(8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 sarvavacanam kimartham . sarvavacanam alontyaniv.rttyartham . sarvagraha.nam kriyate alontyaniv.rttyartham . ala.h antyasya vidhaya.h bhavanti iti antyasya dvirvacanam maa bhuut iti . kva puna.h alontyaniv.rttyarthena artha.h sarvagraha.nena . nityaviipsayo.h iti . nityaviipsayo.h iti ucyate na ca antyasya dvirvacanena nityataa viipsaa vaa gamyate . iha tarhi pare.h varjane iti antyasya api dvirvacanena varjyamaanataa gamyeta . .sa.s.thiinirde;saartham ca . .sa.s.thiinirde;saartham ca sarvagraha.nam kartavyam . .sa.s.thiinirde;sa.h yathaa prakalpeta . anirde;se hi .sa.s.thyarthaaprasiddhi.h . akriyamaa.ne sarvagraha.ne .sa.s.thyarthasya aprasiddhi.h syaat . kasya . sthaaneyogatvasya . kva puna.h iha .sa.s.thiinirde;saarthena artha.h sarvagraha.nena yaavataa sarvatra eva .sa.s.thii uccaaryate . parervarjane prasamupoda.hpaadapuura.ne uparyadhyadhasa.hsaamiipye vaakyaaderaamantritasya iti . iha na kaa cit .sa.s.thii nityaviipsayo.h iti . nanu ca e.saa eva .sa.s.thii . na e.saa .sa.s.thii . kim tarhi . arthanirde;sa.h e.sa.h . nitye ca arthe viipsaayaam ca iti . alontyaniv.rttyarthena taavat na artha.h sarvagraha.nena . idam taavat ayam pra.s.tavya.h . nityaviipsayo.h dve bhavata.h iti ucyate dvi;sabda.h aade;sa.h kasmaat na bhavati . aacaaryaprav.rtti.h j;naapayati na dvi;sabda.h aade;sa.h bhavati iti yat ayam tasyaparamaamre.ditam anudaattamca iti aaha . katham k.rtvaa j;naapakam . dvi;sabda.h ayam ekaac tasya ekaactvaat tasyaparamaamre.ditam anudaattamca iti etat na asti . pa;syati tu aacaarya.h na dvi;sabda.h aade;sa.h bhavati iti tata.h tasya paramaamre.ditam anudaattamca iti aaha . yadi tarhi na dvi;sabda.h aade;sa.h bhavati ke tarhi idaaniim dve bhavata.h . dvi;sabdena yat ucyate . kim puna.h tat . dvi;sabda.h ayam sa:nkhyaapadam sa:nkhyaayaa.h ca sa:nkhyeyam artha.h . sa:nkhyeye dve bhavi.syata.h . ke puna.h te . pade vaakye maatre vaa . tat yadaa taavat pade vaakye vaa tadaa anekaaltvaat sarvaade;sa.h siddha.h . yadaa maatre api tadaa anekaal;sitsarvasya iti sarvaade;sa.h bhavi.syati . yadaa tarhi ardhamaatre tadaa sarvaade;sa.h na sidhyati . na e.sa.h do.sa.h . na ca ardhamaatre dvi.h ucyete . kim kaara.nam . iha vyaakare.ne ya.h sarvaalpiiyaan svaravyavahaara.h sa.h maatrayaa bhavati na ardhamaatrayaa vyavahaara.h asti . tena ardhamaatre na bhavi.syata.h . evam api kuta.h etat pade dve bhavi.syata.h iti na puna.h vaakye syaataam maatre vaa . nityaviipsayo.h dve bhavata.h iti ucyate na ca vaakyadvirvacanena maatraadvirvacanena vaa nityataa viipsaa vaa gamyate . .sa.s.thiinirde;saartham eva tarhi sarvagraha.nam kartavyam . na vaa padaadhikaaraat . na vaa vaktavyam . kim kaara.nam . padaadhikaaraat . padasya iti prak.rtya dvirvacanam vak.syaami . tat ca samaasataddhitavaakyaniv.rttyartham . tat ca ava;syam padagraha.nam kartavyam samaasaniv.rttyartham taddhitaniv.rttyartham vaakyaniv.rttyartham ca . samaasaniv.rttyartham taavat . saptapar.na.h a.s.taapadam . taddhitaniv.rttyartham . dvipadikaa tripadikaa . maa.sa;sa.h kaar.saapa.na;sa.h . vaakyaniv.rttyartham . graame graame paaniiyam . maa.sam maa.sam dehi . atha kriyamaa.ne api vai padagraha.ne samaasaniv.rttyartham iti katham idam vij;naayate . samasasya niv.rttyartham samaasaniv.rttyartham iti . aahosvit samaase niv.rttyartham samaasaniv.rttyartham iti . kim ca ata.h . yadi vi;naayate samaasasya niv.rttyartham samaasaniv.rttyartham iti siddham saptapar.na.h saptapar.nau saptapar.naa.h iti saptapar.naabhyaam saptapar.nebhya.h iti atra praapnoti . atha vij;naayate samaase niv.rttyartham samaasaniv.rttyartham iti saptapar.na.h saptapar.nau saptapar.naa.h iti atra api praapnoti . tathaa taddhitaniv.rttyartham iti . katham idam vij;naayate . taddhitasya niv.rttyartham taddhitaniv.rttyartham iti . aahosvit taddhite niv.rttyartham taddhitaniv.rttyartham iti . kim ca ata.h . yadi vij;naayate taddhitasya niv.rttyartham taddhitaniv.rttyartham iti siddham dvipadikaa.h tripadikaa.h dvipadikaabhyaam tripadikaabhyaam maa.sa;sa.h kaar.saapa.na;sa.h iti atra praapnoti . atha vij;naayate taddhite niv.rttyartham taddhitaniv.rttyartham iti dvipadikaa.h tripadikaa.h iti atra api praapnoti . tathaa vaakyaniv.rttyartham iti katham idam vij;naayate . vaakyasya niv.rttyartham vaakyaniv.rttyartham iti . aahosvit vaakye niv.rttyartham vaakyaniv.rttyartham iti . kim ca ata.h . yadi vij;naayate vaakyasya niv.rttyartham vaakyaniv.rttyartham iti yadi vaakyam viipsaayuktam bhavitavyam eva dvirvacanena . atha api avayava.h bhavatu eva . tat etat kriyamaa.ne api padagraha.ne aaluunavi;siir.nam bhavati . kim cit sa:ng.rhiitam kim cit asa:ng.rhiitam . sagatigraha.nam ca . sagatigraha.nam ca kartavyam . prapacati prapacati . prakaroti prakaroti iti . kim puna.h kaara.nam na sidhyati . na hi sagatikam padam bhavati . samaasaniv.rttyarthena taavat na artha.h padagraha.nena . samaasena uktatvaat viipsaayaa.h dvirvacanam na bhavi.syati . kim ca bho.h samaasa.h viipsaayaam iti ucyate . na khalu viipsaayaam iti ucyate gamyate tu sa.h artha.h . tatra ukta.h samaasena iti k.rtvaa dvirvacanam na bhavi.syati . yatra ca samaasena anuktaa viipsaa bhavati tatra dvirvacanam . tat yathaa . ekaikavicitaa.h anyonyasahaayaa.h iti . atha vaa yat atra viipsaayuktam na ada.h prayujyate . kim puna.h tat . parva.ni parva.ni sapta par.naani asya . pa:nktau pa:nktau a.s.tau padaani asya iti . taddhitaniv.rttyarthena ca api na artha.h padagraha.nena . taddhitena ukatvaat viipsaayaa.h dvirvacanam na bhavi.syati . taddhita.h khalu api viipsaayaam iti ucyate . yatra ca taddhitena anuktaa viipsaa bhavati tatra dvirvacanam . tat yathaa . ekaika;sa.h dadaati iti . vaakyaniv.rttyarthena ca api na artha.h padagraha.nena . padadvirvacanena uktatvaat viipsaayaa.h vaakyadvirvacanam na bhavi.syati . yatra ca padadvirvacanena anuktaa viipsaa bhavati tatra dvirvacanam . tat yathaa . prapacati prapacati . prakaroti prakaroti . uttaraartham tarhi padagraha.nam kartavyam . tasyaparamaamre.ditam anudaattamca iti vak.syati tat padadvirvacane yathaa syaat vaakyadvirvacanemaa bhuut . mahyam grahii.syati mahyam grahii.syati . maam abhivyaahari.syati maam abhvyaahari.syati . katham ca atra dvirvacanam . chaandasatvaat . svara.h api tarhi chaandasatvaat eva na bhavi.syati . uttaraartham eva tarhi padagraha.nam kartavyam . padasya padaat iti vak.syati tat padagraha.nam na kartavyam bhavati . sarvagraha.nam api tarhi uttaraartham . anudaatta.msarvamapaadaadau iti vak.syati tat sarvagraha.nam kartavyam bhavati . ubhayam kriyate tatra eva . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 ihaartham eva tarhi .sa.s.thiinirde;saartham anyatarat kartavyam . .sa.s.thiinirdi.s.tasya sthaane dvirvacanam yathaa syaat dvi.hprayoga.h maa bhuut iti . kim ca syaat . aam pacasi devadattaa3 aamaekaantaramaamantritamanantike iti ekaantarataa na syaat . iha ca pauna.hpunyam pauna.hpunikam iti apraatipadikatvaat taddhitotpatti.h na syaat . yadi tarhi sthaane dvirvacanam raajaa raajaa vaak vaak padasya iti nalopaadiini na sidhyanti . idam iha sampradhaaryam . dvirvacanam kriyataam nalopaadiini iti kim atra kartavyam . paratvaat nalopaadiini . puurvatra asiddhe nalopaadiini siddhaasiddhayo.h ca na asti sampradhaara.naa . evam tarhi puurvatra asiddhiiyam advirvacane iti vak.syaami . tat ca ava;syam vaktavyam . kim prayojanam . vibhaa.sitaa.h prayojayanti . drogdhaa drogdhaa . dro.dhaa dro.dhaa iti . iha tarhi bisam bisam musalam musalam aade;sapratyayayo.h iti .satvam praapnoti . aade;sa.h ya.h sakaara.h prataya.h ya.h sakaara.h iti evam etat vij;naayate . iha tarhi n.rbhi.h n.rbhi.h ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . samaanapade iti ucyate samaanam eva yat nityam na ca etat nityam samaanapadam eva . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . samaanagraha.nasaamarthyaat . yadi hi yat samaanam ca asamaanam ca tatra syaat samaanagraha.nam anarthaka.m syaat . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 atha vaa puna.h astu dvi.hprayoga.h dvirvacanam . nanu ca uktam aam pacasi pacasi devadattaa3 aama.h ekaantaram aamantritam anantike iti ekaantarataa na praapnoti . na e.sa.h do.sa.h . supti:nbhyaam padam vi;se.sayi.syaama.h . supti:nantampadam . yasmaat supti:nvidhi.h tadaadi supti:nantam ca . nanu ca ekaikasmaat eva atra supti:nvidhi.h . samudaaye yaa vaakyaparisamaapti.h tayaa padasa;nj;naa . kuta.h etat . ;saastraahaane.h . evam hi ;saastram ahiinam bhavati . yat api ucyate iha pauna.hpunyam pauna.hpunikam iti apraatipadikatvaat taddhitotpatti.h na praapnoti iti maa bhuut evam . samarthaat iti evam bhavi.syati . atha vaa aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakebhya.h taddhitotpatti.h iti yat ayam kaskaadi.su kautaskuta;sabdam pa.thati . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 iha kasmaat na bhavati . himavaan khaa.n.dava.h paariyaatra.h samudra.h iti . nitye dve bhavata.h iti praapnoti . na e.sa.h do.sa.h . ayam nitya;sabda.h asti eva kuu.tasthe.su avicaali.su bhaave.su vartate . tat yathaa : nityaa dyau.h nityaa p.rthivii nityam aakaa;sam iti . asti aabhiik.s.nye vartate . tat yathaa : nityaprahasita.h nityaprajalpita.h iti . tat ya.h aabhiik.s.nye vartate tasya idam graha.nam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 atha kim idam viipsaa iti . aapnote.h ayam vipuurvaai icchaayaam arthe san vidhiiyate . yadi evam cikiir.sati jihiir.sati iti atra api praapnoti . na e.sa.h do.sa.h . na evam vij;naayate viipsaayaam abhidheyaayaam iti . katham tarhi . kart.rvi;se.sa.nam etat . viipsati iti viipsa.h . viipsa.h cet kartaa bhavati iti . ka.h puna.h viipsaartha.h . anavayavaabhidhaanam viipsaartha.h . anavayavena dravyaa.naam abhidhaanam e.sa.h viipsaartha.h . anavayavaabhidhaanam viipsaartha.h iti cet jaatyaakhyaayaam dvirvacanaprasa:nga.h . anavayavaabhidhaanam viipsaartha.h iti cet jaatyaakhyaayaam dvirvacanam praapnoti . vriihibhi.h yavai.h vaa iti . na vaa ekaarthatvaat jaate.h . na vaa e.sa.h do.sa.h . kim kaara.nam . ekaarthatvaat jaate.h . ekaartha.h hi jaati.h . ekam artham pratyaayayi.syaami iti jaati;sabda.h prayujyate . anekaarthaa;srayatvaat ca viipsaayaa.h . anekaarthaa;srayaa ca puna.h viipsaa . anekam artham sampratyaayayi.syaami iti viipsaa prayujyate . ekaarthatvaat jaate.h anekaarthaa;srayatvaat ca viipsaayaa.h jaatyaakhyaayaam dvirvacanam na bhavi.syati . nivartakatvaadvaa . atha vaa na anena dvirvacanam nirvartyate . kim tarhi advirvacanam anena nivartyate . yaavanta.h te arthaa.h taavataam ;sabdaanaam prayoga.h praapnoti . tatra anena niv.rtti.h kriyate . nityaviipsayo.h arthayo.h dve eva ;sabdaruupe prayoktavye na atibahu prayoktavyam iti . sarvapadasagatigraha.naanarthakyam ca arthaabhidhaane dvirvacanavidhaanaat . sarvagraha.nam ca anarthakam . kim kaara.nam . sarvasya eva hi dvirvacanena artha.h gamyate na avayavasya . padagraha.nam ca anarthakam padasya eva hi dvirvacanena artha.h gamyate na agatikasya . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 kim puna.h idam viipsaayaam sarvam abhidhiiyate aahosvit ekam . ka.h ca atra vi;se.sa.h . viipsaayaam sarvaabhidhaane vacanaaprasiddhi.h . viipsaayaam sarvaabhidhaane vacanam na sidhyati . graama.h graama.h . janapada.h janapada.h . bahava.h te arthaa.h tatra bahu.subahuvacanam iti bahuvacanam praapnoti . astu tarhi ekam . ekaabhidhaane asarvadravyagati.h . ekaabhidhaane sarvadravyagati.h na sidhyati . astu tarhi sarvam . nanu ca uktam viipsaayaam sarvaabhidhaane vacanaaprasiddhi.h iti . na vaa padaarthatvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . padaarthatvaat . padasya artha.h viipsaa . subantam ca padam :nyaappraatipadikaat ca ekatvaadi.su arthe.su svaadaya.h vidhiiyante na ca etat praatipadikam . yat tarhi praatipadikam : d.r.sat d.r.sat samit samit iti . etat api pratyayalak.sa.nena subantam na praatipadikam . apara aaha . na vaa padaarthatvaat . na vaa e.sa.h do.sa.h . kim kaara.nam . padaarthatvaat . padasya artha.h viipsaa subantam ca padam :nyaappraatipadikaat ca ekatvaadi.su arthe.su svaadaya.h vidhiiyante na ca etat praatipadikam . yat tarhi praatipadikam . d.r.sat d.r.sat samit samit iti . etat api pratyayalak.sa.nena subantam na praatipadikam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 atha iha katham bhavitavyam . pacati pacatitaraam ti.s.thati . aahosvit pacatitaraam pacatitaraam ti.s.thati iti . pacati pacatitaraam ti.s.thatiiti bhavitavyam . katham . dvirvacanam kriyataam aati;saayika.h iti dvirvacanam bhavi.syati viprati.sedhena . iha api tarhi aati;saayikaat dvirvacanam syaat . aadyataram aadyataram aanaya iti . asti atra vi;se.sa.h . antara:nga.h aati;saayika.h . kaa antara:ngataa . :nyaappraatipadikaat aati;saayika.h padasya dvirvacanam . aati;saayika.h api na antara:nga.h . katham . samarthaat taddhita.h asau utpadyate saamarthyam ca subantena . atha vaa spardhaayaam aati;saayika.h vidhiiyate na ca antare.na pratiyoginam spardhaa gamyate . evam tarhi iha dvau arthau vaktavyau nityaviipse ca ati;saya.h ca na ca ekasya prayoktu.h anekam artham yugapat vaktum sambhava.h asti . tat etat prayoktari adhiinam bhavati . etasmin ca prayoktari adhiine kva cit kaa cit pras.rtataraa gati.h bhavati . iha taavat pacati pacatitaraam ti.s.thati iti e.saa pras.rtataraa gati.h yat nityam uktvaa ati;saya.h ucyate . iha idaaniim aadyataram aadyataram aanaya iti e.saa pras.rtataraa gati.h yat ati;sayam uktvaa viipsaadvirvacanam ucyate . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 pare.h asamaase . pare.h asamaase iti vaktavyam . iha maa bhuut . paritrigartam v.r.s.ta.h deva.h . tat tarhi vaktavyam . na vaktavyam . pare.h varjane iti ucyate na ca atra pari.h varjane vartate . ka.h tarhi . samaasa.h . parervarjane vaavacanam . parervarvane vaa iti vaktavyam . pari trigartebhya.h v.r.s.ta.h deva.h . pari pari trigartebhya.h v.r.s.ta.h deva.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 asuuyaakutsanayo.h kopabhartsanayo.h ca ekaarthatvaat p.rthaktvanirde;saanarthakyam . asuuyaa kutsanam iti eka.h artha.h . kopa.h bhartsanam iti eka.h artha.h . asuuyaakutsanayo.h kopabhartsanayo.h ca ekaarthatvaat p.rthaktvanirde;sa.h anarthaka.h . na hi anasuuyan kutsayati na ca api akupita.h bhartsayate . nanu ca bho.h akupitaa.h api d.r;syante daarakaan bhartsayamaanaa.h . antata.h te taam ;sariiraak.rtim kurvanti yaa kupitasya bhavati . evam tarhi aaha . saam.rtai.h paa.nibhi.h ghnanti gurava.h na vi.sokitai.h . laa.danaa;srayi.na.h do.saa.h taa.danaa;srayi.na.h gu.naa.h . (8.1.9) P III.367.14 - 22 R V.306 - 307 iha kasmaat bahuvriihivadbhaava.h na bhavati . eka.h iti . ekasya dvirvacanasambandhena bahuvriihivadbhaava.h ucyate na ca atra dvirvacanam pa;syaama.h . ekasya dvirvacanasambandhena iti cet arthanirde;sa.h . ekasya dvirvacanasambandhena iti cet arthanirde;sa.h kartavya.h . dvirvacanam api hi atra kasmaat na bhavati . tasmaat vaacyam asmin arthe dve bhavata.h bahuvriihivat ca iti . na vaa viipsaadhikaaraat . na vaa vaktavyam . kim kaara.nam . viipsaadhikaaraat . nityaviipsayo.h iti vartate . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 atha bahuvriihivattve kim prayojanam . bahuvriihivattve prayojanam sublopapu.mvadbhaavau . sublopa.h . ekaikam . pu.mvadbhaava.h . gatagataa . yadi evam sarvanaamasvarasamaasaante.su do.sa.h . sarvanaamasvarasamaasaante.su do.sa.h bhavati . sarvanaamavidhau do.sa.h bhavati . ekaikasmai . nabahuvriihau iti prati.sedha.h praapnoti . sarvanaama . svara . nana susu . na;nsubhyaam iti e.sa.h svara.h praapnoti . svara . samaasaanta . .rg.rk puu.hpuu.h . .rkpuurabdhuu.hpathaamaanak.se iti samaasaanta.h praapnoti . sarvanaamavidhau taavat na do.sa.h . uktam tatra bahuvriihigraha.nasya prayojanam bahuvriihi.h eva ya.h buhuvriihi.h tatra prati.sedha.h yathaa syaat bahuvriihivadbhaavena ya.h bahuvriihi.h tatra maa bhuut iti . svarasamaasaantayo.h api prak.rtam samaasagraha.nam anuvartate tena eva bahuvriihim vi;se.sayi.syaama.h . samaasa.h ya.h bahuvriihi.h iti . (8.1.11) P III.368.12 - 368.15 R V.310 karmadhaarayavattve kaani prayojanaani . karmadhaarayavattve prayojanam sublopapu.mvadbhaavaantodaattatvaani . sublopa.h . pa.tupa.tu.h . pu.mvadbhaava.h . pa.tupa.tvii . antodaattatvam . pa.tupa.tu.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 gu.navacanasya iti kimartham . agni.h maa.navaka.h . gau.h vaahiika.h . prakaare sarve.saam gu.navacanatvaat sarvaprasa:nga.h . sarve hi ;sabdaa.h prakaare vartamaanaa.h gu.navacanaa.h sampadyante tena iha api praapnoti . agni.h maa.navaka.h . gau.h vaahiika.h iti . siddham tu prak.rtyarthavi;se.sa.natvaat . siddham etat . katham . prak.rtyarthavi;se.sa.natvaat . prak.rtyartha.h vi;se.syate . na evam vij;naayate prakaare gu.navacanasya iti . katham tarhi . gu.navacanasya ;sabdasya dve bhavata.h prakaare vartamaanasya iti . atha vaa prakaare gu.navacanasya iti ucyate sarva.h ca ;sabda.h prakaare vartamaana.h gu.navacana.h sampadyate tatra prakar.sagati.h vij;naasyate : saadhiiya.h ya.h gu.navacana.h iti . ka.h ca saadhiiya.h . ya.h prakaare ca praak ca prakaaraat . atha vaa prakaare gu.navacanasya iti ucyate sarva.h ca ;sabda.h prakaare vartamaana.h gu.navacana.h sampadyate te evam vij;naasyaama.h praak prakaaraat ya.h gu.navacana.h iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 [aanupuurvye .] aanupuurvye dve bhavata.h iti vaktavyam . muule muule sthuulaa.h . agre agre suuk.smaa.h . svaarthe avadhaaryamaa.ne anekasmin . svaarthe avadhaaryamaa.ne anekasmin dve bhavata.h iti vaktavyam . asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam maa.sam dehi . avadhaaryamaa.ne iti kimartham . asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam dehi dvau dehi triin dehi . anekasmin iti kimartham . asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam dehi . maa.sam eva dehi . kim puna.h kaara.nam na sidhyati . anavayavaabhidhaanam viipsaartha.h iti ucyate avayavaabhidhaanam ca atra gamyate . aata.h ca avayavaabhidhaanam ya.h hi ucyate asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam maa.sam dehi iti maa.sam maa.sam asau dattvaa ;se.sam p.rcchati kim anena kriyataam iti . ya.h puna.h ucyate imam kaar.saapa.nam iha bhavadbhyaam maa.sam maa.sam dehi iti maa.sam maa.sam asau dattvaa tuu.s.niim aaste . [caapale .] caapale dve bhavata.h iti vaktavyam . ahi.h ahi.h budhyasva budhyasva . na ca ava;syam dve eva . yaavadbhi.h ;sabdai.h sa.h artha.h gamyate taavanta.h prayokavyaa.h . ahi.h ahi.h ahi.h budhyasva budhyasva budhyasva iti .kriyaasamabhihaare . kriyaasamabhihaare dve bhavata.h iti vaktavyam . sa.h bhavaan luniihi luniihi iti eva ayam lunaati . [aabhiik.s.nye .] aabhiik.s.nye dve bhavata.h iti vaktavyam . bhuktvaa bhuktvaa vrajati . bhojam bhojam vrajati . .daaci ca . .daaci ca dve bhavata.h iti vaktavyam . pa.tapa.taayati ma.tama.taayati . puurvaprathamayo.h arthaati;sayavivak.saayaam . puurvaprathamayo.h arthaati;sayavivak.saayaam dve bhavata.h iti vaktavyam . puurvam puurvam pu.spyanti . prathamam prathamam pacyante . .datara.datamayo.h samasampradhaara.naayaam striinigade bhaave . .datara.datamayo.h samasampradhaara.naayaam striinigade bhaave dve bhavata.h iti vaktavyam . ubhau imau aa.dhyau kataraa kataraa anayo.h aa.dhyataa . sarve ime aa.dhyaa.h katamaa katamaa e.saam iti . karmavyatihaare sarvanaamna.h samaasavat ca bahulam yadaa na samaasavat prathamaikavacanam tadaa puurvapadasya . karmavyatihaare sarvanaamna.h dve bhavata.h iti vaktavyam samaasavat ca bahulam . yadaa na samaasavat prathamaikavacanam bhavati tadaa puurvapadasya . anyo'nyam ime braahma.naa.h bhojayanti . anyo'nyasya bhojayanti . itaretaram bhojayanti . itaretarasya bhojayanti . striinapu.msakayo.h uttarapadasya vaa ambhaava.h . striinapu.msakayo.h uttarapadasya vaa ambhaava.h vaktavya.h . anyo'nyam ime braahma.nyau bhojayata.h . anyo'nyaam bhojayata.h . itaretaram bhojayata.h . itaretaraam bhojayata.h . anyo'nyam ime braahma.nakule bhojayata.h . anyo'nyaam bhojayata.h . itaretaram bhojayata.h . itaretaraam bhojayata.h . (8.1.15) P III.370.20 - 371.2 R V.319 atyantasahacarite lokavij;naate dvandvam iti upasa:nkhyaanam . atyantasahacarite lokavij;naate dvandvam iti upasa:nkhyaanam kartavyam . dvandvam skandavi;saakhau . dvandvam naaradaparvatau . atyantasahacarite iti kimartham . dvau yudhi.s.thiraarjunau . lokavij;naate iti kimartham . dvau devadattayaj;nadattau . (8.1.15) P III.371.2 - 7 R V.319 atha dvandvam iti kim nipaatyate . dvandvam iti puurvapadasya ca ambhaava.h uttarapadasya ca atvam napu.msakatvam ca . puurvapadasya ca ambhaava.h nipaatyate uttarapadasya ca atvam napu.msakatvam ca . uktam vaa . kim uktam . li:ngam a;si.syam lokaa;srayatvaat li:ngasya iti tatra napu.msakatvam anipaatyam . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 aa kuta.h padaadhikaara.h . padaadhikaara.h praak apadaantaadhikaaraat . apadaantasyamuurdhanya.h iti ata.h praak padaadhikaara.h . atha padaat iti adhikaara.h aa kuta.h . padaat praak supi kutsanaat . padaat iti adhikaara.h praak supi kutsanaat . kutsane ca supy agotraadau iti ata.h praak . ya.nekaade;sasvara.h tu uurdhvam padaadhikaaraat . ya.nekaade;sasvara.h tu uurdhvam padaadhikaaraat kartavya.h . iha vacane hi apadaantasya apraapti.h . iha hi kriyamaa.ne apadaantasya apraapti.h syaat . udaattasvaritayor ya.na.hsvarita.h anudaattasya iti iha eva syaat kumaaryau ki;soryau iha na syaat kumaarya.h ki;sorya.h . ekaade;se udaattenodaatta.h iha eva syaat v.rk.sau plak.sau iha na syaat v.rk.saa.h plak.saa.h . na vaa padaadhikaarasya vi;se.sa.natvaat . na vaa uurdhvam padaadhikaaraat kartavya.h ya.nekaade;sasvara.h . kim kaara.nam . padaadhikaarasya vi;se.sa.natvaat . padasya iti na e.saa sthaana.sa.s.thii . kaa tarhi . vi;se.sa.na.sa.s.thii . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . pratyaakhyaayate sthana.sa.s.thii . antagraha.naat vaa nalope . atha vaa yat ayam nalopa.hpraatipadikaantasya iti antagraha.nam karoti tat j;naapayati aacaarya.h vi;se.sa.na.sa.s.thii e.saa na sthaana.sa.s.thii iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 sarvavacanam kimartham . sarvavacanam anaade.h anudaattaartham . sarvagraha.nam kriyate anaade.h api anudaattatvam yathaa syaat iti . ti:nati:na.h iha eva syaat devadatta.h : pacati iti iha na syaat : devadatta.h karoti iti . sarvavacanam anaade.h anudaattaartham iti cet lu.ti prati.sedhaat siddham . sarvavacanam anaade.h anudaattaartham iti cet tat na . kim kaara.nam . lu.ti prati.sedhaat siddham . yat ayam lu.ti prati.sedham ;saasti nalu.t iti tat j;naapayati aacaarya.h anaade.h api anudaattatvam bhavati iti . katham k.rtvaa j;naapakam . na hi lu.dantam aadyudaattam asti . alo'ntyavidhiprasa:nga.h tu . ala.h antyasya vidhaya.h bhavanti iti antyasya vidhi.h praapnoti . yatra hi aadividhi.h na asti alo'ntyavidhinaa tatra bhavitavyam . tatra ka.h do.sa.h . ti:nati:na.h iti iha eva syaat devadattayaj;nadattau kuruta.h iha na syaat devadatta.h karoti iti . l.r.ti prati.sedhaat siddham . yat ayam l.r.ti prati.sedham ;saasti tat j;naapayati aacaarya.h anantyasya api anudaattatvam bhavati iti . katham k.rtvaa j;naapakam . na hi l.r.dantam antodaattam asti . nanu ca idam asti bhok.sye iti . uktam vaa . kim uktam . na vaa padaadhikaarasya vi;se.sa.natvaat iti . idam tarhi prayojanam yu.smadasmado.h.sa.s.thiicaturthiidvitiiyaasthayorvaamnaavau iti vaamnau aadaya.h savibhaktikasya yathaa syu.h iti . etat api na asti prayojanam . padasya iti hi vartate vibhaktyantam ca padam tatra antare.na sarvagraha.nam savibhaktikasya bhavi.syati . bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . graama.h vaam diiyate . graama.h nau diiyate . janapada.h vaam diiyate . janapada.h nau diiyate . nanu ca sthagraha.nam kriyate tena savibhaktikasya eva bhavi.syati . astii anyat sthagraha.nasya prayaojanam . kim . ