(7.1.1.1) P III.236.1 - 16 R V.1 - 3 {1/31} yuvo.h anaakau iti ucyate kayo.h yuvo.h anaakau bhavata.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {2/31} pratyayayo.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {3/31} katham puna.h a:ngasya iti anuvartamaane pratyayayo.h syaataam . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {4/31} yu;sabdavu;sabdaantam etat vibhaktau a:ngam bhavati . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {5/31} yadi yu;sabdavu;sabdaantasya a:ngasya anaakau bhavata.h sarvaade;sau praapnuta.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {6/31} nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syata.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {7/31} yatra tarhi vibhakti.h na asti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {8/31} nandanaa kaarikaa iti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {9/31} atra api pratyayalak.sa.nena vibhakti.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {10/31} yatra tarhi pratyayalak.sa.nam na asti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {11/31} nandanapriya.h kaarakapriya.h iti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {12/31} maa bhuutaam yaa asau saamaasikii vibhakti.h tasyaam yaa asau samaasaat vibhakti.h tasyaam bhavi.syata.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {13/31} na vai tasyaam yu;sabdavu;sabdaantam a:ngam bhavati . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {14/31} bhavet ya.h yu;sabdavu;sabdaabhyaam a:ngam vi;se.sayet tasya aanantyayo.h na syaataam . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {15/31} vayam khalu a:ngena yu;sabdavu;sabdau vi;se.sayi.syaama.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {16/31} a:ngasya yuvo.h anaakau bhavata.h yatratatrasthayo.h iti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {17/31} yatra tarhi samaasaat vibhakti.h na asti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {18/31} nandanadadhi kaarakadadhi . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {19/31} evam tarhi na ca aparam nimittam sa;nj;naa ca pratyayalak.sa.nena . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {20/31} na ca iha param nimittam aa;sriiyate : asmin parata.h yuvo.h anaakau bhavata.h iti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {21/31} kim tarhi a:ngasya yuvo.h anaakau bhavata.h iti . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {22/31} a:ngasa;nj;naa ca bhavati pratyayalak.sa.nena . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {23/31} atha vaa tayo.h eva yat a:ngam tannimittatvena aa;srayi.syaama.h . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {24/31} katham . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {25/31} a:ngasya iti sambandhasaamaanye .sa.s.thii vij;naasyate . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {26/31} a:ngasya yau yuvuu . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {27/31} kim ca a:ngasya yuvuu . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {28/31} nimittam . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {29/31} yayo.h yuvo.h a:ngam iti etat bhavati . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {30/31} kayo.h ca etat bhavati . (7.1.1.1) P III.236.1 - 16 R V.1 - 3 {31/31} pratyayayo.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {1/66} yuvo.h anaakau iti cet dhaatuprati.sedha.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {2/66} yuvo.h anaakau iti cet dhaatuprati.sedha.h vaktavya.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {3/66} yutvaa yuta.h yutavaan yuti.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {4/66} bhujyvaadiinaam ca . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {5/66} bhujyvaadiinaam ca prati.sedha.h vaktavya.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {6/66} bhujyu.h ka.myu.h ;sa.myu.h iti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {7/66} anunaasikaparatvaat siddham . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {8/66} anunaasikaparayo.h yuvo.h graha.nam na ca etau anunaasikaparau . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {9/66} yadi anunaasikaparayo.h graha.nam nandana.h kaaraka.h atra na praapnuta.h na hi etaabhyaam yu;sabdavu;sabdaabhyaam anunaasikam param pa;syaama.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {10/66} anunaasikaparatvaat iti na evam vij;naayate anunaasika.h para.h aabhyaam tau imau anunaasikaparau anunaasikaparatvaat iti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {11/66} katham tarhi . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {12/66} anunaasika.h para.h anayo.h tau imau anunaasikaparau anunaasikaparatvaat iti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {13/66} yadi anunaasikaparayo.h graha.nam itsa;nj;naa praapnoti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {14/66} tatra ka.h do.sa.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {15/66} tatra :niibnumo.h prati.sedha.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {16/66} :niibnuma.h prati.sedha.h vaktavya.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {17/66} nandana.h kaaraka.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {18/66} nandanaa kaarikaa . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {19/66} ugillak.sa.nau :niibnumau praapnuta.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {20/66} dhaatvantasya ca . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {21/66} dhaatvantasya ca prati.sedha.h vaktavya.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {22/66} divu sivu . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {23/66} .si.t.titkara.nam tu j;naapakam ugitkaaryaabhaavasya . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {24/66} yat ayam yu;sabdavu;sabdau .si.t.titau karoti ;silpini .svun .tyu.tyulau tu.t ca iti tat j;naapayati aacaarya.h na yuvo.h ugitkaaryam bhavati iti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {25/66} katham k.rtvaa j;naapakam .si.t.titkara.ne etat prayojanam .si.t.tita.h iti ikaara.h yathaa syaat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {26/66} yadi ca atra ugitkaaryam syaat .si.t.titkara.nam anarthakam syaat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {27/66} pa;syati tu aacaarya.h na yuvo.h ugitkaaryam bhavati iti tata.h yu;sabdavu;sabdau .si.t.titau karoti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {28/66} na vaa .sitkara.nam :nii.svidhaanaartham . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {29/66} na etat asti j;naapakam . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {30/66} asti hi anyat etasya vacane prayojanam . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {31/66} kim . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {32/66} .sitkara.nam kriyate :nii.svidhaanaartham . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {33/66} .sita.h iti :nii.s yathaa syaat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {34/66} .titkara.nam anupasarjanaartham . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {35/66} .titkara.ne api anyat prayojanam asti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {36/66} kim . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {37/66} anupasarjanaat .tita.h iti iikaara.h yathaa syaat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {38/66} .tita.h anupasarjanaat bhavati ugita.h upasarjanaat ca anupasarjanaat ca . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {39/66} evam tarhi viprati.sedhaat tu .taapa.h baliiyastvam . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {40/66} viprati.sedhaat tu .taapa.h baliiyastvam bhavi.syati . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {41/66} .taapa.h avakaa;sa.h kha.tvaa maalaa . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {42/66} :niipa.h avakaa;sa.h gomatii yavamatii . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {43/66} iha ubhayam praapnoti nandanaa kaarikaa . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {44/66} .taap bhavati viprati.sedhena . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {45/66} na e.sa.h yukta.h viprati.sedha.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {46/66} viprati.sedhe param iti ucyate puurva.h ca .taap para.h :niip . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {47/66} :niipa.h para.h .taap kari.syate . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {48/66} suutraviparyaasa.h k.rta.h bhavati . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {49/66} evam tarhi ugita.h :niip bhavati iti atra api ata.h .taap iti anuvarti.syate . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {50/66} evam api akaaraantaat ugita.h iha eva syaat nandanaa kaarikaa . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {51/66} gomatii yavamatii iti atra na syaat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {52/66} evam tarhi sambandhaanuv.rtti.h kari.syate . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {53/66} ajaadyata.h .taap .rnnebhya.h :niip ata.h .taap . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {54/66} ugita.h ca :niip bhavati ata.h .taap . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {55/66} vana.h ra ca vana.h :niip bhavati ugita.h ata.h .taap . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {56/66} paada.h anyatarasyaam :niip bhavati ugita.h ata.h .taap . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {57/66} tata.h .rci . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {58/66} .rci ca .taap bhavati . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {59/66} prak.rtam anuvartate . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {60/66} sidhyati evam yadi vaarttikakaara.h pa.thati viprati.sedhaat tu .taapa.h baliiyastvam iti etat asa:ng.rhiitam bhavati . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {61/66} etat ca sa:ng.rhiitam bhavati . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {62/66} katham . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {63/66} i.s.tavaacii para;sabda.h . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {64/66} viprati.sedhe param yat i.s.tam tat bhavati iti . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {65/66} dhaatvantasya ca arthavadgraha.naat . (7.1.1.2) P III.236.17 - 238.13 R V.3 - 7 {66/66} arthavato.h yuvo.h graha.nam na ca dhaatvanta.h arthavaan . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {1/49} numvidhau jhalgraha.nam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {2/49} numvidhau jhalgraha.nam kartavyam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {3/49} jhalantasya ugita.h i.syate : ugidacaam sarvanaamasthaane adhaato.h jhala.h iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {4/49} tat ca ava;syam kartavyam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {5/49} li:ngavi;si.s.taprati.sedhaartham . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {6/49} praatipadikagraha.ne li:ngavi;si.s.tasya api graha.nam bhavati iti yathaa iha bhavati gomaan yavamaan evam gomatii yavamatii iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {7/49} na vaa vibhaktau li:ngavi;si.s.taagraha.naat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {8/49} na vaa vaktavyam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {9/49} kim kaara.nam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {10/49} vibhaktau li:ngavi;si.s.tagraha.nam na iti e.saa paribhaa.saa kartavyaa . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {11/49} ka.h puna.h atra vi;se.sa.h e.saa vaa paribhaa.saa kriyeta jhalgraha.nam vaa iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {12/49} ava;syam e.saa paribhaa.saa kartavyaa . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {13/49} bahuuni etasyaa.h paribhaa.saayaa.h prayojanaani . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {14/49} kaani . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {15/49} prayojanam ;suna.h svare . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {16/49} yathaa iha bhavati ;sunaa ;suna.h evam ;sunyaa ;sunyaa.h iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {17/49} yuuna.h samprasaara.ne . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {18/49} yuuna.h samprasaara.ne prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {19/49} yathaa iha bhavati yuuna.h pa;sya iti evam yuvatii.h pa;sya iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {20/49} ugidacaam numvidhau . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {21/49} ugidacaam numvidhau prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {22/49} yathaa iha bhavati gomaan yavamaan evam gomatii yavamatii iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {23/49} ana.duha.h ca aamvidhau . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {24/49} ana.duha.h ca aamvidhau prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {25/49} yathaa iha bhavati ana.dvaan iti evam ana.duhii iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {26/49} na vaa bhavati ana.dvaahii iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {27/49} bhavati anyena yatnena . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {28/49} aam ana.duha.h striyaam vaa iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {29/49} li:ngavi;si.s.tagraha.naat iikaaraantasya praapnoti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {30/49} pathimatho.h aattve . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {31/49} pathimatho.h aattve prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {32/49} yathaa iha bhavati panthaa.h manthaa.h evam pathii mathii iti atra api praapnoti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {33/49} na kevala.h pathi;sabda.h striyaam vartate . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {34/49} upasamasta.h tarhi vartate . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {35/49} supathii iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {36/49} pu.msa.h asu:nvidhau . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {37/49} pu.msa.h asu:nvidhau prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {38/49} yathaa iha bhavati pumaan evam pu.msii iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {39/49} na kevala.h pu.m;sabda.h striyaam vartate . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {40/49} upasamasta.h tarhi vartate . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {41/49} supu.msii iti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {42/49} sakhyu.h .nittvaana:nau . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {43/49} sakhyu.h .nittvaana:nau prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {44/49} yathaa iha bhavati sakhaa sakhaayau sakhaaya.h evam sakhii sakhyau sakhya.h iti atra api praapnoti . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {45/49} bhavadbhagavadaghavataam odbhaave . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {46/49} bhavadbhagavadaghavataam odbhaave prayojanam . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {47/49} yathaa iha bhavati bho.h bhago.h agho.h iti evam bhavati bhagavati aghavati iti atra api syaat . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {48/49} etaani asyaa.h paribhaa.saayaa.h prayojanaani yadartham e.saa paribhaa.saa kartavyaa . (7.1.1.3) R III.238.14 - 239.24 R V.7 - 9 {49/49} etasyaam ca satyaam na artha.h jhalgraha.nena . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {1/29} tat etat ananyaartham jhalgraha.nam kartavyam numprati.sedha.h vaa vaktavya.h . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {2/29} ubhayam na vaktavyam . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {3/29} upari.s.taat jhalgraha.nam kriyate tat purastaat apakrak.syate . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {4/29} evam api suutraviparyaasa.h k.rta.h bhavati . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {5/29} evam tarhi yogavibhaaga.h kari.syate . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {6/29} ugidacaam sarvanaamasthaane adhaato.h . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {7/29} yuje.h asamaase . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {8/29} tata.h napu.msakasya . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {9/29} napu.msakasya num bhavati . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {10/29} jhala.h iti ubhayo.h ;se.sa.h . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {11/29} tata.h aca.h . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {12/29} ajantasya ca napu.msakali:ngasya num bhavati . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {13/29} yadi api taavat etat ugitkaaryam parih.rtam idam aparam praapnoti : ;saatanitaraa paatanitaraa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {14/29} ugita.h nadyaa.h ghaadi.su hrasva.h bhavati iti anyatarasyaam hrasvatvam prasajyeta nityam ca i.syate . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {15/29} ugita.h yaa nadii evam etat vij;naayate . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {16/29} ugita.h e.saa nadii . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {17/29} ugita.h yaa paraa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {18/29} atra ca eva do.sa.h bhavati ugita.h hi e.saa paraa nadii ai.sumatitaraayaam ca praapnoti . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {19/29} ugita.h paraa yaa vihitaa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {20/29} ugita.h e.saa vihitaa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {21/29} ugita.h iti evam yaa vihitaa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {22/29} evam api bhogavatitaraayaam do.sa.h bhavati . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {23/29} bhogavatitaraa bhogavatiitaraa . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {24/29} tasmaat ugita.h yaa nadii ugita.h yaa vihitaa iti evam etat vij;naasyate . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {25/29} evam vij;naayamaane ;saatanitaraayaam do.sa.h eva . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {26/29} siddham tu yuvo.h anunaasikatvaat siddham etat . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {27/29} katham . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {28/29} yakaaravakaarayo.h eva idam anunaasikayo.h graha.nam . (7.1.1.4) P III.240.1 - 16 R V.9 - 10 {29/29} santi hi ya.na.h saanunaasikaa.h niranunaasikaa.h ca . . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {1/38} aayanaadi.su upade;sivadvacanam svarasiddhyartham . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {2/38} aayanaadi.su upade;sivadbhaava.h vaktavya.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {3/38} upade;saavasthaayaam aayanaadaya.h bhavanti iti vaktavyam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {4/38} kim prayojanam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {5/38} svarasiddhyartham . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {6/38} upade;saavasthaayaam aayanaadi.su i.s.ta.h svara.h yathaa syaat iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {7/38} ;sileyam taittiriiya.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {8/38} akriyamaa.ne hi upade;sivadbhaave pratyayasa;nj;naasanniyogena aadyudaattatve k.rte aantaryata.h aade;saa.h asvarakaa.naam asvarakaa.h syu.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {9/38} na vaa kva cit citkara.naat upade;sivadvacanaanarthakyam na vaa vaktavyam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {10/38} kim kaara.nam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {11/38} kva cit citkara.naat . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {12/38} yat ayam kva cit ghaadiin cita.h karoti agraat yat ghacchau ca tat j;naapayati aacaarya.h upade;saavasthaayaam aayanaadaya.h bhavanti iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {13/38} katham k.rtvaa j;naapakam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {14/38} citkara.ne etat prayojanam cita.h iti antodaattatvam yathaa syaat iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {15/38} yadi ca upade;saavasthaayaam aayanaadaya.h bhavanti tata.h citkara.nam arthavat bhavati . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {16/38} tatra u.naadiprati.sedha.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {17/38} tatra u.naadiinaam prati.sedha.h vaktavya.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {18/38} ;sa:nkha.h ;saa.n.dha.h iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {19/38} dhaato.h vaa iiya:nvacanaat . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {20/38} atha vaa yat ayam .rte.h iiya:n iti dhaato.h iiya:n ;saasti tat j;naapayati aacaarya.h na dhaatupratyayaanaam aayanaadaya.h bhavanti iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {21/38} yadi hi syu.h .rte.h cha:n iti eva bruuyaat . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {22/38} siddhe vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca .rte.h cha:naa sidhyati . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {23/38} cha:ni sati valaadilak.sa.na.h i.t prasajyeta . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {24/38} i.ti k.rte anaaditvaat aade;sa.h na syaat . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {25/38} idam iha sampradhaaryam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {26/38} i.t kriyataam aade;sa.h iti kim atra kartavyam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {27/38} paratvaat i.daagama.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {28/38} nitya.h aade;sa.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {29/38} k.rte api i.ti praapnoti ak.rte api . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {30/38} anitya.h aade;sa.h na hi k.rte i.ti praapnoti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {31/38} kim kaara.nam . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {32/38} anaaditvaat . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {33/38} antara:nga.h tarhi aade;sa.h . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {34/38} kaa antara:ngataa . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {35/38} idaaniim eva hi uktam aayanaadi.su upade;sivadvacanam svarasiddhyartham iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {36/38} tat etat .rte.h iiya:nvacanam j;naapakam eva na dhaatupratyayaanaam aayanaadaya.h bhavanti iti . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {37/38} praatipadikavij;naanaat ca paa.nine.h siddham praatipadikavij~naanaat ca bhagavata.h paa.nine.h aacaaryasya siddham . (7.1.2) P III.240.17 - 241.21 R V.11.2 -13.2 {38/38} u.naadaya.h avyutpannaani praatipadikaani . . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {1/54} jhaade;se dhaatvantaprati.sedha.h jhaade;se dhaatvantasya prati.sedha.h vaktavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {2/54} ujjhitaa ujjhitum iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {3/54} pratyayaadhikaaraat siddham . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {4/54} pratyayagraha.nam prak.rtam anuvartate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {5/54} kva prak.rtam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {6/54} aayaneyiiniiyiya.h pha.dakhachaghaam pratyayaadiinaam iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {7/54} pratyayaadhikaaraat siddham iti cet anaade.h aade;savacanam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {8/54} pratyayaadhikaaraat siddham iti cet anaade.h aade;sa.h vaktavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {9/54} api na.h ;sva.h vijani.syamaa.naa.h patibhi.h saha ;sayaantai . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {10/54} evam tarhi pratyayagraha.nam anuvartate aadigraha.nam niv.rttam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {11/54} katham puna.h samaasanirdi.s.taanaam ekade;sa.h anuvartate ekade;sa.h vaa nivartate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {12/54} asamaasanirde;saat siddham . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {13/54} asamaasanirde;sa.h kari.syate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {14/54} pratyayasya aadiinaam iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {15/54} sa.h tarhi asamaasanirde;sa.h kartavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {16/54} na kartavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {17/54} kriyate nyaase eva . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {18/54} katham . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {19/54} avibhaktika.h nirde;sa.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {20/54} pratyaya aadiinaam iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {21/54} tatra ;sayaantai iti anakaaraantatvaat a:ngasya aadbhaavaprati.sedha.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {22/54} tatra etasmin pratyayagraha.ne anuvartamaane aadigraha.ne niv.rtte ;sayaantai iti anakaaraantatvaat a:ngasya aadbhaava.h praapnoti tasya prati.sedha.h vaktavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {23/54} siddham anaanantaryaat anakaaraantena adbhaavaniv.rtti.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {24/54} siddham etat . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {25/54} katham . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {26/54} anaanantaryaat anakaaraantena adbhaava.h na bhavi.syati . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {27/54} katham k.rtvaa coditam katham k.rtvaa parihaara.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {28/54} anakaaraantagraha.nam pratyayavi;se.sa.nam iti k.rtvaa coditam jhakaaravi;se.sa.nam iti k.rtvaa parihaara.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {29/54} yadi anakaaraantagraha.nam jhakaaravi;se.sa.nam ;serate atra na praapnoti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {30/54} tatra ru.ti sanniyogavacanaat siddham . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {31/54} tatra ru.ti sanniyoga.h kari.syate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {32/54} ka.h e.sa.h yatna.h codyate sanniyoga.h naama . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {33/54} cakaara.h kartavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {34/54} ru.t ca . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {35/54} kim ca . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {36/54} yat ca anyat praapnoti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {37/54} kim ca anyat praapnoti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {38/54} adbhaava.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {39/54} sa.h tarhi cakaara.h kartavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {40/54} na kartavya.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {41/54} yogavibhaaga.h kari.syate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {42/54} ;sii:na.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {43/54} ;sii:na.h uttarasya jhasya at bhavati . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {44/54} tata.h ru.t . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {45/54} ru.t ca bhavati ;sii:na.h iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {46/54} evam api paryaaya.h prasajyeta . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {47/54} evam tarhi ac;sabdasya ru.tam vak.syaami . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {48/54} tat ac;sabdagraha.nam kartavyam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {49/54} na kartavyam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {50/54} prak.rtam anuvartate . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {51/54} kva prak.rtam . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {52/54} at abhyastaat iti . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {53/54} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (7.1.3) P III.241.23 - 242.26 R V.13.4 - 15.5 {54/54} ;sii:na.h iti e.saa pa;ncamii at iti prathamaayaa.h .sa.s.thii prakalpayi.syati tasmaat iti uttarasya iti . . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {1/42} ru.ti d.r;sigu.naprati.sedha.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {2/42} ru.ti d.r;sigu.na.h praapnoti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {3/42} ad.r;sran asya ketava.h iti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {4/42} tasya prati.sedha.h vaktavya.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {5/42} parasmin iti k:niti ca iti prati.sedha.h bhavi.syati . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {6/42} evam api ad.r;sram asya ketava.h iti atra praapnoti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {7/42} evam tarhi puurvaanta.h kari.syate . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {8/42} puurvaante ;sii:na.h gu.navidhi.h puurvaante ;sii:na.h gu.na.h vidheya.h : ;serate . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {9/42} suutram ca bhidyate . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {10/42} yathaanyaasam eva astu . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {11/42} nanu ca uktam ru.ti d.r;sigu.naprati.sedha.h iti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {12/42} puurvaante api e.sa.h do.sa.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {13/42} katham . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {14/42} ayam d.r;sigu.na.h prati.sedhavi.saye aarabhyate sa.h yathaa eva k:niti ca iti etam prati.sedham baadhate evam anupadhaayaa.h api prasajyeta . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {15/42} tasmaat ubhaabhyaam d.r;se.h akpratyayaantaram vaktavyam pitaram ca d.r;seyam maataram ca d.r;seyam iti evam artham . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {16/42} jhaade;saat aa.t le.ti jhaade;saat aa.t le.ti bhavati viprati.sedhena . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {17/42} jhaade;sasya avakaa;sa.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {18/42} lunate lunataam alunata . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {19/42} aa.ta.h avakaa;sa.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {20/42} pataati didyut . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {21/42} udadhim cyaavayaati . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {22/42} iha ubhayam praapnoti . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {23/42} api na.h ;sva.h vijani.syamaa.naa.h patibhi.h saha ;sayaantai . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {24/42} aa.t le.ti bhavati viprati.sedhena . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {25/42} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {26/42} na vaa nityatvaat aa.ta.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {27/42} na vaa vaktavya.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {28/42} kim kaara.nam . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {29/42} nityatvaat aa.ta.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {30/42} nita.h aa.daagama.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {31/42} sa.h katham nitya.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {32/42} yadi anakaaraantagraha.nam jhakaaravi;se.sa.nam . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {33/42} atha hi pratyayavi;se.sa.nam jhaade;sa.h api nitya.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {34/42} antara:ngalak.sa.natvaat ca . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {35/42} antara:nga.h khalu api aa.daagama.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {36/42} katham antara:nga.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {37/42} yadi praak laade;saat dhaatvadhikaara.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {38/42} atha hi laade;se dhaatvadhikaara.h anuvartate ubhayam samaanaa;srayam . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {39/42} yadi eva anakaaraantagraha.nam pratyayavi;se.sa.nam atha api laade;se dhaatvadhikaara.h anuvartate ubhayathaa api puurvaviprati.sedhena na artha.h . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {40/42} katham . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {41/42} bahulam chandasi iti evam atra ;sapa.h luk na bhavi.syati . (7.1.6) P III.243.2 - 244.2 R V.15.7 - 17.6 {42/42} tatra anata.h iti prati.sedha.h bhavi.syati . . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {1/15} idam bahulam chandasi iti dvi.h kriyate . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {2/15} ekam ;sakyam akartum . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {3/15} katham . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {4/15} yadi taavat puurvam kriyate param na kari.syate . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {5/15} ata.h bhisa.h ais iti atra bahulam chandasi iti etat anuvarti.syate . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {6/15} atha param kriyate puurvam na kari.syate . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {7/15} bahulam chandasi iti atra ru.t api anuvarti.syate . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {8/15} apara.h aaha : ubhe bahulagraha.ne ekam chandograha.nam ;sakyam akartum . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {9/15} katham . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {10/15} idam asti . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {11/15} vette.h vibhaa.saa . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {12/15} tata.h chandasi . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {13/15} chandasi ca vibhaa.saa . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {14/15} tata.h ata.h bhisa.h ais bhavati . (7.1.7-10) P III.244.7 - 12 R V.17.11 - 17 {15/15} chandasi vibhaa.saa iti . . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {1/9} iha v.rk.sai.h plak.sai.h iti paratvaat ettvam praapnoti . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {2/9} aisbhaava.h idaaniim kva bhavi.syati . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {3/9} k.rte ettve bhautapuurvyaat . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {4/9} k.rte ettve bhuutapuurvamakaaraantam iti ais bhavi.syati . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {5/9} ais tu nitya.h tathaa sati . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {6/9} evam sati nitya.h aisbhaava.h k.rte api ettve praapnoti ak.rte api praapnoti . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {7/9} nityatvaat aistve k.rte vihatanimittatvaat ettvam na bhavi.syati . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {8/9} ettvam bhisi paratvaat cet ata.h ais kva bhavi.syati . (7.1.9) P III.244.14 - 21 R V.18.2 - 9 {9/9} k.rte ettve bhautapuurvyaat ais tu nitya.h tathaa sati . . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {1/7} imau dvau prati.sedhau ucyete . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {2/7} ubhau ;sakyau avaktum . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {3/7} katham . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {4/7} evam vak.syaami . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {5/7} idamadaso.h kaat iti . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {6/7} tanniyamaartham bhavi.syati . (7.1.11) P III.245.2 - 3 R V.18.11 - 13 {7/7} idamadaso.h kaat eva na anyata.h iti . . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {1/38} kimartham inaade;sa.h ucyate na naade;sa.h eva ucyeta . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {2/38} kaa ruupasiddhi.h : v.rk.se.na plak.se.na . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {3/38} ettve yogavibhaaga.h kari.syate . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {4/38} katham . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {5/38} idam asti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {6/38} bahuvacane jhali et osi ca . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {7/38} tata.h aa:ni ca . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {8/38} aa:ni ca parata.h ata.h ettvam bhavati . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {9/38} v.rk.se.na plak.se.na . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {10/38} tata.h aapa.h sambuddhau ca . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {11/38} aapa.h aa:ni ca osi ca iti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {12/38} na evam ;sakyam . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {13/38} iha hi anena iti idruupalopa.h prasajyeta . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {14/38} jhali lopa.h kari.syate . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {15/38} na ;sakya.h jhali lopa.h kartum . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {16/38} iha hi do.sa.h syaat . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {17/38} ayaa vi.s.taa iti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {18/38} evam tarhi anlopaapavaada.h vij;naasyate . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {19/38} katham . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {20/38} evam vak.syaami . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {21/38} an ne ca api ca iti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {22/38} tat nakaaragraha.nam kartavyam . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {23/38} na kartavyam . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {24/38} kriyate nyaase eva . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {25/38} lupanirdi.s.ta.h nakaara.h . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {26/38} yadi evam na upadhaayaa.h iti diirghatvam praapnoti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {27/38} sautra.h nirde;sa.h . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {28/38} atha vaa napu.msakanirde;sa.h kari.syate . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {29/38} atha kimartham aat ucyate na at eva ucyeta . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {30/38} kaa ruupasiddhi.h v.rk.saat : plak.saat . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {31/38} savar.nadiirghatvena siddham . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {32/38} na sidhyati . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {33/38} ata.h gu.ne pararuupam iti pararuupatvam praapnoti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {34/38} akaaroccaara.nasaamarthyaat na bhavi.syati . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {35/38} yadi praapnuvan vidhi.h uccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {36/38} na e.sa.h do.sa.h . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {37/38} yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam eva na asau baadhyate . (7.1.12) P III.245.5 - 20 R V.18.15 - 20.3 {38/38} pararuupam prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {1/9} kim idam caturthyekavacanasya graha.nam aahosvit saptamyekavacanasya graha.nam . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {2/9} kuta.h sandeha.h . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {3/9} samaana.h nirde;sa.h . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {4/9} caturthyekavacanasya graha.nam . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {5/9} katham j;naayate . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {6/9} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {7/9} iha api tarhi caturthyekavacanasya graha.nam syaat . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {8/9} :ne.h aam nadyaamniibhya.h . (7.1.13) P III.245.22 - 246.4 R V.20.5 - 10 {9/9} evam tarhi vyaakhyaanata.h vi;se.sapratipatti.h na hi sandehaat alak.sa.nam iti iha caturthyekavacanays agraha.nam vyaakhyaasyaama.h tatra saptamyekavacanasya iti . . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {1/29} a;sa.h ekaadi.s.taat smaayaadiinaam upasa:nkhyaanam a;sa.h ekaadi.s.taat smaayaadiinaam upasa:nkhyaanam kartavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {2/29} atha u atra asmai . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {3/29} atha u atra asmaat . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {4/29} atha u atra asmin iti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {5/29} ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {6/29} kim puna.h kaara.nam ekaade;sa.h taavat bhavati na puna.h smaayaadaya.h . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {7/29} na paratvaat smaayaadibhi.h bhavitavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {8/29} na bhavitavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {9/29} kim kaara.nam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {10/29} nityatvaat ekaade;sa.h . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {11/29} nitya.h ekaade;sa.h . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {12/29} k.rte.su api smaayaadi.su praapnoti ak.rte.su api . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {13/29} nityatvaat ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {14/29} kim ucyate a;sa.h iti na iha api kartavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {15/29} atra asmai . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {16/29} atra asmaat . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {17/29} atra asmin iti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {18/29} ekaade;se k.rte ata.h iti smaayaadaya.h na praapnuvanti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {19/29} aanupuurvyaa siddham etat . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {20/29} na atra ak.rte.su smaayaadi.su halaadi.h vibhakti.h asti halaadau cet ruupalopa.h na ca ak.rtae idruupalope ekaade;sa.h praapnoti . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {21/29} tat aanupuuryaa siddham . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {22/29} tat tarhi upasa:nkhyaanam kartavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {23/29} na vaa bahira:ngalak.sa.natvaat . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {24/29} na vaa kartavyam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {25/29} kim kaara.nam . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {26/29} bahira:ngalak.sa.natvaat . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {27/29} bahira:ngalak.sa.na.h ekaade;sa.h . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {28/29} antara:ngaa.h smaayaadaya.h . (7.1.14) P III.246.6 - 19 R V.21.2 - 15 {29/29} asiddham bahira:ngam antara:nge . . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {1/9} kimartham ;siibhaava.h ;sibhaava.h ca ucyate na ;sibhaava.h eva ucyeta . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {2/9} kaa ruupasiddhi.h : te ye ke . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {3/9} aadgu.nena siddham . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {4/9} na evam ;sakyam . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {5/9} iha hi trapu.nii jatunii diirgha;srava.nam na syaat . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {6/9} evam tarhi ;siibhava.h eva ucyataam . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {7/9} na evam ;sakyam . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {8/9} iha hi ku.n.daani vanaani iti hrasvasya ;srava.nam na syaat . (7.1.17, 20) P III.246.23 - 247.3 R V.21.18 - 21 {9/9} tasmaat ;siibhaava.h ;sibhaava.h ca vaktavya.h . . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {1/21} kimartha.h :nakaara.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {2/21} saamaanyagraha.naartha.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {3/21} au , iti ucyamaane prathamaadvivacanasya eva syaat . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {4/21} atha api au.t iti ucyate evam api dvitiiyaadvivacanasya eva syaat . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {5/21} asti prayojanam etat . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {6/21} kim tarhi iti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {7/21} :nitkaaryam tu praapnoti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {8/21} kha.tve maale . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {9/21} yaa.t aapa.h iti yaa.t praapnoti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {10/21} na e.sa.h do.sa.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {11/21} na evam vij;naayate :nakaara.h it asya sa.h ayam :nit :niti iti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {12/21} katham tarhi . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {13/21} :na.h eva it :nit :niti iti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {14/21} evam sati var.nagraha.nam idam bhavati var.nagraha.ne.su ca etat bhavati yasmin vidhi.h tadaadau algraha.ne iti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {15/21} na do.sa.h bhavati . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {16/21} atha vaa var.nagraha.nam idam bhavati na ca etat var.nagraha.ne.su bhavati : ananubandhakagraha.ne na saanubandhakasya iti . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {17/21} atha vaa puurvasuutranirde;sa.h ayam puurvasuutre.su ca ye anubandhaa.h na tai.h iha itkaaryaa.ni kriyante . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {18/21} aukaara.h ayam ;siividhau :nit g.rhiita.h :nit ca asmaakam na asti ka.h ayam prakaara.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {19/21} saamaanyaartha.h tasya ca aasa;njane asmin :nitkaaryam te ;syaam prasaktam sa.h do.sa.h . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {20/21} :nittve vidyaat var.nanirde;samaatram var.ne yat syaat tat ca vidyaat tadaadau . (7.1.18) P III.247.5 - 16 R V.22.2 - 23.6 {21/21} var.na.h ca ayam tena :nittve api ado.sa.h nirde;sa.h ayam puurvasuutre.na vaa syaat . . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {1/36} au;saghau . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {2/36} au;saghau iti vaktavyam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {3/36} kim idam aghau iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {4/36} anuttarapade iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {5/36} kim prayojanam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {6/36} iha maa bhuut . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {7/36} a.s.taputra.h a.s.tabhaarya.h iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {8/36} astu luk tatra . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {9/36} astu atra au;stvam luk bhavi.syati . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {10/36} .sa.dbhya.h api evam prasajyate . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {11/36} iha api tarhi praapnoti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {12/36} a.s.tau ti.s.thanti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {13/36} a.s.tau pa;sya iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {14/36} apavaada.h . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {15/36} apavaadatvaat atra au;stvam lukam baadhi.syate . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {16/36} iha api tarhi baadheta . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {17/36} a.s.taputra.h a.s.tabhaarya.h . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {18/36} yasya vi.saye . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {19/36} yasya luka.h vi.saye au;stvam tasya apavaada.h . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {20/36} ya.h vaa tasmaat anantara.h . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {21/36} atha vaa anantarasya luka.h baadhakam bhavi.syati . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {22/36} kuta.h etat . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {23/36} anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {24/36} atha iha kasmaat na bhavati au;stvam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {25/36} a.s.ta ti.s.thanti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {26/36} a.s.ta pa;sya iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {27/36} aatvam yatra tu tatra au;stvam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {28/36} yatra eva aatvam tatra eva au;stvena bhavitavyam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {29/36} kuta.h etat . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {30/36} tathaa hi asya graha.h k.rta.h . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {31/36} tathaa hi asya aatvabhuutasya graha.nam kriyate . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {32/36} a.s.taabhya.h iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {33/36} nanu ca nityam aatvam . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {34/36} etat eva j;naapayati aacaarya.h vibhaa.saatvam iti yat ayam aatvabhuutasya graha.nam karoti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {35/36} a.s.taabhya.h iti . (7.1.21) P III.247.18 - 248.18 R V.23.8 - 25.13 {36/36} itarathaa hi a.s.tana.h iti eva bruuyaat . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {1/37} svamo.h luk tyadaadibhya.h ca svamo.h luk tyadaadibhya.h ca iti vaktavyam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {2/37} iha api yathaa syaat . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {3/37} tat braahma.nakulam iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {4/37} k.rte hi atve na luk bhavet . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {5/37} atve k.rte luk na praapnoti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {6/37} idam iha sampradhaaryam : atvam kriyataam luk iti kim atra kartavyam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {7/37} paratvaat atvam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {8/37} nitya.h luk . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {9/37} k.rte api atve praapnoti ak.rte api . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {10/37} anitya.h luk na hi k.rte atve praapnoti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {11/37} ata.h am iti ambhaavena bhavitavyam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {12/37} tasmaat tyadaadibhya.h ca iti vaktavyam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {13/37} idam vicaaryate : ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam vaa syaat arthagraha.nam vaa iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {14/37} ka.h ca atra vi;se.sa.h . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {15/37} ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam cet anyapadaarthe prati.sedha.h . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {16/37} ;si;siilugnumvidhi.su napu.msakagraha.nam ;sabdagraha.nam cet anyapadaarthe prati.sedha.h vaktavya.h . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {17/37} bahutrapu.h bahutrapuu bahutrapava.h iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {18/37} astu tarhi arthagraha.nam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {19/37} yadi arthagraha.nam priyasakthnaa braahma.nena iti ana:n na praapnoti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {20/37} astu tarhi ;sabdagraha.nam eva . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {21/37} nanu ca uktam ;si;siilugnumbidhi.su napu.msakagraha.nam cet anyapadaarthe prati.sedha.h iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {22/37} siddham tu prak.rtaarthavi;se.sa.natvaat . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {23/37} siddham etat . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {24/37} katham . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {25/37} prak.rtasya artha.h vi;se.syate . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {26/37} kim ca prak.rtam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {27/37} a:ngam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {28/37} a:ngasya ;si;siilugnuma.h bhavanti napu.msake vartamaanasya . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {29/37} katham priyasakthnaa braahma.nena . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {30/37} asthyaadi.su ;sabdagraha.nam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {31/37} asthyaadi.su napu.msakagraha.nam ;sabdagraha.nam dra.s.tavyam . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {32/37} yuktam puna.h idam vicaarayitum . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {33/37} nanu anena asandigdhena arthagraha.nena bhavitavyam na hi napu.msakam naama ;sabda.h asti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {34/37} kim tarhi ucyate asthyaadi.su ;sabdagraha.nam iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {35/37} atra api arthagraha.nam eva . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {36/37} atra etaavaan sandeha.h kva prak.rtasya artha.h vi;se.syate kva g.rhyamaa.nasya iti . (7.1.23) P III.248.20 - 249.18 R V.26.2 - 28.6 {37/37} ;si;siilugnumvidhi.su prak.rtasya artha.h vi;se.syate asthyaadi.su g.rhyamaa.nasya . . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {1/16} adbhaave puurvasavar.naprati.sedha.h . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {2/16} adbhaave puurvasavar.nasya prati.sedha.h vaktavya.h . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {3/16} katarat ti.s.thati , katarat pa;sya . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {4/16} siddham anunaasikopadhatvaat . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {5/16} siddham etat . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {6/16} katham . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {7/16} anunaasikopadha.h ac;sabda.h kari.syate . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {8/16} dukkara.naat vaa . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {9/16} atha vaa dug.dataraadiinaam iti vak.syati . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {10/16} .ditkara.naat vaa . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {11/16} atha vaa .did acchabda.h kari.syate . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {12/16} sa.h tarhi .dakaara.h kartavya.h . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {13/16} na kartavya.h . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {14/16} kriyate nyaase eva . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {15/16} dvi.dakaaraka.h nirde;sa.h . (7.1.25) P III.249.20 - 250.5 R V.28.8 - 29.5 {16/16} ad.d.dataraadibhya.h iti . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {1/14} itaraat chandasi prati.sedha.h ekataraat sarvatra . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {2/14} itaraat chandasi prati.sedha.h ekataraat sarvatra iti vaktavyam . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {3/14} ekataram ti.s.thati , ekataram pa;sya . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {4/14} napu.msakaade;sebhya.h yu.smadasmado.h vibhaktyaade;saa.h viprati.sedhena . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {5/14} napu.msakaade;sebhya.h yu.smadasmado.h vibhaktyaade;saa.h bhavanti viprati.sedhena . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {6/14} napu.msakaade;saanaam avakaa;sa.h . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {7/14} trapu , trapu.nii , trapuu.ni . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {8/14} yu.smadasmado.h vibhaktyaade;saanaam avakaa;sa.h . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {9/14} tvam braahma.na.h , aham braahma.na.h , yuvaam braahma.nau , aavaam braahma.nau , yuuyaam braahma.naa.h vayam braahma.naa.h . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {10/14} iha ubhayam praapnoti . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {11/14} tvam braahma.nakulam , aham braahma.nakulam , yuvaam braahma.nakule , aavaam braahma.nakule , yuuyam braahma.nakulaani , vayam braahma.nakulaani . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {12/14} yu.smadasmado.h vibhaktyaade;saa.h bhavanti viprati.sedhena . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {13/14} atha idaaniim yu.smadasmado.h vibhaktyaade;se.su k.rte.su puna.hprasa:ngaat ;si;siilugnumvidhaya.h kasmaat na bhavanti . (7.1.26) P III.250.7 - 250.18 R V.29.7 - 30.8 {14/14} sak.rdgatau viprati.sedhena yat baadhitam tat baadhitam eva iti . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {1/32} kimartha.h ;sakaara.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {2/32} sarvaade;saartha.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {3/32} ;sit sarvasya iti sarvaade;sa.h yathaa syaat . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {4/32} na etat asti prayojanam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {5/32} akriyamaa.ne api ;sakaare ala.h antyasya vidhaya.h bhavanti iti antyasya akaare k.rte trayaa.naam akaaraa.naam ata.h gu.ne pararuupatve siddham ruupam syaat : tava svam , mama svam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {6/32} yadi etat labhyeta k.rtam syaat . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {7/32} tat tu na labhyam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {8/32} kim kaara.nam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {9/32} atra hi tasmaat iti uttarasya aade.h parasya iti akaarasya prasajyeta . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {10/32} ata.h uttaram pa.thati . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {11/32} :nasa.h aade;se ;sitkara.naanarthakyam akaarasya akaaravacanaanarthakyaat . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {12/32} :nasa.h aade;se ;sitkara.nam anarthakam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {13/32} kim kaara.nam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {14/32} akaarasya akaaravacanaanarthakyaat . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {15/32} akaarasya akaaravacane prayojanam na asti iti k.rtvaa antare.na ;sakaaram sarvaade;sa.h bhavi.syati . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {16/32} arthavattvaade;se lopaartham . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {17/32} arthavattvakaarasya akaaravacanam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {18/32} ka.h artha.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {19/32} aade;se lopaartham . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {20/32} ya.h sa.h ;se.se lopa.h aade;se sa.h vij;naayate . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {21/32} nanu ca aade;sa.h yaa vibhakti.h iti evam etat vij;naayate . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {22/32} aade;sa.h e.saa vibhakti.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {23/32} katham . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {24/32} sarve sarvapadaade;saa daak.siiputrasya paa.nine.h ekade;savikaare hi nityatvam na upapadyate . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {25/32} tasmaat ;sitkara.nam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {26/32} tasmaat ;sakaara.h kartavya.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {27/32} na kartavya.h . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {28/32} kriyate nyaase eva . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {29/32} katham . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {30/32} pra;sli.s.tanirde;sa.h ayam . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {31/32} a , a , a , iti . (7.1.27) P III.250.20 - 251.17 R V.30.10 - 31.14 {32/32} sa.h anekaal ;sit sarvasya iti sarvasya bhavi.syati . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {1/20} prathamayo.h iti ucyate kayo.h idam prathamayo.h graha.nam kim vibhaktyo.h aahosvit pratyayayo.h . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {2/20} vibhaktyo.h iti aaha . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {3/20} katham j;naayate . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {4/20} anyatra api hi prathamayo.h graha.ne vibhaktyo.h graha.nam vij;naayate na pratyayayo.h . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {5/20} kva anyatra . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {6/20} prathamayo.h puurvasavar.na.h iti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {7/20} asti kaara.nam yena tatra vibhaktyo.h graha.nam vij;naayate . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {8/20} kim kaara.nam . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {9/20} aci iti tatra vartate na ca ajaadii prathamau sta.h . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {10/20} nanu ca evam vij;naayate ajaadii yau prathamau ajaadiinaam vaa yau prathamau iti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {11/20} yat tarhi tasmaat ;sasa.h na.h pu.msi iti anukraantam puurvasavar.nam pratinirdi;sati tajj;naapayati aacaarya.h vibhaktyo.h graha.nam iti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {12/20} iha api aacaaryaprav.rtti.h j;naapayati vibhaktyo.h graha.nam iti yat ayam ;sasa.h na iti prati.sedham ;saasti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {13/20} na e.sa.h prati.sedha.h . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {14/20} natvam etat vidhiiyate . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {15/20} siddham atra natvam tasmaat ;sasa.h na.h pu.msi iti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {16/20} yatra tena na sidhyati tadartham . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {17/20} kva ca tena na sidhyati . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {18/20} striyaam napu.msake ca . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {19/20} yu.smaan braahma.nii pa;sya , asmaan braahma.nii pa;sya , yu.smaan braahma.nakulaani pa;sya , asmaan braahma.nakulaani pa;sya iti . (7.1.28) P III.251.19 - 252.6 R V.32.2 - 33.8 {20/20} yat tarhi yu.smadasmado.h anaade;se dvitiiyaayaam ca iti aaha tat j;naapayati aacaarya.h vibhaktyo.h graha.nam iti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {1/14} kim ayam bhyam;sabda.h aahosvit abhyam;sabda.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {2/14} kuta.h sandeha.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {3/14} samaana.h nirde;sa.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {4/14} kim ca ata.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {5/14} yadi taavat bhyam;sabda.h ;se.se lopa.h ca antyasya etvam praapnoti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {6/14} atha abhyam;sabda.h ;se.se lopa.h ca .tilopa.h udaattniv.rttisvara.h praapnoti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {7/14} yathaa icchasi tathaa astu . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {8/14} astu taavat abhyam;sabda.h ;se.se lopa.h ca antyasya . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {9/14} nanu ca uktam ettvam praapnoti iti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {10/14} na e.sa.h do.sa.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {11/14} a:ngav.rtte puna.h v.rttau avidhi.h ni.s.thitasya iti na bhavi.syati . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {12/14} atha vaa puna.h astu abham;sabda.h ;se.se lopa.h ca .tilopa.h . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {13/14} nanu ca uktam udaattaniv.rttisvara.h praapnoti iti . (7.1.30) P III.252.8 - 14 R V.33.10 - 34.6 {14/14} na e.sa.h do.sa.h uktam etat aadau siddham iti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {1/50} kimartham aama.h sasakaarasya graha.nam kriyate na aama.h aakam iti eva ucyeta . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {2/50} kena idaaniim sasakaarasya bhavi.syati . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {3/50} aama.h su.t ayam bhakta.h aamgraha.nena graahi.syate . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {4/50} ata.h uttaram pa.thati . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {5/50} saamgraha.nam yathaag.rhiitasya aade;savacanaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {6/50} saamgraha.nam kriyate . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {7/50} nirdi;syamaanasya aade;saa.h bhavanti iti evam sasakaarasya na praapnoti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {8/50} i.syate ca syaat iti tat ca antare.na yatnam na sidhyati iti saama.h aakam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {9/50} evamartham idam ucyate . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {10/50} na vaa dviparyantaanaam akaaravacanaat aami sakaaraabhaava.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {11/50} na vaa etat prayojanam asti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {12/50} kim kaara.nam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {13/50} dviparyantaanaam akaaravacanaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {14/50} dviparyantaanaam hi tyadaadiinam atvam ucyate tena aami sakaara.h na bhavi.syati . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {15/50} su.tprati.sedha.h tu aade;se lopavij;naanaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {16/50} su.tprati.sedha.h tu vaktavya.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {17/50} kim kaara.nam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {18/50} aade;se lopavij;naanaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {19/50} ya.h sa.h ;se.se lopa.h aade;se sa.h vij;naayate . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {20/50} na vaa .tilopavacanaat aade;se .taapprati.sedhaartham . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {21/50} na vaa su.tprati.sedha.h vaktavya.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {22/50} kim kaara.nam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {23/50} .tilopavacanaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {24/50} aade;se ya.h sa.h ;se.se lopa.h .tilopa.h sa.h vaktavya.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {25/50} kim prayojanam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {26/50} .taapprati.sedhaartham . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {27/50} .taap maa bhuut iti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {28/50} sa.h tarhi .tilopa.h vaktavya.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {29/50} na vaa li:ngaabhaavaat .tilopavacanaanarthakyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {30/50} na vaa vaktavyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {31/50} kim kaara.nam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {32/50} li:ngaabhaavaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {33/50} ali:nge yu.smadasmadii . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {34/50} kim vaktavyam etat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {35/50} na hi . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {36/50} katham anucyamaanam ga.msyate . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {37/50} na hi asti vi;se.sa.h yu.smadasmado.h striyaam pu.msi napu.msake vaa . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {38/50} asti kaara.nam yena etat evam bhavati . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {39/50} kim kaara.nam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {40/50} ya.h asau vi;se.savaacii ;sabda.h tadasaannidhyaat . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {41/50} a:nga hi bhavaan tam uccaarayatu ga.msyate sa.h vi;se.sa.h . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {42/50} nanu ca na etena evam bhavitavyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {43/50} na hi ;sabdanimittakena naama arthena bhavitavyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {44/50} kim tarhi artha nimittakena naama ;sabdena bhavitavyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {45/50} tat etat evam d.r;syataam : artharuupam eva etat eva;njaatiiyakam yena atra vi;se.sa.h na gamyate iti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {46/50} ava;syam ca etat evam vij;neyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {47/50} ya.h hi manyate ya.h asau vi;se.savaacii ;sabda.h tadasaannidhyaat atra vi;se.sa.h na gamyate iti iha api tasya vi;se.sa.h na gamyate : d.r.sat samit iti . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {48/50} tasmaat su.tprati.sedha.h tasmaat su.tprati.sedha.h vaktavya.h sasakaaragraha.nam vaa kartavyam . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {49/50} atha kriyamaa.ne api sasakaaragraha.ne kasmaat eva atra su.t na bhavati . (7.1.33) P III.252.16 - 253.21 R V.34.8 - 38.4 {50/50} sasakaaragraha.nasaamarthyaat bhaavina.h su.ta.h aade;sa.h vij;naayate . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {1/11} iha papau, tasthau iti trii.ni kaaryaa.ni yugapat praapnuvanti : dvirvacanam ekaade;sa.h autvam iti . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {2/11} tat yadi sarvata.h autvam labhyeta k.rtam syaat . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {3/11} atha api dvirvacanam labhyeta evam api k.rtam syaat . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {4/11} tat tu na labhyam . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {5/11} kim kaara.nam . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {6/11} atra hi paratvaat ekaade;sa.h dvirvacanam baadhate . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {7/11} paratvaat autvam . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {8/11} nitya.h ekaade;sa.h autvam baadheta . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {9/11} kam puna.h bhavaan autvasya avakaa;sam matvaa aaha nitya.h ekaade;sa.h iti . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {10/11} anavakaa;sam autvam ekaade;sam baadhi.syate . (7.1.34) P III.253.23 - 254.4 R V.39.2 - 8 {11/11} autve k.rte dvirvacanam ekaade;sa.h iti yadi api paratvaat ekaade;sa.h sthaanivadbhaavaat dvirvacanam bhavi.syati . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {1/14} vide.h vaso.h kittvam . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {2/14} vide.h vaso.h kittvam vaktavyam . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {3/14} kim prayojanam . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {4/14} vasugraha.ne.su li.daade;sasya api graha.nam yathaa syaat . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {5/14} kim ca kaara.nam na syaat . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {6/14} ananubandhakagraha.ne hi saanubandhakasya graha.nam na iti evam li.daade;sasya na praapnoti . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {7/14} saanubandhaka.h hi sa.h kriyate . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {8/14} kim puna.h kaara.nam sa.h saanubandhaka.h kriyate . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {9/14} ayam .r.rkaaraantaanaam li.ti gu:na.h prati.sedhavi.saya.h aarabhyate sa.h puna.h kitkara.naat baadhyate . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {10/14} aatistiirvaan , nipupuurvaan iti . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {11/14} sa.h tarhi asya evamartha.h anubandha.h kartavya.h . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {12/14} na kartavya.h . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {13/14} kriyate nyaase eva . (7.1.36) P III.254.6 - 13 R V.40.2 - 41.1 {14/14} dvisakaaraka.h nirde;sa.h : vide.h ;saturvasussamaase ana~npuurve ktva.h lyap . . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {1/81} lyabaade;se upade;sivadvacanam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {2/81} lyabaade;se upade;sivadbhaava.h vaktavya.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {3/81} upade;saavasthaayaam lyap bhavati iti vaktavyam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {4/81} kim prayojanam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {5/81} anaadi.s.taartham . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {6/81} ak.rte.su aade;se.su lyap yathaa syaat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {7/81} ke puna.h aade;saa.h upade;sivadvacanam prayojayanti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {8/81} hitvadattvaattvetvettvadiirghatva;suu.dita.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {9/81} hitvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {10/81} hitvaa , pradhaaya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {11/81} hitvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {12/81} dattvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {13/81} dattvaa , pradaaya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {14/81} dattvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {15/81} aattvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {16/81} khaatvaa , prakhanya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {17/81} aattvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {18/81} itvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {19/81} sthitvaa , prasthaaya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {20/81} itvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {21/81} iittvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {22/81} piitvaa , prapaaya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {23/81} iittvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {24/81} diirghatvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {25/81} ;saantvaa , pra;samya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {26/81} diirghatvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {27/81} ;satvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {28/81} p.r.s.tvaa , aap.rcchya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {29/81} ;satvam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {30/81} uu.th . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {31/81} dyuutvaa , pradiivya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {32/81} uu.th . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {33/81} i.t . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {34/81} devitvaa , pradiivya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {35/81} kim puna.h kaara.nam aade;saa.h taavat bhavanti na puna.h lyap . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {36/81} na paratvaat lyapaa bhavitavyam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {37/81} santi ca eva atra ke cit pare aade;saa.h api ca bahira:ngalak.sa.natvaat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {38/81} bahira:nga.h lyap . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {39/81} antara:ngaa.h aade;saa.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {40/81} asiddham bahira:ngam antara:nge . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {41/81} sa.h tarhi upade;sivadbhaava.h vaktavya.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {42/81} na vaktavya.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {43/81} aacaaryaprav.rtti.h j~naapayati antara:ngaan api vidhiin bahira:nga.h lyap baadhate iti yat ayam ada.h jagdhi.h lyapti kiti iti ti kiti iti eva siddhe lyabgraha.nam karoti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {44/81} snaatvaakaalakaadi.su ca prati.sedha.h snaatvaakaalakaadi.su ca prati.sedha.h vaktavya.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {45/81} snaatvaakaalaka.h , piitvaasthiraka.h , bhuktvaasuhitaka.h iti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {46/81} tadantanirde;saat siddham . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {47/81} tadantanirde;saat siddham etat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {48/81} katham . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {49/81} ktvaantasya lyapaa bhavitavyam na ca etat ktvaantam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {50/81} samaasanipaatanaat vaa . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {51/81} atha vaa ava;syam atra samaasaartham nipaatanam kartavyam tena eva yatnena lyap api na bhavi.syati . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {52/81} ana;na.h vaa parasya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {53/81} atha vaa ana;na.h parasya lyapaa bhavitavyam na ca atra ana;nam pa;syaama.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {54/81} nanu ca dhaatu.h eva ana;n . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {55/81} na dhaato.h parasya bhavitavyam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {56/81} kim kaara.nam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {57/81} na;nivayuktam anyasad.r;saadhikara.ne tathaa hi arthagati.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {58/81} na~nyuktam iva yuktam vaa anyasmin tatsad.r;se kaaryam vij;naasyate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {59/81} kuta.h etat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {60/81} tathaa hi artha.h gamyate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {61/81} tat yathaa . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {62/81} abraahma.nam aanaya iti ukte graahma.nasad.r;sam puru.sam aanayati na asau lo.s.tam aaniiya k.rtii bhavati . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {63/81} evam iha api ana;n iti na;nprati.sedhaat anyasmaat ana;nau na~nsad.r;saat kaaryam vij;naasyate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {64/81} kim ca anyat ana;n na;nsad.r;sam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {65/81} padam iti aaha . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {66/81} atha vaa pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti evam dhaatu.h api ktvaagraha.nena graahi.syate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {67/81} nanu ca iyam api paribhaa.saa asti : k.rdgraha.ne gatikaarakapuurvasya api graha.nam bhavati iti saa api iha upati.s.thate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {68/81} tatra ka.h do.sa.h . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {69/81} iha na syaat : prak.rtya prah.rtya . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {70/81} kva tarhi syaat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {71/81} paramak.rtvaa , uttamak.rtvaa . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {72/81} na vai atra i.syate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {73/81} ani.s.tam ca praapnoti i.s.tam ca na sidhyati . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {74/81} gatikaarakapuurvasya eva i.syate . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {75/81} kuta.h na khalu etat dvayo.h paribhaa.sayo.h saavakaa;sayo.h samavasthitayo.h pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati k.rdgraha.ne gatikaarakapuurvasya iti ca iyam iha paribhaa.saa bhavati pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti iyam na bhavati k.rdgraha.ne gatikaarakapuurvasya api iti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {76/81} aacaaryaprav.rtti.h j;naapayati iyam iha paribhaa.saa bhavati pratyayagraha.ne iti iyam na bhavati k.rdgraha.ne iti yat ayam ana;n iti prati.sedham ;saasti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {77/81} katham k.rtvaa j;naapakam . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {78/81} ayam hi na;n na gati.h na ca kaarakam tatra ka.h prasa:nga.h yat na;npuurvasya syaat . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {79/81} pa;syati tu aacaarya.h iyam iha paribhaa.saa bhavati pratyayagraha.ne iti iyam na bhavati k.rdgraha.ne iti tata.h ana;n iti prati.sedham ;saasti . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {80/81} kim na;na.h prati.sedhena na gati.h na ca kaarakam yaavataa na;ni puurve tu lyabbhaava.h na bhavi.syati . (7.1.37) P III.254.15 - 256.11 R V.41 - 47 {81/81} prati.sedhaat tu jaaniima.h tatpuurvam na iha g.rhyate pratyaygraha.ne yaavat taavat bhavitum arhati . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {1/36} supaam ca supa.h bhavanti iti vaktavyam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {2/36} yuktaa maataa aasiit bhuri dak.si.naayaa.h dak.si.naayaam iti praapte . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {3/36} ti:naam ca ti:na.h bhavanti iti vaktavyam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {4/36} ca.saalam ye , a;svayuupaaya tak.sati tak.santi iti praapte . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {5/36} luki kim udaahara.nam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {6/36} aardre carman , lohite carman . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {7/36} na etat asti . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {8/36} puurvasavar.nena api etat siddham . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {9/36} idam tarhi . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {10/36} yat sthaviiyasa.h aavasan uta sapta saakam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {11/36} nanu ca etat api puurvasavar.nena eva siddham . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {12/36} na sidhyati . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {13/36} yadi atra puurvasavar.na.h syaat tyadaadyatvam prasajyeta . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {14/36} idam ca api udaahara.nam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {15/36} aardre carman , lohite carman . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {16/36} nanu ca uktam puurvasavar.nena api etat siddham iti . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {17/36} na sidhyati . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {18/36} yadi atra puurvasavar.na.h syaat aantaryata.h dakaara.h prasajyeta . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {19/36} astu . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {20/36} sa.myogaantalopena siddham . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {21/36} iyaa.diyaajiikaaraa.naam upasa:nkhyaanam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {22/36} iyaa.diyaajiikaaraa.naam upasa:nkhyaanam kartavyam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {23/36} daarviyaa parijman . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {24/36} iyaa . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {25/36} .diyaac . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {26/36} suk.setriyaa , sugaatuyaa . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {27/36} .diyaac . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {28/36} iikaara . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {29/36} d.rtim na ;su.skam sarasii ;sayaanam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {30/36} aa:nayaajayaaraam ca upasa:nkhyaanam kartavyam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {31/36} aa:n , pra baahavaa . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {32/36} ayaac . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {33/36} svapnayaa sacase janam . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {34/36} ayaac . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {35/36} ayaar . (7.1.39) P III.256.13 - 257.2 R V.47 - 49 {36/36} sa.h na.h sindhum iva naavayaa . (7.1.40) P III.257.4 - 18 R V.49.4 - 50.3 {1/2} kimartha.h ;sakaara.h . (7.1.40) P III.257.4 - 18 R V.49.4 - 50.3 {2/2} ;sit sarvasya iti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {1/27} iha : ye puurvaasa.h , ye uparaasa.h : aat jase.h asuk iti asuki k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {2/27} evam tarhi jasi puurvaanta.h kari.syate . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {3/27} yadi puurvaanta.h kriyate kaa ruupasiddhi.h : braahma.naasa.h pitara.h somyaasa.h . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {4/27} savar.nadiighatvena siddham . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {5/27} na sidhyati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {6/27} ata.h gu.ne iti pararuupatvam praapnoti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {7/27} akaaroccaara.nasaamarthyaat na bhavi.syati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {8/27} yadi tarhi praapnuvan vidhi.h uccaara.nasaamarthyaat baadhyate savar.nadiirghatvam api na praapnoti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {9/27} na e.sa.h do.sa.h . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {10/27} yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam na asau baadhyate . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {11/27} pararuupam ca prati akaaroccaara.nam anarthakam savar.nadiirghatvasya puna.h nimittam eva . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {12/27} atha vaa asu.t kari.syate . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {13/27} evam api ye puurvaasa.h ye uparaasa.h iti asu.ti k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {14/27} na e.sa.h do.sa.h . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {15/27} nirdi;syamaanasya aade;saa.h bhavanti iti evam asya na bhavi.syati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {16/27} ya.h tarhi nirdi;syate tasya kasmaat na bhavati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {17/27} asu.taa vyavahitatvaat . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {18/27} sidhyati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {19/27} suutram tarhi bhidyate . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {20/27} yathaanyaasam eva astu . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {21/27} nanu ca uktam ye puurvaasa.h ye uparaasa.h asuki k.rte jasa.h graha.nena graha.naat ;siibhaava.h praapnoti iti . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {22/27} na e.sa.h do.sa.h . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {23/27} idam iha sampradhaaryam . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {24/27} ;siibhaava.h kriyataam asuk iti kim atra kartavyam . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {25/27} paratvaat asuk . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {26/27} atha idaaniim asuki k.rte puna.h prasa:ngavij;naanaat ;siibhaava.h kasmaat na bhavati . (7.1.50) P III.257.20 - 258.11 R V.50.5 - 51.2 {27/27} sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {1/10} a;svav.r.sayo.h maithunecchaayaam . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {2/10} a;svav.r.sayo.h maithunecchaayaam iti vaktavyam . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {3/10} a;svasyati va.davaa , v.r.sasyati gau.h . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {4/10} maithunecchaayaam iti kimartham . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {5/10} a;sviiyati , v.r.siiyati . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {6/10} k.siiralava.nayo.h laalasaayaam . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {7/10} k.siirlava.nayo.h laalasaayaam iti vaktavyam . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {8/10} k.siirasyati maa.navaka.h , lava.nasyati u.s.tra.h iti . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {9/10} apara.h aaha : sarvapraatipadikebhya.h laalasaayaam iti vaktavyam dadhyasyati madhvasyati iti evamartham . (7.1.51) P III.258.13 - 20 R V.51.4 - 12 {10/10} apara.h aaha: suk vaktavya.h : dadhisyati madusyati iti evamartham . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {1/68} ime bahava.h aam;sabdaa.h : kaaspratyayaat aam amantre li.ti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {2/68} :nasosaam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {3/68} kimetti:navyayaghaat aamu adravyaprakar.se . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {4/68} :ne.h aam nadyaamniibhya.h iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {5/68} kasya idam graha.nam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {6/68} .sa.s.thiibahuvacanasya graha.nam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {7/68} atha asya kasmaat na bhavati kaaspratyayaat aam amantre li.ti iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {8/68} ananubandhakagraha.ne hi na saanubandhakasya iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {9/68} sa.h tarhi asya evamartha.h anubandha.h kartavya.h iha asya graha.nam maa bhuut iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {10/68} nanu ca ava;syam makaarasya itsa;nj;naaparitraa.naartha.h anubandha.h kartavya.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {11/68} na artha.h itsa;nj;naaparitraa.naarthena . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {12/68} itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {13/68} idam asti itkaaryam mit aca.h antyaat para.h iti acaam antyaat para.h yathaa syaat . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {14/68} pratyayaantaat ayam vidhiiyate tatra na asti vi;se.sa.h mit aca.h antyaat para.h iti vaa paratve pratyaya.h para.h iti vaa . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {15/68} ya.h tarhi na pratyayaantaat ijaade;sa.h ca gurumata.h an.rccha.h iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {16/68} atra api aaskaaso.h aamvacanam j;naapakam na ayam acaam antyaat para.h bhavati iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {17/68} katham k.rtvaa j;naapakam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {18/68} na hi asti vi;se.sa.h aami acaam antyaat pare sati asati vaa . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {19/68} ayam asti vi;se.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {20/68} asati aami dvirvacanena bhavitavyam sati na bhavitavyam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {21/68} sati api bhavitavyam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {22/68} katham . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {23/68} aama.h tanmadhyapatitatvaat dhaatugraha.nena graha.naat . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {24/68} tat etat kaasaaso.h aamvacanam j;naapakam eva na ayam acaam antyaat para.h bhavati iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {25/68} atha api katham cit kaaryam syaat evam api na do.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {26/68} kriyate nyaase eva . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {27/68} aama.h amantre iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {28/68} yadi evam aamaa antre iti praapnoti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {29/68} ;sakandhunyaayena nirde;sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {30/68} atha vaa astu asya graha.nam ka.h do.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {31/68} iha kaarayaa;ncakaara , harayaa;ncakaara , cikiir.saa;ncakaara , jihiir.saa;ncakaara , hrasvandyaapa.h nu.t iti nu.t prasajyeta . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {32/68} lopaayaade;sayo.h k.rtayo.h na bhavi.syati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {33/68} idam iha sampradhaaryam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {34/68} lopaayaade;sau kriyetaam nu.t iti kim atra kartavyam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {35/68} paratvaat nu.t . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {36/68} nityau lopaayaade;sau . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {37/68} k.rte api nu.ti praapnuta.h ak.rte api . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {38/68} tatra nityatvaat lopaayaade;sayo.h k.rtayo.h vihatanimittatvaat nu.t na bhavi.syati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {39/68} atha asya kasmaat na bhavati kimetti:navyayaghaat aamu adravyaprakar.se iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {40/68} ananubandhakagraha.ne hi na saanubandhakasya iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {41/68} sa.h tarhi evamartha.h anubandha.h kartavya.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {42/68} nanu ca ava;syam ugitkaaryaartha.h anubandha.h kartavya.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {43/68} na artha.h ugitkaaryaarthena anubandhena . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {44/68} li:ngavibhaktiprakara.ne sarvam ugitkaaryam na ca aama.h li:ngavibhaktii sta.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {45/68} avyayam e.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {46/68} makaarasya tarhi itsa;nj;naaparitraa.naartha.h anubandha.h kartavya.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {47/68} itkaaryaabhaavaat atra itsa;nj;naa na bhavi.syati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {48/68} idam asti itkaaryam mit aca.h antyaat para.h iti acaam antyaat para.h yathaa syaat . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {49/68} na etat asti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {50/68} ghaantaat ayam vidhiiyate tatra na asti vi;se.sa.h mit aca.h antyaat para.h iti vaa paratve pratyaya.h para.h iti vaa paratve . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {51/68} atha api katham cit itkaaryam syaat evam api na do.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {52/68} kriyate nyaase eva . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {53/68} atha vaa astu asya graha.nam ka.h do.sa.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {54/68} iha pacatitaraam , jalpatitaraam , hrasvanadyaapa.h nu.t iti nu.t prasajyeta . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {55/68} lope k.rte na bhavi.syati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {56/68} idam iha sampradhaaryam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {57/68} lopa.h kriyataam nu.t iti kim atra kartavyam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {58/68} paratvaat nu.t . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {59/68} evam tarhi hrasvanadyaapa.h nu.t iti atra yasya iti lopa.h anuvarti.syate . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {60/68} atha asya kasmaat na bhavati :ne.h aam nadyaamniibhya.h iti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {61/68} kim ca syaat . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {62/68} kumaaryaam , ki;soryaam , kha.tvaayaam , maalaayaam , tasyaam , yasyaam iti hrasvanadyaapa.h nu.t iti nu.t prasajyeta . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {63/68} aa.dyaa.tsyaa.ta.h atra baadhakaa.h bhavi.syanti . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {64/68} idam iha sampradhaaryam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {65/68} aa.dyaa.tsyaa.ta.h kriyantaam nu.t iti kim atra kartavyam . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {66/68} paratvaat aa.dyaa.tsyaa.ta.h . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {67/68} atha idaaniim aa.dyaa.tsyaa.tsu k.rte.su puna.hprasa:ngaat nu.t kasmaat na bhavati . (7.1.52 - 54) P III.258.24 - 260.11 R V.51.16 - 54.14 {68/68} sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . . (7.1.56) P III.260.13 - 16 R V.55.2 - 5 {1/4} ayam yoga.h ;sakya.h avaktum . (7.1.56) P III.260.13 - 16 R V.55.2 - 5 {2/4} katham ;srii.naam udaara.h dharu.na.h rayii.naam , api tatra suutagraama.niinaam . (7.1.56) P III.260.13 - 16 R V.55.2 - 5 {3/4} iha taavat ;srii.naam udaara.h dharu.na.h rayii.naam vibhaa.saa aami nadiisa;nj;naa saa chandasi vyavasthitavibhaa.saa bhavi.syati . (7.1.56) P III.260.13 - 16 R V.55.2 - 5 {4/4} api tatra suutagraama.niinaam iti suutaa.h ca graama.nya.h ca suutagraama.ni tatra hrasvanadyaapa.h nu.t iti eva siddham . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {1/23} atha dhaato.h iti kimartham . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {2/23} abhaitsiit , acchaitsiit . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {3/23} numvidhau upade;sivadvacanam pratyayavidhyartham . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {4/23} numvidhau upade;sivadbhaava.h vaktavya.h . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {5/23} upade;saavasthaayaam num bhavati iti vaktavyam . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {6/23} kim prayojanam . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {7/23} pratyayavidhyartham . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {8/23} upade;saavasthaayaam numi k.rte i.s.ta.h pratyayavidhi.h yathaa syaat . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {9/23} ku.n.daa , hu.n.daa iti . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {10/23} itarathaa hi anakaare pratyaya.h . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {11/23} akriyamaa.ne hi upade;sivadbhaave anakaare ya.h pratyaya.h praapnoti sa.h taavat syaat tasmin avasthite num . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {12/23} tatra ka.h do.sa.h . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {13/23} tatra ayathe.s.taprasa:nga.h . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {14/23} tatra ayathe.s.tam prasajyeta . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {15/23} ani.s.te pratyaye avasthite num . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {16/23} ani.s.tasya pratyayasya ;srava.nam prasajyeta . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {17/23} dhaatugraha.nasaamarthyaat vaa tadupade;se numvidhaanam dhaatugraha.nasaamarthyaat vaa tadupade;se dhaatuupade;se num bhavi.syati . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {18/23} nanu ca anyat dhaatugraha.nasya prayojanam uktam . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {19/23} kim . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {20/23} abhaitsiit , acchaitsiit iti . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {21/23} na etat asti prayojanam . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {22/23} prayojanam naama tat vaktavyam yat niyogata.h syaat . (7.1.58) P III.261.2 - 17 R V.55.9 - 56.13 {23/23} yat ca atra ikaare.na kriyate akaare.na api tat ;sakyam kartum . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {1/17} ;se t.rmpaadiinaam . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {2/17} ;se t.rmpaadiinaam upasa:nkhyaanam kartavyam . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {3/17} t.rmpati , t.rmphati . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {4/17} kimartham idam . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {5/17} na numanu.saktaa.h eva ete pa.thyante . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {6/17} luptanakaaratvaat . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {7/17} lupyate atra nakaara.h aniditaam hala.h upadhaayaa.h k:niti iti . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {8/17} yadi puna.h ime idita.h pa.thyeran . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {9/17} na evam ;sakyam . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {10/17} iha hi lopa.h na syaat . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {11/17} t.rpita.h , d.rpita.h iti . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {12/17} yadi puna.h ime mucaadi.su pa.thyeran . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {13/17} na do.sa.h syaat . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {14/17} atha vaa na evam vij;naayate idita.h num dhaato.h iti . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {15/17} katham tarhi . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {16/17} idita.h num . (7.1.59) P III.261.19 - 262.3 R V.57.2 - 58.6 {17/17} tata.h dhaato.h iti . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {1/7} imau dvau prati.sedhau ucyete . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {2/7} ubhau ;sakyau avaktum . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {3/7} katham . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {4/7} evam vak.syaami . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {5/7} i.ti li.ti radhe.h num bhavati iti . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {6/7} tanniyamaartham bhavi.syati . (7.1.62) P III.262.5 - 7 R V.58.8 - 59.2 {7/7} li.ti eva i.daadau na anyasmin i.daadau iti . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {1/9} iha kasmaat na bhavati : aalabhyate . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {2/9} astu . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {3/9} aniditaam hala.h upadhaayaa.h k:niti iti lopa.h bhavi.syati . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {4/9} iha tarhi aalambhyaa gau.h po.h adupadhaat iti yati avasthite num . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {5/9} tatra ka.h do.sa.h . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {6/9} aalambhyaa* e.sa.h svara.h prasajyeta . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {7/9} aalambhyaa* iti ca i.syate . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {8/9} na e.sa.h do.sa.h . (7.1.65) P III.262.9 - 12 R V.59.4 - 8 {9/9} uktam etat dhaatugraha.nasaamarthyaat upade;se numvidhaanam iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {1/21} atha kevalagraha.nam kimartham na na sudurbhyaam iti eva ucyeta . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {2/21} suduro.h kevalagraha.nam anyopasargaprati.sedhaartham . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {3/21} suduro.h kevalagraha.nam kriyate anyopas.r.s.taat maa bhuut iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {4/21} prasulambham . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {5/21} na e.sa.h asti prayoga.h . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {6/21} idam tarhi . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {7/21} supralambham . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {8/21} pre.na vyavahitatvaat na bhavi.syati . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {9/21} idam tarhi . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {10/21} atisulambham . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {11/21} karmapravacaniiyasa;nj;naa atra baadhikaa bhavi.syati su.h puujaayaam ati.h atikrama.ne ca iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {12/21} yadaa tarhi na atikrama.nam na puujaa . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {13/21} idam ca api udaahara.nam . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {14/21} supralambham . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {15/21} nanu ca uktam pre.na vyavahitatvaat na bhavi.syati iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {16/21} na e.sa.h do.sa.h . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {17/21} sudurbhyaam iti na e.saa pa;ncamii . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {18/21} kaa tarhi . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {19/21} t.rtiiyaa . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {20/21} sudurbhyaam upas.r.s.tasya iti . (7.1.68) P III.262.14 - 22 R V.59.10 - 61.2 {21/21} vyavahita.h ca api upas.r.s.ta.h bhavati . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {1/8} ci.n.namulo.h anupasargasya . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {2/8} ci.n.namulo.h anupasargasya iti vaktavyam . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {3/8} iha maa bhuut . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {4/8} praalambhi . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {5/8} pralambham pralambham . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {6/8} tat tarhi vaktavyam . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {7/8} na vaktavyam . (7.1.69) P III.263.2 - 5 R V.61.4 - 7 {8/8} iha upasargaat iti api prak.rtam na iti api tatra abhisambandhamaatram kartavyam : vibhaa.saa ci.n.namulo.h upasargaat na iti . (7.1.70) P III.263.7 - 13 R V.61- 62 {1/10} adhaato.h iti kimartham . (7.1.70) P III.263.7 - 13 R V.61- 62 {2/10} ukhaasrat , par.nadhvat . (7.1.70) P III.263.7 - 13 R V.61- 62 {3/10} adhaato.h iti ;sakyam avaktum . (7.1.70) P III.263.7 - 13 R V.61- 62 {4/10} kasmaat na bhavati khaasrat , par.nadhvat iti . (7.1.70) P III.263.7 - 13 R V.61- 62 {5/10} ugiti a;ncatigraha.naat siddham adhaato.h . (7.1.70) P III.263.7 - 13 R V.61- 62 {6/10} ugiti a;ncatigraha.naat adhaato.h siddham . (7.1.70) P III.263.7 - 13 R V.61- 62 {7/10} a;ncatigraha.nam niyamaartham bhavi.syati . (7.1.70) P III.263.7 - 13 R V.61- 62 {8/10} a;ncate.h eva ugita.h dhaato.h na anyasya ugita.h dhaato.h iti . (7.1.70) P III.263.7 - 13 R V.61- 62 {9/10} idam tarhi prayojanam adhaatubhuutapuurvasya api yathaa syaat . (7.1.70) P III.263.7 - 13 R V.61- 62 {10/10} gomantam icchati gomatyati gomatyate.h apratyaya.h gomaan iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {1/79} jhalaca.h numvidhau ugitprati.sedha.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {2/79} jhalaca.h numvidhau ugillak.sa.nasya prati.sedha.h vaktavya.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {3/79} gomanti braahma.nakulaani , ;sreyaa.msi , bhuuyaa.msi . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {4/79} nanu ca jhallak.sa.na.h ugillak.sa.nam baadhi.syate . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {5/79} katham anyasya ucyamaanam anyasya baadhakam syaat . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {6/79} asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {7/79} kim ca syaat yadi atra ugillak.sa.na.h api syaat . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {8/79} dvayo.h nakaarayo.h ;srava.nam prasajyeta . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {9/79} na vya;njanaparasya ekasya vaa aneakasya vaa ;srava.nam prati vi;se.sa.h asti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {10/79} nanu ca pratij;naabheda.h bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {11/79} ;srutibhede asti kim pratij;naabheda.h kari.syati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {12/79} nanu ca ;srutik.rta.h api bheda.h asti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {13/79} iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte puurvasya ;srava.nam praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {14/79} tathaa kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h puurvasya .natvam praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {15/79} atha ekasmin api numi .natvam kasmaat na bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {16/79} anusvaariibhuuta.h .natvam atikraamati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {17/79} k.rte tarhi parasavar.ne kasmaat na bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {18/79} asiddhe ca parasavar.na.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {19/79} viprati.sedhaat siddham . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {20/79} viprati.sedhaat siddham etat . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {21/79} jhallak.sa.na.h kriyataam ugillak.sa.na.h iti jhallak.sa.na.h bhavi.syati viprati.sedhena . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {22/79} jhallak.sa.nasya avakaa;sa.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {23/79} sarpii.m.si , dhanuu.m.si . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {24/79} ugillak.sa.nasya avakaa;sa.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {25/79} gomaan , yavamaan . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {26/79} iha ubhayam praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {27/79} gomanti braahma.nakulaani , yavamanti braahma.nakulaani , ;sreyaa.msi , bhuuyaa.msi iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {28/79} jhallak.sa.na.h bhavi.syati viprati.sedhena . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {29/79} nanu ca puna.hprasa:ngavij;naanaat ugillak.sa.na.h praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {30/79} puna.hprasa:nga.h iti cet amaadibhi.h tulyam . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {31/79} puna.h prasa:nga.h iti cet amaadibhi.h tulyam etat bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {32/79} tat yathaa . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {33/79} yu.smadasmado.h amaadi.su k.rte.su puna.hprasa:ngaat ;sa;siilugnuma.h na bhavanti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {34/79} evam jhallak.sa.ne k.rte puna.hprasa:ngaat ugillak.sa.na.h na bhavi.syati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {35/79} yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti sati api sambhave baadhanam bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {36/79} tat yathaa . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {37/79} dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {38/79} evam iha api sati api sambhave jhallak.sa.na.h ugillak.sa.nam baadhi.syate . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {39/79} atha vaa astu atra ugillak.sa.na.h api . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {40/79} nanu ca uktam cvayo.h nakaarayo.h ;srava.nam prasajyeta iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {41/79} parih.rtam etat na vya;njanaparasya ekasya vaa anekasya vaa ;srava.nam prati vi;se.sa.h asti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {42/79} nanu ca uktam pratij;naabheda.h bhavati iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {43/79} ;srutibhede asati pratij;naabheda.h kim kari.syati . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {44/79} nanu ca ;srutik.rta.h api bheda.h ukta.h iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte puurvasya ;srava.nam prasajyeta kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h puurvasya .natvam praapnoti iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {45/79} na e.sa.h do.sa.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {46/79} ayogavaahaanaam avi;se.se.na upade;sa.h codita.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {47/79} tatra iha taavat ;sreyaa.msi , bhuuyaa.msi iti parasya anusvaare k.rte tasya jhalgraha.nena graha.naat puurvasya anusvaara.h bhavi.syati kurvanti , k.r.santi iti parasya anusvaaraparasavar.nayo.h k.rtayo.h tasya jhalgraha.nena graha.naat puurvasya anusvaaraparasavar.nau bhavi.syata.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {48/79} na eva vaa puna.h atra ugillak.sa.na.h praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {49/79} kim kaara.nam . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {50/79} midaca.h antyaat para.h iti ucyate na ca dvayo.h mito.h acaam antyaat paratve sambhava.h asti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {51/79} katham tarhi imau dvau mitau acaam antyaat parau sta.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {52/79} bahvana.dvaa.mhi braahma.nakulaani iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {53/79} vinimittau etau . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {54/79} tatra bahuurji prati.sedha.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {55/79} tatra bahuurji prati.sedha.h vaktavya.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {56/79} bahuurji braahma.nakulaani iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {57/79} antyaat puurvam numam eke . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {58/79} antyaat puurvam numam eke icchanti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {59/79} kim avi;se.se.na aahosvit bahuurjau eva . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {60/79} kim ca ata.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {61/79} yadi avi;se.se.na kaa.s.thatak.m.si iti bhavitavyam . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {62/79} atha bahuurjau eva kaa.s.thata:nk.si iti bhavitavyam . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {63/79} evam tarhi bahuurjau eva . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {64/79} bahuur;nji . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {65/79} sa.h tarhi prati.sedha.h vaktavya.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {66/79} na vaktavya.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {67/79} aca.h iti e.saa pa;ncamii . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {68/79} aca.h uttara.h ya.h jhal tadantasya napu.msakasya numaa bhavitavyam . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {69/79} ya.h ca atra aca.h uttara.h na asau jhal na api tadantam napu.msakam yadantam ca napu.msakam na asau aca.h uttara.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {70/79} iha api tarhi na praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {71/79} kaa.s.thata:nk.si iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {72/79} atra ya.h aca.h uttara.h jhal na tadantam napu.msakam yadantam ca napu.msakam na asau aca.h uttara.h . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {73/79} na etat asti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {74/79} jhaljaati.h pratinirdi;syate . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {75/79} aca.h uttaraa yaa jhaljaati.h iti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {76/79} yadi pa;ncamii ku.n.daani , vanaani iti atra na praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {77/79} eva tarhi ika.h aci vibhaktau iti atra aca.h sarvanaamasthaane iti etat anuvarti.syate . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {78/79} evam api .sa.s.thyabhaavaat na praapnoti . (7.1.72) P III.263.15 - 265.16 R V.62- 66 {79/79} sarvanaamasthaane iti e.saa saptamii aca.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {1/74} ajgraha.nam kimartham . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {2/74} ika.h aci vya;njane maa bhuut . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {3/74} ika.h aci iti ucyate vya;njanaadau maa bhuut . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {4/74} trapubhyaam , trapubhi.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {5/74} astu lopa.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {6/74} astu atra num . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {7/74} nalopa.h praatipadikaantasya iti nalopa.h bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {8/74} svara.h katham pa;ncatrapubhyaam , pa;ncatrapubhya.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {9/74} igante dvigau iti e.sa.h svara.h na praapnoti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {10/74} svara.h vai ;sruuyamaa.ne api . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {11/74} ;sruuyamaa.ne api numi svara.h bhavati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {12/74} pa;ncatrapu.naa , pa;ncatrapu.na.h iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {13/74} lupte kim na bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {14/74} lupte idaaniim kim na bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {15/74} kim puna.h kaara.nam ;sruuyamaane api numi svara.h bhavati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {16/74} sa:nghaatabhakta.h asau na utsahate avayavasya igantataam vihantum iti k.rtvaa tata.h ;sruuyamaa.ne api numi svara.h bhavati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {17/74} idam tarhi . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {18/74} atiraabhyaam , atiraabhi.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {19/74} numi k.rte raaya.h hali iti aatvam na praapnoti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {20/74} idam iha sampradhaaryam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {21/74} num kriyataam aatvam iti kim atra kartavyam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {22/74} paratvaat aatvam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {23/74} iha tarhi priyatis.rbhyaam priyatis.rbhi.h numi k.rte tis.rbhaava.h na praapnoti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {24/74} idam iha sampradhaaryam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {25/74} num kriyataam tis.rbhaava.h iti kim atra kartavyam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {26/74} paratvaat tis.rbhaava.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {27/74} atha idaaniim tis.rbhaave k.rte puna.hprasa:ngaat num kasmaat na bhavati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {28/74} sak.rdgatau viprati.sedhe yat baadhitam tat baadhitam eva iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {29/74} ata.h uttaram pa.thati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {30/74} ika.h aci vibhaktau ajgraha.nam numnu.to.h viprati.sedhaartham . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {31/74} ika.h aci vibhaktau ajgraha.nam kriyate numa.h nu.t viprati.sedhena yathaa syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {32/74} trapuu.naam , jatuunaam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {33/74} akriyamaa.ne hi ajgraha.ne nityanimitta.h num . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {34/74} k.rte api nu.ti praapnoti ak.rte api . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {35/74} nityanimittatvaat numi k.rte nu.ta.h abhaava.h syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {36/74} etat api na asti prayojanam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {37/74} kriyamaa.ne api vaa ajgraha.ne ava;syam atra nu.dartha.h yatna.h kartavya.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {38/74} puurvaviprati.sedha.h vaktavya.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {39/74} idam tarhi prayojanam nu.ti k.rte num maa bhuut iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {40/74} kim ca syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {41/74} trapuu.naam , jatuunaam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {42/74} itarathaa hi numa.h nityanimittatvaat nu.dabhaava.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {43/74} naami iti diirghatvam na syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {44/74} maa bhuut evam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {45/74} nopadhaayaa.h iti evam bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {46/74} iha tarhi ;suciinaam inhanpuu.saaryam.naam ;sau sau ca iti asmaat niyamaat na praapnoti diirghatvam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {47/74} arthavadgraha.ne na anarthakasya iti evam na bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {48/74} na e.saa paribhaa.saa iha ;sakyaa vij;naatum . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {49/74} iha hi do.sa.h syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {50/74} vaagmi iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {51/74} evam tarhi lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {52/74} uttaraartham ca . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {53/74} uttaraartham tarhi ajgraha.nam kartavyam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {54/74} asthidadhisakthyak.s.naam ana:n udaatta.h ajaadau yathaa syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {55/74} iha maa bhuut . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {56/74} asthibhyaam , asthibhi.h iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {57/74} yadi uttaraartham syaat tatra eva ayam ajgraha.nam kurviita . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {58/74} iha kriyamaa.ne yadi kim cit prayojanam asti tat ucyataam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {59/74} iha api kriyamaa.ne prayojanam asti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {60/74} kim . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {61/74} ajaadau yathaa syaat . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {62/74} iha maa bhuut . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {63/74} trapu , jatu . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {64/74} etat api na asti prayojanam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {65/74} vibhaktau iti ucyate na ca atra vibhaktim pa;syaama.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {66/74} pratyayalak.sa.nena . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {67/74} na lumataa a:ngasya iti pratyayalak.sa.nasya prati.sedha.h . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {68/74} evam tarhi siddhe sati yat ajgraha.nam karoti tat j;naapayati aacaarya.h bhavati iha ka.h cit anya.h api prakaara.h pratyayalak.sa.nam naama iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {69/74} kim etasya j;naapane prayojanam . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {70/74} he trapu , he trapo . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {71/74} atra gu.na.h siddha.h bhavati iti . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {72/74} ika.h aci vya;njane maa bhuut astu lopa.h svara.h katham . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {73/74} svara.h vai ;sruuyamaa.ne api lupte kim na bhavi.syati . (7.1.73) P III.265.18 - 267.12 R V.66 - 69 {74/74} raayaatvam tis.rbhaava.h ca vyavadhaanaat numaa api nu.t vaacya.h uttaraartham tu iha kim cit trapa.h iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {1/49} kim iha pu.mvadbhaavena atidi;syate . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {2/49} numprati.sedha.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {3/49} katham puna.h pu.mvat iti anena numprati.sedha.h ;sakya.h vij;naatum . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {4/49} vatinirde;sa.h ayam kaamacaara.h ca vatinirde;se vaakya;se.sam samarthayitum . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {5/49} tat yathaa : u;siinaravat madre.su yavaa.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {6/49} santi na santi iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {7/49} maat.rvat asyaa.h kalaa.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {8/49} santi na santi iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {9/49} evam iha api pu.mvat bhavati pu.mvat na bhavati iti vaakya;se.sam samarthayi.syaamahe . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {10/49} yathaa pu.msa.h na num bhavati evam t.rtiiyaadi.su bhaa.sitapu.mskasya api na bhavati iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {11/49} kim ucyate numprati.sedha.h iti na puna.h anyat api pu.msa.h pratipadam kaaryam ucyate yat t.rtiiyaadi.su vibhakti.su ajaadi.su bhaa.sitapu.mskasya atidi;syeta . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {12/49} anaarambhaat pu.msi . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {13/49} na hi kim cit pu.msa.h pratipadam kaaryam ucyate yat t.rtiiyaadi.su ajaadi.su bhaa.sitapu.mskasya atidi;syeta . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {14/49} num prak.rta.h tatra kim anyat ;sakyam vij;naatum anyat ata.h numprati.sedhaat . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {15/49} pu.mvat iti numprati.sedha.h cet gu.nanaabhaavanu.dauttvaprati.sedha.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {16/49} pu.mvat iti njumprati.sedha.h cet gu.nanaabhaavanu.dauttvaanaam prati.sedha.h vaktavya.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {17/49} gu.na . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {18/49} graama.nye braahma.nakulaaya . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {19/49} gu.na . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {20/49} naabhaava . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {21/49} graama.nyaa braahma.nakulena . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {22/49} naabhaava . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {23/49} nu.t . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {24/49} graama.nyaam braahma.nakulaanaam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {25/49} nu.t . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {26/49} auttvam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {27/49} graama.nyaam braahma.nakule . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {28/49} hrasvatvam aprati.siddham hrasvaa;srayaa.h ca ete vidhaya.h praapnuvanti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {29/49} hrasvaabhaavaartham ca . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {30/49} kim ca . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {31/49} numprati.sedhaartham ca . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {32/49} katham puna.h atra aprak.rtasya asa.m;sabditasya hrasvatvasya prati.sedha.h ;sakya.h vij;naatum . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {33/49} arthaatide;saat siddham . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {34/49} na evam vij;naayate bhaa.syate pumaan anena ;sabdena sa.h ayam bhaa.sitapu.mska.h bhaa.sitapu.mskasya ;sabdasya pu.m;sabda.h bhavati iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {35/49} katham tarhi . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {36/49} bhaa.syate pumaan asmin arthe sa.h ayam bhaa.sitapu.mska.h bhaa.sitapu.mskasya arthasya pu.mvadartha.h bhavati iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {37/49} taddhitalukprati.sedha.h ca . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {38/49} taddhitaluka.h ca prati.sedha.h vaktavya.h . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {39/49} piilu.h v.rk.sa.h , piilu phalam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {40/49} piilunaa , piluna.h iti . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {41/49} na vaa samaanaayaam aak.rtau bhaa.sitapu.mskavij;naanaat . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {42/49} na vaa vaktavyam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {43/49} kim kaara.nam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {44/49} samaanaayaam aak.rtau bhaa.sitapu.mskavij;naanaat . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {45/49} samaanaayaam aak.rtau yat bhaa.sitapu.mskam aak.rtyantare ca etat bhaa.sitapu.mskam . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {46/49} kim vaktavyam etat . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {47/49} na hi . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {48/49} katham anucyamaanam ga.msyate . (7.1.74) P III.267.14 - 268.14 R V.70.2 - 72.7 {49/49} etat api arthanirde;saat siddham . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {1/21} kim udaahara.nam . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {2/21} ak.sii te indra pi:ngale . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {3/21} na etat asti . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {4/21} puurvasavar.nena api etat siddham . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {5/21} idam tarhi . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {6/21} ak.siibhyaam te naasikaabhyaam . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {7/21} idam ca api udaahara.nam . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {8/21} ak.sii te indra pi:ngale . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {9/21} nanu ca uktam puurvasavar.nena api etat siddham iti . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {10/21} na sidhyati . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {11/21} numaa vyavahitatvaat puurvasavar.na.h na praapnoti . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {12/21} chandasi napu.msakasya pu.mvadbhaava.h vaktavya.h madho.h g.rbh.naami , madho.h t.rptaa.h iva asata.h iti evamartham . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {13/21} pu.mvadbhaavena numa.h niv.rtti.h numi niv.rtte puurvasavar.nena eva siddham . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {14/21} svaraartha.h tarhi iikaara.h vaktavya.h . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {15/21} udaattasvara.h yathaa syaat napu.msakasvara.h maa bhuut iti . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {16/21} nanu ca pu.mvadbhaavaatide;saat eva svara.h bhavi.syati . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {17/21} a;sakya.h pu.mvadbhaavaatide;sa.h svare tantram aa;srayitum . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {18/21} iha hi do.sa.h syaat : madhu asmin asti madhu.h maasa.h iti . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {19/21} sa.h tarhi pu.mvadbhaava.h vaktavya.h . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {20/21} na vaktavya.h . (7.1.77) P III.268.16 - 24 R V.72.9 - 73.8 {21/21} prak.rtam pu.mvat iti vartate . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {1/11} kasya ayam prati.sedha.h . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {2/11} numa.h iti aaha . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {3/11} tat numa.h graha.nam kartavyam . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {4/11} na kartavyam . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {5/11} prak.rtam anuvartate . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {6/11} kva prak.rtam . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {7/11} idita.h num dhaato.h iti tat vaa anekagraha.nena vyavacchinnam a;sakyam anuvartayitum . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {8/11} evam tarhi sarvanaamasthaane iti varate sarvanaamasthaane yat praapnoti tasya prati.sedha.h . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {9/11} tat vai bahutarake.na graha.nena vyavacchinnam a;sakyam anuvartayitum . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {10/11} atha idaaniim vyavahitam api ;sakyate anuvartayitum num eva anuvartya iha ihaartham uttaraartham ca . (7.1.78) P III.269.2 - 8 R V.74.2 - 8 {11/11} iha ca eva prati.sedha.h siddha.h bhavati iha ca aat ;siinadyo.h num iti numgraha.nam na kartavyam bhavati . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {1/12} iha kasmaat na bhavati . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {2/12} adatii , ghnatii , lunatii , punatii . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {3/12} lope k.rte avar.naabhaavaat . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {4/12} kim tarhi asmin yoge udaahara.nam . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {5/12} yaatii , yaantii . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {6/12} atra api ekaade;se k.rte vyapavargaabhaavaat na praapnoti . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {7/12} antaadivadbhaavena vyapavarga.h . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {8/12} ubhayata.h aa;sraye na antaadivat . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {9/12} na ubhayata.h aa;sraya.h kari.syate . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {10/12} na evam vij;naayate avar.naantaat ;satu.h num bhavati iti . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {11/12} katham tarhi . (7.1.80) P III.269.10 - 14 R V.74.10 - 75.4 {12/12} avar.naat num bhavati tat cet avar.nam ;satu.h anantaram iti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {1/31} ana.duha.h sau aamprati.sedha.h numa.h anavakaa;satvaat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {2/31} ana.duha.h sau aamprati.sedha.h praapnoti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {3/31} kim kaara.nam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {4/31} numa.h anavakaa;satvaat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {5/31} anavakaa;sa.h num aamam baadhate . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {6/31} na vaa avar.nopadhasya numvacanaat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {7/31} na vaa e.sa.h do.sa.h . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {8/31} kim kaara.nam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {9/31} avar.nopadhasya numvacanaat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {10/31} avar.nopadhasya numam vak.syaami . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {11/31} tadarthagraha.nam kartavyam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {12/31} na kartavyam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {13/31} prak.rtam anuvartate . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {14/31} kva prak.rtam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {15/31} aat ;siinadyo.h num iti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {16/31} yadi tat anuvartate ana.duhi yaavanti avar.naani sarvebhya.h para.h num praapnoti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {17/31} na e.sa.h do.sa.h . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {18/31} mit aca.h antyaat para.h iti anena yat sarvaantyam avar.nam tasmaat para.h bhavi.syati . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {19/31} puna.hprasa:ngavij;naanaat vaa siddham . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {20/31} atha vaa puna.hprsa:ngaat numi k.rte aam bhavi.syati . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {21/31} yathaattvaadi.su dvirvacanam . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {22/31} tat yathaa jagle , mamle , iijatu.h , iiju.h iti aattvaadi.su k.rte.su puna.hprasa:ngaat dvirvacanam bhavati evam atra api numi k.rte aam bhavi.syati . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {23/31} na e.sa.h yukta.h parihaara.h . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {24/31} viprati.sedhe puna.hprasa:nga.h viprati.sedha.h ca dvayo.h saavakaa;sayo.h bhavati . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {25/31} iha puna.h anavakaa;sa.h num aamam baadhate . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {26/31} evam tarhi v.rttaantaat e.sa.h parihaara.h prasthita.h . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {27/31} kasmaat v.rttaantaat . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {28/31} idam ayam codya.h bhavati ana.duha.h sau aamprati.sedha.h numa.h anavakaa;satvaat iti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {29/31} tasya parihaara.h na vaa avar.nopadhasya numvacanaat iti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {30/31} tata.h ayam codya.h bhavati yatra tarhi avar.naprakara.nam na asti tatra ta.h aamaa numa.h baadhanam praapnoti bahvan.dvaa.mhi braahma.nakulaani iti . (7.1.82) P III.269.21 - 270.17 R V.75.14 - 76.14 {31/31} tata.h uttarakaalam idam pa.thitam puna.hprasa:ngavij;naanaat vaa siddham iti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {1/15} diva.h auttve dhaatuprati.sedha.h . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {2/15} diva.h auttve dhaato.h prati.sedha.h vaktavya.h . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {3/15} ak.sadyuu.h iti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {4/15} adhaatvadhikaaraat siddham . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {5/15} adhaato.h iti vartate . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {6/15} kva prak.rtam . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {7/15} ugidacaam sarvanaamasthaane adhaato.h iti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {8/15} adhaatvadhikaaraat siddham iti cet napu.msake do.sa.h . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {9/15} adhaatvadhikaaraat siddham iti cet napu.msake do.sa.h bhavati . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {10/15} kaa.s.thata:nk.si , kuu.tata:nk.si . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {11/15} napu.msakasya jhal aca.h adhaato.h iti prati.sedha.h praapnoti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {12/15} uktam vaa . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {13/15} kim uktam . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {14/15} ananubandhakagraha.ne hi na saanubandhakasya iti . (7.1.84) P III.270.19 - 271.3 R V.77.2 - 11 {15/15} atha vaa sambandham anuvarti.syate . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {1/8} ita.h advacanam anarthakam aakaaraprakara.naat . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {2/8} ita.h advacanam anarthakam . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {3/8} kim kaara.nam . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {4/8} aakaaraprakara.naat . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {5/8} aat iti vartate . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {6/8} .sapuurvaartham tu . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {7/8} .sapuurvaartham tarhi at vaktavya.h . (7.1.86) P III.271.5 - 8 R V.77.13 - 78.4 {8/8} .rbhuk.saa.nam indram , .rbhuk.sa.nam indram . . (7.1.89) P III.271.10 - 20 R V.78.- 79 {1/21} asu:ni upade;sivadvacanam svarasiddhyartham bahira:ngalak.sa.natvaat . (7.1.89) P III.271.10 - 20 R V.78.- 79 {2/21} asu:ni upade;sivadbhaava.h vaktavya.h . (7.1.89) P III.271.10 - 20 R V.78.- 79 {3/21} upade;saavasthaayaam eva asu:n bhavati iti vaktavyam . (7.1.89) P III.271.10 - 20 R V.78.- 79 {4/21} kim prayojanam . (7.1.89) P III.271.10 - 20 R V.78.- 79 {5/21} svarasiddhyartham . (7.1.89) P III.271.10 - 20 R V.78.- 79 {6/21} upade;saavasthaayaam asu:ni k.rte i.s.ta.h svara.h yathaa syaat . (7.1.89) P III.271.10 - 20 R V.78.- 79 {7/21} paramapumaan iti . (7.1.89) P III.271.10 - 20 R V.78.- 79 {8/21} akriyamaa.ne hi upade;sivadbhaave samaasaantodaattatve asu:n aantaryata.h asvarakasya asvaraka.h syaat . (7.1.89) P III.271.10 - 20 R V.78.- 79 {9/21} kim puna.h kaara.nam samaasaantodaattatvam taavat bhavati na puna.h asu:n . (7.1.89) P III.271.10 - 20 R V.78.- 79 {10/21} na paratvaat asu:naa bhavitavyam . (7.1.89) P III.271.10 - 20 R V.78.- 79 {11/21} bahir:ngalak.sa.natvaat . (7.1.89) P III.271.10 - 20 R V.78.- 79 {12/21} bahira:ngalak.sa.na.h asu:n . (7.1.89) P III.271.10 - 20 R V.78.- 79 {13/21} antara:nga.h svara.h . (7.1.89) P III.271.10 - 20 R V.78.- 79 {14/21} asiddham bahira:ngam antara:nge . (7.1.89) P III.271.10 - 20 R V.78.- 79 {15/21} sa.h tarhi upade;sivadbhaava.h vaktavya.h . (7.1.89) P III.271.10 - 20 R V.78.- 79 {16/21} na vaktavya.h . (7.1.89) P III.271.10 - 20 R V.78.- 79 {17/21} aadyudaattanipaatanam kari.syate sa.h nipaatanasvara.h samaasasvarasya baadhaka.h bhavi.syati . (7.1.89) P III.271.10 - 20 R V.78.- 79 {18/21} evam api upade;sivadbhaava.h vaktavya.h . (7.1.89) P III.271.10 - 20 R V.78.- 79 {19/21} sa.h yathaa eva hi nipaatanasvara.h samaasasvaram baadhate evam prak.rtisvaram api baadheta . (7.1.89) P III.271.10 - 20 R V.78.- 79 {20/21} pumaan . (7.1.89) P III.271.10 - 20 R V.78.- 79 {21/21} tasmaat su.s.thu ucyate asu:ni upade;sivadvacanam svarasiddhyartham bahira:ngalak.sa.natvaat iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {1/39} kim idam gota.h parasya sarvanaamasthaanasya :nittvam ucyate aahosvit sarvanaamasthaane parata.h :nitkaaryam atidi;syate . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {2/39} ka.h ca atra vi;se.sa.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {3/39} gota.h sarvanaamasthaane :nitkaaryaatide;sa.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {4/39} gota.h sarvanaamasthaane :nitkaaryam atidi;syate . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {5/39} sarvanaamasthaane .nittvavacane hi asampratyaya.h .sa.s.thyanirde;saat . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {6/39} sarvanaamasthaanasya .nidvacane hi asampratyaya.h syaat . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {7/39} kim kaara.nam . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {8/39} .sa.s.thyabhaavaat . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {9/39} .sa.s.thiinirdi.s.tasya aade;saa.h ucyante na ca atra .sa.s.thiim pa;syaama.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {10/39} evam tarhi vatinirde;sa.h ayam : gota.h :nidvat bhavati iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {11/39} sa.h tarhi vatinirde;sa.h kartavya.h na hi antare.na vatim atide;sa.h gamyate . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {12/39} antare.na api vatim atide;sa.h gamyate . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {13/39} tat yathaa : e.sa.h brahmadatta.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {14/39} abrahmadattam brahmadatta.h iti aaha . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {15/39} te manyaamahe : brahmadattavat ayam bhavati iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {16/39} evam iha api a.nitam .nit iti aaha .nidvat iti gamyate . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {17/39} atha vaa puna.h astu gota.h parasya sarvanaamasthaanasya .nittvam . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {18/39} nanu ca uktam sarvanaamasthaane .nittvavacane hi asampratyaya.h .sa.s.thyanirde;saat iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {19/39} na e.sa.h do.sa.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {20/39} gota.h iti e.saa pa;ncamii sarvanaamasthaane iti saptamyaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {21/39} atha taparakara.nam kimartham . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {22/39} iha maa bhuut . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {23/39} citragu.h ;sabalagu.h iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {24/39} na etat asti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {25/39} hrasvatve k.rte na bhavi.syati . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {26/39} sthaanivadbhaavaat praapnoti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {27/39} ata.h uttaram pa.thati . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {28/39} taparakara.nam anarthakam sthaanivatprati.sedhaat . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {29/39} taparakar.nam anarthakam . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {30/39} kim kaara.nam . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {31/39} sthaanivatprati.sedhaat . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {32/39} prati.sidhyate atra sthaanivadbhaava.h go.h puurva.nittvaatvasvare.su sthaanivadbhaava.h na bhavati iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {33/39} sa.h ca ava;syam prati.sedha.h aa;srayitavya.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {34/39} itarathaa hi sambuddhijaso.h prati.sedha.h . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {35/39} ya.h hi manyate taparakara.nasaamarthyaat atra na bhavi.syati iti sambuddhijaso.h tena prati.sedha.h vaktavya.h syaat : he citrago citragava.h iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {36/39} atha idaaniim sati api sthaanivadbhaavaprati.sedha gu.ne k.rte kasmaat eva atra na bhavati . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {37/39} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {38/39} nanu ca idaaniim asati api sthaanivadbhaavaprati.sedhe etayaa paribhaa.sayaa ;sakyam upasthaatum . (7.1.90) P III.271.22 - 272.22 R V.79.7 - 81.7 {39/39} na iti aaha na hi idaaniim kva cit api sthaanivat syaat . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {1/32} atha atra vibhaktau iti anuvartate utaaho na . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {2/32} kim ca ata.h . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {3/32} t.rjvat striyaam vibhaktau cet kro.s.triibhakti.h na sidhyati . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {4/32} t.rjvat striyaam vibhaktau cet kro.s.triibhakti.h iti na sidhyati . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {5/32} evam tarhi iikaare t.rjvadbhaavam vak.syaami . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {6/32} tat iikaaragraha.nam kartavyam . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {7/32} na kartavyam . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {8/32} kriyate nyaase eva . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {9/32} pra;sli.s.tanirde;sa.h ayam . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {10/32} strii , ii strii striyaam iti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {11/32} iikaare tannimitta.h sa.h . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {12/32} iikaare cet tat na . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {13/32} kim kaara.nam . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {14/32} tannimitta.h sa.h . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {15/32} t.rjvadbhaavanimitta.h sa.h iikaara.h . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {16/32} na ak.rte t.rjvadbhaave iikaara.h praapnoti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {17/32} kim kaara.nam . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {18/32} .rnnebhya.h :niip iti ucyate iikaare ca t.rjvadbhaava.h . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {19/32} tat idam itaretaraa;srayam bhavati . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {20/32} itaretaraa;srayaa.ni ca na prakalpante . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {21/32} evam tarhi gauraadi.su paa.thaat iikaara.h bhavi.syati . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {22/32} gauraadi.su na pa.thyate . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {23/32} na hi kim cit tunantam gauraadi.su pa.thyate . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {24/32} evam tarhi etat j;naapayati aacaarya.h bhavati atra iikaara.h iti yat ayam iikaare t.rjvadbhaavam ;saasti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {25/32} tena eva bhaavanam cet syaat ani.s.ta.h api prasajyate . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {26/32} yadi api na asti vi;se.sa.h :niipa.h vaa :nii.sa.h vaa :niin api tu praapnoti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {27/32} iha ca na praapnoti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {28/32} pa;ncabhi.h kro.s.triibhi.h kriitai.h rathai.h pa;ncakro.s.t.rbhi.h rathai.h iti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {29/32} evam tarhi na ca aparam nimittam sa;nj;naa ca pratyayalak.sa.nena . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {30/32} na ca aparam nimittam aa;sriiyate : asmin parata.h kro.s.tu.h t.rjvat bhavati iti . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {31/32} kim tarhi a:ngasya kro.s.tu.h t.rjvat bhavati . (7.1.95- 96.1) P III.272.25 - 273.19 R V.81- 84 {32/32} a:ngasa;nj;naa ca bhavati pratyayalak.sa.nena . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {1/82} kim puna.h ayam ;saastraatide;sa.h : t.rca.h yat ;saastram tat atidi;syate . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {2/82} aahosvit ruupaatide;sa.h : t.rca.h yat ruupam tat atidi;syate iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {3/82} ka.h ca atra vi;se.sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {4/82} t.rjvat iti ;saastraatide;sa.h cet yathaa ci.ni tadvat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {5/82} t.rjvat iti ;saastraatide;sa.h cet yathaa ci.ni tadvat praapnoti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {6/82} katham ca ci.ni . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {7/82} uktam a:ngasya iti tu prakara.naat aa.nga;saastraatide;saat siddham iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {8/82} aa:ngam yat kaaryam tat atidi;syate . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {9/82} evam iha api ana:ngu.nadiirghatvaani atidi.s.taani raparatvam anatidi.s.tam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {10/82} tatra ka.h do.sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {11/82} tatra raparavacanam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {12/82} tatra raparatvam na sidhyati tat vaktavyam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {13/82} na e.sa.h do.sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {14/82} gu.ne atidi.s.te raparatvam api atidi.s.tam bhavati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {15/82} katham . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {16/82} kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {17/82} .rta.h :nisarvanaamasthaanayo.h gu:na.h bhavati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {18/82} upasthitam idam bhavati u.h a.n rapara.h iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {19/82} evam tarhi ayam anya.h do.sa.h jaayate . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {20/82} aahatya t.rca.h yat ;saastram tat atidi;syeta anaahatya vaa iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {21/82} kim ca ata.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {22/82} yadi aahatya diirghatvam atidi.s.tam ana:ngu.naraparatvaani anatidi.s.taani . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {23/82} atha anaahatya ana:ngu.naraparatvaani atidi.s.taani diirghatvam anatidi.s.tam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {24/82} astu aahatya . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {25/82} nanu ca uktam diirghatvam atidi.s.tam ana:ngu.naraparatvaani anatidi.s.taani iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {26/82} na e.sa.h do.sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {27/82} diirghatve atidi.s.te ana:ngu.naraparatvaani api atidi.s.taani bhavanti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {28/82} katham . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {29/82} upadhaayaa.h iti vartate na ca ak.rte.su ete.su diirghabhaavini upadhaa bhavati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {30/82} kuta.h nu khalu etat ete.su vidhi.su k.rte.su yaa upadhaa tasyaa.h diirghatvam bhavi.syati na puna.h kro.s.to.h ya.h antaratama.h gu.na.h tasmin k.rte avaade;se ca yaa upadhaa tasyaa.h diirghatvam bhavi.syati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {31/82} na ekam udaahara.nam yogaarambham prayojayati iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {32/82} tatra t.rjvadvacanasaamarthyaat ete.su vidhi.su k.rte.su yaa upadhaa tasyaa.h diirghatvam bhavi.syati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {33/82} atha vaa kim na.h etena aahatya anaahatya vaa iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {34/82} aahatya anaahatya ca t.rca.h yat ;saastram tat atidi;syate . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {35/82} atha vaa puna.h astu ruupaatide;sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {36/82} atha etasmin ruupaatide;se sati kim praak aade;sebhya.h yat ruupam tat atidi;syate aahosvit k.rte.su aade;se.su . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {37/82} kim ca ata.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {38/82} yadi praak aade;sebhya.h yat ruupam tat atidi;syate .rkaara.h eka.h atidi.s.ta.h ana:ngu.naraparatvadiirghatvaani anatidi.s.taani . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {39/82} atha k.rte.su aade;se.su .rkaara.h anatidi.s.ta.h ana:ngu.naraparatvadiirghatvaani atidi.s.taani . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {40/82} ubhayathaa ca svara.h anatidi.s.ta.h na hi svara.h ruupavaan . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {41/82} astu praak aade;sebhya.h yat ruupam tat atidi;syate . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {42/82} nanu ca uktam .rkaara.h atidi.s.ta.h ana:ngu.naraparatvadiirghatvaani anatidi.s.taani iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {43/82} na e.sa.h do.sa.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {44/82} .rkaare atidi.s.te svaa;srayaa.h atra ete vidhaya.h bhavi.syanti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {45/82} yat api ucyate ubhayathaa ca svara.h anatidi.s.ta.h na hi svara.h ruupavaan iti sacakaaragraha.nasaamarthyaat svara.h bhavi.syati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {46/82} ruupaatide;sa.h iti cet sarvaade;saprasa:nga.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {47/82} ruupaatide;sa.h iti cet sarvaade;sa.h praapnoti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {48/82} sarvasya tunantasya t.r;sabda.h aade;sa.h praapnoti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {49/82} siddham tu ruupaatide;saat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {50/82} siddham etat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {51/82} katham . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {52/82} ruupaatide;saat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {53/82} ruupaatide;sa.h ayam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {54/82} nanu ca evam eva k.rtvaa codyate ruupaatide;sa.h iti cet sarvaade;saprasa:nga.h iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {55/82} siddham tu pratyayagraha.ne yasmaat sa.h tadaaditadantavij;naanaat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {56/82} siddham etat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {57/82} katham . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {58/82} pratyayagraha.ne yasmaat sa.h vihita.h tadaade.h tadantasya ca graha.nam bhavati iti evam tunantasya t.rjanta.h aade;sa.h bhavi.syati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {59/82} evam api kim cit eva t.rjantam praapnoti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {60/82} idam api praapnoti paktaa iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {61/82} aantaratamyaat ca siddham . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {62/82} kro.s.to.h yat antaratamam tat bhavi.syati . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {63/82} kim puna.h tat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {64/82} kru;se.h ya.h t.rc vihita.h tadantam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {65/82} t.rjvadvacanam anarthakam t.rjvi.saye t.rca.h m.rgavaacitvaat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {66/82} t.rjvi.saye etat t.rjantam m.rgavaaci . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {67/82} tuna.h niv.rttyartham tarhi idam vaktavyam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {68/82} tuna.h sarvanaamasthaane niv.rtti.h yathaa syaat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {69/82} tuna.h niv.rttyartham iti cet siddham yathaa anyatra api . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {70/82} tuna.h niv.rttyartham iti cet tat antare.na vacanam siddham yathaa anyatra api avi;se.savihitaa.h ;sabdaa.h niyatavi.sayaa.h d.r;syante . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {71/82} kva anyatra . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {72/82} tat yathaa . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {73/82} gharati.h asmai avi;se.se.na upadi.s.ta.h sa.h gh.rtam , gh.r.naa , gharma.h iti eva.mvi.saya.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {74/82} ra;si.h asmai avi;se.se.na upadi.s.ta.h sa.h raa;si.h , ra;smi.h , ra;sanaa iti eva.mvi.saya.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {75/82} lu;si.h asmai avi;se.se.na upadi.s.ta.h sa.h lo.s.ta.h iti eva.mvi.saya.h . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {76/82} idam tarhi prayojanam vibhaa.saa vak.syaami iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {77/82} vibhaa.saa t.rtiiyaadi.su aci iti . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {78/82} vaavacanaanarthakyam ca svabhaavasiddhatvaat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {79/82} vaavacanam ca anarthakam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {80/82} kim kaara.nam . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {81/82} svabhaavasiddhatvaat . (7.1.95 - 96.2) P III.273.20 - 275.22 R V.84 - 91 {82/82} svabhaavata.h eva t.rtiiyaadi.su ajaadi.su vibhakti.su t.rjantam ca tunantam ca m.rgavaaci iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {1/62} gu.nav.rddhyauttvat.rjvadbhaavebhya.h num puurvaviprati.siddham . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {2/62} gu.nav.rddhyauttvat.rjvadbhaavebhya.h num bhavati puurvaviprati.sedhena . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {3/62} tatra gu.nasya avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {4/62} agnaye , vaayave . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {5/62} numa.h avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {6/62} trapu.nii , jatunii . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {7/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {8/62} trapu.ne , jatune . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {9/62} v.rddhe.h avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {10/62} sakhaayai . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {11/62} sakhaaya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {12/62} numa.h sa.h eva . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {13/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {14/62} atisakhiini braahma.nakulaani iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {15/62} auttvasya avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {16/62} agnau , vaayau . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {17/62} numa.h sa.h eva . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {18/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {19/62} trapu.ni , jatuni iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {20/62} t.rjvadbhaavasya avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {21/62} kro.s.tunaa . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {22/62} numa.h sa.h eva . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {23/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {24/62} k.r;sak.ro.s.tune ar.nyaaya . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {25/62} hitakro.s.tune v.r.salakulaaya . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {26/62} num bhavati puurvaviprati.sedhena . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {27/62} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {28/62} na vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {29/62} i.s.tavaacii para;sabda.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {30/62} viprati.sedhe param yat i.s.tam tat bhavati iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {31/62} numacirat.rjvadbhaavebhya.h nu.t . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {32/62} numacirat.rjvadbhaavebhya.h nu.t puurvaviprati.sedhena vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {33/62} numa.h avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {34/62} trapuu.ni , jatuuni . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {35/62} nu.ta.h avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {36/62} agniinaam , vaayuunaam . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {37/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {38/62} trapuu.naam , jatuunaam . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {39/62} aci raade;sasya avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {40/62} tisra.h ti.s.thanti catasra.h ti.s.thanti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {41/62} nu.ta.h sa.h eva . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {42/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {43/62} tis.r.naam , catas.r.naam . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {44/62} t.rjvadbhaavasya avakaa;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {45/62} kro.s.traa , kro.s.tunaa . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {46/62} nu.ta.h sa.h eva . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {47/62} iha ubhayam praapnoti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {48/62} kro.s.tuunaam . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {49/62} nu.t bhavati puurvaviprati.sedhena . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {50/62} sa.h tarhi puurvaviprati.sedha.h vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {51/62} na vaa nu.dvi.saye raprati.sedhaat . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {52/62} na vaa etat viprati.sedhena api sidhyati tis.r.naam , catas.r.naam iti . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {53/62} katham tarhi sidhyati . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {54/62} nu.dvi.saye raprati.sedhaat . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {55/62} nu.dvi.saye raprati.sedha.h vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {56/62} itarathaa hi sarvaapavaada.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {57/62} itarathaa hi sarvaapavaada.h raade;sa.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {58/62} sa.h yathaa eva gu.napuurvasavar.nau baadhate eva nu.tam api baadheta . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {59/62} tasmaat nu.dvi.saye raprati.sedha.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {60/62} tasmaat nu.dvi.saye raade;sasya prati.sedha.h vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {61/62} na vaktavya.h . (7.1.95 - 96.3) P III.275.23 - 276.22 R V.91 - 92 {62/62} aacaaryaprav.rtti.h j;naapayati na raade;sa.h nu.tam baadhate iti yat ayam na tis.rcatas.r , iti prati.sedham ;saasti naami diirghatvasya . (7.1.98) P III.276.24 - 25 R V.92.12 - 13 {1/3} aam ana.duha.h striyaam vaa . (7.1.98) P III.276.24 - 25 R V.92.12 - 13 {2/3} aam ana.duha.h striyaam vaa iti vaktavyam . (7.1.98) P III.276.24 - 25 R V.92.12 - 13 {3/3} ana.duhii , ana.dvaahii . . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {1/11} ittvottvaabhyaam gu.nav.rddhii bhavata.h viprati.sedhena . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {2/11} ittvottvayo.h avakaa;sa.h . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {3/11} aastiir.nam , nipuurtaa.h pi.n.daa.h . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {4/11} gu.nav.rddhyo.h avakaa;sa.h . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {5/11} cayanam , caayaka.h , lavanam , laavaka.h . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {6/11} iha ubhayam praapnoti . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {7/11} aastara.nam , aastaaraka.h , nipara.nam , nipaaraka.h . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {8/11} gu.nav.rddhii bhavata.h viprati.sedhena . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {9/11} ayukta.h ayam viprati.sedha.h ya.h ayam gu.nasya ittvottayo.h ca . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {10/11} katham . (7.1.100 - 102) P III.277.4 - 8 R V.93.4 - 8 {11/11} nitya.h gu.na.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {1/20} sici v.rddhau okaaraprati.sedha.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {2/20} sici v.rddhau okaarasya prati.sedha.h vaktavya.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {3/20} udavo.dhaam , udavo.dham , udavo.dha iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {4/20} sa.h tarhi prati.sedha.h vaktavya.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {5/20} na vaktavya.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {6/20} okaaraat v.rddhi.h viprati.sedhena . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {7/20} ottvam kriyataam v.rddhi.h iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {8/20} v.rddhi.h bhavi.syati viprati.sedhena . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {9/20} okaaraat v.rddhi.h viprati.sedhena iti cet ottvaabhaava.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {10/20} okaaraat v.rddhi.h viprati.sedhena iti cet ottvasya abhaava.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {11/20} udavo.dhaam , udavo.dham . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {12/20} udavo.dha iti . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {13/20} na e.sa.h do.sa.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {14/20} uktam tatra var.nagraha.nasya prayojanam v.rddhau api k.rtaayaam ottvam yathaa syaat . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {15/20} puna.hprasa:ngavij;naanaat vaa siddham yathaa prasaara.naadi.su dvirvacanam . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {16/20} atha vaa puna.hprasa:ngaat atra v.rddhau k.rtaayaam ottvam bhavi.syati . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {17/20} sau.dhaamitrau bahira:ngalak.sa.natvaat siddham . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {18/20} bahira:ngalak.sa.naa v.rddhi.h . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {19/20} antara:ngam ottvam . (7.2.1) P III.278.2 - 15 R V.94.3 - 95.9 {20/20} asiddham bahira:ngam antara:nge . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {1/15} antagraha.nam kimartham na ata.h rla.h iti eva ucyate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {2/15} kena idaaniim tadantasya bhavi.syati . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {3/15} tadantavidhinaa . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {4/15} idam tarhi prayojanam . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {5/15} ayam anta;sabda.h asti eva avayavavaacii . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {6/15} tat yathaa . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {7/15} vastraanta.h , vasanaanta.h . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {8/15} asti saamiipye vartate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {9/15} tat yathaa . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {10/15} udakaantam gata.h . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {11/15} udakasamiipam gata.h iti gamyate . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {12/15} tat ya.h saamiipye vartate tasya idam graha.nam yathaa vij;naayeta . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {13/15} a:ngaantau yau rephalakaarau tayo.h samiipe ya.h akaara.h tasya yathaa syaat . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {14/15} iha maa bhuut . (7.2.2) P III.278.17 - 279.3 R V.95.10 - 96.3 {15/15} a;svalliit , avabhriit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {1/103} halgraha.nam kimartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {2/103} samuccaya.h yathaa vij;naayeta . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {3/103} vadivrajyo.h ca halantasya ca aca.h iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {4/103} na etat asti prayojanam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {5/103} ajgraha.naat eva atra samuccaya.h bhavi.syati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {6/103} vadivrajyo.h ca aca.h ca iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {7/103} asti anyat ajgraha.ne prayojanam vadivrajivi;se.sa.nam yathaa vij;naayeta . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {8/103} vadivrajyo.h eca.h iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {9/103} yadi etaavat prayojanam syaat vadivrajyo.h ata.h iti evam bruuyaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {10/103} atha vaa etat api na bruuyaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {11/103} ata.h iti vartate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {12/103} idam tarhi prayojanam halantasya yathaa syaat ajantasya maa bhuut . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {13/103} kasya puna.h ajantasya praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {14/103} akaarasya . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {15/103} acikiir.siit , ajihiir.siit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {16/103} lopa.h atra baadhaka.h bhavi.syati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {17/103} aakaarasya tarhi praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {18/103} ayaasiit , avaasiit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {19/103} na asti atra vi;se.sa.h satyaam vaa v.rddhau asatyaam vaa . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {20/103} sandhyak.sarasya tarhi praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {21/103} na vai sandhyak.saram antyam asti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {22/103} nanu ca idam asti .dhalope k.rte udavo.dhaam , udavo.dham , udavo.dha iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {23/103} asiddha.h .dhalopa.h tasya asiddhatvaat na etat antyam bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {24/103} ata.h uttaram pa.thati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {25/103} halgraha.nam i.ti prati.sedhaartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {26/103} halgraha.nam kriyate i.ti prati.sedhaartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {27/103} na i.ti iti prati.sedham vak.syati sa.h halantasya yathaa syaat ajantasya maa bhuut . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {28/103} alaaviit , apaaviit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {29/103} na vaa anantarasya prati.sedhaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {30/103} na vaa etat prayojanam asti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {31/103} kim kaara.nam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {32/103} anantarasya prati.sedhaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {33/103} anantaram yat v.rddhividhaanam tat prati.sidhyate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {34/103} kuta.h etat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {35/103} anantarasya vidhi.h vaa bhavati prati.sedha.h vaa iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {36/103} tat ca anantyaartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {37/103} tat ca anantaram v.rddhividhaanam anantyaartham vij;naayate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {38/103} katham puna.h anantaram v.rddhividhaanam anantyaartham ;sakyam vij;naatum . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {39/103} antyasya vacanaanarthakyaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {40/103} antyasya v.rddhividhaane prayojanam na asti iti k.rtvaa anantaram v.rddhividhaanam anantyaartham vij;naayate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {41/103} ata.h vibhaa.saartham tarhi idam vaktavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {42/103} ata.h halaade.h lagho.h iti vibhaa.saa v.rddhim vak.syati saa halantasya yathaa syaat ajantasya maa bhuut . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {43/103} acikiir.siit , ajihiir.siit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {44/103} ata.h vibhaa.saartham iti cet siddham v.rddhe.h lopabaliiyastvaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {45/103} ata.h vibhaa.saartham iti cet tat antare.na api halgraha.nam siddham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {46/103} katham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {47/103} v.rddhe.h lopabaliiyastvaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {48/103} v.rddhe.h lopa.h baliiyaan bhavati iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {49/103} idam iha sampradhaaryam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {50/103} v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {51/103} paratvaat v.rddhi.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {52/103} nitya.h lopa.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {53/103} k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {54/103} anitya.h lopa.h na hi k.rtaayaam v.rddhau praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {55/103} paratvaat sagi.dbhyaam bhavitavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {56/103} na atra sagi.tau praapnuta.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {57/103} kim kaara.nam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {58/103} ekaaca.h tau vali iti vaa . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {59/103} ekaaca.h sagi.tau ucyete atha vaa vali iti tatra anuvartate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {60/103} kim puna.h kaara.nam ekaaca.h tau valii iti vaa . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {61/103} dardraate.h maa bhuut iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {62/103} daridraate.h na sagi.dbhyaam bhavitavyam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {63/103} uktam etat daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {64/103} ya.h ca idaaniim pratyayavidhau siddha.h siddha.h asau sagi.dvidhau . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {65/103} evamartham eva tarhi ekaajgraha.nam anuvartyam atra sagi.tau maa bhuutaam iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {66/103} sa.h e.sa.h nitya.h lopa.h v.rddhim baadhi.syate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {67/103} kam puna.h bhavaan v.rddhe.h avakaa;sam matvaa aaha nitya.h lopa.h iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {68/103} anavakaa;saa v.rddhi.h lopam baadhi.syate . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {69/103} saavakaa;saa v.rddhi.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {70/103} ka.h avakaa;sa.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {71/103} anantya.h : aka.niit , akaa.niit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {72/103} katham puna.h sati antye anantyasya v.rddhi.h syaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {73/103} bhavet ya.h ataa a:ngam vi;se.sayet tasya anantyasya na syaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {74/103} vayam tu khalu a:ngena akaaram vi;se.sayi.syaama.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {75/103} tatra anantya.h v.rddhe.h avakaa;sa.h antyasya lopa.h baadhaka.h bhavi.syati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {76/103} evam v.rddhe.h lopabaliiyastvaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {77/103} atha vaa aarabhyate puurvaviprati.sedha.h .nyallopau iya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {78/103} saa tarhi e.saa anantyaarthaa v.rddhi.h halantasya yathaa syaat ajantasya maa bhuut . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {79/103} apipa.thi.siit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {80/103} etat api na asti prayojanam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {81/103} katham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {82/103} halaade.h iti na e.saa bahuvriihe.h .sa.s.thii : hal aadi.h yasya sa.h ayam halaadi.h halaade.h iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {83/103} kaa tarhi . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {84/103} karmadhaarayaat pa;ncamii . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {85/103} hal aadi.h halaadi.h halaade.h parasya iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {86/103} yadi karmadhaarayaat pa;ncamii acakaasiit atra praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {87/103} sicaa anantaryam vi;se.sayi.syaama.h . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {88/103} halaade.h parasya sici anantarasya iti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {89/103} yadi sicaa aanantaryam vi;se.syate aka.niit , akaa.niit atra na praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {90/103} vacanaat bhavi.syati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {91/103} iha api tarhi vacanaat praapnoti . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {92/103} acakaasiit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {93/103} yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {94/103} kena ca na avyavadhaanam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {95/103} var.nena ekena . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {96/103} sa:ngaatena puna.h vyavadhaanam bhavati na ca bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {97/103} yadi sicaa aanantaryam vi;se.syate astu bahuvriihe.h .sa.s.thii . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {98/103} kasmaat na bhavati . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {99/103} apipa.thi.siit . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {100/103} vyavahitatvaat . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {101/103} evam tarhi atiduuram eva idam halgraha.nam anus.rtam . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {102/103} halgraha.nam anantyaartham . (7.2.3) P III.279.5 - 281.8 R V.96.5 - 101.2 {103/103} ajgraha.nam anigartham . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {1/13} kimartham jaagarte.h v.rddhiprati.sedha.h ucyate . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {2/13} sici v.rddhi.h maa bhuut iti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {3/13} na etat asti prayojanam . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {4/13} jaagarte.h gu.na.h ucyate v.rddhivi.saye prati.sedhavi.saye ca sa.h baadhaka.h bhavi.syati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {5/13} gu.ne tarhi k.rte raparatve ca halantalak.sa.naa v.rddhi.h praapnoti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {6/13} na i.ti iti tasyaa.h prati.sedha.h bhavi.syati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {7/13} iyam tarhi prati.sedhottarakaalaa v.rddhi.h aarabhyate ata.h rlaantasya iti . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {8/13} apara.h aaha : kak.syayaa kak.syaa nimaatavyaa . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {9/13} sici v.rddhi.h ca praapnoti gu.naa.h ca . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {10/13} gu.na.h bhavati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {11/13} gu.ne k.rte raparatve ca halantalak.sa.naa v.rddhi.h praapnoti na i.ti iti ca tasyaa.h prati.sedha.h bhavati . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {12/13} prati.sedhottarakaalam ata.h halaade.h lagho.h iti vibhaa.saa v.rddhi.h praapnoti na ca kim cit . (7.2.5) P III.281.10 - 19 R V.101.4 - 102.7 {13/13} ata.h rlaantasya iti ca v.rddhi.h praapnoti na ca kim cit . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {1/23} kimartham purastaat prati.sedha.h ucyate na vidhyuttarakaala.h prati.sedha.h kriyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {2/23} tat yathaa anyatra api vidhyuttarakaalaa.h prati.sedhaa.h bhavanti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {3/23} kva anyatra . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {4/23} kartari karmavyatihaare na gatihi.msaarthebhya.h iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {5/23} devataadvandve ca na indrasya parasya . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {6/23} tatra ayam api artha.h dvi.h i.dgraha.nam na kartavyam bhavati prak.rtam anuvartate . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {7/23} na evam ;sakyam . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {8/23} i.dartham saarvadhaatukagraha.nam li:na.h salope sannihitam tat vicchidyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {9/23} yadi puna.h na v.rdbhya.h caturbhya.h iti atra eva ucyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {10/23} kim k.rtam bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {11/23} vidhyuttarakaalaa.h ca eva prati.sedha.h k.rata.h bhavati dvi.h ca i.dgraha.nam na kartavyam i.dartham ca saarvadhaatukagraha.nam li:na.h salope sannihitam bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {12/23} tatra ayam api artha.h dvi.h prati.sedha.h na kartavya.h iti etasmaat niyamaat i.t prasajyeta . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {13/23} k.rs.rbh.rv.rstudru;srusruva.h li.ti iti e.sa.h yoga.h prati.sedhaartha.h bhavi.syati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {14/23} yadi e.sa.h yoga.h prati.sedhaartha.h ya.h etasmaat yogaat i.t paripraapyate niyamaat sa.h na sidhyati : peciva , pecima , ;sekiva, ;sekima . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {15/23} evam tarhi k.rs.rbh.r , iti ete.saam graha.nam niyamaartham bhavi.syati studru;srusruvaam prati.sedhaartham v.r:nv.r;no.h j;naapakaartham . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {16/23} evam api saamaanyavihitasya eva i.ta.h prati.sedha.h vij;naayeta vi;se.savihita.h ca ayam thali iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {17/23} purastaat puna.h prati.sedhe sati anaarabhyaapavaada.h ayam bhavati tena yaavaan i.n naama tasya sarvasya eva prati.sedha.h siddha.h bhavati . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {18/23} yadi khalu api e.sa.h abhipraaya.h tat na kriyate iti purastaat api prati.sedhe sati tat na kari.syate . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {19/23} katham . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {20/23} idam asti na i.t va;si k.rti iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {21/23} tata.h vak.syaami . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {22/23} aardhadhaatukasya valaade.h iti . (7.2.8.1) P III.281.21 - 282.14 R V.103 - 105 {23/23} i.t iti anuvartate na iti niv.rttam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {1/39} atha k.rdgraha.nam kimartham . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {2/39} iha maa bhuut . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {3/39} bibhidiva , bibhidima iti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {4/39} na etat asti prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {5/39} k.rs.rbh.rv.rstudru;srusruva.h li.ti iti etasmaat niyamaat atra i.t bhavi.syati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {6/39} na atra tena paripraapa.nam praapnoti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {7/39} kim kaara.nam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {8/39} prak.rtilak.sa.nasya prati.sedhasya sa.h pratyaarambha.h pratyayalak.sa.na.h ca ayam prati.sedha.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {9/39} ubhayo.h sa.h pratyaarambha.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {10/39} katham j;naayate . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {11/39} v.r:nv.r;no.h graha.naat . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {12/39} katham k.rtvaa j;naapakam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {13/39} imau v.r:nv.r;nau udaattau tayo.h prak.rtilak.sa.na.h pratyayalak.sa.na.h ca . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {14/39} tata.h kim . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {15/39} tulyajaatiiye asati yathaa eva prak.rtilak.sa.nasya niyaamaka.h bhavati evam pratyayalak.sa.nasya api niyaamaka.h bhavi.syati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {16/39} idam tarhi prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {17/39} iha maa bhuut . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {18/39} rudiva.h , rudima.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {19/39} etat api na asti prayojanam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {20/39} upari.s.taat yogavibhaaga.h kari.syate . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {21/39} aardhadhaatukasya . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {22/39} yat etat anukraantam etat aardhadhaatukasya dra.s.tavyam . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {23/39} tata.h i.t valaade.h iti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {24/39} tatra etaavat dra.s.tavyam yadi kim cit tatra anyat api aardhadhaatukagraha.nasya prayojanam asti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {25/39} atha na kim cit iha vaa k.rdgraha.nam kriyeta tatra vaa aardhadhaatukagraha.nam ka.h nu atra vi;se.sa.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {26/39} na i.t varam anaadau k.rti . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {27/39} varam anaadau k.rti i.tprati.sedham prayojayati . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {28/39} ii;sitaa , ii;situm , ii;svara.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {29/39} va . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {30/39} ra . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {31/39} diipitaa , diipitum , diipra.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {32/39} ra . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {33/39} ma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {34/39} bhasitaa , bhasitum , bhasma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {35/39} ma . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {36/39} na . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {37/39} yatitaa , yatitum , yatna.h . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {38/39} atha anye ye va;saadaya.h tatra katham . (7.2.8.2) P III.282.15 - 283.4 R V.105 - 107 {39/39} u.naadaya.h avyutpannaani praatipadikaani . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {1/4} titutre.su agrahaadiinaam . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {2/4} titutre.su agrahaadiinaam iti vaktavyam . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {3/4} iha maa bhuut . (7.2.9) P III.283.6 - 8 R V.107.5 - 7 {4/4} nig.rhiti.h , upasnihita.h , nikuciti.h , nipa.thiti.h iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {1/108} ekaajgraha.nam kimartham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {2/108} ekaajgraha.nam jaagartyartham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {3/108} ekaajgraha.nam kriyate jaagarte.h i.tprati.sedha.h maa bhuut iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {4/108} jaagaritaa , jaagaritum . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {5/108} na etat asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {6/108} upade;se anudaattaat iti ucyate jaagarti.h ca upade;se udaatta.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {7/108} na bruuma.h ihaartham jaagartyartham ekaajgraha.nam kartavyam iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {8/108} kim tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {9/108} uttaraartham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {10/108} ;sryuka.h kiti iti i.tprati.sedham vak.syati sa.h jaagarte.h maa bhuut . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {11/108} jaagarita.h , jaagaritavaan iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {12/108} etat api na asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {13/108} jaagarte.h gu.na.h ucyate v.rddhivi.saye prati.sedhavi.saye ca sa.h baadhaka.h bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {14/108} tatra gu.ne k.rte raparatve ca k.rte anugantatvaat i.tprati.sedha.h na bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {15/108} nanu ca upade;saadhikaaraat praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {16/108} upade;sagraha.nam nivartayi.syate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {17/108} yadi nivartyate stiirtvaa , puurtvaa , ittvottvayo.h k.rtayo.h raparatve ca anugantatvaat i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {18/108} na e.sa.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {19/108} aanupuurvyaa siddham etat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {20/108} na atra ak.rte i.tprati.sedhe ittvottve praapnuta.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {21/108} kim kaara.nam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {22/108} na ktvaa se.t iti kittvaprati.sedhaat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {23/108} idam tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {24/108} aatistiir.sati , nipupuur.sati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {25/108} ittvottvayo.h k.rtayo.h raparatve cxa anugantatvaat i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {26/108} maa bhuut evam ;sryuka.h kiti iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {27/108} i.t sani vaa iti evam bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {28/108} idam tarhi . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {29/108} aastiir.nam , nipuurtaa.h pi.n.daa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {30/108} ittvottvayo.h k.rtayo.h raparatve ca anugantatvaat i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {31/108} maa bhuut evam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {32/108} i.t sani vaa iti sani vibhaa.saa yasya vibhaa.saa iti prati.sedha.h bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {33/108} ihaartham eva tarhi vadhyartham ekaajgraha.nam kartavyam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {34/108} vadha.h i.tprati.sedha.h maa bhuut iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {35/108} vadhi.sii.s.ta iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {36/108} etat api na asti prayojanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {37/108} kriyamaa.ne api vaa ekaajgraha.ne vadha.h i.tprati.sedha.h praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {38/108} vadhi.sii.s.ta iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {39/108} kim kaara.nam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {40/108} vadha.h i.tprati.sedha.h sannipaate ekaactvaat prak.rte.h ca anudaattatvaat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {41/108} sannipaate ca eva hi vadhi.h ekaac ;sruuyate prak.rti.h ca asya anudaattaa . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {42/108} kim puna.h kaara.nam evam vij;naayate upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {43/108} ya:nlopaartham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {44/108} ya:nlope maa bhuut iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {45/108} bebhiditaa , bebhiditum , cecchiditaa , cecchiditum . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {46/108} ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamaanupapatti.h apraaptatvaat prati.sedhasya . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {47/108} ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamasya anupapatti.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {48/108} kim kaara.nam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {49/108} apraaptatvaat prati.sedhasya . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {50/108} dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {51/108} asati i.tprati.sedhe niyama.h na upapadyate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {52/108} asati niyame ka.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {53/108} tatra pacaadibhya.h i.dvacanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {54/108} tatra pacaadibhya.h i.t vaktavya.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {55/108} pecima , ;sekima . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {56/108} sana.h ca i.tprati.sedha.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {57/108} sana.h ca i.tprati.sedha.h vaktavya.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {58/108} bibhitsati , cicchitsati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {59/108} dvirvacane k.rte upade;se anudaattaat ekaaca.h ;sruuyamaa.naat iti i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {60/108} iha ca niitta.h tatve k.rte anackatvaat i.tprati.sedha.h na praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {61/108} na e.sa.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {62/108} aanupuurvyaa siddham etat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {63/108} na atra ak.rte i.tprati.sedhe tatvam praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {64/108} kim kaara.nam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {65/108} ti kiti iti ucyate . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {66/108} yat api ucyate ekaaca.h upade;se anudaattaat iti upade;savacanam anudaattavi;se.sa.nam cet k.r;naadibhya.h li.ti niyamaanupapatti.h apraaptatvaat prati.sedhasya iti maa bhuut niyama.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {67/108} nanu ca uktam tatra pacaadibhya.h i.dvacanam iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {68/108} na e.sa.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {69/108} uktam tatra thalgraha.nasya prayojanam samuccaya.h yathaa vij;naayeta thali ca se.ti k:niti ca se.ti iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {70/108} yat api ucyate sana.h ca i.tprati.sedha.h iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {71/108} ubhayavi;se.sa.natvaat siddham . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {72/108} ubhayam upade;sagraha.nena vi;se.sayi.syaama.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {73/108} upade;se anudaattaat upade;se ekaaca.h iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {74/108} ya:nlope ca tadantadvirvacanaat . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {75/108} sanya:nantasya sthaane dvirvacanam tatra sampramugdhatvaat prak.rtipratyayasya na.s.ta.h sa.h bhavati ya.h sa.h ekaajupade;se anudaatta.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {76/108} atha api dvi.hprayoga.h dvirvacanam evam api na do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {77/108} na hi asya bhidyupade;se upade;sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {78/108} atha api bhidyupade;se upade;sa.h evam api na do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {79/108} akaare.na vyavahitatvaat na bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {80/108} nanu ca lope k.rte na asti vyavadhaanam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {81/108} sthaanivadbhaavaat vyavadhaanam eva . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {82/108} na sidhyati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {83/108} puurvavidhau sthaanivadbhaava.h na ca ayam puurvavidhi.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {84/108} evam tarhi puurvasmaat api vidhi.h puurvavidhi.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {85/108} ka.h puna.h upade;sa.h nyaayya.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {86/108} ya.h k.rtsna.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {87/108} ka.h ca k.rtsna.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {88/108} ya.h ubhayo.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {89/108} yadi tarhi ya.h ubhayo.h sa.h k.rtsna.h sa.h ca nyaayya.h vadha.h i.tprati.sedha.h praapnoti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {90/108} aavadhi.sii.s.ta iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {91/108} na e.sa.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {92/108} aadyudaattanipaatanam kari.syate sa.h nipaatanasvara.h prak.rtisvarasya baadhaka.h bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {93/108} evam api upade;sivadbhaava.h vaktavya.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {94/108} yathaa eva hi sa.h nipaatanasvara.h prak.rtisvaram baadhate evam pratyayasvaram api baadheta : aavadhi.sii.s.ta iti . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {95/108} na e.sa.h do.sa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {96/108} aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {97/108} tatra aardhadhaatukasaamaanye vadhibhaave k.rte sati;si.s.tatvaat pratyayasvara.h bhavi.syati . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {98/108} atha ke puna.h anudaattaa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {99/108} aadantaa.h , adaridraa.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {100/108} ivar.naantaa.h ca a;svi;sri.dii;siidiidhiivevii:na.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {101/108} uvar.naantaa.h yuru.nuk.suk.s.nusnuur.nuvarjam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {102/108} .rdantaa.h ca ajaag.rv.r:nv.r;na.h . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {103/108} ;saki.h kavargaantaanaam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {104/108} pacivacisicimuciricivicipracchiyajibhajis.rjityajibhujibhrasjibha;njirujiyuji.nijivijisi;njisva;njaya.h cavargaantaanaam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {105/108} sadi;sadihadicchiditudisvidibhidiskandik.sudikhidyativindividyatiraadhiyudhibudhi;sudhikrudhirudhisaadhivyadhibandhisidhyatihanimanyataya.h tavargaantaanaam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {106/108} tapitipivapi;sapicupilupilipisvapyaapik.sipis.rpit.rpid.rpiyabhirabhilabhiyamiraminamigamaya.h pavargaantaanaam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {107/108} ru;siri;sidi;sivi;sili;sisp.r;sid.r;sikru;sim.r;sida.m;sitvi.sik.r.si;sli.sivi.sipi.situ.sidu.sidvi.sighasivasidahidihivahiduhinahiruhilihimihaya.h ca u.smaantaanaam . (7.2.10) P III.283.10 - 286.2 R V.107.9 - 115.2 {108/108} vasi.h prasaara.nii . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {1/9} k.r;na.h asu.ta.h . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {2/9} k.r;na.h asu.ta.h iti vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {3/9} iha maa bhuut . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {4/9} sa;ncaskariva , sa;ncaskarima . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {5/9} tat tarhi vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {6/9} na vaktavyam . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {7/9} gu.ne k.rte raparatve ca anugantatvaat i.tprati.sedha.h na bhavi.syati . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {8/9} evam api upade;saadhikaaraat praapnoti . (7.2.13) P III.286.4 - 7 R V.115.4 - 7 {9/9} tasmaat asu.ta.h iti vaktavyam . (7.2.14) P III.286.9 - 10 R V.115 - 116 {1/5} ;svigraha.nam kimartham na prasaara.ne k.rte prasaara.napuurvatve ca ugantaat iti eva siddham . (7.2.14) P III.286.9 - 10 R V.115 - 116 {2/5} ata.h uttaram pa.thati . (7.2.14) P III.286.9 - 10 R V.115 - 116 {3/5} ;svigraha.nam idantatvaat upade;sasya . (7.2.14) P III.286.9 - 10 R V.115 - 116 {4/5} ;svigraha.nam kriyate idantatvaat upade;sasya . (7.2.14) P III.286.9 - 10 R V.115 - 116 {5/5} upade;sa.h ugantaat iti ucyate ;svayati.h ca upade;sa.h idanta.h . (7.2.15) P III.286.15 - 18 R V.117 {1/8} yasya vibhaa.saa avide.h . (7.2.15) P III.286.15 - 18 R V.117 {2/8} yasya vibhaa.saa avide.h iti vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {3/8} iha maa bhuut . (7.2.15) P III.286.15 - 18 R V.117 {4/8} vidita.h , viditavaan iti . (7.2.15) P III.286.15 - 18 R V.117 {5/8} tat tarhi vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {6/8} na vaktavyam . (7.2.15) P III.286.15 - 18 R V.117 {7/8} yadupaadhe.h vibhaa.saa tadupaadhe.h prati.sedha.h . (7.2.15) P III.286.15 - 18 R V.117 {8/8} ;saabvikara.nasya vibhaa.saa lugvikara.na.h ca ayam . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {1/6} kimartha.h yogavibhaaga.h na aadita.h vibhaa.saa bhaavaadikarma.no.h iti eva ucyate . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {2/6} kena idaaniim kartari prati.sedha.h bhavi.syati . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {3/6} yasya vibhaa.saa iti anena . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {4/6} evam tarhi siddhe sati yat yogavibhaagam karoti tat j;naapayati aacaarya.h yadupaadhe.h vibhaa.saa tadupaadhe.h prati.sedha.h iti . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {5/6} kim etasya j;naapane prayojanam . (7.2.16 - 17) P III.286.20 - 287.4 R V.117.8 - 118.2 {6/6} yasya vibhaa.saa avide.h iti uktam tat na vaktavyam bhavati . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {1/36} k.subdham manthaabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {2/36} k.subdham manthaabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {3/36} k.subhitam manthena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {4/36} k.subdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {5/36} svaanta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {6/36} svaantam mano'bhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {7/36} svaantam mano'bhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {8/36} svanitam manasaa iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {9/36} svaanta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {10/36} dhvaanta .[ dhvaantam tamo'bhidhaane .] dhvaantam tamo'bhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {11/36} dhvanitam tamasaa iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {12/36} [R lagna . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {13/36} lagnam saktaabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {14/36} lagnam saktaabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {15/36} lagitam saktena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {16/36} lagna . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {17/36} mli.s.ta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {18/36} mli.s.tam avispa.s.taabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {19/36} mli.s.tam avispa.s.taabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {20/36} mlecchitam vispa.s.tena iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {21/36} mli.s.taa . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {22/36} viribdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {23/36} viribdham svaraabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {24/36} viribdham svaraabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {25/36} virebhitam svare.na iti eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {26/36} viribdha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {27/36} phaa.n.ta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {28/36} phaa.n.tam anaayaasaabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {29/36} phaa.n.tam anaayaasaabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {30/36} pha.nitam eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {31/36} phaa.n.ta . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {32/36} baa.dha . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {33/36} baa.dham b.r;saabhidhaane . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {34/36} baa.dham b.r;saabhidhaane iti vaktavyam . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {35/36} baahitam eva anyatra . (7.2.18) P III.287.7 - 13 R V.118.5 - 119.12 {36/36} ] . (7.2.19) P III.287.15 R V.119.14 {1/2} kim idam vaiyaatye iti . (7.2.19) P III.287.15 R V.119.14 {2/2} viyaatabhaava.h vaiyaatyam . . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {1/15} d.r.dhanipaatanam kimartham na d.rhe.h na i.t bhavati iti eva ucyeta . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {2/15} d.r.dhanipaatanam nakaarahakaaralopaartham parasya ca .datvaartham . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {3/15} d.r.dhanipaatanam kriyate nakaarahakaaralopaartham . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {4/15} nakaarahakaaralopa.h yathaa syaat . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {5/15} parasya ca .dhatvaartham . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {6/15} parasya ca .dhatvam yathaa syaat . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {7/15} ani.dvacane hi rabhaavaaprasiddhi.h alaghutvaat . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {8/15} ani.dvacane hi rabhaavasya aprasiddhi.h . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {9/15} dra.dhiiyaan . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {10/15} kim kaara.nam . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {11/15} alaghutvaat . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {12/15} nalopavacanam ca . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {13/15} nalopa.h ca vaktavya.h . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {14/15} iha ca paridra.dhayya gata.h lyapi laghupuurvasya iti ayaade;sa.h na syaat . (7.2.20) P III.287.17 - 288.5 R V.119.16 - 120.10 {15/15} iha ca paarid.r.dhii kanyaa iti guruupottamalak.sa.na.h .sya:n prasajyeta . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {1/7} pariv.r.dha.h iti kimartham nipaatyate na paripuurvaat v.rhe.h na i.t bhavati iti eva ucyeta . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {2/7} pariv.r.dhanipaatanam ca . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {3/7} kim . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {4/7} nakaarahakaaralopaartham parasya ca .dhatvaartham ani.dvacane hi rabhaavaaprasiddhi.h alaghutvaat nalopavacanam ca iti eva . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {5/7} parivra.dhiiyaan iti ra.h .rta.h halaade.h lagho.h iti rabhaava.h na syaat . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {6/7} iha ca parivra.dhayya gata.h iti lyapi laghupuurvasya iti ayaade;sa.h na syaat . (7.2.21) P III.288.7 - 13 R V.120.12 - 113.5 {7/7} iha ca paariv.r.dhii kanyaa iti guruupottamalak.sa.na.h .sya:n prasajyeta . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {1/5} kimartham avi;sabdane iti ucyate na vi;sabdane curaadi.nicaa bhavitavyam . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {2/5} evam tarhi siddhe sati yat ayam avi;sabdane iti aaha tat j;naapayati aacaarya.h vi;sabdane ghu.se.h vibhaa.saa .nic bhavati iti . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {3/5} kim etasya j;naapane prayojanam . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {4/5} mahiipaalavaca.h ;srutvaa jughu.su.h pu.syamaa.navaa.h . (7.2.23) P III.288.15 - 19 R V.121.7 - 11 {5/5} e.sa.h prayoga.h upapanna.h bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {1/27} kim idam adhyayanaabhidhaayikaayaam ni.s.thaayaam nipaatanam kriyate aahosvit adhyayane cet v.rti.h vartate iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {2/27} kim ca ata.h . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {3/27} yadi adhyayanaabhidhaayikaayaam ni.s.thaayaam nipaatanam kriyate siddham v.rtta.h gu.na.h v.rttam paaraaya.nam v.rttam gu.nasya v.rttam paaraaya.nasya iti na sidhyati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {4/27} atha vij;naayate adhyayane cet v.rti.h vartate iti na do.sa.h bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {5/27} yathaa na do.sa.h tathaa astu . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {6/27} adhyayane cet v.rti.h vartate iti api vai vij;naayamaane na sidhyati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {7/27} kim kaara.nam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {8/27} v.rti.h ayam akarmaka.h . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {9/27} akarmakaa.h ca api .nyantaa.h sakarmakaa.h bhavanti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {10/27} akarmka.h ca atra v.rti.h . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {11/27} katham puna.h j;naayate akarmaka.h atra v.rti.h iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {12/27} akarmakaa.naam bhaave kta.h bhavati iti evam atra bhaave kta.h bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {13/27} tatra udita.h ktvi vibhaa.saa yasya vibhaa.saa iti i.tprati.sedha.h bhavi.syati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {14/27} atha .nigraha.nam kimartham . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {15/27} v.rttanipaatane .nigraha.nam a.nyantasya avadhaara.naprati.sedhaartham . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {16/27} v.rttanipaatane .nigraha.nam kriyate a.nyantasya avadhaara.nam maa bhuut iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {17/27} kaimarthakyaat niyama.h bhavati . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {18/27} vidheyam na asti iti k.rtvaa . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {19/27} iha ca asti vidheyam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {20/27} kim . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {21/27} .nyadhikaat v.rte.h i.tprati.sedha.h vidheya.h . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {22/27} tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h eva vidhi.h bhavi.syati na niyama.h . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {23/27} kuta.h nu khalu etat adhikaarthe aarambhe sati .nyadhikasya bhavi.syati na puna.h sanadhikasya vaa syaat ya:nadhikasya vaa iti . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {24/27} tasmaat .nigraha.nam kartavyam . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {25/27} atha kimartham nipaatanam kriyate . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {26/27} nipaatanam .nilpe.dgu.naprati.sedhaartham . (7.2.26) P III.288.21 - 289.17 R V.122.2 - 123.10 {27/27} nipaatanam kriyate .nilpaartham i.dgu.naprati.sedhaartham ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {1/19} daanta;saantayo.h kim nipaatyate . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {2/19} daanta;saantayo.h upadhaadiirghatvam ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {3/19} kim ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {4/19} .nilope.tprati.sedhau ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {5/19} upadhaadiirghatvam anipaatyam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {6/19} v.rddhyaa siddham . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {7/19} na sidhyati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {8/19} mitaam hrasva.h iti hrasvatvena bhavitavyam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {9/19} evam tarhi anunaasikasya kvijhalo.h k:niti iti evam atra diirghatvam bhavi.syati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {10/19} na sidhyati . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {11/19} kim kaara.nam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {12/19} .nicaa vyavahitatvaat . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {13/19} .nilope k.rte na asti vyavadhaanam . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {14/19} sthaanivadbhaavaat vyavadhaanam eva . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {15/19} prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {16/19} atha spa.s.tacchannayo.h kim nipaatyate . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {17/19} spa.s.tacchannayo.h upadhaahrasvatvam ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {18/19} kim ca . (7.2.27) P III.289.19 - 290.5 R V.124.2 - 12 {19/19} .nilope.tprati.sedhau . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {1/17} ghu.sisvano.h vaavacanam i.tprati.sedhaat viprati.sedhena . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {2/17} ghu.sisvano.h vaavacanam i.tprati.sedhaat bhavati viprati.sedhena . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {3/17} ghu.se.h i.tprati.sedhasya avakaa;sa.h asampuurvaat avi;sabdanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {4/17} ghu.s.taa rajju.h , ghu.s.ta.h maarga.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {5/17} vaavacanasya avakaa;sa.h sampuurvaat vi;sabdanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {6/17} sa:nghu.s.tam vaakyam , sa:nghu.sitam vaakyam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {7/17} sampuurvaat avi;sabdane ubhayam praapnoti . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {8/17} sa:nghu.s.taa rajju.h , sa:nghu.sitaa rajju.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {9/17} vaavacanam bhavati viprati.sedhena . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {10/17} svana.h i.tprati.sedhasya avakaa;sa.h anaa:npuurvaat mano'bhidhaanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {11/17} svaantam mana.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {12/17} vaavacanasya avakaa;sa.h a:npuurvaat amano'bhidhaanam . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {13/17} aasvaanta.h devadatta.h , aasvanita.h devadatta.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {14/17} aa:npuurvaat mano'bhidhaane ubhayam praapnoti . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {15/17} aasvaantam mana.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {16/17} aasvanitam mana.h . (7.2.28) P III.290.7 - 14 R V.124.14 - 22 {17/17} vaavacanam bhavati viprati.sedhena . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {1/4} h.r.se.h lomake;sakart.rkasya iti vaktavyam . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {2/4} h.r.s.taani lomaani , h.r.sitaani lomaani , h.r.s.tam lomabhi.h , h.r.sitam lomabhi.h , h.r.s.taa.h ke;saa.h , h.r.sitaa.h ke;saa.h , h.r.s.tam ke;sai.h , h.r.sitam ke;sai.h . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {3/4} vismitapratiighaatayo.h iti vaktavyam . (7.2.29) P III.290.16 - 19 R V.125.2 - 6 {4/4} h.r.s.ta.h devadatta.h , h.r.sita.h devadatta.h , h.r.s.taa.h dantaa.h , h.r.sitaa.h dantaa.h . . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {1/5} apacita.h iti kim nipaatyate . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {2/5} caaya.h cibhaava.h nipaatyate . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {3/5} apacita.h . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {4/5} ktini nityam iti vaktavyam . (7.2.30) P III.290.21 - 22 R V.125.8 - 9 {5/5} apaciti.h . . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {1/34} aardhadhaatukagraha.nam kimartham . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {2/34} yathaa valaadigraha.nam aardhadhaatukavi;se.sa.nam vij;naayeta . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {3/34} valaade.h aardhadhaatukasya iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {4/34} atha akriyamaa.ne aardhadhaatukagraha.ne kasya valaadigraha.nam vi;se.sa.nam syaat . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {5/34} a:ngasya iti vartate . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {6/34} a:ngavi;se.sa.nam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {7/34} tatra ka.h do.sa.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {8/34} a:ngasya valaade.h aadita.h i.t prasajyeta aa.daa.dvat . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {9/34} tat yathaa aa.daa.tau a:ngasya aadita.h bhavata.h tadvat . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {10/34} kriyamaa.ne api aardhadhaatukagraha.ne ani.s.tam ;sakyam vij;naatum . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {11/34} valaade.h aardhadhaatukasya yat a:ngam iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {12/34} akriyamaa.ne ca i.s.tam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {13/34} a:ngasya ya.h valaadi.h iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {14/34} kim ca a:ngasya valaadi.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {15/34} nimittam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {16/34} yasmin a:ngam iti etat bhavati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {17/34} kasmin ca etat bhavati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {18/34} pratyaye . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {19/34} yaavataa kriyamaa.ne ca ani.s.tam vij;naayate akriyamaa.ne ca i.s.tam tatra akriyamaa.ne eva i.s.tam vij;naasyaama.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {20/34} idam tarhi prayojanam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {21/34} iha maa bhuut . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {22/34} aaste, ;sete . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {23/34} etat api na asti prayojanam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {24/34} rudaadibhya.h saarvadhaatuke iti etanniyamaartham bhavi.syati . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {25/34} rudaadibhya.h eva saarvadhaatuka.h i.t bhavati na anyebhya.h iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {26/34} evam api v.rk.satvam , v.rk.sataa atra praapnoti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {27/34} evam tarhi vihitavi;se.sa.nam dhaatugraha.nam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {28/34} dhaato.h ya.h vihita.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {29/34} nanu dhaato.h eva ayam vihita.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {30/34} na ca ayam dhaato.h iti evam vihita.h . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {31/34} kva puna.h dhaatugraha.nam prak.rtam . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {32/34} .rta.h it dhaato.h iti . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {33/34} tat vai .sa.s.thiinirdi.s.tam pa;ncamiinirdi.s.tena ca iha vihita.h ;sakyate vi;se.sayitum . (7.2.35) P III.291.2 - 17 R V.125.11 - 126.13 {34/34} atha idaaniim .sa.s.thiinirdi.s.tena ca api vihita.h ;sakyate vi;se.sayitum ;sakyam aardhadhaatukagraha.nam akartum iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {1/56} snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {2/56} snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam kartavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {3/56} prasnavitaa , prasnavitum , prasnavitavyam , prakramitaa , prakramitum , prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {4/56} tat tarhi vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {5/56} na vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {6/56} avi;se.se.na snukramo.h i.daagamam uktvaa aatmanepadapare na iti vak.syaami . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {7/56} aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {8/56} aatmanepadaparaprati.sedhe ca tatparaparasiiyu.dekaade;se.su prati.sedha.h vaktavya.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {9/56} tatparapare taavat : prasusnuu.si.syate , pracikra.msi.syate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {10/56} siiyu.ti : prasno.sii.sta , prakra.msii.s.ta . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {11/56} ekaade;se . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {12/56} prasno.syante , prakra.msyante . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {13/56} ekaade;se k.rte vyapavargaabhaavaat na praapnoti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {14/56} antaadivadbhaavena vyapavarga.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {15/56} ubhayata.h aa;sraye na antaadivat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {16/56} evam tarhi ekaade;sa.h puurvavidhim prati sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {17/56} tatparaparasiiyu.to.h tarhi prati.sedha.h vaktavya.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {18/56} siddham tu sno.h aatmanepadena samaanapadasthasya i.tprati.sedhaat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {19/56} siddham etat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {20/56} katham . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {21/56} sno.h aatmanepadena samaanapadasthasya na i.t bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {22/56} yadi sno.h aatmanepadena samaanapadasthasya i.t na bhavati iti ucyate prasnavitaa iva aacarati prasnavitriiyate atra na praapnoti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {23/56} bahira:ngalak.sa.nam atra aatmanepadam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {24/56} kramo.h ca . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {25/56} kramo.h ca aatmanepadena samaanapadasthasya i.t na bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {26/56} atha kimartham krame.h p.rthaggraha.nam kriyate na snukramibhyaam iti eva ucyeta . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {27/56} kartari ca aatmanepadavi.sayaat k.rti na iti vak.syatgi tat krame.h eva syaat sno.h maa bhuut . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {28/56} vyatiprasnavitaarau , vyatiprasnativaara.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {29/56} kartari ca aatmanepadavi.sayaat k.rti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {30/56} kartari ca aatmanepadavi.sayaat k.rti prati.sedha.h vaktavya.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {31/56} prakrantaa , upakrantaa . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {32/56} tat tarhi idam bahu vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {33/56} sno.h aatmanepadena samaanapadasthasya i.t na bhavati iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {34/56} krame.h ca iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {35/56} kartari ca aatmanepadavi.sayaat k.rti iti vaktavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {36/56} suutram ca bhidyate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {37/56} yathaanyaasam eva astu . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {38/56} nanu ca uktam snukramo.h anaatmanepadanimitte cet k.rti upasa:nkhyaanam iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {39/56} na e.sa.h do.sa.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {40/56} snukramii eva aatmanepadanimittatvena vi;se.sayi.syaama.h . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {41/56} na cet snukramii aatmanepadasya nimitte iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {42/56} katham puna.h dhaatu.h naama aatmanepadasya nimittam syaat . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {43/56} dhaatu.h eva nimittam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {44/56} aaha hi bhagavaan anudaatta:nita.h aatmanepadam ;se.saat kartari parasmaipadam iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {45/56} yatra tarhi dhaatu.h na aa;sriiyate bhaavakarma.no.h iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {46/56} atra api dhaatu.h eva aa;sriiyate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {47/56} bhaavakarmav.rttaat dhaato.h iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {48/56} katham prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {49/56} sati aatmanepade nimitta;sabda.h vartate . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {50/56} katham prakrantaa , upakrantaa . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {51/56} tasmaat asati api . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {52/56} katham prakramitavyam . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {53/56} tasmaat sati eva . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {54/56} katham prakrantaa , upakrantaa . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {55/56} vaktavyam eva etat kartari ca aatmanepadavi.sayaat k.rti iti . (7.2.36) P III.292.2 - 293.9 R V.127.2 - 130.4 {56/56} atha vaa k.rti iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {1/76} grahe.h diirghatve i.dgraha.nam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {2/76} grahe.h diirghatve i.dgraha.nam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {3/76} i.ta.h diirgha.h iti vaktavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {4/76} na vaktavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {5/76} prak.rtam anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {6/76} kva prak.rtam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {7/76} aardhadhaatukasya i.t valaade.h iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {8/76} evam api kartavyam eva . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {9/76} agraha.ne hi asampratyaya.h .sa.s.thyabhaavaat . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {10/76} akriyamaa.ne hi i.dgraha.ne asampratyaya.h syaat . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {11/76} kim kaara.nam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {12/76} .sa.s.thyabhaavaat . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {13/76} .sa.s.thiinirdi.s.tasya aade;saa.h ucyante na ca atra .sa.s.thiim pa;syaama.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {14/76} kriyamaa.ne ca api i.dgraha.ne . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {15/76} ci.nvadi.ta.h prati.sedha.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {16/76} ci:nvadita.h prati.sedha.h vaktavya.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {17/76} graahi.syate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {18/76} ya:nlope ca . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {19/76} ya:nlope ca prati.sedha.h vaktavya.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {20/76} jariig.rhitaa , jariig.rhitum , jariig.rhitavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {21/76} yadi puna.h i.t diirgha.h aagamaantaram vij;naayeta . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {22/76} i.t diirgha.h iti cet viprati.siddham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {23/76} i.t diirgha.h iti cet viprati.siddham bhavati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {24/76} yadi i.t na diirgha.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {25/76} atha diirgha.h na i.t . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {26/76} i.t diirgha.h ca iti viprati.siddham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {27/76} prati.siddhasya ca punarvidhaane diirghatvaabhaava.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {28/76} prati.siddhasya ca punarvidhaane diirghatvasya abhaava.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {29/76} vuvuur.sate , vivari.sate , vavarii.sate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {30/76} atra api i.t diirgha.h iti anuvarti.syate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {31/76} yat tarhi vide;sastham prati.sidhya punarvidhaanam tat na sidhyati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {32/76} j.r.rvra;scyo.h ktvi . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {33/76} ;sryuka.h kiti iti anena prati.siddhe diirghatvam na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {34/76} jaritvaa , jariitvaa . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {35/76} ii.ta.h vidhi.h i.ta.h prati.sedha.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {36/76} yathaapraapta.h i.t diirgha.h bhavi.syati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {37/76} yadi tarhi i.ta.h graha.ne ii.ta.h graha.nam na bhavati jariitvaa na ktvaa se.t iti kittvaprati.sedha.h na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {38/76} iha ca agrhiit iti i.ta.h ii.ti iti sijlopa.h na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {39/76} iha ca agrahiit na i.ti iti v.rddhiprati.sedha.h na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {40/76} maa bhuut evam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {41/76} hmyantaanaam iti evam bhavi.syati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {42/76} atra api na i.t iti eva anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {43/76} tat ca ava;syam i.dgraha.nam anuvartyam adhaak.siit iti evamartham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {44/76} tathaa agrahiidhvam , agrahii.dhvam vibhaa.saa i.ta.h iti muurdhanya.h na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {45/76} tasmaat na evam ;sakyam vaktum i.ta.h graha.ne ii.ta.h graha.nam na bhavati iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {46/76} bhavati cet prati.siddhasya ca punarvidhaane diirghaabhaava.h iti eva . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {47/76} tasmaat a;sakya.h i.t diirgha.h aagamaantaram vij;naatum . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {48/76} na cet vij;naayate i.ta.h graha.nam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {49/76} na kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {50/76} aardhadhaatukasya iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {51/76} graha.h parasya aardhadhaatukasya diirghatvam vak.syaami . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {52/76} iha api tarhi praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {53/76} graha.nam , graha.niiyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {54/76} valaade.h iti vartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {55/76} evam api grahiitaa , grahiitum atra na praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {56/76} bhuutapuurvagatyaa bhavi.syati . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {57/76} evam api graahaka.h atra praapnoti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {58/76} kim ca i.tpratiighaatena khalu api diirghatvam ucyamaanam i.tam baadhate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {59/76} tasmaat i.ta.h graha.nam kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {60/76} na kartavyam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {61/76} prak.rtam anuvartate . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {62/76} kva prak.rtam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {63/76} aardhadhaatukasya i.t valaade.h iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {64/76} nanu ca uktam evam api kartavyam eva agraha.ne hi asampratyaya.h .sa.s.thyanirde;saat iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {65/76} na e.sa.h do.sa.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {66/76} grha.h iti e.saa pa;ncamii i.t iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {67/76} evam ca k.rtvaa sa.h api ado.sa.h bhavati yat uktam ci.nvadi.ta.h prati.sedha.h iti . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {68/76} katham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {69/76} prak.rtasya i.ta.h idam diirghatvam na ca ci.nvadi.t prak.rta.h . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {70/76} ya:nlope katham . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {71/76} ya:nlope ca uktam i.ti sarvatra . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {72/76} kva sarvatra . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {73/76} yadi eva prak.rtasya i.ta.h diirghatvam atha api i.t diirgha.h aagamaantaram vij;naayeta . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {74/76} ya:nlope ca uktam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {75/76} kim uktam . (7.2.37) P III.293.11 - 294.26 R V.131.5 - 135.9 {76/76} tadantadvirvacanaat iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {1/36} atha vaa iti vartamaane puna.h vaavacanam kimartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {2/36} puna.h vaavacanam kriyate li:nsico.h niv.rttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {3/36} puna.h vaavacanam kriyate li:nsico.h niv.rttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {4/36} atha kimartham suutisuuyatyo.h p.rthaggraha.nam kriyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {5/36} suvate.h maa bhuut . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {6/36} atha kimartham dhuu;na.h saanubandhakasya graha.nam kriyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {7/36} dhuvate.h maa bhuut iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {8/36} kim puna.h iyam praapte vibhaa.saa aahosvit apraapte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {9/36} katham ca praapte katham vaa apraapte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {10/36} yadi svarati.h udaatta.h tata.h praapte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {11/36} atha anudaatta.h tata.h apraapte . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {12/36} svarati.h udaatta.h . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {13/36} svarati.h udaatta.h pa.thyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {14/36} kimartham tarhi vaavacanam . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {15/36} vaavacanam niv.rttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {16/36} vaavacanam kriyate niv.rttyartham . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {17/36} anudaatte hi kiti vaaprasa:nga.h prati.sidhya puna.h vidhaanaat . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {18/36} anudaatte hi sati kiti vibhaa.saa prasajyeta . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {19/36} sv.rtvaa . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {20/36} prati.sidhya puna.h vidhaanaat . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {21/36} prati.sidhya kila ayam puna.h vidhiiyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {22/36} sa.h yathaa eva ekaajlak.sa.nam prati.sedham baadhate evam ;sryuka.h kiti iti etam api baadheta . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {23/36} yadi tarhi udaatta.h svarati.h pa.thi.syati viprati.sedham svarate.h ve.ttvaat .rta.h sye viprati.sedhena iti sa.h viprati.sedha.h na upapadyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {24/36} kim kaara.nam . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {25/36} sa.h vidhi.h ayam prati.sedha.h vidhiprati.sedhayo.h ca ayukta.h viprati.sedha.h . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {26/36} sa.h api vidhi.h na m.rduunaam iva kaarpaasaanaam k.rta.h prati.sedhavi.saye aarabhyate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {27/36} sa.h yathaa eva ekaajlak.sa.nam prati.sedham baadhate evam imam api baadhi.syate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {28/36} atha vaa yena na apraapte tasya baadhanam bhavati na ca apraapte valaadilak.sa.ne iyam vibhaa.saa aarabhyate syalak.sa.ne puna.h praapte ca apraapte ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {29/36} atha vaa madhye apavaadaa.h puurvaan vidhiin baadhante iti evam iyam vibhaa.saa valaadilak.sa.nam i.tam baadhi.syate syalak.sa.nam na baadhi.syate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {30/36} atha vaa puna.h astu anudaatta.h . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {31/36} nanu ca uktam anudaatte hi kiti vaaprasa:nga.h prati.sidhya puna.h vidhaanaat iti . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {32/36} na e.sa.h do.sa.h . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {33/36} yena na apraapte tasya baadhanam bhavati na ca apraapte ekaajlak.sa.ne prati.sedhe iyam vibhaa.saa aarabhyate ;sryuka.h kiti iti etasmin puna.h praapte ca apraapte ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {34/36} atha vaa ;sryuka.h kiti iti e.sa.h yoga.h udaattaartha.h ca yebhya.h ca anudaattebhya.h i.t praapyate tadbaadhanaartha.h ca . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {35/36} atha vaa ;sryuka.h kiti iti iha anuvarti.syate . (7.2.44) P III.295.2 - 296.6 R V.136.2 - 139.5 {36/36} atha vaa aacaaryaprav.rtti.h j;naapayati na iyam vibhaa.saa uglak.sa.nasya prati.sedhasya vi.saye bhavati iti yat ayam saniivantardhabhrasjadambhu;srisv.ryuur.nubharaj;napisanaam iti sv.rgraha.nam karoti . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {1/9} i.t iti vartamaane puna.h i.dgraha.nam kimartham . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {2/9} i.dgraha.nam nityaartham . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {3/9} nitya.h ayam aarambha.h . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {4/9} na etat asti prayojanam . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {5/9} siddhaa atra vibha.saa puurve.na eva tatra aarambhasaamarthyaat nitya.h vidhi.h bhavi.syati . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {6/9} na atra puurve.na vibhaa.saa praapnoti . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {7/9} kim kaara.nam . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {8/9} yasya vibhaa.saa iti prati.sedhaat . (7.2.47) P III.296.8 - 13 R V.139.7 - 12 {9/9} tatra aarambhasaamarthyaat vibha.saa labhyeta puna.h i.dgraha.naat i.t eva bhavati . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {1/4} i.se.h takaare ;syanpratyayaat prati.sedha.h . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {2/4} i.se.h takaare ;syanpratyayaat prati.sedha.h vaktavya.h . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {3/4} iha maa bhuut . (7.2.48) P III.296.15 - 17 R V.140.1 - 3 {4/4} pre.sitaa , pre.situm , pre.sitavyam . . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {1/4} i.t iti vartamaane puna.h i.dgraha.nam kimartham . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {2/4} puna.h i.dgraha.nam nityaartham . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {3/4} i.t iti vartamaane puna.h i.dgraha.nam kriyate nityaartham . (7.2.52) P III.296.19 - 21 R V.140.5 - 7 {4/4} nityaartha.h ayam aarambha.h . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {1/21} game.h i.t parasmaipade.su cet k.rti upasa:nkhyaanam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {2/21} game.h i.t parasmaipade.su cet k.rti upasa:nkhyaanam kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {3/21} jigami.sitaa , jigami.situm , jigami.sitavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {4/21} tat tarhi upasa:nkhyaanam kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {5/21} na kartavyam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {6/21} avi;se.se.na game.h i.daagamam uktvaa aatmanepadapare na iti vak.syaami . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {7/21} aatmanepadaparaprati.sedhe uktam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {8/21} kim uktam . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {9/21} aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h iti . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {10/21} iha api aatmanepadaparaprati.sedhe tatparaparasiiyu.dekaade;se.su prati.sedha.h vaktavya.h . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {11/21} taparapare taavat . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {12/21} sa:njiga.msi.syate . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {13/21} siiyu.ti . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {14/21} sa:nga.msii.s.ta . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {15/21} ekaade;se . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {16/21} sa:nga.msyante . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {17/21} ekaade;se k.rte vyapavargaabhaavaat na praapnoti . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {18/21} siddham tu game.h aatmanepadena samaanapadasthasya i.tprati.sedhaat . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {19/21} siddham etat . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {20/21} katham . (7.2.58) P III.297.2 - 12 R V.140.9 - 141.2 {21/21} game.h aatmanepadena samaanapadasthe.na na bhavati iti vaktavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {1/36} v.rtaadiprati.sedhe ca . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {2/36} kim . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {3/36} k.rti upasa:nkhyaanam kartavyam : viv.rtsitaa viv.rtsitum , viv.rtsitavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {4/36} tat tarhi upasa:nkhyaanam kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {5/36} na kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {6/36} avi;se.se.na v.rtaadibhya.h i.tprati.sedham uktvaa aatmanepadapara.h i.t bhavati iti vak.syaami . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {7/36} aatmanepadapare i.dvacane tatparaparasiiyu.dekaade;se.su i.dvacanam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {8/36} aatmanepadapare i.dvacane tatparaparasiiyu.dekaade;se.su i.t vaktavya.h . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {9/36} taparapare taavat . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {10/36} vivarti.si.syate . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {11/36} siiyu.ti . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {12/36} varti.sii.s.ta . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {13/36} ekaade;se . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {14/36} varti.syante , vardhi.syante . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {15/36} siddham tu v.rtaadiinaam aatmanepadena samaanapadasthasya i.dvacanaat . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {16/36} siddham etat . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {17/36} katham . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {18/36} v.rtaadiinaam aatmanepadena samaanapdasthasya i.t bhavati iti vaktavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {19/36} catustaasik.lpigraha.naanarthakyam ca . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {20/36} caturgraha.nam ca anarthakam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {21/36} sarvebhya.h hi v.rtaadibhya.h prati.sedha.h i.syate . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {22/36} taasigraha.nam ca anarthakam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {23/36} kim kaara.nam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {24/36} niv.rttatvaat sakaarasya . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {25/36} niv.rttam sakaaraadau iti . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {26/36} taasgraha.ne ca idaaniim akriyamaa.ne k.lpigraha.nena api na artha.h e.sa.h api hi v.rtaadi.h pa;ncama.h . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {27/36} bhavet k.lpigraha.nam na kartavyam taasgraha.nam tu kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {28/36} yat hi tat sakaaraadau iti na tat ;sakyam nivartayitum t.rci api hi prasajyeta . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {29/36} vartitaa , vardhitaa . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {30/36} taasgraha.ne ca idaaniim kriyamaa.ne k.lpigraha.nam api kartavyam anyebhya.h api v.rtaadibhya.h taasau maa bhuut iti . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {31/36} bhavet taasgraha.nam kartavyam k.lpigraha.nam tu na eva kartavyam . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {32/36} anyebhya.h api v.rtaadibhya.h taasau kasmaat na bhavati . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {33/36} parasmaipade.su iti vartate k.lpe.h eva ca taasparasmaipadapara.h na anyebhya.h v.rtaadibhya.h . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {34/36} yadi evam taasgraha.nena api na artha.h . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {35/36} t.rci kasmaat na bhavati . (7.2.59) P III.297.14 - 298.12 R V.141.3 - 142.9 {36/36} parasmaipade.su iti vartate . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {1/38} taasau atvatprati.sedhe ghase.h prati.sedhaprasa:nga.h akaaravattvaat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {2/38} taasau atvatprati.sedhe ghase.h prati.sedha.h praapnoti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {3/38} jaghasitha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {4/38} kim kaara.nam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {5/38} akaaravattvaat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {6/38} sa.h api hi akaaravaan . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {7/38} siddham tu halaadigraha.naat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {8/38} siddham etat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {9/38} katham . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {10/38} halaadigraha.nam kartavyam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {11/38} tat ca ava;syam kartavyam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {12/38} a.thya;sii prayojayata.h . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {13/38} aathya;sii taavat na prayojayata.h . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {14/38} kim kaara.nam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {15/38} taasau ani.ta.h iti ucyate se.tau ca imau taasau . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {16/38} a;njva;suu tarhi prayojayata.h . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {17/38} a;njva;suu ca api na prayojayata.h . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {18/38} kim kaara.nam . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {19/38} taasau nityaani.ta.h iti ucyate vibhaa.site.tau ca etau . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {20/38} adi.h tarhi prayojayati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {21/38} aaditha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {22/38} kriyamaa.ne api vai halaadigraha.ne atra praapnoti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {23/38} jaghasitha . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {24/38} e.sa.h api halaadi.h . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {25/38} tasya ca abhaavaat taasau . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {26/38} taasau ani.ta.h iti ucyate na ca ghasi.h taasau asti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {27/38} nanu ca ya.h taasau na asti ani.t api asau taasau bhavati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {28/38} na evam vij;naayate ya.h taasau ani.t iti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {29/38} katham tarhi . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {30/38} ya.h taasau asti ani.t ca iti . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {31/38} kim vaktavyam etat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {32/38} na hi . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {33/38} katham anucyamaanam ga.msyate . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {34/38} saptamyarthe api vai vati.h bhavati . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {35/38} tat yathaa . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {36/38} mathuraayaam iva mathuraavat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {37/38} paa.taliputre iva paa.taliputravat . (7.2.62) P III.298.14 - 299.4 R V.143.2 - 144.5 {38/38} evam taasau iva taasvat . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {1/25} kimartham idam ucyate na aca.h taasvat thali ani.ta.h nityam iti eva siddham . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {2/25} evam tarhi niyamaartha.h ayam aarambha.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {3/25} .rta.h eva bhaaradvaajasya na anyata.h bhaaradvaajasya iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {4/25} kva maa bhuut . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {5/25} yayitha , vavitha iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {6/25} .rta.h bhaaradvaajasya iti niyamaanupapatti.h apraaptatvaat prati.sedhasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {7/25} .rta.h bhaaradvaajasya iti niyamaanupapatti.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {8/25} kim kaara.nam . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {9/25} apraaptatvaat prati.sedhasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {10/25} gu.ne k.rte raparatve ca anajantatvaat prati.sedha.h na praapnoti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {11/25} asati niyame ka.h do.sa.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {12/25} tatra pacaadibhya.h i.dvacanam . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {13/25} tatra pacaadibhya.h i.t vaktavya.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {14/25} pecitha , ;sekitha iti . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {15/25} yadi.h puna.h ayam bhaaradvaaja.h purastaat apak.r.syeta . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {16/25} aca.h taasvat thali ani.ta.h nityam bhaaradvaajasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {17/25} upade;se atvata.h bhaaradvaajasya . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {18/25} tata.h .rta.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {19/25} bhaaradvaajasya iti niv.rttam . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {20/25} sidhyate evam ayam tu bhaaradvaaja.h svasmaat mataat pracyaavita.h bhavati . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {21/25} evam tarhi yogavibhaagaat siddham . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {22/25} yogavibhaaga.h kari.syate . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {23/25} aca.h taasvat thali ani.ta.h nityam upade;se . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {24/25} tata.h atvata.h . (7.2.63) P III.299.6 - 19 R V.145.2 - 146.3 {25/25} atvata.h ca upade;se iti . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {1/5} v.rgraha.nam kimartham na k.rs.rbh.rv.rstudru;srusruva.h li.ti iti eva siddham . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {2/5} evam tarhi niyamaartha.h ayam aarambha.h . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {3/5} nigama.h eva yathaa syaat . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {4/5} kva maa bhuut . (7.2.64) P III.299.21 - 22 R V.146.5 - 7 {5/5} vavaritha . (7.2.67.1) P III.300.2 - 16 R V.147 {1/25} kimartham idam ucyate . (7.2.67.1) P III.300.2 - 16 R V.147 {2/25} vasvekaajaadghasaa.mvacanam niyamaartham . (7.2.67.1) P III.300.2 - 16 R V.147 {3/25} niyamaartha.h ayam aarambha.h . (7.2.67.1) P III.300.2 - 16 R V.147 {4/25} vasau ekaajaat ghasaam eva . (7.2.67.1) P III.300.2 - 16 R V.147 {5/25} kva maa bhuut . (7.2.67.1) P III.300.2 - 16 R V.147 {6/25} bibhidvaan . (7.2.67.1) P III.300.2 - 16 R V.147 {7/25} kim ucyate niyamaartham iti na puna.h vidhyartha.h api syaat . (7.2.67.1) P III.300.2 - 16 R V.147 {8/25} prati.sedha.h api hi atra praapnoti na i.t va;si k.rti iti . (7.2.67.1) P III.300.2 - 16 R V.147 {9/25} k.rt ca eva hi ayam va;saadi.h ca . (7.2.67.1) P III.300.2 - 16 R V.147 {10/25} evam tarhi k.rs.rbh.rv.rstudru;srusruva.h li.ti iti etasmaat niyamaat atra i.t bhavi.syati . (7.2.67.1) P III.300.2 - 16 R V.147 {11/25} na atra tena paripraapa.nam praapnoti . (7.2.67.1) P III.300.2 - 16 R V.147 {12/25} kim kaara.nam . (7.2.67.1) P III.300.2 - 16 R V.147 {13/25} prak.rtilak.sa.nasya prati.sedhasya sa.h pratyaarambha.h pratyayalak.sa.na.h ca ayam prati.sedha.h . (7.2.67.1) P III.300.2 - 16 R V.147 {14/25} ubhayo.h sa.h pratyaarambha.h . (7.2.67.1) P III.300.2 - 16 R V.147 {15/25} katham j;naayate . (7.2.67.1) P III.300.2 - 16 R V.147 {16/25} v.r:nv.r;no.h graha.naat . (7.2.67.1) P III.300.2 - 16 R V.147 {17/25} katham k.rtvaa j;naapakam . (7.2.67.1) P III.300.2 - 16 R V.147 {18/25} imau v.r:nv.r;nau udaattau tayo.h prak.rtilak.sa.na.h prati.sedha.h na praapnoti . (7.2.67.1) P III.300.2 - 16 R V.147 {19/25} pa;syati tu aacaarya.h ubhayo.h sa.h pratyaarambha.h iti tata.h v.r:nv.r;no.h graha.nam karoti . (7.2.67.1) P III.300.2 - 16 R V.147 {20/25} na khalu api ka.h cit ubhayavaan prati.sedha.h prak.rtilak.sa.na.h pratyayalak.sa.na.h ca . (7.2.67.1) P III.300.2 - 16 R V.147 {21/25} tulyajaatiiye asati yathaa eva prak.rtilak.sa.nasaya niyaamaka.h bhavati evam pratyayalak.sa.nasya api niyaamaka.h bhavi.syati . (7.2.67.1) P III.300.2 - 16 R V.147 {22/25} atha yaavataa vasau ekaajbhya.h i.taa bhavitavyam ka.h nu atra vi;se.sa.h niyamaarthe vaa sati vidhyarthe vaa . (7.2.67.1) P III.300.2 - 16 R V.147 {23/25} na khalu ka.h cit vi;se.sa.h . (7.2.67.1) P III.300.2 - 16 R V.147 {24/25} aahopuru.sikaamaatram tu bhavaan aaha vidhyartham iti . (7.2.67.1) P III.300.2 - 16 R V.147 {25/25} vayam tu bruuma.h niyamaartham iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {1/25} atha ekaajgraha.nam kimartham . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {2/25} iha maa bhuut . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {3/25} bibhidvaan , cicchidvaan iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {4/25} kriyamaa.ne api vaa ekaajgraha.ne atra praapnoti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {5/25} e.sa.h api hi ekaac . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {6/25} evam tarhi k.rte dvirvacane ya.h ekaac . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {7/25} kim vaktavyam etat . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {8/25} na hi . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {9/25} katham anucyamaanam ga.msyate . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {10/25} ekaajgraha.nasaamarthyaat . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {11/25} na hi ka.h cit ak.rte cirvacane enakaac asti yadartham ekaajgraha.nam kriyate . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {12/25} nanu ca ayam asti jaagarti.h . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {13/25} gaag.rvaa.msa.h anu gman . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {14/25} yat tarhi aakaaragraha.nam karoti na hi ka.h cit ak.rte dvirvacane aakaaraanta.h anekaac asti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {15/25} nanu ca ayam asti daridraati.h . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {16/25} na daridraate.h i.taa bhavitavyam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {17/25} kim kaara.nam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {18/25} uktam etat daridraate.h aardhadhaatuke lopa.h siddha.h ca pratyayavidhau iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {19/25} ya.h ca idaaniim pratyayavidhau siddha.h siddha.h asau i.dvidhau . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {20/25} evam api bhuutapuurvagati.h vij;naayeta . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {21/25} aakaaraanta.h ya.h bhuutapuurva.h iti . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {22/25} ekaajgraha.nam eva tarhi j;naapakam . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {23/25} nanu ca uktam jaagartyartham etat syaat . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {24/25} na ekam udaahara.nam ekaajgraha.nam prayojayati . (7.2.67.2) P III.300.17 - 27 R V.148 - 149 {25/25} yadi etaavat prayojanam syaat jaagarte.h na iti eva bhruuyaat . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {1/24} atha ghasigraha.nam kimartha na ekaac iti eva siddham . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {2/24} ghasigraha.nam anackatvaat . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {3/24} ghasigraha.nam kriyate lope k.rte anackatvaat i.t na praapnoti . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {4/24} idam iha sampradhaaryam . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {5/24} i.t kriyataam lopa.h iti kim atra kartavyam . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {6/24} paratvaat i.daagama.h . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {7/24} nitya.h lopa.h . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {8/24} k.rte api i.ti praapnoti ak.rte api . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {9/24} i.t api nitya.h . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {10/24} k.rte api lope praapnoti ak.rte api . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {11/24} anitya.h i.t na hi k.rte lope praapnoti . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {12/24} kim kaara.nam . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {13/24} anackatvaat . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {14/24} evam tarhi dvirvacane k.rte abhyaase ya.h akaara.h tadaa;sraya.h i.t bhavi.syati . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {15/24} na sidhyati . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {16/24} kim kaara.nam . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {17/24} dvitvaat lopasya paratvaat . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {18/24} dvirvacanam kriyataam lopa.h iti kim atra kartavyam . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {19/24} paratvaat lopa.h . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {20/24} lope k.rte anackatvaat dvirvacanam na praapnoti . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {21/24} ghasigraha.ne puna.h kriyamaa.ne na do.sa.h bhavati . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {22/24} katham . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {23/24} vacanaat i.t bhavi.syati . (7.2.67.3) P III.301.1 - 11 R V.150 - 151 {24/24} i.ti k.rte dvirvacanam kriyataam lopa.h iti yadi api paratvaat lopa.h sthaanivadbhaavaat dvirvacanam bhavi.syati . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {1/5} d.r;se.h ca iti vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {2/5} dad.r;svaan , dad.r;sivaan . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {3/5} tat tarhi vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {4/5} na vaktavyam . (7.2.68) P III.301.13 - 14 R V.151.5 - 6 {5/5} d.r;se.h iti vartate . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {1/9} svarate.h ve.ttvaat .rta.h sye viprati.sedhena . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {2/9} svaratilak.sa.naat vaavacanaat .rta.h sye iti etat bhavati viprati.sedhena . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {3/9} svaratilak.sa.nasya vaavacanasya avakaa;sa.h . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {4/9} svartaa , svaritaa . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {5/9} .rta.h sye iti asya avakaa;sa.h . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {6/9} kari.syate , hari.syate . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {7/9} iha ubhayam praapnoti . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {8/9} svari.syati , asvari.syat . (7.2.70) P III.301,16 - 20 R V.151.8 - 12 {9/9} .rta.h sye iti etat bhavati viprati.sedhena . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {1/19} kim udaahara.nam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {2/19} aya.msiit , vyara.msiit , ana.msiit , ayaasiit , avaasiit . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {3/19} na etat asti . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {4/19} na asti atra vi;se.sa.h sati vaa i.ti asati vaa . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {5/19} idam tarhi . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {6/19} aya.msi.s.taam , aya.msi.su.h , vyara.msi.s.taam , vyara.msi.su.h , ana.msi.s.taam , ana.msi.su.h , ayaasi.s.taam , ayaasi.su.h , avaasi.s.taam , avaasi.su.h . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {7/19} idam ca api udaahara.nam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {8/19} aya.msiit , vyara.msiit , ana.msiit , ayaasiit , avaasiit . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {9/19} nanu ca uktam na asti atra vi;se.sa.h sati vaa i.ti asati vaa iti . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {10/19} ayam asti vi;se.sa.h . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {11/19} yadi atra i.t na syaat v.rddhi.h prasajyeta . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {12/19} i.ti puna.h sati na i.ti iti prati.sedha.h siddha.h bhavati . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {13/19} maa bhuut evam hmyantaanaam iti evam bhavi.syati . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {14/19} atra api na i.ti iti anuvartate . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {15/19} tat ca ava;syam i.dgraha.nam anuvartyam adhaak.siit iti evamartham . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {16/19} aakaaraantaa.h ca api padapuurvaa.h ekavacane udaahara.nam . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {17/19} maa hi yaasiit . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {18/19} yadi atra i.t na syaat anudaattasya ii.ta.h ;srava.nam prasajyeta . (7.2.73) P III.301.21 - 302.10 R V.151.14 - 152.10 {19/19} i.ti puna.h sati uktam etat arthavat tu sica.h citkara.nasaamarthyaat hi i.ta.h udaattatvam iti tatra ekaade;sa.h udaattena udaatta.h iti udaattatvam siddham bhavati . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {1/13} kimartha.h yogavibhaaga.h na i;sii.dajanaam sdhve iti eva ucyeta . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {2/13} ii;sa.h dhve maa bhuut iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {3/13} i.syate eva : ii;sidhve iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {4/13} ii.dajano.h tarhi se maa bhuut iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {5/13} i.syate eva . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {6/13} ii.di.se , jani.se iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {7/13} ii;sa.h tarhi sve maa bhuut iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {8/13} i.syate eva . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {9/13} ii;si.sva iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {10/13} se tarhi ya.h sva;sabda.h tatra yathaa syaat kriyaasamabhihaare ya.h sva;sabda.h tatra maa bhuut iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {11/13} atra api i.syate . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {12/13} sa.h bhavaan ii;si.sva iti eva ayam ii.s.te iti . (7.2.77 - 78) P III.302.13 - 18 R V.152.13 - 153.4 {13/13} aata.h ca i.syate evam hi aaha siddham tu lo.nmadhyamapuru.saikavacanasya kriyaasamabhihaare dvirvacanaat iti . . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {1/11} kim saarvadhaatukagraha.nam anuvartate utaaho na . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {2/11} kim ca artha.h anuv.rttyaa . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {3/11} baa.dham artha.h yadi akaaraat para.h yaa;sabda.h aardhadhaatukam asti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {4/11} nanu ca ayam asti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {5/11} cikiir.syaat , jihiir.syaat . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {6/11} lopa.h atra baadhaka.h bhavi.syati . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {7/11} kim tarhi asmin yoge udaahara.nam . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {8/11} pacet , yajet . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {9/11} atra api ata.h diirgha.h ya;ni iti diirghatvam praapnoti . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {10/11} sa.h yathaa eva ayaade;sa.h diirghatvam baadhate evam lopam api baadheta . (7.2.80) P III.302.20 - 303.2 R V.154.1 - 6 {11/11} tasmaat saarvadhaatukagraha.nam anuvartyam . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {1/32} muki svare do.sa.h . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {2/32} muki sati svare do.sa.h bhavati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {3/32} pacamaana.h , yajamaana.h . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {4/32} mukaa vyavahitatvaat anudaattatvam na praapnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {5/32} nanu ca ayam muk adupade;sabhakta.h adupade;sagraha.nena graahi.syate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {6/32} na sidhyati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {7/32} a:ngasya muk ucyate vikara.naantam ca a:ngam sa.h ayam sa:nghaatabhakta.h a;sakya.h adupade;sagraha.nena grahiitum . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {8/32} evam tarhi abhakta.h kari.syate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {9/32} abhakte ca . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {10/32} kim . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {11/32} svare do.sa.h bhavati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {12/32} pacamaana.h , yajamaana.h . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {13/32} mukaa vyavahitatvaat anudaattatvam na praapnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {14/32} evam tarhi paraadi.h kari.syate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {15/32} paraadau diirghaprasa:nga.h . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {16/32} yadi paraadi.h kriyate ata.h diirgha.h ya;ni iti diirghatvam praapnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {17/32} na e.sa.h do.sa.h . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {18/32} ti:ni iti evam tat . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {19/32} sidhyati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {20/32} suutram tarhi bhidyate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {21/32} yathaanyaasam eva astu . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {22/32} nanu ca uktam muki svare do.sa.h iti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {23/32} parih.rtam etat adupade;sabhakta.h adupade;sagraha.nena graahi.syate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {24/32} nanu ca uktam a:ngasya muk ucyate vikara.naantam ca a:ngam sa.h ayam sa:nghaatabhakta.h a;sakya.h adupade;sagraha.nena grahiitum iti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {25/32} atha ayam adbhakta.h syaat g.rhyeta adupade;sagraha.nena . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {26/32} baa.dham g.rhyeta . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {27/32} adbhakta.h tarhi bhavi.syati . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {28/32} tat katham . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {29/32} ata.h yaa iya.h iti atra akaaragraha.nam pa;ncamiinirdi.s.tam a:ngasya iti ca .sa.s.thiinirdi.s.tam tatra a;sakyam vivibhaktitvaat ata.h iti pa;ncamyaa a:ngam vi;se.sayitum . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {30/32} tat prak.rtam iha anuvarti.syate . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {31/32} evam api .sa.s.thyabhaavaat na praapnoti . (7.2.82) P III.303.4 - 23 R V.155.2 - 156.15 {32/32} aana.h iti e.saa saptamii ata.h iti pa;ncamyaa.h .sa.s.thiim prakalpayi.syati tasmin iti nirdi.s.te puurvasya iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {1/25} a.s.tanjanaadipathimathyaatve.su aantaratamyaat anunaasikaprasa:nga.h . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {2/25} a.s.tanjanaadipathimathyaatve.su aantaratamyaat anunaasika.h praapnoti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {3/25} a.s.taabhi.h , a.s.taabhya.h , jaata.h , jaatavaan , panthaa.h , manthaa.h . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {4/25} siddham ana.ntvaat . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {5/25} siddham etat . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {6/25} katham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {7/25} ana.ntvaat . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {8/25} katham ana.ntvam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {9/25} a.nsavar.naan g.rh.naati iti ucyate na ca akaara.h a.n . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {10/25} uccaara.nasaamarthyaat vaa . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {11/25} atha vaa ;suddhoccaara.nasaamarthyaat na bhavi.syati . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {12/25} na etau sta.h parihaarau . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {13/25} yat taavat ucyate ana.ntvaat iti na bruuma.h a.nsavar.naan g.rh.naati iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {14/25} katham tarhi tapara.h tatkaalasya iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {15/25} yat api ucyate uccaara.nasaamarthyaat vaa iti asti anyat uccaara.ne prayojanam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {16/25} kim . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {17/25} uttaraartham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {18/25} raaya.h hali iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {19/25} evam tarhi na imau p.rthakparihaarau . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {20/25} ekaparihara.h ayam . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {21/25} siddham ana.ntvaat uccaara.nasaamarthyaat vaa iti . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {22/25} iha taavat a.s.taabhi.h , a.s.taabhya.h iti ana.ntvaat siddham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {23/25} jaata.h , jaatavaan , panthaa.h , manthaa.h uccaara.nsaamarthyaat siddham . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {24/25} yadi evam p.rthakparihaarayo.h api na do.sa.h . (7.2.84) P III.304.2 - 15 R V.157.2 - 159.3 {25/25} ya.h yatra parihaara.h sa.h tatra bhavi.syati . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {1/3} anaade;sagraha.nam ;sakyam akartum . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {2/3} katham hali iti anuvartate na ca aade;sa.h halaadi.h asti . (7.2.86) P III.304.17 - 18 R V.159.5 - 6 {3/3} tat etat anaade;sagraha.nam ti.s.thatu taavat saannyaasikam . (7.2.89) P III.304 - 21 R V.159.8 - 9 {1/3} ajgraha.nam ;sakyam akartum . (7.2.89) P III.304 - 21 R V.159.8 - 9 {2/3} katham . (7.2.89) P III.304 - 21 R V.159.8 - 9 {3/3} avi;se.se.na yatvam utsarga.h tasya halaadau aatvam apavaada.h . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {1/3} ;se.sagraha.nam ;sakyam akartum . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {2/3} katham . (7.2.90) P III.305.2 - 3 R V.160.2 - 3 {3/3} avi;se.se.na lopa.h utsarga.h tasya ajaadau yatvam apavaada.h halaadau aatvam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {1/23} parigraha.nam ;sakyam akartum . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {2/23} maantasya iti eva siddham . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {3/23} na sidhyati . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {4/23} kim kaara.nam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {5/23} anta;sabdasya ubhayaarthatvaat . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {6/23} katham . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {7/23} ayam anta;sabda.h asti eva saha tena vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {8/23} tat yathaa . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {9/23} maryaadaantam devadattasya k.setram . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {10/23} saha maryaadayaa iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {11/23} asti praak tasmaat vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {12/23} tat yathaa . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {13/23} nadyantam devadattasya k.setram iti . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {14/23} praak nadyaa.h iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {15/23} tat ya.h saha tena vartate tasya idam graha.nam yathaa vij;naayeta . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {16/23} na etat asti prayojanam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {17/23} sarvatra eva anta;sabda.h saha tena vartate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {18/23} atha katham nadyantam devadattasya k.setram iti . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {19/23} nadyaa.h k.setratve sambha.h na asti iti k.rtvaa praak nadyaa.h iti gamyate . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {20/23} avadhidyotanaartham tarhi parigraha.nam kartavyam . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {21/23} maantasya iti iyati ucyamaane yatra eva maante yu.smadasmadii tatra eva aade;saa.h syu.h . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {22/23} kva ca maante yu.smadasmadii . (7.2.91) P III.305.5 - 13 R V.160.5 - 162.2 {23/23} yu.smaan aaca.s.te , asmaan aaca.s.te iti yu.smayate.h asmayate.h ca apratyaya.h . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {1/24} kimartham idam ucyate na tvamau ekavacane iti eva siddham . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {2/24} na sidhyati . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {3/24} kim kaara.nam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {4/24} ekavacanaabhaavaat . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {5/24} ekavacane iti ucyate na ca atra ekavacanam pa;syaama.h . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {6/24} pratyayalak.sa.nena . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {7/24} na lumataa a:ngasya iti pratyayalak.sa.nasya prati.sedha.h . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {8/24} evam tarhi idam iha sampradhaaryam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {9/24} luk kriyataam aade;sau iti kim atra kartavyam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {10/24} paratvaat aade;sau . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {11/24} nitya.h luk . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {12/24} k.rtayo.h api aade;sayo.h praapnoti ak.rtayo.h api . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {13/24} antara:ngau aade;sau . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {14/24} evam tarhi siddhe sati yatpratyayottarapadayo.h tvamau ;saasti tat j;naapayati aacaarya.h antara:ngaan api vidhiin baadhitvaa bahira:nga.h luk bhavati iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {15/24} kim etasya j;naapane prayojanam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {16/24} gomaan priya.h asya gomatpriya.h , yavamatpriya.h gomaan iva aacarati gomatyate , yavamatyate antara:ngaan api numaadiin bahira:nga.h luk baadhate iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {17/24} na etat asti j;naapakam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {18/24} asti anyat etasya vacane prayojanam . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {19/24} kim . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {20/24} ye anye ekavacanaade;saa.h praapnuvanti tadbaadhanaartham etat syaat . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {21/24} tat yathaa . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {22/24} tava putra.h tvatputra.h , mama putra.h matputra.h , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {23/24} yat tarhi maparyantagraha.nam anuvartayati . (7.2.98.1) P III.305.15 -306.5 R V.163 - 164 {24/24} yati atra anye ekavacanaade;saa.h syu.h mapartyantaanuv.rtti.h anarthikaa syaat . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {1/20} tis.rbhaave sa;nj;naayaam kani upasa:nkhyaanam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {2/20} tis.rbhaave sa;nj;naayaam kani upasa:nkhyaanam kartavyam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {3/20} tis.rkaa naama graama.h . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {4/20} catasari aadyudaattanipaatanam ca . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {5/20} catasari aadyudaattanipaatanam kartavyam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {6/20} tricaturo.h striyaam tis.rcatas.r . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {7/20} kim prayojanam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {8/20} catasra.h pa;sya . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {9/20} ;sasi svara.h maa bhuut iti . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {10/20} kim ca anyat . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {11/20} upade;sivadvacanam ca . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {12/20} upade;sivadbhaava.h ca vaktavya.h . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {13/20} kim prayojanam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {14/20} svarasiddhyartham . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {15/20} upade;saavasthaayaam eva aadyudaattanipaatane k.rte vibhaktisvare.na baadhanam yathaa syaat : catas.r.naam iti . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {16/20} sa.h tarhi upade;sivadbhaava.h vaktavya.h . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {17/20} na vaktavya.h . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {18/20} uktam vaa . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {19/20} kim uktam . (7.2.99) P III.307.18 - 308.6 R V.167.16 - 169.2 {20/20} vibhaktisvarabhaava.h ca halaadigraha.naat aadyudaattanipaatane hi halaadigraha.naanarthakyam iti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {1/36} aci raade;se jasi upasa:nkhyaanam gu.naparatvaat . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {2/36} aci raade;se jasi upasa:nkhyaanam kartavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {3/36} tisra.h ti.s.thanti , catasra.h ti.s.thanti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {4/36} kim puna.h kaara.nam na sidhyati . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {5/36} gu.naparatvaat . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {6/36} paratvaat gu.na.h praapnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {7/36} tat tarhi vaktavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {8/36} na vaa anavakaa;satvaat rasya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {9/36} na vaa vaktavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {10/36} kim kaara.nam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {11/36} anavakaa;satvaat rasya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {12/36} anavakaa;sa.h raade;sa.h gu.nam baadhi.syate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {13/36} saavakaa;sa.h raade;sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {14/36} ka.h avakaa;sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {15/36} tisra.h pa;sya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {16/36} catasra.h pa;sya . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {17/36} na e.sa.h asti avakaa;sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {18/36} atra api puurvasavar.nadiirgha.h praapnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {19/36} sa.h yathaa eva puurvasavar.nam baadhate evam gu.nam api baadhi.syate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {20/36} gu.na.h api anavakaa;sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {21/36} saavakaa;sa.h gu.na.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {22/36} ka.h avakaa;sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {23/36} he karta.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {24/36} na e.sa.h sarvanaamasthaane gu.na.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {25/36} ka.h tarhi . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {26/36} sambuddhigu.na.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {27/36} ayam tarhi . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {28/36} he maata.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {29/36} e.sa.h api sambuddhigu.na.h eva . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {30/36} na atra sambuddhigu.na.h praapnoti . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {31/36} kim kaara.nam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {32/36} ambaarthanadyo.h hrasva.h iti hrasvatvena bhavitavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {33/36} bhavet diirghaa.naam hrasvavacanasaamarthyaat na syaat hrasvaanaam tu khalu hrasvatvam kriyataam sambuddhigu.na.h iti paratvaat sambuddhigu.nena bhavitavyam . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {34/36} atha api katham cit saavakaasa.h gu.na.h syaat evam api na do.sa.h . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {35/36} purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam ayam raade;sa.h jasi gu.nam baadhate sarvanaamasthaanagu.nam na baadhi.syate . (7.2.100) P III.308.8 - 22 R V.169.4 - 171.3 {36/36} tasmaat su.s.thu ucyate aci raade;se jasi upasa:nkhyaanam gu.naparatvaat iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {1/27} numa.h ana:njarasau bhavata.h viprati.sedhena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {2/27} numa.h avakaa;sa.h . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {3/27} trapu.nii , jatunii , tumburu.nii . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {4/27} ana:na.h avakaa;sa.h . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {5/27} priyasakthnaa braahma.nena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {6/27} iha ubhayam praapnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {7/27} dadhnaa , sakthnaa . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {8/27} jarasa.h avakaa;sa.h . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {9/27} jarasaa , jarase . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {10/27} numa.h avakaa;sa.h . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {11/27} ku.n.daani , vanaani . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {12/27} iha ubhayam praapnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {13/27} atijaraa.msi braahma.nakulaani . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {14/27} ana:njarasau numa.h bhavata.h viprati.sedhena . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {15/27} atha iha luk kasmaat na bhavati . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {16/27} atijarasam pa;sya iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {17/27} kim puna.h kaara.nam dvitiiyaikavacanam eva udaahriyate na puna.h prathamaikavacanam api . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {18/27} atijarasam ti.s.thati iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {19/27} asti atra vi;se.sa.h . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {20/27} na atra ak.rte ambhaave jarasbhaava.h praapnoti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {21/27} kim kaara.nam . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {22/27} aci iti ucyate . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {23/27} yadaa ca jarasbhaava.h k.rta.h tadaa luk na bhavi.syati sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {24/27} yadi evam atijarasam , atijarasai.h iti atra na praapnoti atijaram , atijarai.h iti bhavitavyam . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {25/27} gonardiiya.h aaha . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {26/27} i.s.tam eva etat sa:ng.rhiitam bhavati . (7.2.101) P III.309.2 - 12 R V.172.2 - 173.4 {27/27} atijaram atijarai.h iti bhavitavyam satyaam etasyaam paribhaa.saayaam sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {1/43} tyadaadiinaam dviparyantaanaam akaaravacanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {2/43} tyadaadiinaam dviparyantaanaam atvam vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {3/43} kim prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {4/43} yu.smadasmadantaanaam bhavadantaanaam vaa maa bhuut iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {5/43} tat tarhi vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {6/43} na vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {7/43} tyadaadiinaam akaare.na siddhatvaat yu.smadasmado.h , ;se.se lopasya lopena j;naayate praak tata.h at iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {8/43} yat ayam tyadaadiinaam atvena siddhe yu.smadasmado.h ;se.se lopam ;saasti tat j;naapayati aacaarya.h praak tata.h atvam bhavati iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {9/43} na sarve.saam iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {10/43} api vaa upasamastaartham atvaabhaavaat k.rtam bhavet . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {11/43} na etat asti prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {12/43} upasamastaartham etat syaat : atiyuuyam , ativayam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {13/43} upasamastaanaam hi tyadaadiinaam atvam na i.syate : atitat , atitadau , atitada.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {14/43} .tilopa.h .taababhaavaartha.h kartavya.h iti tat sm.rtam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {15/43} ya.h tu ;se.se lopa.h .tilopa.h sa.h vaktavya.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {16/43} kim prayojanam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {17/43} .taapprati.sedhaartham . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {18/43} .taap maa bhuut iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {19/43} sa.h tarhi .tilopa.h vaktavya.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {20/43} na vaktavya.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {21/43} atha vaa ;se.sasaptamyaa ;se.se lopa.h vidhiiyate . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {22/43} iha yu.smadasmado.h lopa.h iti iyataa antyasya lopa.h siddha.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {23/43} sa.h ayam evam siddhe sati yat ;se.sagraha.nam karoti tasya etat prayojanam ava;si.s.tasya lopa.h yathaa syaat iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {24/43} lupta;si.s.te hi tasya aahu.h kaaryasiddhim manii.si.na.h . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {25/43} evam tarhi aacaaryaprav.rtti.h j;naapayati na sarve.saam tyadaadiinaam atvam bhavati iti yat ayam kima.h ka.h iti kaade;sam ;saasti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {26/43} itarathaa hi kima.h at bhavati iti eva bruuyaat . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {27/43} siddhe vidhi.h aarabhyamaa.na.h j;naapakaartha.h bhavati na ca kima.h attvena sidhyati . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {28/43} attve hi sati antyasya prasajyeta . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {29/43} siddham antyasya puurve.na eva tatra aarambhasaamarthyaat ikaarasya bhavi.syati . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {30/43} kuta.h nu khalu etat anantyaarthe aarambhe sati ikaarasya bhavi.syati na puna.h kakaarasya syaat . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {31/43} yat tarhi kima.h graha.nam karoti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {32/43} itarathaa hi ka.t at bhavati iti eva bruuyaat . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {33/43} evam api kakaaramaatraat parasya praapnoti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {34/43} tyadaadiinaam iti vartate na ca anyat kima.h tyadaadi.su kakaaravat asti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {35/43} evam api anaikaantikam j;naapakam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {36/43} etaavat tu j;naapyate na sarve.saam tyadaadiinaam atvam bhavati iti tatra kuta.h etat dviparyantaanaam bhavi.syati na puna.h yu.smadasmadantaanaam vaa syaat bhavadantaanaam vaa . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {37/43} kim ca ava;syam khalu api uttaraartham kima.h graha.nam kartavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {38/43} ku tiho.h kva ati iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {39/43} kaade;sa.h khalu api ava;syam saakackaartha.h vaktavya.h ka.h kau ke iti evam artham . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {40/43} tasmaat dviparyantaanaam atvam vaktavyam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {41/43} tyadaadiinaam akaare.na siddhatvaat yu.smadasmado.h , ;se.se lopasya lopena j;naayate praak tata.h at iti . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {42/43} api vaa upasamastaartham atvaabhaavaat k.rtam bhavet , .tilopa.h .taababhaavaartha.h kartavya.h iti tat sm.rtam . (7.2.102) P III.309.15 - 310.25 R V.174.2 - 178.6 {43/43} atha vaa ;se.sasaptamyaa ;se.se lopa.h vidhiiyate , lupta;si.s.te hi tasya aahu.h kaaryasiddhim manii.si.na.h . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {1/5} kimartham kvaade;sa.h ucyate na ku tihaat si iti eva ucyate . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {2/5} kaa ruupasiddhi.h : kva . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {3/5} ya.naade;sena siddham . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {4/5} na sidhyati . (7.2.105) P III.310.27 - 28 R V.178.8 - 9 {5/5} o.h gu.na.h prasajyeta . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {1/28} kimartham anantyayo.h iti ucyate . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {2/28} antyayo.h maa bhuut iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {3/28} na etat asti prayojanam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {4/28} atvam antyayo.h baadhakam bhavi.syati . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {5/28} anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti saavakaa;sam ca atvam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {6/28} ka.h avakaa;sa.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {7/28} dvi;sabda.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {8/28} satvam api saavakaa;sam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {9/28} ka.h avakaa;sa.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {10/28} anantya.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {11/28} katham puna.h sati antye anantyasya satvam syaat . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {12/28} bhavet ya.h takaaradakaaraabhyaam a:ngam vi;se.sayet tasya anantyayo.h na syaat . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {13/28} vayam tu khalu a:ngena takaaradakaarau vi;se.sayi.syaama.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {14/28} evam api ubhayo.h saavakaasa;sayo.h paratvaat satvam praapnoti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {15/28} kim ca syaat yadi antyayo.h satvam syaat . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {16/28} iha he sa.h iti e:nhrasvaat iti sambuddhilopa.h na syaat . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {17/28} iha ca yaa saa ata.h iti .taap na syaat . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {18/28} tasmaat anantyayo.h iti vaktavyam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {19/28} na vaktavyam . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {20/28} evam vak.syaami . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {21/28} tado.h sa.h sau . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {22/28} tata.h adasa.h . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {23/28} adasa.h ca dakaarasya sa.h bhavati iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {24/28} idam idaaniim kimartham . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {25/28} niyamaartham . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {26/28} adasa.h eva dakaarasya na anyasya dakaarasya iti . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {27/28} yadi niyama.h kriyate dviiyate.h apratyaya.h dva.h iti praapnoti sva.h iti ca i.syate . (7.2.106) P III.311.2 - 12 R V.178.11 - 180.5 {28/28} yathaalak.sa.nam aprayukte . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {1/31} adasa.h so.h bhavet autvam kim sulopa.h vidhiiyate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {2/31} adasa.h eva so.h bhavet autvam kimartham sulopa.h vidhiiyate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {3/31} hrasvaat lupyeta sambuddhi.h . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {4/31} iha he asau iti e:nhrasvaat sambuddhe.h iti lopa.h prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {5/31} na hala.h . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {6/31} hala.h lopa.h sambuddhilopa.h . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {7/31} tat halgraha.nam kartavyam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {8/31} prak.rtam hi tat . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {9/31} prak.rtam halgraha.nam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {10/31} kva prak.rtam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {11/31} hal:nyaabbhya.h diirghaat sutisyap.rktam hal iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {12/31} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {13/31} hrasvaat iti e.saa pa;ncamii hal iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasmaat iti uttarasya iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {14/31} aapa.h ettvam bhavet tasmin . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {15/31} iha he asau braahma.ni aa:ni ca aapa.h sambuddhau ca iti ettvam prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {16/31} na jhali iti anuvartanaat . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {17/31} jhali iti tatra anuvartate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {18/31} kva prak.rtam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {19/31} supi ca bahuvacane jhali et iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {20/31} pratyayasthaat ca kaat ittvam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {21/31} iha ca asakau braahma.nii iti pratyaysthaat kaat puurvasya iti iittvam prasajyeta . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {22/31} na e.sa.h do.sa.h . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {23/31} pra;sli.s.tanirde;sa.h ayam . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {24/31} aa , aap , aap iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {25/31} iha api tarhi na praapnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {26/31} kaarike , haarike , iti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {27/31} ;siibhaava.h ca prasajyate . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {28/31} iha ca ;siibhaava.h ca praapnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {29/31} asau braahma.nii . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {30/31} aapa.h uttarasya au:na.h ;sii bhavati iti ;siibhaava.h praapnoti . (7.2.107.1) P III.311.14 - 312.13 R V.180 - 182 {31/31} tasmaat so.h lopa.h vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {1/25} sau autvaprati.sedha.h saakackaat vaa saat utvam ca . (7.2.107.2) P III.312.14 - 313.4 R V.182 {2/25} sau autvaprati.sedha.h saakackaat vaa vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {3/25} saat ca parasya utvam vaktavyam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {4/25} asakau , asuka.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {5/25} uttarapadabhuutaanaam aade;se upade;savadvacanam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {6/25} uttarapadabhuutaanaam tyadaadiinaam aade;se upade;sivadbhaava.h vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {7/25} paramaaham , paramaayam , paramaanena . (7.2.107.2) P III.312.14 - 313.4 R V.182 {8/25} kim prayojanam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {9/25} anaadi.s.taartham . (7.2.107.2) P III.312.14 - 313.4 R V.182 {10/25} ak.rte ekaade;se aade;saa.h yathaa syu.h iti . (7.2.107.2) P III.312.14 - 313.4 R V.182 {11/25} kim puna.h kaara.nam ekaade;sa.h taavat bhavati na puna.h aade;saa.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {12/25} na paratvaat aade;sai.h bhavitavyam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {13/25} bahira:ngalak.sa.natvaat . (7.2.107.2) P III.312.14 - 313.4 R V.182 {14/25} bahira:ngaa.h aade;saa.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {15/25} antara:nga.h ekaade;sa.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {16/25} asiddham bahira:ngam antara:nge . (7.2.107.2) P III.312.14 - 313.4 R V.182 {17/25} sa.h tarhi upade;sivadbhaava.h vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {18/25} na vaktavya.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {19/25} aacaaryaprav.rtti.h j;naapayati puurvapadottarapadayo.h taavat kaaryam bhavati na ekaade;sa.h iti yat ayam na indrasya parasya iti prati.sedham ;saasti . (7.2.107.2) P III.312.14 - 313.4 R V.182 {20/25} katham k.rtvaa j;naapakam . (7.2.107.2) P III.312.14 - 313.4 R V.182 {21/25} indre dvau acau . (7.2.107.2) P III.312.14 - 313.4 R V.182 {22/25} tatra eka.h yasya iti lopena apahriyate apara.h ekaade;sena . (7.2.107.2) P III.312.14 - 313.4 R V.182 {23/25} anacka.h indra.h sa.mv.rtta.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {24/25} tatra ka.h v.rddhe.h prasa:nga.h . (7.2.107.2) P III.312.14 - 313.4 R V.182 {25/25} pa;syati tu aacaarya.h puurvapadottarapadayo.h taavat kaaryam bhavati na ekaade;se iti tata.h na indrasya parasya iti prati.sedham ;saasti . (7.2.107.3) P III.313.5 - 8 R V.182 - 183 {1/2} adasa.h so.h bhavet autvam kim sulopa.h vidhiiyate , hrasvaat lupyeta sambuddhi.h na hala.h prak.rtam hi tat . (7.2.107.3) P III.313.5 - 8 R V.182 - 183 {2/2} aapa.h ettvam bhavet tasmin na jhali iti anuvartanaat , pratyayasthaat ca kaat ittvam ;siibhaava.h ca prasajyate . . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {1/30} m.rje.h v.rddhividhau kviprati.sedha.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {2/30} m.rje.h v.rddhividhau kvyantasya prati.sedha.h vaktavya.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {3/30} ka.msaparim.r.dbhyaam , ka.msaparim.r.dbhi.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {4/30} dhaato.h svaruupagraha.ne vaa tatpratyayavij;naanaat siddham . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {5/30} atha vaa dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {6/30} dhaatupratyaye kaaryam bhavati iti e.saa paribhaa.saa kartavyaa . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {7/30} kaani etasyaa.h paribhaa.saayaa.h prayojanaani . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {8/30} prayojanam s.rjid.r;simasjina;sihantigiratyartham . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {9/30} s.rji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {10/30} rajjus.r.dbhyaam , rajjus.r.dbhi.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {11/30} s.rji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {12/30} d.r;si . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {13/30} devad.rgbhyaam , devad.rgbhi.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {14/30} d.r;si . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {15/30} masji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {16/30} udakamagbhyaam , udakamagbhi.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {17/30} masji . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {18/30} na;si . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {19/30} prana.dbhyaam , prana.dbhi.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {20/30} na;si . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {21/30} hanti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {22/30} vaartraghna.h , bhrau.naghna.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {23/30} hanti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {24/30} girati . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {25/30} devagira.h . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {26/30} yadi svaruupagraha.ne iti ucyate pras.rbbhyaam , pras.rbbhi.h , anudaattasya ca .rdupasya anyatarasyaam iti am praapnoti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {27/30} evam tarhi iyam paribhaa.saa kartavyaa dhaato.h kaaryam ucyamaanam tatpratyaye bhavati iti . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {28/30} saa tarhi e.saa paribhaa.saa kartavyaa . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {29/30} na kartavyaa . (7.2.114) P III.313.10 - 22 R V.183.4 - 184.4 {30/30} aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa iti yat ayam bhrau.nahatye tatvam ;saasti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {1/26} v.rddhau ajgraha.nam go'rtham . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {2/26} v.rddhau ajgraha.nam kriyate gota.h v.rdhi.h yathaa syaat . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {3/26} gau.h iti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {4/26} na etat asti prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {5/26} .nitkara.nasaamarthyaat eva atra v.rddhi.h bhavi.syati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {6/26} atha yogavibhaaga.h kimartha.h na ;n.niti ata.h upadhaayaa.h iti eva ucyeta . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {7/26} kaa ruupasiddha.h caayaka.h , laavaka.h , kaaraka.h . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {8/26} gu.ne k.rte ayava.h raparatve ca ata.h upadhaayaa.h iti eva siddham . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {9/26} yogavibhaaga.h sakhivya;njanaadyartha.h . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {10/26} yogavibhaaga.h kriyate sakhyartha.h vya;njanaadyartha.h ca . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {11/26} sakhyartha.h taavat . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {12/26} sakhaayau , sakhaaya.h . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {13/26} vya;njanaadyartha.h . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {14/26} jaitram , yautram , cyautram . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {15/26} yogavibhaage ca idaaniim sakhivya;njanaadyarthe kriyamaa.ne ajgraha.nam api kartavyam bhavati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {16/26} kim prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {17/26} gortham . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {18/26} nanu ca uktam .nitkara.nasaamarthyaat eva atra v.rddhi.h bhavi.syati iti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {19/26} asti anyat .nitkara.nasaya prayojanam . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {20/26} kim . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {21/26} gaavau , gaava.h . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {22/26} avaade;se k.rte ata.h upadhaayaa.h iti v.rddhi.h yathaa syaat . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {23/26} yat tu sau .nitkara.nam tat anavakaa;sam tasya anavakaa;satvaat eva v.rddhi.h bhavi.syati . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {24/26} yathaa eva khalu api .nitkara.nasaamarthyaat anika.h api v.rddhi.h praarthyate evam tatvam api praapnoti . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {25/26} tatvam api hi ;n.niti iti ucyate . (7.2.115) P III.313.24 - 314.14 R V.184.5 - 185.7 {26/26} tasmaat ajgraha.nam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {1/28} ajgraha.nam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {2/28} nanu ca kriyate eva . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {3/28} dvitiiyam kartavyam yathaa acaamaadigraha.nam ajvi;se.sa.nam vij;naayeta . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {4/28} acaam aade.h aca.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {5/28} atha akriyamaa.ne ajgraha.ne kasya acaamaadigraha.nam vi;se.sa.nam syaat . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {6/28} igvi;se.sa.nam iti aaha . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {7/28} acaam aade.h ika.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {8/28} tatra ka.h do.sa.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {9/28} iha eva syaat . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {10/28} aitkaayana.h , aupagava.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {11/28} iha na syaat . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {12/28} gaargya.h , vaatsya.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {13/28} tat tarhi ajgraha.nam kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {14/28} na kartavyam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {15/28} prak.rtam anuvartate . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {16/28} kva prak.rtam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {17/28} aca.h ;n.niti iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {18/28} yadi tat anuvartate ata.h upadhaayaa.h aca.h iti ajmaatrasya upadhaayaa.h v.rddhi.h prasajyeta . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {19/28} chedaka.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {20/28} akaare.na tapare.na acam vi;se.sayi.syaama.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {21/28} aca.h ata.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {22/28} iha idaaniim aca.h iti eva anuvartate ata.h iti niv.rttam . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {23/28} atha vaa ma.n.duukagataya.h adhikaaraa.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {24/28} yathaa ma.n.duukaa.h utplutya utplutya gacchanti tadvat adhikaaraa.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {25/28} atha vaa ekayoga.h kari.syate . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {26/28} aca.h ;n.niti ata.h upadhaayaa.h . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {27/28} tata.h taddhite.su acaam aade.h iti . (7.2.117.1) P III.314.16 -315.2 R V.185 - 186 {28/28} na ca ekayoge anuv.rtti.h bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {1/17} taddhite.su acaamaadiv.rddhau antyopadhalak.sa.naprati.sedha.h . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {2/17} taddhite.su acaamaadiv.rddhau antyopadhalak.sa.naayaa.h v.rddhe.h prati.sedha.h vaktavya.h . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {3/17} krau.s.tu.h jaagata.h iti . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {4/17} nanu ca acaamaadiv.rddhi.h antyopadhalak.sa.naam v.rddhim baadhi.syate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {5/17} katham anyasya ucyamaanaa anyasya baadhikaa syaat . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {6/17} asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {7/17} lokavij;naanaat siddham . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {8/17} sati api sambhave baadhanam bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {9/17} tat yathaa . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {10/17} braahma.nebhya.h dadhi diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam nivartakam bhavati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {11/17} evam iha api sati api sambhave acaamaadiv.rddhi.h antyopadhalak.sa.naam v.rddhim baadhi.syate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {12/17} vi.sama.h upanyaasa.h . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {13/17} na apraapte dadhidaane takradaanam aarabhyate tat praapte aarabhyamaa.nam baadhakam bhavi.syati . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {14/17} iha puna.h apraaptaayaam antyopadhalak.sa.naayaam v.rddhau acaamaadiv.rddhi.h aarabhyate . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {15/17} su;srut , sau;sruta.h iti . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {16/17} pu.skarasadgraha.naat vaa . (7.2.117.2) P III.315.3 - 16 R V.186 - 188 {17/17} atha vaa yat ayam anu;satikaadi.su pu.skarasac;sabdam pa.thati tat j;naapayati aacaarya.h acaamaadiv.rddhau antyopadhalak.sa.naa v.rddhi.h na bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {1/49} devikaadi.su tadaadigraha.nam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {2/49} devikaadi.su tadaadigraha.nam kartavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {3/49} devikaadyaadiinaam iti vaktavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {4/49} iha api yathaa syaat . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {5/49} daavikaakulaa.h ;saalaya.h , ;saa.m;sapaasthalaa.h devaa.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {6/49} kim puna.h kaara.nam na sidhyati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {7/49} anyatra tadgraha.naat tadantagraha.naat vaa . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {8/49} anyatra hi tasya vaa graha.nam bhavati tadantasya vaa na ca idam tat na api tadantam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {9/49} aadyajvi;se.sa.natvaat siddham . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {10/49} aadyajvi;se.sa.nam devikaadaya.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {11/49} na evam vij;naayate devikaadiinaam a:ngaanaam acaam aade.h aakaara.h bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {12/49} katham tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {13/49} ;n.niti a:ngasya acaam aade.h aakaara.h bhavati sa.h cet devikaadiinaam aadjyac bhavati iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {14/49} aantaratamyanivartakatvaat vaa . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {15/49} atha vaa na anena anantaratamaa v.rddhi.h nirvartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {16/49} kim tarhi antaratamaa anena nivartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {17/49} siddhaa atra v.rddhi.h taddhite.su acaam aade.h iti eva tatra anena antaratamaa v.rddhi.h nivartyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {18/49} parihaaraantaram eva idam matvaa pa.thitam katham ca idam parihaaraantaram syaat . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {19/49} yadi na aadyajvi;se.sa.nam devikaadaya.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {20/49} ava;syam ca etat evam vij;neyam adyajvi;se.sa.nam devikaadaya.h iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {21/49} yadi na aadyajvi;se.sa.nam devikaadaya.h syu.h iha api praapnoti : sudevikaayaam bhava.h saudevika.h iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {22/49} atha atra api aadyajvi;se.sa.natvaat iti eva siddham parihaaraantaram na bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {23/49} na bruuma.h yatra kriyamaa.ne do.sa.h tatra kartavyam iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {24/49} kim tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {25/49} yatra kriyamaa.ne na do.sa.h tatra kartavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {26/49} kva ca kriyamaa.ne na do.sa.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {27/49} sa;nj;naavidhau . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {28/49} v.rddhi.h aat aic devikaadiinaam aakaara.h iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {29/49} idhyati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {30/49} suutram tarhi bhidyate . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {31/49} yathaanyaasam eva astu . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {32/49} nanu ca uktam devikaadi.su tadaadigraha.nam anyatra tadgraha.naat tadantagraha.naat vaa iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {33/49} parih.rtam etat aadyajvi;se.sa.natvaat siddham iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {34/49} nyagrodhe ca kevalagraha.naat . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {35/49} nyagrodhe ca kevalagraha.naat manyaamahe aadyajvi;se.sa.nam devikaadaya.h iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {36/49} tasya hi kevalagraha.nasya etat prayojanam iha maa bhuut nyaagrodhamuulaa.h ;saalaya.h iti . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {37/49} yadi ca aadyajvi;se.sa.nam devikaadaya.h tata.h kevalagraha.nam arthavat bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {38/49} tat etat katham k.rtvaa j;naapakam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {39/49} yadi nyagrodha;sabda.h avyutpannam praatipadikam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {40/49} atha hi nyagrohati iti nyagrodha.h tata.h niyamaartham padaanta.h iti k.rtvaa na j;naapakam bhavati . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {41/49} vahiinarasya idvacanam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {42/49} vahiinarasya ittvam vaktavyam . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {43/49} vahiinarasya apatyam vaihiinari.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {44/49} ku.naravaa.dava.h tu aaha . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {45/49} na e.sa.h vahiinara.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {46/49} ka.h tarhi . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {47/49} vihiinara.h e.sa.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {48/49} vihiina.h nara.h kaamabhogaabhyaam vihiinara.h . (7.3.1) P III.316.2 - 317.10 R V.189.3 - 192.2 {49/49} vihiinarasya apatyam vaihiinari.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {1/46} yvaabhyaam parasya av.rddhitvam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {2/46} yvaabhyaam parasya av.rddhitvam siddham . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {3/46} kuta.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {4/46} apavaadau v.rddhe.h hi tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {5/46} apavaadau hi v.rddhe.h tau aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {6/46} nityau aicau tayo.h v.rddhi.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {7/46} atha vaa nityau aicau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {8/46} k.rtaayaam api v.rddhau praapnuta.h ak.rtaayaam api . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {9/46} nityatvaat aico.h k.rtayo.h yadi api v.rddhi.h tayo.h eva . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {10/46} kimartham na iti ;si.syate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {11/46} atha kimartham prati.sedha.h ucyate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {12/46} eco.h vi.sayaartham prati.sedhasanniyuktavacanam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {13/46} eco.h vi.sayaartham prati.sedhasanniyogena aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {14/46} yatra yvaabhyaam paraav.rddhi.h tatra adhya;sve.h yathaa na tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {15/46} yatra yvaabhyaam parasya av.rddhitvam ucyate tatra aicau yathaa syaataam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {16/46} iha maa bhuutaam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {17/46} aadhya;svi.h , daadhya;svi.h , maadhva;svi.h iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {18/46} na etat asti prayojanam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {19/46} acaam aade.h yvaabhyaam hi tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {20/46} acaam aadinaa atra yvau vi;se.sayi.syaama.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {21/46} acaam aade.h yau yvau iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {22/46} katham dvyaa;siitike na tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {23/46} dvyaa;siitika.h iti atra kasmaat na tau bhavata.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {24/46} yatra v.rddhi.h acaam aade.h tatra aicau atra gho.h hi saa . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {25/46} tatra acaam aade.h iti evam v.rddhi.h tatra aicau ucyete . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {26/46} atra gho.h iti evam v.rddhi.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {27/46} kim idam gho.h iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {28/46} uttarapadasya iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {29/46} uttarapadaadhikaare api ava;syam aijaagama.h anuvartya.h puurvatryalinde bhava.h puurvatrayalinda.h iti evamartham . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {30/46} na e.sa.h do.sa.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {31/46} uttarapadena atra acaam aadi vi;se.sayi.syaama.h acaam aadinaa yvau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {32/46} uttarapadasya acaam aade.h yau yvau iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {33/46} atha kasmaat padaantaabhyaam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {34/46} atha kimartham padaantaabhyaam iti ucyate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {35/46} yathaa i.na.h na bhavet ya.na.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {36/46} i.na.h ya.naade;se maa bhuut . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {37/46} yata.h chaatraa , yaataa iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {38/46} iha vaiyaakara.na.h , sauva;sva.h iti ;saakalam praapnoti yvo.h ca sthaanivadbhaavaat aayaavau praapnuta.h . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {39/46} ;sakalaayaavaade;se.su ca uktam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {40/46} kim uktam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {41/46} ;saakale taavat uktam sinnityasamaasayo.h ;saakalaprati.sedha.h iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {42/46} aayaavo.h kim uktam . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {43/46} aca.h puurvavij;naanaat aico.h siddham iti . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {44/46} yvaabhyaam parasya av.rddhitvam apavaadau v.rddhe.h hi tau , nityau aicau tayo.h v.rddhi.h kimartham na iti ;si.syate . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {45/46} yatra yvaabhyaam paraav.rddhi.h tatra adhya;sve.h yathaa na tau , acaam aade.h yvaabhyaam hi tau katham dvyaa;siitike na tau . (7.3.3) P III.317.8 - 318.24 R V.192.4 - 194.11 {46/46} yatra v.rddhi.h acaam aade.h tatra aicau atra gho.h hi saa , atha kasmaat padaantaabhyaam yathaa i.na.h na bhavet ya.na.h . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {1/20} atha parasya av.rddhi.h iti anuvartate utaaho na . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {2/20} kim ca ata.h . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {3/20} yadi anuvartate ;sauvam maa.msam .tilope k.rte aijaagama.h na praapnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {4/20} atha niv.rttam svaadhyaaya;sabda.h dvaaraadi.su pa.thyate tatra yaavanta.h ya.na.h sarvebhya.h puurva.h aijaagama.h praapnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {5/20} yatha icchasi tathaa astu . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {6/20} astu taavat anuvartate . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {7/20} katha ;sauvam maa.msam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {8/20} aanupuurvyaa siddham etat . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {9/20} na atra ak.rte aijaagame .tilopa.h praapnoti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {10/20} kim kaara.nam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {11/20} prak.rtyaa ekaac iti prak.rtibhaavena bhavitavyam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {12/20} tat etat aanupuurvyaa siddham bhavati . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {13/20} atha vaa puna.h astu niv.rttam . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {14/20} nanu ca uktam svaadhyaaya;sabda.h dvaaraadi.su pa.thyate tatra yaavanta.h ya.na.h sarvebhya.h puurva.h aijaagama.h praapnoti iti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {15/20} ka.h puna.h arhati svaadhyaaya;sabdam dvaaraadi.su pa.thitum . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {16/20} evam kil pa.thyeta svam adhyayanam svaadhyaaya.h iti . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {17/20} tat ca na . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {18/20} su.s.thu vaa adhyayanam svaadhyaaya.h ;sobhanam vaa adhyayanam svaadhyaaya.h . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {19/20} atha api svam adhyayanam svaadhyaaya.h evam api na do.sa.h . (7.3.4) P III.318.26 - 319.9 R V.195.13 - 197.2 {20/20} acaam aade.h iti vartate . . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {1/21} ayam ;svan;sabda.h dvaaraadi.su pa.thyate tatra ka.h prasa:nga.h yat tadaade.h syaat . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {2/21} na eva praapnoti na artha.h prati.sedhena . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {3/21} tadaadividhinaa praapnoti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {4/21} na eva tadaadividhi.h asti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {5/21} ata.h uttaram pa.thati . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {6/21} prati.sedhe ;svaadigraha.nam j;naapakam anyatra ;svangraha.ne tadaadigraha.nasya ;sauvahaanaadyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {7/21} prati.sedhe ;svaadigraha.nam kriyate j;naapakaartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {8/21} kim j;naapyam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {9/21} etat j;naapayati aacaarya.h anyatra ;svangraha.ne tadaadividhi.h bhavati iti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {10/21} kim etasya j;naapane prayojanam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {11/21} ;sauvahaanaadyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {12/21} ;sauvahaanam naama nagaram . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {13/21} ;sauvaada.m.s.tra.h ma.ni.h iti . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {14/21} ikaaraadigraha.nam ca ;svaaga.nikaadyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {15/21} ikaaraadigraha.nam ca kartavyam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {16/21} kim prayojanam . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {17/21} ;svaaga.nikaadyartham . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {18/21} ;svaga.nena carati ;svaaga.nika.h . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {19/21} tadantasya ca anyatra prati.sedha.h . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {20/21} tadantasya ca anyatra prati.sedha.h vaktavya.h . (7.3.8) P III.319.11 - 22 R V.197.4 - 198.5 {21/21} ;svaabhastre.h svam ;svaabhastram . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {1/32} kimartham idam ucyate . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {2/32} avayavaat .rto.h iti vak.syati taduttarapadasya yathaa syaat acaam aade.h maa bhuut . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {3/32} na etat asti prayojanam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {4/32} avayavaat iti pa;ncamii tatra antare.na api uttarapadagraha.nam uttarapadasya eva bhavi.syati . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {5/32} uttaraartham tarhi susarvaardhaat janapadasya iti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {6/32} susarvaardhaat iti pa;ncamii . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {7/32} di;sa.h amadraa.naam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {8/32} di;sa.h iti pa;ncamii . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {9/32} praacaam graamanagaraa.naam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {10/32} di;sa.h iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {11/32} sa:nkhyaayaa.h sa.mvatsarasa:nkhyasya ca . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {12/32} sa:nkhyaayaa.h iti pa;ncamii . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {13/32} var.sasya abhavi.syati . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {14/32} sa:nkhyaayaa.h iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {15/32} parimaa.naantasya asa;nj;naa;saa.nayo.h iti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {16/32} sa:nkhyaayaa.h iti eva . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {17/32} idam tarhi prayojanam je pro.s.thapadaanaam uttarapadasya yathaa syaat puurvapadasya maa bhuut . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {18/32} pro.s.thapadaasu jaata.h pro.s.thapaada.h braahma.na.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {19/32} taddhite.su acaam aadiv.rddhe.h uttarapadav.rddhi.h viprati.sedhena dvyaa;siitikaadyartham . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {20/32} taddhite.su acaam aadiv.rddhe.h uttarapadav.rddhi.h bhavati viprati.sedhena . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {21/32} kim prayojanam . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {22/32} dvyaa;siitikaadyartham . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {23/32} acaam aadiv.rddhe.h avakaa;sa.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {24/32} aitikaayana.h , aupagava.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {25/32} uttarapadav.rddhe.h anavakaa;sa.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {26/32} dvi.saa.s.tika.h , tri.saa.s.tika.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {27/32} iha ubhayam praapnoti . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {28/32} dvyaa;siitika.h , tryaa;siitika.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {29/32} uttarapadav.rddhi.h bhavati viprati.sedhena . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {30/32} ka.h puna.h atra vi;se.sa.h acaam aadiv.rddhau vaa satyaam uttarapadav.rddhau vaa . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {31/32} ayam asti vi;se.sa.h . (7.3.10) P III.320.2 - 16 R V.198.7 - 199.9 {32/32} yadi atra acaam aadiv.rddhi.h syaat aijaagama.h prasajyeta . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {1/28} nagaragraha.nam kimartham na praacaam graamaa.naam iti eva siddham . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {2/28} na sidhyati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {3/28} anya.h graama.h anyat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {4/28} katham j;naayate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {5/28} evam hi ka.h cit kam cit p.rcchati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {6/28} kuta.h bhavaan aagacchati graamaat . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {7/28} sa.h hi aaha . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {8/28} na graamaat nagaraat iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {9/28} nanu ca bho ya.h eva graama.h tat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {10/28} katham j;naayate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {11/28} lokata.h . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {12/28} ye hi graame vidhaya.h na i.syante saadhiiya.h te nagare na kriyante . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {13/28} tat yathaa . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {14/28} abhak.sya.h graamyakukku.ta.h abhak.sya.h graamya;suukara.h iti ukte sutaraam naagara.h api na bhak.syate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {15/28} tathaa graame na adhyeyam iti saadhiiya.h nagare na adhiiyate . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {16/28} tasmaat ya.h eva graama.h tat nagaram . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {17/28} katham yat uktam evam hi ka.h cit kam cit p.rcchati kuta.h bhavaan aagacchati graamaat sa.h aaha na graamaat nagaraat iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {18/28} sa.mstyaayavi;se.sam asau aaca.s.te . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {19/28} sa.mstyaayavi;se.saa.h hi ete graama.h gho.sa.h nagaram sa.mvaaha.h iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {20/28} evam tarhi siddhe sati yat graamagraha.ne nagaragraha.nam karoti tat j;naapayati aacaarya.h anyatra graamagraha.ne nagaragraha.nam na bhavati iti . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {21/28} kim etasya j;naapane prayojanam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {22/28} vi;si.s.tali:nga.h nadiide;sa.h agraamaa.h iti atra nagaraprati.sedha.h codita.h sa.h na vaktavya.h bhavati . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {23/28} yadi etat j;naapyate udiicyagraamaat ca bahvaca.h antodaattaat iti atra nagaragraha.nam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {24/28} baahiikagraamebhya.h ca nagaragraha.nam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {25/28} dik;sabdaa.h graamajanapadaakhyaanacaanaraa.te.su nagaragraha.nam kartavyam . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {26/28} idam caturtham j;naapakaartham . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {27/28} tatra atinirbandha.h na laabha.h . (7.3.14) P III.320.18 - 321.10 R V.199.11 - 201.3 {28/28} tasmaat yasmin eva graamagraha.ne nagaragraha.nam na i.syate tasya prati.sedha.h vaktavya.h . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {1/22} sa.mvatsaragraha.nam anarthakam parimaa.naantasya iti k.rtatvaat . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {2/22} sa.mvatsaragraha.nam anarthakam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {3/22} kim kaara.nam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {4/22} parimaa.naantasya iti k.rtatvaat . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {5/22} parimaa.naantasya asa;nj;naa;saa.nayo.h iti eva siddham . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {6/22} j;naapakam tu kaalaparimaa.naanaam v.rddhiprati.sedhasya . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {7/22} evam tarhi j;naapayati aacaarya.h kaalaparimaa.naanaam v.rddhi.h na bhavati iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {8/22} kim etasya j;naapane prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {9/22} dvairaatrika.h , trairaatrika.h , atra v.rddhi.h na bhavati . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {10/22} na etat asti prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {11/22} na asti atra vi;se.sa.h satyaam vaa uttarapadav.rddhau asatyaam vaa . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {12/22} idam tarhi . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {13/22} dvasamika.h , traisamika.h . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {14/22} idam ca api prayojanam dvairaatrika.h , trairaatrika.h . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {15/22} nanu ca uktam na asti atra vi;se.sa.h satyaam vaa uttarapadav.rddhau asatyaam vaa iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {16/22} ayam asti vi;se.sa.h . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {17/22} yadi atra uttarapadav.rddhi.h syaat acaam aade.h v.rddhi.h na syaat . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {18/22} apara.h aaha : j;naapakam tu kaalaparimaa.naanaam parimaa.naagraha.nasya . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {19/22} evam tarhi j;naapayati aacaarya.h kaalaparimaa.naanaam parimaa.nagraha.nena graha.nam na bhavati iti . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {20/22} kim etasya j;naapane prayojanam . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {21/22} aparimaa.nabistaacitakambalyebhya.h na taddhitaluki dvivar.saa , trivar.saa . (7.3.15) P III.321.12 - 25 R V.201.5 - 18 {22/22} parimaa.naparyudaasena paryudaasa.h na bhavati . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {1/10} parasya v.rddhi.h na iti anuvartate utaaho na . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {2/10} kim ca ata.h . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {3/10} yadi anuvartate pravaaha.neyii bhaaryaa asya iti pravaaha.neyiibhaarya.h v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h na praapnoti . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {4/10} atha niv.rttam na do.sa.h bhavati . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {5/10} yathaa na do.sa.h tathaa astu . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {6/10} atha vaa puna.h astu anuvartate . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {7/10} nanu ca uktam pravaaha.neyii bhaaryaa asya pravaaha.neyiibhaarya.h v.rddhinimittasya iti pu.mvadbhaavaprati.sedha.h na praapnoti iti . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {8/10} na e.sa.h do.sa.h . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {9/10} maa bhuut evam . (7.3.28) P III.322.2 - 6 R V.202.2 - 7 {10/10} jaate.h iti evam bhavi.syati . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {1/8} ayam yoga.h ;sakya.h avaktum . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {2/8} katham ayaathaatathyam , aayathaatathyam , ayaathaapuryam , aayathaapuryam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {3/8} yadaa taavat puurvapadasya v.rddhi.h tadaa evam vigraha.h kari.syate . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {4/8} na yathaatathaa , ayathaatathaa . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {5/8} ayathaatathaabhaava.h aayathaatathyam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {6/8} yadaa uttarapadasya v.rddhi.h tadaa evam vigraha.h kari.syate . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {7/8} yathaatathaabhaava.h yaathaatathyam . (7.3.31) P III.322.8 - 11 R V.202.9 - 203.3 {8/8} na yaathaatathyam ayaathaatathyam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {1/6} hante.h takaare taddhite prati.sedha.h . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {2/6} hante.h takaare taddhite prati.sedha.h vaktavya.h . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {3/6} vaartraghnam , bhrau.naghnam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {4/6} uktam vaa . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {5/6} kim uktam . (7.3.32) P III.322.13 - 16 R V.203.5 - 8 {6/6} dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham iti . . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {1/17} k.rdgraha.nam kimartham . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {2/17} iha maa bhuut . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {3/17} dadau , dadhau . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {4/17} na etat asti prayojanam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {5/17} aci.n.nalo.h iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {6/17} yadi aci.n.nalo.h iti vartate adaayi , adhaayi iti atra na praapnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {7/17} vacanaat ci.ni bhavi.syati . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {8/17} aci.n.nalo.h iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {9/17} evam api cau.di.h , baalaaki.h iti atra praapnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {10/17} lopa.h atra baadhaka.h bhavi.syati . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {11/17} idam iha sampradhaaryam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {12/17} lopa.h kriyataam yuk iti kim atra kartavyam . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {13/17} paratvaat yuk . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {14/17} evam tarhi acaam aade.h iti vartate . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {15/17} yatra acaam aadi.h aakaara.h tatra yuk iti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {16/17} evam api j;naa devataa asya sthaaliipaakasya j;na.h sthaaliipaaka.h , atra praapnoti . (7.3.33) P III.322.18 - 323.4 R V.203.10 - 204.2 {17/17} tasmaat k.rdgraha.nam kartavyam . (7.3.34) P III.323.5 -7 R V.204.4 - 5 {1/2} atyalpam idam ucyate : anaacame.h iti . (7.3.34) P III.323.5 -7 R V.204.4 - 5 {2/2} avamikamicamiinaam iti vaktavyam : vaama.h , kaama.h , aacaama.h . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {1/5} .nicprakara.ne dhuu;nprii;no.h nugvacanam . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {2/5} .nicprakara.ne dhuu;nprii;no.h nuk vaktavya.h . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {3/5} dhuunayati , prii.nayati . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {4/5} paate.h lugvacanam . (7.3.37) P III.323.9 - 12 R V.204.6 - 10 {5/5} paalayati . . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {1/11} sthagraha.nam kimartham . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {2/11} idam vicaarayi.syate ittve kagraha.nam sa:nghaatagraha.nam vaa syaat var.nagraha.nam vaa iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {3/11} tat yadaa sa:nghatagraha.nam tadaa sthagraha.nam kartavyam iha api yathaa syaat kaarikaa , haarikaa . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {4/11} yadaa hi var.nagraha.nam tadaa kevala.h kakaara.h pratyaya.h na asti iti k.rtvaa vacanaat bhavi.syati . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {5/11} atha asupa.h iti katham idam vij;naayate . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {6/11} asubvata.h a:ngasya iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {7/11} aahosvit na cet supa.h para.h aap iti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {8/11} kim ca ata.h . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {9/11} yadi vij;naayate asubvata.h a:ngasya iti bahucarmikaa atra na praapnoti . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {10/11} atha vij;naayate na cet supa.h para.h aap iti na do.sa.h bhavati . (7.3.44.1) P III.323.14 - 21 R V.204 - 205 {11/11} yathaa na do.sa.h tathaa astu . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {1/35} idam vicaaryate : ittve kagraha.nam sa:nghaatagraha.nam vaa syaat var.nagraha.nam vaa iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {2/35} ka.h ca atra vi;se.sa.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {3/35} ittve kagraha.nam sa:nghaatagraha.nam cet etikaasu apraapti.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {4/35} ittve kagraha.nam sa:nghaatagraha.nam cet etikaasvu apraapti.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {5/35} etikaa.h caranti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {6/35} vacanaat bhavi.syati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {7/35} asti vacane prayojanam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {8/35} kim . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {9/35} kaarikaa , haarikaa . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {10/35} astu tarhi var.nagraha.nam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {11/35} var.nagraha.nam cet vyavahitatvaat aprasiddhi.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {12/35} var.nagraha.nam cet vyavahitatvaat na praapnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {13/35} kaarikaa , haarikaa . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {14/35} akaare.na vyavahitatvaat na praapnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {15/35} ekaade;se k.rte na asti vyavadhaanam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {16/35} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {17/35} evam tarhi aaha ayam pratyayasthaat kaat puurvasya iti na kva cit avyavadhaanam tatra vacanaat bhavi.syati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {18/35} vacanapraamaa.nyaat iti cet rathaka.tyaadi.su atiprasa:nga.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {19/35} vacanapraamaa.nyaat iti cet rathaka.tyaadi.su do.sa.h bhavati . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {20/35} rathaka.tyaa , gargakaamyaa . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {21/35} na e.sa.h do.sa.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {22/35} yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {23/35} kena ca na avyavadhaanam var.nena ekena . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {24/35} sa:nghaatena puna.h vyavadhaanam bhavati na bhavati ca . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {25/35} atha vaa puna.h astu sa:nghaatagraha.nam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {26/35} nanu ca uktam ittve kagraha.nam sa:nghaatagraha.nam cet etikaasu apraapti.h iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {27/35} parih.rtam etat vacanaat bhavi.syati iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {28/35} nanu ca uktam asti vacane prayojanam . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {29/35} kim . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {30/35} kaarikaa , haarikaa iti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {31/35} atra api ekaade;se k.rte vyapavargaabhaavaat na praapnoti . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {32/35} antaadivadbhaavena vyapavarga.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {33/35} ubhayata.h aa;sraye na antaadivat . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {34/35} evam tarhi ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . (7.3.44.2) P III.323.22 - 324.18 R V.206 - 208 {35/35} evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam api ittvam iti yat ayam na yaasayo.h iti prati.sedham ;saasti . (7.3.44.3) P III.324.19 - 25 R V 208 {1/11} mamaka(R: maamaka)narakayo.h upasa:nkhyaanam apratyayasthatvaat . (7.3.44.3) P III.324.19 - 25 R V 208 {2/11} mamaka(R: maamaka)narakayo.h upasa:nkhyaanam kartavyam . (7.3.44.3) P III.324.19 - 25 R V 208 {3/11} maamikaa , narikaa . (7.3.44.3) P III.324.19 - 25 R V 208 {4/11} kim puna.h kaara.nam na sidhyati . (7.3.44.3) P III.324.19 - 25 R V 208 {5/11} apratyayasthatvaat . (7.3.44.3) P III.324.19 - 25 R V 208 {6/11} tyaktyapo.h ca prati.siddhatvaat . (7.3.44.3) P III.324.19 - 25 R V 208 {7/11} tyaktyapo.h ca upasa:nkhyaanam kartavyam . (7.3.44.3) P III.324.19 - 25 R V 208 {8/11} daak.si.naatyikaa , amaatyikaa . (7.3.44.3) P III.324.19 - 25 R V 208 {9/11} kim puna.h kaara.nam na sidhyati . (7.3.44.3) P III.324.19 - 25 R V 208 {10/11} prati.siddhatvaat . (7.3.44.3) P III.324.19 - 25 R V 208 {11/11} udiicaam aata.h sthaane yakapuurvaayaa.h iti prati.siddhatvaat . . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {1/48} na yattado.h iti vaktavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {2/48} iha api yathaa syaat . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {3/48} yakaam yakaam adhiite , takaam takaam pacaamahe iti . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {4/48} prati.sedhe tyakana.h upasa:nkhyaanam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {5/48} prati.sedhe tyakana.h upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {6/48} upatyakaa , adhityakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {7/48} tat tarhi upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {8/48} na kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {9/48} aacaaryaprav.rtti.h j;naapayati na eva;njaatiiyakaanaam ittvam bhavati iti yat ayam m.rda.h tikan iti ittvabhuutam nirde;sam karoti . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {10/48} paavakaadiinaam chandasi upasa:nkhyaanam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {11/48} paavakaadiinaam chandasi upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {12/48} hira.nyavar.naa.h ;srucaya.h paavakaa.h , .rk.sakaa.h , alomakaa.h . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {13/48} chandasi iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {14/48} paavikaa , alomikaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {15/48} aa;si.si ca . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {16/48} aa;si.si ca upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {17/48} jiivataat jiivakaa , nandataat nandakaa , bhavataat bhavakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {18/48} uttarapadalope ca . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {19/48} uttarapadalope ca upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {20/48} devadattikaa , devakaa , yaj;nadattikaa , yaj;nakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {21/48} k.sipakaadiinaam ca . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {22/48} k.sipakaadiinaam ca upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {23/48} k.sipakaa , dhruvakaa , dhuvakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {24/48} taarakaa jyoti.si . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {25/48} taarakaa jyoti.si upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {26/48} taarakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {27/48} jyoti.si iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {28/48} taarikaa daasii . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {29/48} var.nakaa taanave . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {30/48} var.nakaa taantave upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {31/48} var.nakaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {32/48} taantave iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {33/48} var.nikaa bhaagurii lokaayatasya . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {34/48} vartakaa ;sakunau praacaam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {35/48} vartakaa ;sakunau praacaam upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {36/48} vartakaa ;sakuni.h . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {37/48} ;sakunau iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {38/48} vartikaa bhaagurii lokaayatasya . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {39/48} praacaam iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {40/48} vartikaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {41/48} a.s.takaa pit.rdevatye . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {42/48} a.s.takaa pit.rdevatye upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {43/48} a.s.takaa . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {44/48} pit.rdevatye iti kimartham . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {45/48} a.s.tikaa khaarii . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {46/48} vaa suutakaaputrakaav.rndaarakaa.naam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {47/48} vaa suutakaaputrakaav.rndaarakaa.naam upasa:nkhyaanam kartavyam . (7.3.45.) P III.325.2 -326.9 R V.208.10 - 210.15 {48/48} suutakaa , suutikaa , putrakaa , putrikaa , v.rndaarakaa , v.rndaarikaa . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {1/8} kimartham striili:nganirde;sa.h kriyate na yakapuurvasya iti eva ucyeta . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {2/8} striivi.saya.h ya.h aakaara.h tasya sthaane ya.h akaara.h tasya prati.sedha.h yathaa syaat . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {3/8} iha maa bhuut . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {4/8} ;subham yaati iti ;subha.myaa.h ;subha.myikaa , bhadra.myikaa . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {5/8} yakapuurve dhaatvantaprati.sedha.h . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {6/8} yakapuurve dhaatvantaprati.sedha.h vaktavya.h . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {7/8} kim prayojanam . (7.3.46) P III.326.11 - 16 R V.211.2 - 7 {8/8} sunayikaa , a;sokikaa , apaakikaa . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {1/11} e.saadve na;npuurve anudaahara.ne asupa.h iti prati.sedhaat . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {2/11} atha bhastraagraha.nam kimartham na abhaa.sitapu.mskaat iti eva siddham . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {3/11} bhastraagraha.nam upasarjanaartham . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {4/11} upasarjanaartha.h ayam aarambha.h . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {5/11} abhastrikaa , abhastrakaa . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {6/11} na;npuurvagraha.naanarthakyam ca uttarapadamaatrasya idvacanaat . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {7/11} na;npuurvagraha.nam ca anarthakam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {8/11} kim kaara.nam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {9/11} uttarapadamaatrasya idvacanaat . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {10/11} uttarapadamaatrasya ittvam vaktavyam . (7.3.47) P III.326.18 - 327.3 R V.211.9 - 212.3 {11/11} nirbhastrakaa , nirbhastrikaa , bahubhastrakaa , bahubhastrikaa . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {1/57} kim idam .thaade;se var.nagraha.nam aahosvit sa:nghaatagraha.nam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {2/57} ka.h ca atra vi;se.sa.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {3/57} .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {4/57} .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h vaktavya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {5/57} pa.thitaa , pa.thitum . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {6/57} astu tarhi sa:nghaatagraha.nam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {7/57} sa:nghaatagraha.nam cet a.naadimaathitikaadiinaam prati.sedha.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {8/57} sa:nghaatagraha.nam cet u.naadimaathitikaadiinaam prati.sedha.h vaktavya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {9/57} u.naadiinaam taavat . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {10/57} ka.n.tha.h , va.n.tha.h , ;sa.n.tha.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {11/57} iha ca mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h praapnoti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {12/57} var:nagraha.ne puna.h sati alvidhi.h ayam bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {13/57} tasmaat vi;si.s.tagraha.nam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {14/57} tasmaat vi;si.s.tasya .thakaarasya graha.nam kartavyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {15/57} na kartavyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {16/57} astu taavat var.nagraha.nam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {17/57} nanu ca uktam .thaade;se var.nagraha.nam cet dhaatvantasya prati.sedha.h iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {18/57} na e.sa.h do.sa.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {19/57} a:ngaat iti vartate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {20/57} na vaa a:ngaat iti pa;ncamii asti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {21/57} evam tarhi pratyayasthasya iti vartate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {22/57} kva prak.rtam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {23/57} pratyayasthaat kaat puurvasya ata.h it aapi asupa.h iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {24/57} tat vai pa;ncamiinirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {25/57} arthaat vibhaktivipari.naama.h bhavi.syati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {26/57} tat yathaa . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {27/57} uccaani devadattasya g.rhaa.ni . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {28/57} aamantrayasva enam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {29/57} devadattam iti gamyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {30/57} devadattasya gaava.h a;svaa.h hira.nyam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {31/57} aa.dhya.h vaidhaveya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {32/57} devadatta.h iti gamyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {33/57} purastaat .sa.s.thiinirdi.s.tam sat arthaat prathamaanirdi.s.tam dvitiiyaanirdi.s.tam ca bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {34/57} evam iha api purastaat pa;ncamiinirdi.s.tam sat arthaat .sa.s.thiinirdi.s.tam bhavi.syati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {35/57} evam api u.naadiinaam prati.sedha.h vaktavya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {36/57} na vaktavya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {37/57} u.naadaya.h avyutpannaani praatipadikaani . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {38/57} evam api karma.tha.h iti atra praapnoti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {39/57} evam tarhi a:ngasya iti sambandha.sa.s.thii vij;naasyate . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {40/57} a:ngasya ya.h .thakaara.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {41/57} kim ca a:ngasya .thakaara.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {42/57} nimittam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {43/57} yasmin a:ngam iti etat bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {44/57} kasmin ca etat bhavati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {45/57} pratyaye . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {46/57} atha vaa puna.h astu sa:nghaatagraha.nam . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {47/57} nanu ca uktam sa:nghaatagraha.nam cet u.naadimaathitikaadiinaam prati.sedha.h iti u.naadiinaam taavat prati.sedha.h na vaktavya.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {48/57} parih.rtam etat u.naadaya.h avyutpannaani praatipadikaani iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {49/57} yat api ucyate iha ca mathitam pa.nyam asya maathitika.h iti akaaralope k.rte taantaat iti kaade;sa.h praapnoti iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {50/57} na e.sa.h do.sa.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {51/57} akaaralopasya sthaanivadbhaavaat na bhavi.syati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {52/57} na sidhyati . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {53/57} puurvavidhau sthaanivadbhaava.h na ca ayam puurvavidhi.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {54/57} ayam api puurvavidhi.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {55/57} puurvasmaat api vidhi.h puurvavidhi.h iti . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {56/57} atha api u.naadaya.h vyutpaadyante evam api na do.sa.h . (7.3.50) P III.328.2 - 329.5 R V.212.7 - 215.1 {57/57} kriyate nyaase eva vi;si.s.tagraha.nam .thasya iti . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {1/8} iha kasmaat na bhavati . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {2/8} aa;si.saa tarati aa;si.sika.h , u.saa tarati au.sika.h . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {3/8} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {4/8} atha iha katham bhavitavyam . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {5/8} dorbhyaam tarati . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {6/8} dau.ska.h iti bhavitavyam . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {7/8} katham . (7.3.51) P III.329.7 - 9 R V.215.3 - 5 {8/8} yadi var.naikade;saa.h var.nagraha.nena g.rhyante . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {1/52} kim idam ;n.ninnakaaragraha.nam hantivi;se.sa.nam : ;n.ninnakaaraparasya hante.h ya.h hakaara.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {2/52} aahosvit hakaaravi;se.sa.nam : ;n.ninnakaaraparasya hakaarasya sa.h cet hante.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {3/52} ka.h ca atra vi;se.sa.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {4/52} hante.h tatparasya iti cet nakaare aprasiddhi.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {5/52} hante.h tatparasya iti cet nakaare aprasiddhi.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {6/52} ghnanti , ghnantu , aghnan . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {7/52} astu tarhi hakaaravi;se.sa.nam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {8/52} hakaarasya iti cet ;n.niti apraapti.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {9/52} hakaarasya iti cet ;n.niti apraapti.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {10/52} ghaatayati ghaataka.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {11/52} kim kaara.nam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {12/52} nakaare.na vyavahitatvaat na praapnoti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {13/52} vacanaat bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {14/52} iha api vacanaat praapnoti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {15/52} hananam icchati hananiiyate hananiiyate.h .nvul hananiiyaka.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {16/52} sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {17/52} sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {18/52} ghnanti , ghnantu . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {19/52} vacanaat bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {20/52} vacanapraamaa.nyaat iti cet alope prati.sedha.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {21/52} vacanapraamaa.nyaat iti cet alope prati.sedha.h vaktavya.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {22/52} hantaa , hantum . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {23/52} nakaaragraha.nasaamarthyaat alope na bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {24/52} asti anyat nakaaragraha.nasya prayojanam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {25/52} kim . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {26/52} ;sruuyamaa.navi;se.sa.nam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {27/52} yatra nakaara.h ;sruuyate tatra yathaa syaat . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {28/52} iha maa bhuut . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {29/52} hata.h hatha.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {30/52} siddham tu upadhaalope iti vacanaat . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {31/52} siddham etat . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {32/52} katham . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {33/52} upadhaalope ca iti vaktavyam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {34/52} sidhyati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {35/52} suutram tarhi bhidyate . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {36/52} yathaanyaasam eva astu . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {37/52} nanu ca uktam hante.h tatparasya iti cet nakaare aprasiddhi.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {38/52} vacanaat bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {39/52} atha vaa puna.h astu hakaaravi;se.sa.nam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {40/52} nanu ca uktam hakaarasya iti cet ;n.niti apraapti.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {41/52} vacanaat bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {42/52} nanu ca uktam iha api vacanaat praapnoti hananiiyaka.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {43/52} na e.sa.h do.sa.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {44/52} yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {45/52} na ca kva cit dhaatvavayavena avyavadhaanam etena puna.h sa:nghaatena vyavadhaanam bhavati na ca bhavati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {46/52} yat api ucyate sthaanivadbhaavaat ca aca.h nakaare aprasiddhi.h iti vacanaat bhavi.syati . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {47/52} nanu ca uktam vacanapraamaa.nyaat iti cet alope prati.sedha.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {48/52} na e.sa.h do.sa.h . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {49/52} aanantaryam iha aa;sriiyate hakaarasya nakaara.h iti . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {50/52} kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit ca na sannipaatak.rtam na api ;saastrak.rtam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {51/52} lope sannipaatak.rtam aanantaryam alope na eva sannipaatak.rtam na api ;saastrak.rtam . (7.3.54) P III.329.11 - 330.16 R V.215.7 - 217.13 {52/52} yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {1/16} abhyaasaat kutvam asupa.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {2/16} abhyaasaat kutvam asupa.h iti vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {3/16} iha maa bhuut . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {4/16} hananam icchati hananiiyati hananiiyate.h san jihananiiyi.sati iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {5/16} tat tarhi vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {6/16} na vaktavyam . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {7/16} hante.h abhyaasaat iti ucyate na ca e.sa.h hante.h abhyaasa.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {8/16} hante.h e.sa.h abhyaasa.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {9/16} katham . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {10/16} ekaaca.h dve prathamasya iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {11/16} evam tarhi hante.h a:ngasya ya.h abhyaasa.h tasmaat iti ucyate na ca e.sa.h hante.h a:ngasya abhyaasa.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {12/16} hante.h a:ngasya e.sa.h abhyaasa.h . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {13/16} katham . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {14/16} ekaaca.h dve prathamasya iti . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {15/16} evam tarhi yasmin hanti.h a:ngam tasmin ya.h abhyaasa.h tasmaat iti ucyate . (7.3.55) P III.330.18 - 25 R V.217.15 - 218.8 {16/16} yasmin ca atra hanti.h a:ngam na tasmin abhyaasa.h yasmin ca abhyaasa.h na tasmin hanti.h a:ngam bhavati . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {1/13} aca:ni iti kimartham . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {2/13} praajiihayat duutam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {3/13} he.h ca:ni prati.sedhaanarthakyam a:ngaanyatvaat . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {4/13} he.h ca:ni prati.sedha.h anarthaka.h . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {5/13} kim kaara.nam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {6/13} a:ngaanyatvaat . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {7/13} .nyantam etat a:ngam anyat bhavati . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {8/13} lope k.rte na a:ngaanyatvam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {9/13} sthaanivadbhaavaat a:ngaanyatvam eva . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {10/13} j;naapakam tu anytra .nyadhikasya kutvavij;naanaartham . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {11/13} evam tarhi j;naapayati aacaarya.h anyatra .nyadhikasya kutvam bhavati iti . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {12/13} kim etasya j;naapane prayojanam . (7.3.56) P III.331.2 - 8 R V.219.2 - 8 {13/13} prajighaayayi.sati iti atra kutvam siddham bhavati . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {1/8} jigraha.ne jya.h prati.sedha.h . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {2/8} jigraha.ne jya.h prati.sedha.h vaktavya.h . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {3/8} jijyatu.h , jijyu.h iti . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {4/8} sa.h tarhi prati.sedha.h vaktavya.h . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {5/8} na vaktavya.h . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {6/8} lak.sa.napratipadoktayo.h pratipadoktasya eva iti evam etasya na bhavi.syati . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {7/8} saa tarhi e.saa paribha.saa kartavyaa . (7.3.57) P III.331.10 - 14 R V.219.10 - 14 {8/8} ava;syam kartavyaa adhyaapya gata.h iti evamartham . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {1/13} kvaadyajivrajiyaaciruciinaam aprati.sedha.h ni.s.thaayaam ani.ta.h kutvavacanaat . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {2/13} kvaadyajivrajiyaaciruciinaam aprati.sedha.h . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {3/13} anarthaka.h prati.sedha.h aprati.sedha.h . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {4/13} kutvam kasmaat na bhavati . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {5/13} ni.s.thaayaam ani.ta.h kutvavacanaat . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {6/13} ni.s.thaayaam ani.ta.h kutvam vak.syaami se.ta.h ca ete ni.s.thaayaam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {7/13} yadi ni.s.thaayaam ani.ta.h kutvam ucyate katham ;soka.h samudra.h iti . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {8/13} ;sucyubjyo.h gha;ni kutvam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {9/13} ;sucyubjyo.h gha;ni kutvam vaktavyam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {10/13} katham arka.h . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {11/13} arce.h kavidhaanaat siddham . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {12/13} na etat gha;nantam . (7.3.59) P III.331.16 - 332.2 R V.219.16 - 220.7 {13/13} au.naadika.h e.sa.h ka;sabda.h tasmin aa.s.tamikam kutvam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {1/14} bhuja.h paa.nau . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {2/14} bhuja.h paa.nau iti vaktavyam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {3/14} katham nyubja.h upataape iti . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {4/14} nyubje.h kart.rtvaat aprati.sedha.h . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {5/14} anarthaka.h prati.sedha.h aprati.sedha.h . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {6/14} kutvam kasmat na bhavati . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {7/14} kart.rtvaat . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {8/14} na etat gha;nantam . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {9/14} kart.rpratyaya.h e.sa.h . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {10/14} nyubjati iti nyubja.h . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {11/14} adhikara.nasaadhana.h vai lak.syate gha;n . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {12/14} nyubjitaa.h ;serate asmin nyubja.h upataape iti . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {13/14} e.sa.h api hi kart.rsaadhana.h eva . (7.3.61) P III.332.4 - 10 R V.221.2 - 8 {14/14} nyubjayati iti nyubja.h . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {1/17} pravacigraha.nam anarthakam vaca.h a;sabdasa;nj;naabhaavaat . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {2/17} pravacigraha.nam anarthakam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {3/17} kim kaara.nam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {4/17} vaco';sabdasa;nj;naabhaavaat . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {5/17} vaco';sabdasa;nj;naayaam prati.sedha.h ucyate prapuurva.h ca vaci.h a;sabdasa;nj;naayaam vartate . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {6/17} upasarganiyamaartham tarhi idam vaktavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {7/17} prapuurvasya eva vace.h a;sabdasa;nj;naayaam prati.sedha.h yathaa syaat . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {8/17} iha maa bhuut . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {9/17} avivaakyam iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {10/17} upasargapuurvaniyamaartham iti cet avivaakyasya vi;se.savacanat siddham . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {11/17} vi;se.se etat vaktavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {12/17} avivaakyam aha.h iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {13/17} kva maa bhuut . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {14/17} avivaacyam eva anyat iti . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {15/17} .nyaprati.sedhe tyaje.h upasa:nkhyaanam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {16/17} .nyaprati.sedhe tyaje.h upasa:nkhyaanam kartavyam . (7.3.66) P III.332.12 - 21 R V.221.10 - 222.8 {17/17} tyaajyam . . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {1/10} [bhojyam abhyavahaarhye] . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {2/10} bhojyam abhyavahaarye iti vaktavyam . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {3/10} iha api yathaa syaat . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {4/10} bhojya.h suupa.h , bhojyaa yavaaguu.h iti . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {5/10} kim puna.h kaara.nam na sidhyati . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {6/10} bhak.si.h ayam kharavi;sade vartate tena drave na praapnoti . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {7/10} na ava;syam bhak.si.h kharavi;sade eva vartate . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {8/10} kim tarhi anyatra api vartate . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {9/10} tat yathaa . (7.3.69) P III.333.2 - 6 R V.222.10 - 14 {10/10} abbhak.sa.h , vaayubhak.sa.h iti . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {1/5} vaa iti ;sakyam avaktum . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {2/5} kasmaat na bhavati . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {3/5} tat agni.h agnaye dadaat . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {4/5} astu atra lopa.h aa.ta.h ;srava.nam bhavi.syati tena ubhayam sidhyati . (7.3.70) P III.333.8 - 10 R V.223.2 - 4 {5/5} dadhat ratnaani daa;su.se , dadaat ratnaani daa;su.se . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {1/15} [ota.h ;siti] . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {2/15} ota.h ;siti iti vaktavyam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {3/15} kim prayojanam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {4/15} uttaratra ;sidgraha.naabhaavaaya . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {5/15} tatra ayam api artha.h .s.thivuklamvaacamaam ;siti iti ;sidgraha.nam na kartavyam bhavati . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {6/15} nanu ca bho.h ;syangraha.nam api tarhi uttaraartham kartavyam . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {7/15} ;samaam a.s.taanaam diirgha.h ;syani iti ;syangraha.nam na kartavyam bhavati . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {8/15} atra api astu ;siti iti eva . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {9/15} yadi ;siti iti ucyate anu tvaa indra.h bhramatu madatu atra api praapnoti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {10/15} ;samaadibhi.h atra ;sitam vi;se.sayi.syaama.h . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {11/15} ;samaadiinaam ya.h ;sit iti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {12/15} ka.h ca ;samaadiinaam ;sit . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {13/15} ;samaadibhya.h ya.h vihita.h . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {14/15} evam api tasyati , yasyati atra praapnoti . (7.3.71) P III.333.12 - 20 R V.223.6 - 224.1 {15/15} a.s.taanaam iti vacanaat na bhavi.syati . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {1/5} diirghatvam aa:ni cama.h . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {2/5} diirghatvam aa:ni cama.h iti vaktavyam . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {3/5} aacaamati . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {4/5} iha maa bhuut . (7.3.75) P III.334.2 - 4 R V.224.3 - 5 {5/5} uccamati , vicamati iti . . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {1/18} i.se.h chatvam ahali . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {2/18} i.se.h chatvam ahali iti vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {3/18} iha maa bhuut . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {4/18} i.s.naati , i.syati . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {5/18} tat tarhi vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {6/18} na vaktavyam . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {7/18} aci iti vartate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {8/18} evam api i.saa.na iti atra praapnoti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {9/18} atha ahali iti ucyamaane kasmaat eva atra chatvam na bhavati . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {10/18} na evam vij;naayate na hal ahal ahali iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {11/18} katham tarhi . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {12/18} avidyamaana.h hal asmin sa.h ayam ahal ahali iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {13/18} yadi evam aci iti api vartamaane na do.sa.h . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {14/18} na hi acaa ;sit vi;se.syate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {15/18} ;siti bhavati katarsmin aci iti . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {16/18} katham tarhi . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {17/18} ;sitaa ac vi;se.syate . (7.3.77) P III.334.6 - 12 R V.224.7 - 13 {18/18} aci bhavati katarsmin ;siti iti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {1/12} pibe.h gu.naprati.sedha.h . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {2/12} pibe.h gu.naprati.sedha.h vaktavya.h . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {3/12} pibati . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {4/12} laghuupadhagu.na.h praapnoti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {5/12} sa.h tarhi prati.sedha.h vaktavya.h . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {6/12} na vaktavya.h . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {7/12} gu.na.h kasmaat na bhavati . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {8/12} pibi.h adanta.h . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {9/12} adante iti cet uktam . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {10/12} kim uktam . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {11/12} dhaato.h ante iti cet anudaattecabagraha.nam iti . (7.3.78) P III.334.15 - 20 R V.225.3 - 8 {12/12} atha vaa a:ngav.rtte punarv.rttau avidhi.h ni.s.thitasya iti evam na bhavi.syati . (7.3.79) P III.335.2 - 6 R V.225 - 226 {1/6} diirghoccaara.nam kimartham na j;naajano.h ja.h iti eva ucyeta . (7.3.79) P III.335.2 - 6 R V.225 - 226 {2/6} kaa ruupasiddhi.h : jaanaati , jaayate . (7.3.79) P III.335.2 - 6 R V.225 - 226 {3/6} ata.h diirgha.h ya;ni iti diirghatvam bhavi.syati . (7.3.79) P III.335.2 - 6 R V.225 - 226 {4/6} evam tarhi siddhe sati yat diirghoccaara.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa a:ngav.rtte punarv.rttau avidhi.h iti . (7.3.79) P III.335.2 - 6 R V.225 - 226 {5/6} kim etasya j;naapane prayojanam . (7.3.79) P III.335.2 - 6 R V.225 - 226 {6/6} pibe.h gu.naprati.sedha.h codita.h sa.h na vaktavya.h bhavati . (7.3.83) P III.335.8 - 16 R V.226 {1/25} jusi gu.ne yaasu.tprati.sedha.h . (7.3.83) P III.335.8 - 16 R V.226 {2/25} jusi gu.ne yaasu.daadau prati.sedha.h vaktavya.h . (7.3.83) P III.335.8 - 16 R V.226 {3/25} cinuyu.h , sunuyu.h iti . (7.3.83) P III.335.8 - 16 R V.226 {4/25} na vaktavya.h . (7.3.83) P III.335.8 - 16 R V.226 {5/25} na evam vij;naayate mide.h gu.na.h jusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {6/25} katham tarhi . (7.3.83) P III.335.8 - 16 R V.226 {7/25} mide.h gu.na.h ajusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {8/25} kim idam ajusi iti . (7.3.83) P III.335.8 - 16 R V.226 {9/25} ajaadau usi ajusi iti . (7.3.83) P III.335.8 - 16 R V.226 {10/25} iha api tarhi praapnoti . (7.3.83) P III.335.8 - 16 R V.226 {11/25} cakru.h , jahru.h iti . (7.3.83) P III.335.8 - 16 R V.226 {12/25} evam tarhi ;siti iti vartate . (7.3.83) P III.335.8 - 16 R V.226 {13/25} evam api ajuhavu.h , abibhayu.h iti atra na praapnoti . (7.3.83) P III.335.8 - 16 R V.226 {14/25} bhuutapuurvagatyaa bhavi.syati . (7.3.83) P III.335.8 - 16 R V.226 {15/25} na sidhyati na hi us ;sidbhuutapuurva.h . (7.3.83) P III.335.8 - 16 R V.226 {16/25} us ;sidbhuutapuurva.h na asti iti k.rtvaa usi ya.h ;sidbhuutapuurva.h tasmin bhavi.syati . (7.3.83) P III.335.8 - 16 R V.226 {17/25} atha vaa kriyate nyaase eva . (7.3.83) P III.335.8 - 16 R V.226 {18/25} avibhaktika.h nirde;sa.h . (7.3.83) P III.335.8 - 16 R V.226 {19/25} na evam vij;naayate mide.h gu.na.h jusi ca iti . (7.3.83) P III.335.8 - 16 R V.226 {20/25} katham tarhi . (7.3.83) P III.335.8 - 16 R V.226 {21/25} mide.h gu.na.h u jusi iti . (7.3.83) P III.335.8 - 16 R V.226 {22/25} kim idam u jusi iti . (7.3.83) P III.335.8 - 16 R V.226 {23/25} ukaaraadau jusi . (7.3.83) P III.335.8 - 16 R V.226 {24/25} atha vaa aci iti vartate tena jusam vi;se.sayi.syaama.h . (7.3.83) P III.335.8 - 16 R V.226 {25/25} ajaadau jusi iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {1/47} iha jaagarayati , jaagaraka.h iti gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h praapnoti tasyaa.h prati.sedha.h vaktavya.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {2/47} ci.n.nalo.h prati.sedhasaamarthyaat anyatra gu.nabhuutasya v.rddhiprati.sedha.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {3/47} yat ayam aci.n.nalo.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h na gu.naabhinirv.rttasya v.rddhi.h bhavati iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {4/47} kim puna.h ayam paryudaasa.h : yat anyat vici.n.nal:nidbhya.h iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {5/47} aahosvit prasajya ayam prati.sedha.h : vici.n.nal:nitsu na iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {6/47} ka.h ca atra vi;se.sa.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {7/47} prasajyaprati.sedhe jusigu.naprati.sedhaprasa:nga.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {8/47} prasajyaprati.sedhe jusigu.naprati.sedha.h praapnoti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {9/47} ajaagaru.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {10/47} uttame ca .nali . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {11/47} prasajyaprati.sedhe jusigu.naprati.sedha.h praapnoti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {12/47} ajaagaru.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {13/47} na vaa anantarasya prati.sedhaat . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {14/47} na vaa e.sa.h do.sa.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {15/47} kim kaara.nam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {16/47} anantarasya prati.sedhaat . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {17/47} anantaram yat gu.navidhaanam tasya prati.sedha.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {18/47} jusi puurve.na gu.navidhaanam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {19/47} jusi puurve.na gu.na.h vidhiiyate jusi ca iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {20/47} .nali ca . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {21/47} kim . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {22/47} na vaa anantarasya prati.sedhaat iti eva . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {23/47} .nali ca puurve.na gu.na.h vidhiiyate saarvadhaatukaardhadhaatukayo.h iti . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {24/47} atha vaa puna.h astu paryudaasa.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {25/47} ata.h anyatra vidhaane vau agu.natvam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {26/47} ata.h anyatra vidhaane vau agu.natvam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {27/47} na vaa paryudaasasaamarthyaat . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {28/47} na vaa vaktavyam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {29/47} kim kaara.nam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {30/47} paryudaasasaamarthyaat atra gu.na.h na bhavi.syati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {31/47} asti anyat paryudaase prayojanam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {32/47} kim . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {33/47} kvibartham paryudaasa.h syaat . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {34/47} ;suddhaparasya vi;sabdasya prati.sedhe graha.nam anunaasikapara.h ca kvau vi;sabda.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {35/47} vasvartham tarhi paryudaasa.h syaat . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {36/47} jaag.rvaa.msa.h anu gman . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {37/47} katham puna.h ve.h paryudaasa.h ucyamaana.h vasvartha.h ;sakya.h vij;naatum . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {38/47} saamarthyaat vasvartham iti vij;naasyate . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {39/47} vasvartham iti cet na saarvadhaatukatvaat siddham . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {40/47} vasvartham iti cet na . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {41/47} kim kaara.nam . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {42/47} saarvadhaatukatvaat siddham . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {43/47} katham saarvadhaatukasa;nj;naa . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {44/47} chaandasa.h kvasu.h . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {45/47} li.t ca chandasi saarvadhaatukam api bhavati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {46/47} tatra saarvadhaatukam apin :nit iti :nittvaat paryudaasa.h bhavi.syati . (7.3.85) P III.335.18 - 337.3 R V.226.15 - 229.3 {47/47} atha vaa vakaarasya eva idam a;saktijena ikaare.na graha.nam . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {1/28} sa.myoge gurusa;nj;naayaam gu.na.h bhettu.h na sidhyati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {2/28} sa.myoge gurusa;nj;naayaam bhettaa , bhettum iti gu.na.h na praapnoti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {3/28} vidhyapek.sam lagho.h ca asau . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {4/28} vidhyapek.sam laghugraha.nam k.rtam lagho.h ca asau vihita.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {5/28} katham ku.n.di.h na du.syati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {6/28} ku.n.ditaa , hu.n.ditaa atra kasmaat na bhavati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {7/28} dhaato.h numa.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {8/28} dhaato.h numvidhau uktam tatra dhaatugraha.nasya prayojanam dhaatuupade;saavasthaayaam eva num bhavati iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {9/28} katham ra;nje.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {10/28} katham ra;nje.h upadhaalak.sa.naa v.rddhi.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {11/28} aa;scarya.h raaga.h , vicitra.h raaga.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {12/28} syandi;sranthyo.h nipaatanaat . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {13/28} yat ayam syandi;sranthyo.h av.rddhyartham nipaatanam karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam v.rddhi.h iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {14/28} ana:nlopa;sidiirghatve vidhyapek.se na sidhyata.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {15/28} ana:nlopa.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {16/28} dadhnaa , sakthnaa . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {17/28} ;sidiirghatvam . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {18/28} ku.n.daani , vanaani . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {19/28} evam tarhi abhyastasya yat aaha aci . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {20/28} yat ayam na abhyastasya aci piti saarvadhaatuke iti ajgraha.nam karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam gu.na.h iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {21/28} la:nartham tat k.rtam bhavet . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {22/28} la:nartham etat syaat . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {23/28} anena ik . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {24/28} knusuno.h yat k.rtam kittvam j;naapakam syaat lagho.h gu.ne . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {25/28} yat ayam trasig.rdhidh.r.sik.sipe.h knu.h ika.h jhal halantaat ca iti knusanau kitau karoti tat j;naapayati aacaarya.h bhavati eva;njaatiiyakaanaam gu.na.h iti . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {26/28} sa.myoge gurusa;nj;naayaam gu.na.h bhettu.h na sidhyati , vidhyapek.sam lagho.h ca asau katham ku.n.di.h na du.syati . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {27/28} dhaato.h numa.h katham ra;nje.h syandi;sranthyo.h nipaatanaat , ana:nlopa;sidiirghatve vidhyapek.se na sidhyata.h . (7.3.86) P III.337.5 - 338.12 R V.229.5 - 232.4 {28/28} abhyastasya yat aaha aci la:nartham tat k.rtam bhavet , knusuno.h yat k.rtam kittvam j;naapakam syaat lagho.h gu.ne . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {1/18} abhyastaanaam upadhaahrasvatvam aci paspa;saate , caaka;siimi , vaava;satii.h iti dar;sanaat . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {2/18} abhyastaanaam upadhaahrasvatvam aci vaktavyam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {3/18} kim prayojanam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {4/18} paspa;saate , caaka;siimi . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {5/18} vaava;satii.h iti prayoga.h d.r;syate . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {6/18} kapota.h ;saradam paspa;saate . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {7/18} aham bhuvanam caaka;siimi . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {8/18} vaava;satii.h ut aajat iti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {9/18} bahulam chandasi aanu.sak jujo.sat iti dar;sanaat . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {10/18} bahulam chandasi vaktavyam upadhaahrasvatvam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {11/18} kim prayojanam . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {12/18} aanu.sak jujo.sat iti dar;sanaat . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {13/18} ya.h te aatityam aanu.sak jujo.sat . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {14/18} yadi upadhaahrasvatvam ucyate , priyaam mayuura.h pratinarn.rtiiti yadvat tvam naravara narn.rtii.si h.r.s.ta.h , atra gu.na.h praapnoti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {15/18} tasmaat na artha.h upadhaahrasvatvena . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {16/18} kasmaat na bhavati . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {17/18} paspa;saate , caaka;siimi , vaava;satii.h iti . (7.3.87) P III.338.14 - 26 R V.232.6 - 233.4 {18/18} spa;sika;siva;saya.h prak.rtyantaraa.ni . . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {1/16} bhuusuvo.h prati.sedhe ekaajgraha.nam bobhaviityartham . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {2/16} bhuusuvo.h prati.sedhe ekaajgraha.nam kartavyam . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {3/16} kim prayojanam . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {4/16} bobhaviityartham . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {5/16} iha maa bhuut . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {6/16} bobhaviiti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {7/16} yadi ekaajgraha.nam kriyate abhuut atra na praapnoti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {8/16} kva tarhi syaat . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {9/16} maa bhuut . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {10/16} tasmaat na artha.h ekaajgraha.nena . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {11/16} kasmaat na bhavati . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {12/16} bobhaviiti iti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {13/16} bobhuutu iti etat niyamaartham bhavi.syati . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {14/16} atra eva ya:nlugantasya gu.na.h na bhavati na anyatra iti . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {15/16} kva maa bhuut . (7.3.88) P III.339.2 - 7 R V.233.6 - 11 {16/16} bobhaviiti iti . (7.3.92) P III.339.9 R V.234.2 - 12 {1/15} kimartham t.rhiraagata;snamka.h na t.rhe.h im bhavati iti eva ucyeta . (7.3.92) P III.339.9 R V.234.2 - 12 {2/15} t.r.nahigraha.nam ;snamimo.h vyavasthaartham . (7.3.92) P III.339.9 R V.234.2 - 12 {3/15} t.r.nahigraha.nam ;snami k.rte im yathaa syaat . (7.3.92) P III.339.9 R V.234.2 - 12 {4/15} t.rhigraha.ne hi imvi.saye ;snamabhaava.h anavakaa;satvaat . (7.3.92) P III.339.9 R V.234.2 - 12 {5/15} t.rhigraha.ne hi sati imvi.saye ;snama.h abhaava.h syaat . (7.3.92) P III.339.9 R V.234.2 - 12 {6/15} kim kaara.nam . (7.3.92) P III.339.9 R V.234.2 - 12 {7/15} anavakaa;satvaat . (7.3.92) P III.339.9 R V.234.2 - 12 {8/15} anavakaa;sa.h im ;snamam baadheta . (7.3.92) P III.339.9 R V.234.2 - 12 {9/15} idam ayuktam vartate . (7.3.92) P III.339.9 R V.234.2 - 12 {10/15} kim atra ayuktam . (7.3.92) P III.339.9 R V.234.2 - 12 {11/15} t.r.nahigraha.nam ;snamimo.h vyavasthaartham iti uktvaa tata.h ucyate t.rhigraha.ne hi imvi.saye ;snamabhaava.h anavakaa;satvaat iti . (7.3.92) P III.339.9 R V.234.2 - 12 {12/15} tatra vaktavyam t.r.nahigraha.nam ;snamimo.h bhaavaaya t.rhigraha.ne hi imvi.seye ;snamabhaava.h anavakaa;satvaat iti . (7.3.92) P III.339.9 R V.234.2 - 12 {13/15} tat tarhi vaktavyam . (7.3.92) P III.339.9 R V.234.2 - 12 {14/15} na vaktavyam . (7.3.92) P III.339.9 R V.234.2 - 12 {15/15} vyavasthaartham iti eva siddham na hi asata.h vyavasthaa iti . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {1/4} saarvadhaatuke iti vartamaane puna.h saarvadhaatukagraha.nam kimartham . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {2/4} puna.h saarvadhaatukagraha.nam apidartham . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {3/4} apidartha.h ayam aarambha.h . (7.3.95) P III.339.20 -22 R V.234.14 - 235.1 {4/4} adhrigo ;samiidhvam su;sami ;samiidhva ;samiidhvam adhrigo . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {1/9} ata.h diirghaat bahuvacane ettvam viprati.sedhena . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {2/9} ata.h diirghaat bahuvacane ettvam bhavati viprati.sedhena . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {3/9} ata.h diirgha.h ya;ni supi ca iti asya avakaa;sa.h . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {4/9} v.rk.saabhyaam , plak.saabhyaam . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {5/9} bahuvacane jhali et iti asya avakaa;sa.h . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {6/9} v.rk.se.su , plak.se.su . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {7/9} iha ubhayam praapnoti . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {8/9} v.rk.sebhya.h , plak.sebhya.h . (7.3.103) P III.340.2 - 5 R V.235.3 - 7 {9/9} ettvam bhavati viprati.sedhena . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {1/16} .dalakavatiinaam prati.sedha.h vaktavya.h . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {2/16} ambaa.de , ambaale , ambike . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {3/16} talhrasvatvam vaa :nisambuddhyo.h . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {4/16} talhrasvatvam vaa :nisambuddhyo.h iti vaktavyam . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {5/16} devata , devate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {6/16} devataayaam , devate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {7/16} sa.h tarhi prati.sedha.h vaktavya.h . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {8/16} na vaktavya.h . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {9/16} sa.h katham na vaktavya.h bhavati . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {10/16} ambaartham dvyak.saram yadi . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {11/16} yadi ambaartham dvyak.saram g.rhyate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {12/16} tat tarhi hrasvatvam vaktavyam . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {13/16} ava;syam chandasi hrasvatvam vaktavyam upagaayantu maam patnaya.h garbhi.naya.h yuvataya.h iti evam artham . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {14/16} maat.r.r.naam maatac putraartham arhate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {15/16} maat.r.r.naam maatajaade;sa.h vaktavya.h putraartham arhate . (7.3.107) P III.340.7 - 16 R V.235.9 - 236.3 {16/16} gaargiimaata , vaatsiimaata . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {1/18} iha kasmaat na bhavati . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {2/18} nadi, kumaari , ki;sori , braahma.ni , brahmabandhu . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {3/18} hrasvavacanasaamarthyaat . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {4/18} asti anyat hrasvavacane prayojanam p.rthagvibhaktim maa ucciicaram iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {5/18} ;sakyam p.rthagvibhakti.h anuccaarayitum . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {6/18} katham . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {7/18} evam ayam bruuyaat . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {8/18} ambaarthaanaam hrasva.h nadiihrasvayo.h gu.na.h iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {9/18} yadi evam ucyate jasi ca iti atra nadyaa.h api gu.na.h praapnoti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {10/18} evam tarhi yogavibhaaga.h kari.syate . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {11/18} ambaarthanadyo.h hrasva.h . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {12/18} tata.h hrasvasya . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {13/18} hrasvasya ca hrasva.h bhavati . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {14/18} kimartham idam . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {15/18} gu.nam vak.syati tadbaadhanaartham . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {16/18} tata.h gu.na.h . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {17/18} gu.na.h ca bhavati hrasvasya iti . (7.3.108) P III.340.18 - 341.2 R V.236.5 - 12 {18/18} atha vaa hrasvasya gu.na.h iti atra ambaarthanadyo.h hrasva.h iti etat anuvarti.syate . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {1/8} jasaadi.su chandasi vaavacanam praak .nau ca:ni upadhaayaa.h . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {2/8} jasaadi.su chandasi vaa iti vaktavyam . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {3/8} kim avi;se.se.na . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {4/8} na iti aaha . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {5/8} praak .nau ca:nyupadhaayaa.h . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {6/8} kim prayojanam . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {7/8} ambe, darvi , ;satakratva.h , pa;sve n.rbhya.h , kikidiivyaa . (7.3.109) P III.341.4 - 9 R V.237.2 - 7 {8/8} ambe , amba , darvi , darve , ;satakrava.h ;satakratava.h , pa;sve , pa;save , kikidiivyaa , kikidiivinaa . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {1/7} ghe.h :niti gu.navidhaane :niisaarvadhaatuke prati.sedha.h . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {2/7} ghe.h :niti gu.navidhaane :niisaarvadhaatuke prati.sedha.h vaktavya.h . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {3/7} pa.tvii , m.rdvii , kuruta.h iti . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {4/7} subadhikaaraat siddham . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {5/7} sup iti vartate . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {6/7} kva prak.rtam . (7.3.111) P III.341.11 - 15 R V.237.9 - 238.3 {7/7} supi ca bahuvacane jhali et iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {1/14} iha atikha.tvaaya , atimaalaaya iti hrasvatve k.rte sthaanivadbhaavaat yaa.t praapnoti tasya prati.sedha.h vaktavya.h . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {2/14} na vaktavya.h . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {3/14} yaa.dvidhaane atikha.tvaaya iti aprati.sedha.h hrasvaade;satvaat . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {4/14} yaa.dvidhaane atikha.tvaaya , atimaalaaya iti aprati.sedha.h . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {5/14} anarthaka.h prati.sedha.h aprati.sedha.h . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {6/14} yaa.t kasmaat na bhavati . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {7/14} hrasvaade;satvaat . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {8/14} hrasvaade;sa.h ayam . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {9/14} uktam etat :nyaabgraha.ne adiirgha.h iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {10/14} atha idaaniim asati api sthaanivadbhaave diirghatve k.rte aap ca asau bhuutapuurva.h iti k.rtvaa yaa.t kasmaat na bhavati . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {11/14} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {12/14} nanu ca idaaniim sati api sthaanivadbhaave etayaa paribhaa.sayaa ;sakyam upasthaatum . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {13/14} na iti aaha . (7.3.113) P III.341.17 - 342.5 R V.238.5 - 13 {14/14} na ca tadaaniim kvacit api sthaanivadbhaava.h syaat . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {1/13} idudbhyaam aamvidhaanam auttvasya paratvaat . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {2/13} idudbhyaam aam vidheya.h . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {3/13} ;saka.tyaam , paddhatyaam , dhenvaam iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {4/13} kim puna.h kaara.nam na sidhyati . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {5/13} auttvasya paratvaat . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {6/13} paratvaat auttvam praapnoti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {7/13} yogavibhaagaat siddham . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {8/13} yogavibhaaga.h kari.syate . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {9/13} :ne.h aam nadyaamniibhya.h . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {10/13} tata.h idudbhyaam . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {11/13} idudbhyaam uttarasya :ne.h aam bhavati iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {12/13} ;saka.tyaam , paddhatyaam , dhenvaam iti . (7.3.116) P III.342.7 - 12 R V.239.2 - 7 {13/13} tata.h aut at ca ghe.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {1/34} auttve yogavibhaaga.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {2/34} auttve yogavibhaaga.h kartavya.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {3/34} aut . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {4/34} aut bhavati idudbhyaam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {5/34} tata.h at ca ghe.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {6/34} akaara.h ca bhavati ghe.h iti . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {7/34} kimartha.h yogavibhaaga.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {8/34} sakhipatibhyaam auttvaartha.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {9/34} sakhipatibhyaam auttvam yathaa syaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {10/34} sakhyau , patyau . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {11/34} ekayoge hi apraapti.h attvasanniyogaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {12/34} ekayoge hi sati auttvasya apraapti.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {13/34} kim kaara.nam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {14/34} attvasanniyogaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {15/34} attvasanniyogena auttvam ucyate tena yatra eva auttvam syaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {16/34} na vaa akaarasya anvaacayavacanaat yathaa kya:ni salopa.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {17/34} na vaa artha auttve yogavibhaagena . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {18/34} kim kaara.nam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {19/34} akaarasya anvaacayavacanaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {20/34} pradhaana;si.s.tam auttvam anvaacaya;si.s.tam attvam yathaa kya:ni salopa.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {21/34} tat yathaa . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {22/34} pradhaana;si.s.ta.h kya:n praatipadikamaatraat bhavati yatra ca skaara.h tatra lopa.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {23/34} attve .taapprati.sedha.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {24/34} attve .taapa.h prati.sedha.h vaktavya.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {25/34} ;saka.tau , paddhatau , dhenau . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {26/34} attve k.rte .taap praapnoti . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {27/34} na vaa sannipaatalak.sa.nasya animittatvaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {28/34} na vaa vaktavya.h . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {29/34} kim kaara.nam . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {30/34} sannipaatalak.sa.nasya animittatvaat . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {31/34} sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti .taap na bhavi.syati . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {32/34} .ditkara.naat vaa . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {33/34} atha vaa .dit aaukaara.h kari.syate . (7.3.118 - 119) P III.342.14 - 343.9 R V.239.9 - 241.1 {34/34} au .dit ca ghe.h . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {1/8} kimartham astriyaam iti ucyate na aa:na.h naa pu.msi iti eva ucyeta . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {2/8} kaa ruupasiddhi.h : trapu.naa , jatunaa . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {3/8} numaa siddham . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {4/8} na evam ;sakyam . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {5/8} iha hi amunaa braahma.nakulena iti mubhaavasya asiddhatvaat num na syaat . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {6/8} astriyaam iti puna.h ucyamaane na do.sa.h bhavati . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {7/8} katham . (7.3.120) P III.343.11 - 14 R V.241.3 - 6 {8/8} vak.syati etat na mu .taade;se . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {1/54} atha .nigraha.nam kimartham na ca:ni upadhaayaa.h hrasva.h iti eva ucyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {2/54} ca:ni upadhaayaa.h hrasva.h iti iyati ucyamaane , aliilavat , apiipavat , uukaarasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {3/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {4/54} v.rddhi.h atra baadhikaa bhavi.syati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {5/54} v.rddhau tarhi k.rtaayaam aukaarasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {6/54} na etat asti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {7/54} antara:ngatvaat atra aavaade;sa.h bhavi.syati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {8/54} na hi idaaniim hrasvabhaavinii upadhaa bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {9/54} tasmaat .nigraha.nam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {10/54} atha ca:ngraha.nam kimartham na .nau upadhaayaa.h iti eva siddham . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {11/54} .nau upadhaayaa.h hrasva.h iti iyati ucyamaane , kaarayati , haarayati iti atra api prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {12/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {13/54} aacaaryaprav.rtti.h j;naapayati na .nau eva hrasvatvam bhavati iti yat ayam mitaam hrasvatvam ;saasti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {14/54} iha api tarhi na praapnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {15/54} aciikarat , ajiiharat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {16/54} vacanaat bhavi.syati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {17/54} iha api tarhi vacanaat praapnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {18/54} kaarayati , haarayati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {19/54} tasmaat ca:ngraha.nam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {20/54} atha upadhaagraha.nam kimartham . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {21/54} .nau ca:ni upadhaagraha.nam antyaprati.sedhaartham . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {22/54} .nau ca:ni upadhaagraha.nam kriyate antyasya hrastvatvam maa bhuut . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {23/54} .nau ca:ni hrasva.h iti iyati ucyamaane , aliilavat , apiipavat , antyasya eva hrasvatvam prasajyeta . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {24/54} na etat asti prayojanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {25/54} antara:ngatvaat atra aavaade;sa.h bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {26/54} na hi idaaniim hrasvabhaavii antya.h asti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {27/54} antya.h hrasvabhaavii na asti iti k.rtvaa vacanaat anantyasya bhavi.syati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {28/54} iha api vacanaat praapnoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {29/54} acakaa:nk.sat , avavaa;nchat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {30/54} yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {31/54} kena ca na avyavadhaanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {32/54} var.nena . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {33/54} etena puna.h sa:nghatena vayvadhaanam bhavati na bhavati ca . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {34/54} uttaraartham tarhi upadhaagraha.nam kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {35/54} lopa.h pibate.h ii ca abhyaasasya upadhaayaa.h yathaa syaat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {36/54} apiipyat , apiipyataam , apiipyan . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {37/54} atha iha katham bhavitavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {38/54} maa bhavaan a.ti.tat iti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {39/54} aahosvit maa bhavaan aa.ti.tat iti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {40/54} maa bhavaan aa.ti.tat iti bhavitavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {41/54} hrasvatvam kasmaat na bhavati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {42/54} dvirvacane k.rte pare.na ruupe.na vyavahitam iti k.rtvaa . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {43/54} idam iha sampradhaaryam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {44/54} dvirvacanam kriyataam hrasvatvam iti kim atra kartavyam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {45/54} paratvaat hrasvatvam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {46/54} nityam dvirvacanam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {47/54} k.rte hrasvatve praapnoti ak.rte api . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {48/54} evam tarhi aacaaryaprav.rtti.h j;naapayati dvirvacanaat hrasvatvam baliiya.h iti yat ayam o.nim .rditam karoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {49/54} katham k.rtvaa j;naapakam . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {50/54} .rditkara.ne etat prayojanam .rditaam na iti prati.sedha.h yathaa syaat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {51/54} yadi ca atra puurvam dvirvacanam syaat .rditkara.nam anarthakam syaat . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {52/54} dvirvacane k.rte pare.na vyavahitatvaat hrasvatvam na bhavi.syati . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {53/54} pa;syati tu aacaarya.h dvirvacanaat hrasvatvam baliiya.h iti tata.h o.nim .rditam karoti . (7.4.1.1) P III.344.2 - 345.7 R V.242 - 245 {54/54} tasmaat maa bhavaan a.ti.tat iti eva bhavitavyam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {1/29} upadhaahrasvatve .ne.h .nici upasa:nkhyaanaat . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {2/29} upadhaahrasvatve .ne.h .nici upasa:nkhyaanam kartavyam : vaaditavantam prayojitavaan aviivadadvii.naam parivaadakena . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {3/29} kim puna.h kaara.nam na sidhyati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {4/29} .nicaa vyavahitatvaat . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {5/29} .nilope k.rte na asti vyavadhaanam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {6/29} sthaanivadbhaavaat vyavadhaanam eva . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {7/29} prati.sidhyate atra sthaanivadbhaava.h ca:nparanirhraase na sthaanivat iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {8/29} evam api aglopinaam na iti prati.sedha.h praapnoti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {9/29} v.rddhau k.rtaayaam lopa.h tat na aglopai a:ngam bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {10/29} idam iha sampradhaaryam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {11/29} v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {12/29} paratvaat v.rddhi.h . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {13/29} nitya.h lopa.h . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {14/29} k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {15/29} anitya.h lopa.h . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {16/29} anyasya k.rtaayaam v.rddhau praapnoti anyasya ak.rtaayaam ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {17/29} ubhayo.h anityayo.h paratvaat v.rddhi.h . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {18/29} v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {19/29} evam tarhi aacaaryaprav.rtti.h j;naapayati v.rddhe.h lopa.h baliiyaan iti yat ayam aglopinaam na iti prati.sedham ;saasti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {20/29} na etat asti j;naapakam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {21/29} asti anyat etasya vacane prayojanam . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {22/29} kim . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {23/29} yatra v.rddhau api k.rtaayaam eva lupyate . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {24/29} atyararaajat . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {25/29} yat tarhi pratyaahaaragraha.nam karoti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {26/29} itarathaa hi alopinaam na iti bruuyaat . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {27/29} evam vaa v.rddhe.h lopa.h baliiyaan iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {28/29} atha vaa aarabhyate puurvaviprati.sedha.h .nyallopaaviya:nya.ngu.nav.rddhidiirghatvebhya.h puurvaviprati.siddham iti . (7.4.1.2) P III.345.8 - 22 R V 245 - 247 {29/29} tasmaat upasa:nkhyaanam kartavyam iti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {1/28} aglopiprati.sedhaanarthakyam ca sthaanivadbhaavaat . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {2/28} aglopiprati.sedha.h ca anarthaka.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {3/28} kim kaara.nam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {4/28} sthaanivadbhaavaat . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {5/28} sthaanivadbhaavaat atra hrasvatvam na bhavi.syati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {6/28} yatra tarhi sthaanivadbhaava.h na asti tadartham ayam yoga.h vaktavya.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {7/28} kva sthaanivadbhaava.h na asti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {8/28} ya.h halaco.h aade;sa.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {9/28} atyararaajat . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {10/28} kim puna.h kaara.nam halaco.h aade;sa.h na sthaanivat iti ucyate . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {11/28} ajaade;sa.h sthaanivat iti ucyate na ca ayam aca.h eva aade;sa.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {12/28} kim tarhi aca.h anyasya ca . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {13/28} aglopinaam na iti api tarhi prati.sedha.h na praapnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {14/28} kim kaara.nam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {15/28} aglopinaam na iti ucyate na ca atra ac eva lupyate . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {16/28} kim tarhi . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {17/28} ac ca anya.h ca . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {18/28} ya.h atra ac lupyate tadaa;sraya.h prati.sedha.h bhavi.syati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {19/28} yathaa eva tarhi ya.h atra ac lupyate tadaa;sraya.h prati.sedha.h bhavati evam ya.h atra ac lupyate tadaa;sraya.h sthaanivadbhaava.h bhavi.syati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {20/28} evam tarhi siddhe sati yat aglopinaam na iti prati.sedham ;saasti tat j;naapayati aacaarya.h ita.h uttaram sthaanivadbhaava.h na bhavati iti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {21/28} kim etasya j;naapane prayojanam . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {22/28} puurvatra asiddhe na sthaanivat iti uktam tat na vaktavyam bhavati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {23/28} yadi etat j;naapyate , aadiidhayate.h aadiidhaka.h , aavevayate.h aavevaka.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {24/28} yiivar.nayo.h diidhiivevyo.h iti lopa.h na praapnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {25/28} iha ca yat praluniihi atra ti:ni ca udaattavati iti e.sa.h svara.h na praapnoti . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {26/28} na e.sa.h do.sa.h . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {27/28} yat taavat ucyate aadiidhayate.h aadiidhaka.h , aavevayate.h aavevaka.h , yiivar.nayo.h iti lopa.h na praapnoti iti yiivar.nayo.h iti atra var.nagraha.nasaamarthyaat bhavi.syati . (7.4.2) P III.345.24 - 346.16 R V.247.4 - 249.4 {28/28} yat api ucyate yat praluniihi atra ti:ni ca udaattavati iti e.sa.h svara.h na praapnoti iti bahira:nga.h ya.naade;sa.h antara:nga.h svara.h asiddham bahira:ngam antara:nge . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {1/4} kaa.nyaadiinaam ca iti vaktavyam . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {2/4} ke puna.h kaa.nyaadaya.h . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {3/4} kaa.niraa.ni;sraa.nibhaa.nihe.thilopaya.h . (7.4.3) P III.346.18 - 20 R V.249.6 - 250.3 {4/4} acakaa.nat , aciika.nat , araraa.nat , ariira.nat , a;sa;sraa.nat , a;sii;sra.nat , ababhaa.nat , abiibha.nat , ajihe.that , ajiihi.that , alulopat , aluulupat . . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {1/25} iha avadigye , avadigyaate , avadigyare digyaade;se k.rte dvirvacanam praapnoti tatra saabhyaasasya iti vaktavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {2/25} nanu ca dvirvacane k.rte saabhyaasasya digyaade;sa.h bhavi.syati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {3/25} na sidhyati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {4/25} kim kaara.nam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {5/25} digyaade;sasya paratvaat saabhyaasasya aade;savacanam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {6/25} digyaade;sa.h kriyataam dvirvacanam iti paratvaat digyaade;sena bhavitavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {7/25} tatra saabhyaasasya iti vaktavyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {8/25} evam tarhi digyaade;sa.h dvirvacanam baadhi.syate . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {9/25} puna.hprasa:ngavij;naanaat dvirvacanam praapnoti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {10/25} puna.hprasa:nga.h iti cet amaadibhi.h tulyam . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {11/25} puna.hprasa:nga.h iti cet amaadibhi.h tulyam etat bhavati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {12/25} tat yathaa . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {13/25} amaadi.su k.rte.su puna.hprasa:ngaat ;si;siilugnuma.h na bhavanti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {14/25} evam digyaade;se k.rte puna.hprasa:ngaat dvirvacanam na bhavi.syati . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {15/25} atha vaa viprati.sedhe puna.hprasa:nga.h iti ucyate viprati.sedha.h ca dvayo.h saavaka;sayo.h . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {16/25} iha puna.h anavakaa;sa.h digyaade;sa.h dvirvacanam baadhi.syate . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {17/25} yadi tarhi anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti , babhuuva , bhuubhaava.h dvirvacanam baadheta . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {18/25} saavakaa;sa.h bhuubhaava.h . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {19/25} ka.h avakaa;sa.h . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {20/25} bhavitaa , bhavitum . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {21/25} iha tarhi cak.si:na.h khyaa;n vaa li.ti iti khyaa;n dvirvacanam baadheta . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {22/25} iha ca api babhuuva iti yadi taavat sthaane dvirvacanam bhuubhaava.h sarvaade;sa.h praapnoti atha dvi.hprayoga.h dvirvacanam parasya bhuubhaave k.rte puurvasya ;srava.nam praapnoti . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {23/25} na e.sa.h do.sa.h . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {24/25} aardhadhaatukiiyaa.h saamaanyena bhavanti anavasthite.su pratyaye.su . (7.4.9) P III.346.22 - 347.15 R V.250.5 - 252.5 {25/25} tatra aardhadhaatukasaamaanye bhuubhaave k.rte ya.h yata.h pratyaya.h praapnoti sa.h tata.h bhavi.syati . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {1/30} sa.myogaade.h gu.navidhaane sa.myogopadhagraha.nam k.r;nartham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {2/30} sa.myogaade.h gu.navidhaane sa.myogopadhagraha.nam kartavyam . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {3/30} kimartham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {4/30} k.r;nartham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {5/30} iha api yathaa syaat . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {6/30} sa;ncaskaratu.h , sa;ncaskaru.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {7/30} yadi sa.myogopadhagraha.nam kriyate na artha.h sa.myogaadigraha.nena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {8/30} iha api sasvaratu.h , sasvaru.h sa.myogopadhasya iti eva siddham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {9/30} bhavet siddham sasvaratu.h , sasvaru.h iti idam tu na sidhyati sa;ncaskaratu.h , sa;ncaskaru.h iti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {10/30} kim kaara.nam . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {11/30} su.ta.h bahira:ngalak.sa.natvaat . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {12/30} bahira:ngam su.t . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {13/30} antara:nga.h gu.na.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {14/30} asiddham bahira:ngam antara:nge . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {15/30} sa.myogaadigraha.ne tu kriyamaa.ne sa.myogopadhagraha.nam ananyaartham vij;naayate . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {16/30} .rta.h li.ti gu.naat ;n.niti v.rddhi.h viprati.sedhena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {17/30} .rta.h li.ti gu.naa;n ;n:niti v.rddhi.h bhavati puurvaviprati.sedhena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {18/30} .rta.h li.ti gu.nasya avakaa;sa.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {19/30} sasvaratu.h , sasvaru.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {20/30} ;n.niti v.rddhe.h avakaa;sa.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {21/30} svaaraka.h , dhvaaraka.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {22/30} iha ubhayam praapnoti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {23/30} sasvaara , dadhvaara . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {24/30} ;n.niti v.rddhi.h bhavati puurvaviprati.sedhena . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {25/30} puna.hprasa:ngavij;naanaat vaa siddham . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {26/30} atha vaa puna.hprasa:ngaat gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h bhavi.syati . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {27/30} na e.sa.h yukta.h parihaara.h . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {28/30} puna.hprasa:nga.h naama sa.h bhavati yatra tena eva k.rte praapnoti tena eva ca ak.rte . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {29/30} atra khalu gu.ne k.rte raparatve ca ata.h upadhaayaa.h iti v.rddhi.h praapnoti ak.rte ca aca.h ;n.niti iti . (7.4.10) P III.347.17 - 348.7 R V.252.7 - 254.3 {30/30} tasmaat su.s.thu ucyate liti gu.naat ;n.niti v.rddhi.h viprati.sedhena iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {1/10} kimartham hrasva.h vaa iti ucyate na gu.na.h vaa iti ucyeta . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {2/10} tatra ayam api artha.h gu.nagraha.nam na kartavyam bhavati . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {3/10} prak.rtam anuvartate . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {4/10} kva prak.rtam . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {5/10} .rta.h ca sa.myogaade.h gu.na.h iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {6/10} .rta.h hrasvatvam ittvaprati.sedhaartham . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {7/10} .rta.h hrasvatvam ucyate ittvaprati.sedhaartham . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {8/10} ittvam maa bhuut iti . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {9/10} gu.na.h vaa iti iyati ucyamaane gu.nena mukte ittvam prasajyeta . (7.4.12) P III.348.9 - 14 R V.254.5 - 10 {10/10} hrasva.h vaa iti ucyamaane hrasvena mukte yathaapraapta.h gu.na.h bhavi.syati . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {1/9} ke a.na.h hrasvatve taddhitagraha.nam k.rnniv.rttyartham . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {2/9} ke a.na.h hrasvatve taddhitagraha.nam kartavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {3/9} kim prayojanam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {4/9} k.rnniv.rttyartham . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {5/9} k.rti maa bhuut . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {6/9} raakaa , dhaakaa iti . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {7/9} tat tarhi vaktavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {8/9} na vaktavyam . (7.4.13) P III.348.16 - 19 R V.255.2 - 5 {9/9} u.naadaya.h avyutpannaani praatipadikaani . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {1/5} iha kasmaat na bhavati . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {2/5} prohyate , upohyate . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {3/5} ekaade;se k.rte vyapavargaabhaavaat . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {4/5} evam api aa , uuhyate , ohyate , samohyate . (7.4.23) P III.348.21 - 22 R V.255.7 - 8 {5/5} a.na.h iti vartate . . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {1/10} ete.h li:ni upasargaat . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {2/10} ete.h li:ni upasargaat iti vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {3/10} iha maa bhuut . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {4/10} iiyaat . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {5/10} tat tarhi vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {6/10} na vaktavyam . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {7/10} upasargaat iti vartate . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {8/10} evam tarhi aacaarya.h anvaaca.s.te upasargaat iti anuvartate iti . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {9/10} na etat anvaakhyeyam adhikaaraa.h anuvartante iti . (7.4.24) P III.349.2 - 6 R V.256.1 - 5 {10/10} e.sa.h eva nyaaya.h yat uta adhikaaraa.h anuvarteran . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {1/6} diirghoccaara.nam kimartham na ri:n .rta.h iti eva ucyate . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {2/6} kaa ruupasiddhi.h : maatriiyati , pitriiyati . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {3/6} ak.rtsaarvadhaatukayo.h iti diirghatvam bhavi.syati . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {4/6} evam tarhi siddhe sati yat diirghoccaara.nam karoti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa a:ngav.rtte puna.h v.rttau avidhi.h ni.s.thitasya iti . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {5/6} kim etasya j;naapane prayojanam . (7.4.27) P III.349.8 - 12 R V.256.7 - 11 {6/6} pibe.h gu.naprati.sedha.h codita.h sa.h na vaktavya.h bhavati . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {1/7} ya:nprakara.ne hante.h hi.msaayaam ii.t . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {2/7} ya.nprakara.ne hante.h hi.msaayaam ii.t vaktavya.h . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {3/7} jeghniiyate . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {4/7} yadi ii.t abhyaasaruupam na sidhyati . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {5/7} evam tarhi ya:nprakara.ne hante.h hi.msaayaam iik . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {6/7} evam api upadhaalopa.h na praapnoti . (7.4.30) P III.349.14 - 16 R V.256.13 - 257.3 {7/7} evam tarhi ya:nprakara.ne hante.h hi.msaayaam ghnii . . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {1/9} atyalpam idam ucyate : aputrasya iti . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {2/9} aputraadiinaam iti vaktavyam iha api yathaa syaat : janiiyanta.h nvagrava.h putriiyanta.h sudaanava.h . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {3/9} chandasi prati.sedhe diirghaprati.sedha.h . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {4/9} chandasi prati.sedhe diirghatvasya prati.sedha.h vaktavya.h . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {5/9} sa.msvedayu.h , mitrayu.h . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {6/9} na vaa a;svaaghasya aadvacanam avadhaara.naartham . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {7/9} na vaa vaktavyam . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {8/9} kim kaara.nam . (7.4.35) P III.349.19 - 350.5 R V.257.5 - 11 {9/9} a;svaaghasya aadvacanam avadhaara.naartham bhavi.syati a;svaaghayo.h eva chancasi diirgha.h bhavi.syati na anyasya iti . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {1/6} ;syate.h ittvam vrate nityam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {2/6} ;syate.h ittvam vrate nityam iti vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {3/6} sa.m;sitavrata.h . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {4/6} tat tarhi vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {5/6} na vaktavyam . (7.4.41) P III.350.7 - 11 R V.258.2 - 6 {6/6} devatraata.h gala.h graaha.h itiyoge ca sadvidhi.h , mitha.h te na vibhaa.syante gavaak.sa.h sa.m;sitavrata.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {1/11} avadattam vidattam ca pradattam ca aadikarma.ni , sudattam anudattam ca nidattam iti ca i.syate . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {2/11} kim puna.h ayam takaaraanta.h aahosvit dakaaraanta.h uta dhakaaraanta.h atha vaa thakaaraanta.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {3/11} ka.h ca atra vi;se.sa.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {4/11} taante do.sa.h diirghatvam syaat . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {5/11} yadi takaaraanta.h dasti iti diirghatvam praapnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {6/11} daante do.sa.h ni.s.thaanatvam . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {7/11} atha dakaaraanta.h radaabhyaam ni.s.thaata.h iti natvam praapnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {8/11} dhaante do.sa.h dhatvapraapti.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {9/11} atha dhaanta.h jha.sa.h tatho.h dha.h adha.h iti dhatvam praapnoti . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {10/11} thaante ado.sa.h tasmaat thaanta.h . (7.4.46) P III.350.15 - 351.2 R V.259.2 - 15 {11/11} atha thakaaraanta.h na do.sa.h bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {1/38} aca.h upasargaat tatve aakaaragraha.nam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {2/38} aca.h upasargaat tatve aakaaragraha.nam kartavyam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {3/38} na kartavyam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {4/38} ala.h antyasya vidhaya.h bhavanti iti aakaarasya bhavi.syati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {5/38} na sidhyati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {6/38} kim kaara.nam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {7/38} aade.h hi parasya . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {8/38} atra hi tasmaat iti uttarasya aade.h parasya iti dakaarasya praapnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {9/38} na e.sa.h do.sa.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {10/38} avar.naprakara.naat siddham . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {11/38} asya iti vartate . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {12/38} kva prak.rtam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {13/38} asya dvau iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {14/38} yadi avar.nagraha.nam anuvartate dadbhaave do.sa.h bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {15/38} evam tarhi evam vak.syaami da.h adgho.h iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {16/38} da.h ya.h aakaara.h tasya at bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {17/38} tata.h aca.h upasargaat ta.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {18/38} asya iti eva . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {19/38} evam api suutrabheda.h k.rta.h bhavati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {20/38} na asau suutrabheda.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {21/38} suutrabhedam kam upaacaranti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {22/38} yatra tat eva anyat suutram kriyate bhuuya.h vaa . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {23/38} yat hi tat eva upasa.mh.rtya kriyate na asau suutrabheda.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {24/38} atha vaa dvitakaaraka.h nirde;sa.h kriyate sa.h anekaal ;sit sarvasya iti sarvasya bhavi.syati . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {25/38} iha api tarhi praapnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {26/38} adbhi.h , adbhya.h iti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {27/38} aca.h iti vartate . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {28/38} tat ca ava;syam ajgraha.nam anuvartyam lavaabhyaam iti evamartham . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {29/38} atha vaa tritakaaraka.h nirde;sa.h kari.syate ihaarthau dvau uttaraartha.h ca eka.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {30/38} dyate.h ittvaat aca.h ta.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {31/38} dyate.h ittvaat aca.h ta.h iti etat bhavati viprati.sedhena . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {32/38} dyate.h ittvasya avakaa;sa.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {33/38} nirditam , nirditavaan . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {34/38} aca.h ta.h iti asya avakaa;sa.h . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {35/38} prattam , avattam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {36/38} iha ubhayam praapnoti . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {37/38} niittam , viittam . (7.4.47) P III.351.4 - 22 R V.260.2 - 261.4 {38/38} aca.h ta.h iti etat bhavati viprati.sedhena . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {1/4} apa.h bhi maasa.h chandasi . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {2/4} apa.h bhi iti atra maasa.h chandasi upasa:nkhyaanam kartavyam : maa adbhi.h i.s.tvaa indra.h v.rtrahaa . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {3/4} atyalpam idam ucyate . (7.4.48) P III.351.24 - 352.3 R V.261.6 - 10 {4/4} svavassvatavaso.h maasa.h u.sasa.h ca ta.h i.syate : svavadbhi.h , svatavadbhi.h , samu.sadbhi.h ajaayathaa.h , maa adbhi.h i.s.tvaa indra.h v.rtrahaa . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {1/5} istvam sani raadha.h hi.msaayaam . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {2/5} istvam sani raadha.h hi.msaayaam iti vaktavyam . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {3/5} pratiritsati . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {4/5} hi.msaayaam iti kimartham . (7.4.54) P III.352.5 - 7 R V.261.12 - 14 {5/5} aariraatsati . . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {1/19} j;nape.h iittvam anantyasya . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {2/19} j;nape.h iittvam anantyasya iti vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {3/19} j;niipsati . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {4/19} tat tarhi vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {5/19} na vaktavyam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {6/19} lopa.h antyasya baadhaka.h bhavi.syati . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {7/19} anavakaa;saa.h vidhaya.h baadhakaa.h bhavanti saavakaa;sa.h ca .nilopa.h . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {8/19} ka.h avakaa;sa.h . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {9/19} kaara.naa , haara.naa . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {10/19} evam api iittvam antyasya lopasya baadhakam syaat . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {11/19} anavakaa;saa.h hi vidhaya.h baadhakaa.h bhavanti iittvam api saavakaa;sam . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {12/19} ka.h avakaa;sa.h . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {13/19} anantya.h . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {14/19} katham puna.h sati antye anantyasya iittvam syaat . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {15/19} bhavet ya.h acaa aa:ngam vi;se.sayet tasya anantyasya na syaat . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {16/19} vayam tu khalu a:nena acam vi;se.sayi.syaama.h . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {17/19} a:ngasya aca.h yatratatrasthasya iti . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {18/19} evam api ubhayo.h saavakaa;sayo.h paratvaat iittvam praapnoti . (7.4.55) P III.352.9 - 17 R V.262.1 - 9 {19/19} tasmaat anantyasya iti vaktavyam . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {1/3} abhyaasasya anaci . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {2/3} abhyaasasya iti yat ucyate tat anaci dra.s.tavyam . (7.4.58) P III.352.19 - 20 R V.262.11 - 12 {3/3} pataapata.h , caraacara.h , vadaavada.h . . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {1/37} kim ayam .sa.s.thiisamaasa.h : halaam aadi.h halaadi.h halaadi.h ;si.syate iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {2/37} aahosvit karmadhaaraya.h : hal aadi.h halaadi.h halaadi.h ;si.syate iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {3/37} ka.h ca atra vi;se.sa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {4/37} halaadi;se.se .sa.s.thiisamaasa.h iti cet ajaadi.su ;se.saprasa:nga.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {5/37} halaadi;se.se .sa.s.thiisamaasa.h iti cet ajaadi.su ;se.sa.h praapnoti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {6/37} aanak.sa , aanak.satu.h , aanak.su.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {7/37} astu tarhi karmadhaaraya.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {8/37} karmadhaaraya.h iti cet aadi;se.sanimittatvaat lopasya tadabhaave lopavacanam . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {9/37} karmadhaaraya.h iti cet aadi;se.sanimittatvaat lopasya tadabhaave aadyasya hala.h abhave lopa.h vaktavya.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {10/37} aa.tatu.h , aa.tu.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {11/37} tasmaat anaadilopa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {12/37} tasmaat anaadi.h hal lupyate iti vaktavyam . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {13/37} uktam vaa . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {14/37} kim uktam . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {15/37} pratividhaasyate halaadi;se.sa.h iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {16/37} ayam idaaniim sa.h pratividhaanakaala.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {17/37} idam pratividhiiyate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {18/37} idam prak.rtam atra lopa.h abhyaasasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {19/37} tata.h vak.syaami . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {20/37} hrasva.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {21/37} hrasva.h bhavati aade;sa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {22/37} abhyaasasya lopa.h iti anuvartate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {23/37} tatra hrasvabhaavinaam hrasva.h lopabhaavinaam lopa.h bhavi.syati . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {24/37} tata.h halaadi.h ;se.sa.h ca iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {25/37} atha vaa evam vak.syaami . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {26/37} hrasva.h ahal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {27/37} hrasva.h bhavati abhyaasasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {28/37} tata.h ahal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {29/37} ahal ca bhavati abhyaasa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {30/37} tata.h aadi.h ;se.sa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {31/37} aadi.h ;se.sa.h bhavati abhyaasasya iti . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {32/37} atha vaa yogavibhaaga.h kari.syate . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {33/37} hrasvaade;sa.h bhavati abhyaasasya . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {34/37} tata.h hal . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {35/37} hal ca lupyate abhyaasasya . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {36/37} tata.h aadi.h ;se.sa.h . (7.4.60) P III.353.2 - 20 R V.263.2 - 264.6 {37/37} aadi.h ;se.sa.h ca bhavati abhyaasasya . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {1/39} ;sarpuurva;se.se kharpuurvagraha.nam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {2/39} ;sarpuurva;se.se kharpuurvagraha.nam kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {3/39} kharpuurvaa.h khaya.h ;si.syante khara.h lupyante iti vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {4/39} kim prayojanam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {5/39} ucicchi.sati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {6/39} vyucicchi.sati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {7/39} tuka.h ;srava.nam maa bhuut iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {8/39} tat tarhi vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {9/39} na vaktavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {10/39} cartve k.rte tuk na bhavi.syati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {11/39} asiddham cartvam tasya asiddhatvaat tuk praapnoti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {12/39} siddhakaa.n.de pa.thitam abhyaasaja;stvacartvam ettvatuko.h iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {13/39} evam api antara:ngatvaat praapnoti tasmaat kharpuurvagraha.nam kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {14/39} na kartavyam . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {15/39} ettvatuggraha.nam na kari.syate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {16/39} abhyaasaja;stvacartvam siddham iti eva . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {17/39} aadi;se.saprasa:nga.h tu . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {18/39} aadi;se.sa.h tu praapnoti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {19/39} ti.s.thaasati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {20/39} nanu ca anaadi;se.sa.h aadi;se.sam baadhi.syate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {21/39} katham anyasya ucyamaanam anyasya baadhakam syaat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {22/39} asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {23/39} yadi aadi;se.sa.h api bhavati ;sarpuurvavacanam idaaniim kimartham syaat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {24/39} ;sarpuurvavacanam kimartham iti cet khayaam lopaprati.sedhaartham . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {25/39} ;sarpuurvavacanam kimartham iti cet khayaam lopa.h maa bhuut iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {26/39} vyapakar.savij;naanaat siddham . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {27/39} vyapakar.savij;naanaat siddham etat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {28/39} kim idam vyapakar.savij;naanaat iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {29/39} apavaadavij;naanaat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {30/39} apavaadatvaat atra anaadi;se.sa.h aadi;se.sam baadhi.syate . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {31/39} nanu ca uktam katham anyasya ucyamaanam anyasya baadhakam syaat iti . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {32/39} idam taavat ayam pra.s.tavya.h . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {33/39} yadi tat na ucyeta kim iha syaat . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {34/39} halaadi;se.sa.h . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {35/39} halaadi;se.sa.h cet na apraapte halaadi;se.se idam ucyate tat baadhakam bhavi.syati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {36/39} yat api ucyate asati khalu api sambhave baadhanam bhavati asti ca sambhava.h yat ubhayam syaat iti sati api sambhave baadhanam bhavati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {37/39} tat yathaa . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {38/39} dadhi braahma.nebhya.h diiyataam takram kau.n.dinyaaya iti sati api sambhave dadhidaanasya takradaanam baadhakam bhavati . (7.4.61) P III.353.22 - 354.20 R V.264.8 - 266.10 {39/39} evam iha api sati api sambhave anaadi;se.sa.h aadi;se.sam baadhi.syate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {1/30} daadharti iti kim nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {2/30} dhaarayate.h ;slau abhyaasasya diirghatvam .niluk ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {3/30} anipaatyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {4/30} tuutujaanavadabhyaasasya diirghatvam par.na;su.sivat .niluk bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {5/30} dh.r:na.h vaa abhyaasasya diirghatvam parasmaipadam ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {6/30} anipaatyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {7/30} tuutujaanavadabhyaasasya diirghatvam yudhyativat parasmaipadam bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {8/30} dardharti iti kim nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {9/30} dhaarayate.h ;slau abhyaasasya ruk .niluk ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {10/30} anipaatyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {11/30} devaaaduhravadru.t par.na;sru.sivat .niluk bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {12/30} dh.r:na.h vaa abhyaasasya ruk parasmaipadam ca . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {13/30} anipaatyam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {14/30} devaaaduhravat ru.dyudhyativat parasmaipadam ca bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {15/30} bobhuutu iti kim nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {16/30} bhavate.h ya:nlugantasya agu.natvam nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {17/30} na etat asti prayojanam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {18/30} siddham atra agu.natvam bhuusuvo.h ti:ni iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {19/30} evam tarhi niyamaartham bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {20/30} atra eva ya:nlugantasya gu.na.h na bhavati na anyatra iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {21/30} kva maa bhuut . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {22/30} bobhaviiti iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {23/30} tetikte iti kim nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {24/30} tije.h ya:nlugantasya aatmanepadam nipaatyate . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {25/30} na etat asti prayojanam . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {26/30} siddham atra aatmanepadam anudaatta:nita.h aatmanepadam iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {27/30} niyamaartham tarhi bhavi.syati . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {28/30} atra eva ya:nlugantasya aatmanepadam bhavati na anyatra iti . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {29/30} kva maa bhuut . (7.4.65) P III.354.24 - 355.16 R V.266.14 - 267.15 {30/30} bebhidi iti cecchidi iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {1/21} kimartham svape.h abhyaasasya samprasaara.nam ucyate yadaa sarve.su abhyaasasthaane.su svape.h samprasaara.nam uktam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {2/21} svaapigraha.nam vyapetaartham . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {3/21} svaapigraha.nam kriyate vyapetaartham . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {4/21} vyapetaartha.h ayam aarambha.h . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {5/21} su.svaapayi.sati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {6/21} asti prayojanam etat . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {7/21} kim tarhi iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {8/21} tatra kyajante atiprasa:nga.h . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {9/21} tatra kyajante atiprasa:nga.h bhavati . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {10/21} iha api praapnoti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {11/21} svaapakam icchati svaapakiiyati svaapakiiyate.h san sisvaapakiiyi.sati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {12/21} siddham tu .nigraha.naat . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {13/21} siddham etat . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {14/21} katham . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {15/21} .nigraha.nam kartavyam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {16/21} na kartavyam . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {17/21} nirde;saat eva hi vyaktam .nyantasya graha.nam iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {18/21} na atra nirde;sa.h pramaa.nam ;sakyam kartum . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {19/21} yathaa hi nirde;sa.h tathaa iha api prasajyeta . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {20/21} svaapam karoti svaapayati svaapayate.h san sisvaapayi.sati iti . (7.4.67) P III.355.18 - 356.5 R V.268.2 - 269.2 {21/21} tasmaat .nigraha.nam kartavyam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {1/10} trigraha.naanarthakyam ga.naantatvaat . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {2/10} trigraha.nam anarthakam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {3/10} kim kaara.nam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {4/10} ga.naantatvaat . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {5/10} traya.h eva nijaadaya.h . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {6/10} uttaraartham tu . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {7/10} uttaraartham tarhi trigraha.nam kartavyam . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {8/10} bh.r;naam it trayaa.naam yathaa syaat . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {9/10} iha maa bhuut . (7.4.75) P III.356.7 - 11 R V.269.4 - 8 {10/10} jahaati . . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {1/5} artigraha.nam kimartham na bahulam chandasi iti eva siddham . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {2/5} na hi antare.na chanda.h arte.h ;slu.h labhya.h . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {3/5} evam tarhi siddhe yat artigraha.nam karoti tat j;naapayati aacaarya.h bhaa.saayaam ;slu.h bhavati iti . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {4/5} kim etasya j;naapane prayojanam . (7.4.77) P III.356.13 - 15 R V.269.10 - 270.3 {5/5} iyarti iti etat siddham bhavati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {1/36} aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {2/36} aico.h ya:ni diirghatvam praapnoti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {3/36} .do.dhaukyate , totraukyate iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {4/36} nanu ca hrasvatve k.rte diirghatvam na bhavi.syati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {5/36} na sidhyati . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {6/36} kim kaara.nam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {7/36} hrasvaat hi param diirghatvam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {8/36} hrasvatvam kriyataam diirghatvam iti kim atra kartavyam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {9/36} paratvaat diirghatvena bhavitavyam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {10/36} na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {11/36} na vaa e.sa.h do.sa.h . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {12/36} kim kaara.nam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {13/36} abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {14/36} abhyaasavikaare.su apavaadaa.h utsargaan na baadhante iti e.saa paribhaa.saa kartavyaa . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {15/36} kaani etasyaa.h paribhaa.saayaa.h prayojanaani . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {16/36} prayojanam sanvadbhaavasya diirghatvam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {17/36} aciikarat , ajiiharat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {18/36} sanvadbhaavam apavaadatvaat diirghatvam na baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {19/36} maanprabh.rtiinaam diirghatvam ittvasya . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {20/36} maanprabh.rtiinaam diirghatvam apavaadatvaat ittvam na baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {21/36} ga.ne.h iitvam halaadi;se.sasya . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {22/36} ga.ne.h iitvam apavaadatvaat halaadi;se.sam na baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {23/36} idam ayuktam vartate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {24/36} kim atra ayuktam . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {25/36} aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam iti uktvaa tata.h ucyate na vaa abhyaasavikaare.su apavaadasya utsargaabaadhakatvaat iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {26/36} tasyaa.h ca paribhaa.saayaa.h prayojanaani naama ucyante prayojanam sanvadbhaavasya diirghatvam maanprabh.rtiinaam diirghatvam ittvasya ga.ne.h iitvam halaadi;se.sasya iti ca . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {27/36} na ca sanvadbhaavam apavaadatvaat diirghatvam baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {28/36} kim tarhi paratvaat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {29/36} na khalu api maanprabh.rtiinaam diirghatvam apavaadatvaat diirghatvam baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {30/36} kim tarhi antara:ngatvaat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {31/36} na khalu api ga.ne.h iittvam apavaadatvaat halaadi;se.sam baadhate . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {32/36} kim tarhi anavakaa;satvaat . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {33/36} evam tarhi iyam paribhaa.saa kartavyaa abhyaasavikaare.su baadhakaa.h na baadhante iti . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {34/36} saa tarhi e.saa paribhaa.saa kartavyaa . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {35/36} na kartavyaa . (7.4.82) P III.356.17 - 357.19 R V.270.5 - 272.2 {36/36} aacaaryaprav.rtti.h j;naapayati bhavati e.saa paribhaa.saa iti yat ayam akita.h iti prati.sedham ;saasti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {1/36} akita.h iti kimartham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {2/36} ya.myamyate , ra.mramyate . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {3/36} akita.h iti ;sakyam akartum . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {4/36} kasmaat na bhavati ya.myamyate , ra.mramyate iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {5/36} nuki k.rte anajantatvaat . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {6/36} ata.h uttaram pa.thati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {7/36} akidvacanam anyatra kidantasya ala.h antyaniv.rttyartham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {8/36} akidvacanam kriyate j;naapakaartham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {9/36} kim j;naapyam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {10/36} etat j;naapayati aacaarya.h anyatra kidantasya abhyaasasya alontyavidhi.h na bhavati iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {11/36} kim etasya j;naapane prayojanam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {12/36} prayojanam hrasvatvaattvettvagu.ne.su . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {13/36} hrasvatvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {14/36} avacacchatu.h , avacacchu.h . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {15/36} attvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {16/36} cacch.rdatu.h , cacch.rdu.h . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {17/36} ittvam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {18/36} cicchaadayi.sati , cicchardayi.sati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {19/36} gu.na.h . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {20/36} cecchidyate , cocchu.syate . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {21/36} tuki k.rte anantyatvaat ete vidhaya.h na praapnuvanti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {22/36} viprati.sedhaat siddham . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {23/36} na etaani santi prayojanaani . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {24/36} viprati.sedhena api etaani siddhaani . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {25/36} tuk kriyataam ete vidhaya.h iti kim atra kartavyam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {26/36} paratvaat ete vidhaya.h iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {27/36} tadantaagraha.naat vaa . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {28/36} atha vaa na evam vij;naayate abhyaasasya ajantasya .rkaaraantasya akaaraantasya igantasya iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {29/36} katham tarhi . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {30/36} abhyaase ya.h ac abhyaase ya.h .rkaara.h abhyaase ya.h akaara.h abhyaase ya.h ic iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {31/36} evam ca k.rtvaa diirghatvam praapnoti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {32/36} evam tarhi idam iha vyapade;syam sat aacaarya.h na vyapadi;sati . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {33/36} kim apavaada.h nuk diirghatvasya iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {34/36} evam tarhi siddhe sati yat akita.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h bhavati e.saa paribhaa.saa abhyaasavikaare.su baadhakaa.h na baadhante iti . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {35/36} kim etasya j;naapane prayojanam . (7.4.83) P III.357.21 - 358.18 R V.272.4 - 274.2 {36/36} aico.h ya:ni diirghaprasa:nga.h hrasvaat hi param diirghatvam iti uktam sa.h na do.sa.h bhavati . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {1/8} nuki ya.myamyate , ra.mramyate iti ruupaasiddhi.h . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {2/8} nuki sati ya.myamyate , ra.mramyate iti ruupam na sidhyati . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {3/8} anusvaaraagamavacanaat siddham . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {4/8} anusvaaraagama.h vaktavya.h . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {5/8} evam api idam eva ruupam syaat ya;myyamyate , idam na syaat ya.myamyate . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {6/8} padaantavat ca . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {7/8} padaantaat ca iti vaktavyam . (7.4.85) P III.358.20 - 359.2 R V.274.4 - 10 {8/8} vaa padaantasya iti . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {1/6} riik .rtvata.h sa.myogaartham . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {2/6} riik .rtvata.h iti vaktavyam . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {3/6} kim prayojanam . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {4/6} sa.myogaartham . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {5/6} sa.myogaantaa.h prayojayanti . (7.4.90) P III.359.4 - 6 R V.274.12 - 14 {6/6} variiv.r;scyate , pariip.rcchyate , bariibh.rjjyate . . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {1/3} marm.rjyate , marm.rjyamaanaasa.h iti ca upasa:nkhyaanam . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {2/3} marm.rjyate , marm.rjyamaanaasa.h iti ca upasa:nkhyaanam kartavyam . (7.4.91) P III.359.8 - 9 R V.275.2 - 4 {3/3} marm.rjyate , marm.rjyamaanaasa.h . . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {1/13} kim idam .rkaaragraha.nam a:ngavi;se.sa.nam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {2/13} .rkaaraantasya a:ngasya iti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {3/13} aahosvit abhyaasavi;se.sa.nam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {4/13} .rkaaraantasya abhyaasasya iti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {5/13} a:ngavi;se.sa.nam iti aaha . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {6/13} katham j;naayate . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {7/13} yat ayam taparakara.nam karoti . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {8/13} katham k.rtvaa j;naapakam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {9/13} na hi ka.h cit abhyaase diirgha.h asti yadartham taparakara.nam kriyeta . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {10/13} atha a:ngavi;se.sa.ne .rkaaragraha.ne sati taparakara.ne kim prayojanam . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {11/13} iha maa bhuut . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {12/13} caakiirti , caakiirta.h , caakirati . (7.4.92) P III.359.11 - 17 R V.275.6 - 12 {13/13} kiratim carkariitaantam pacati iti atra ya.h nayet , praaptij;nam tam aham manye praarabdha.h tena sa:ngraha.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {1/48} iha kasmaat na bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {2/48} ajajaagarat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {3/48} laghuni ca:npare iti ucyate vyavahitam ca atra laghu ca:nparam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {4/48} iha api tarhi na praapnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {5/48} aciikarat , ajiiharat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {6/48} vacanaat bhavi.syati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {7/48} iha api vacanaat praapnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {8/48} ajajaagarat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {9/48} yena na avyavadhaanam tena vyavahite api vacanapraamaa.nyaat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {10/48} kena ca na avyavadhaanam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {11/48} var.nena . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {12/48} etena puna.h sa:nghaatena vyavadhaanam bhavati na bhavati ca . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {13/48} evam api acik.sa.nat atra na praapnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {14/48} evam tarhi aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam ittvam iti yat ayam atsm.rd.r.rtvaraprathamradast.r.rspa;saam iti ittvabaadhanaartham attvam ;saasti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {15/48} sanvadbhaavadiirghatve .ne.h .nici upasa:nkhyaanam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {16/48} sanvadbhaavadiirghatve .ne.h .nici upasa:nkhyaanam kartavyam : vaaditavantam prayojitavaan , aviivadat vii.naam parivaadakena . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {17/48} kim puna.h kaara.nam na sidhyati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {18/48} .nicaa vyavahitatvaat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {19/48} lope k.rte na asti vyavadhaanam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {20/48} sthaanivadbhaavaat vyavadhaanam eva . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {21/48} prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {22/48} evam api anaglopa.h iti prati.sedham praapnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {23/48} v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {24/48} evam tarhi idam iha sampradhaaryam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {25/48} v.rddhi.h kriyataam lopa.h iti kim atra kartavyam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {26/48} paratvaat v.rddhi.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {27/48} nitya.h lopa.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {28/48} k.rtaayaam api v.rddhau praapnoti ak.rtaayaam api . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {29/48} lopa.h api anitya.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {30/48} anyasya k.rtaayaam v.rddhau praapnoti ak.rtaayaam anyasya ;sabdaantasya ca praapnuvan vidhi.h anitya.h bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {31/48} ubhayo.h anityayo.h paratvaat v.rddhi.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {32/48} v.rddhau k.rtaayaam lopa.h tat na aglopi a:ngam bhavati . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {33/48} miimaadiinaam tu lopaprasa:nga.h . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {34/48} miimaadiinaam tu lopa.h praapnoti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {35/48} amiimapat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {36/48} siddham tu ruupaatide;saat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {37/48} siddham etat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {38/48} katham . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {39/48} ruupaatide;sa.h ayam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {40/48} sani yaad.r;sam abhyaasaruupam tat sanvadbhaavena atidi;syate na ca miimaadiinaam sani abhyaasaruupam asti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {41/48} a:ngaanyatvaat vaa siddham . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {42/48} atha vaa .nyantam etat a:ngam anyat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {43/48} lope k.rte na a:ngaanyatvam . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {44/48} sthaanivadbhaavaat a:ngam anyat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {45/48} katham ajij;napat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {46/48} atra sani api .nyantasya eva upaadaanam aapj;napy.rdhaam iit iti . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {47/48} atra a:ngaanyatvaabhaavaat abhyaasalopa.h syaat . (7.4.93) P III.359.19 - 360.24 R V.276.1 - 278.3 {48/48} tasmaat puurva.h eva parihaara.h siddham tu ruupaatide;saat iti .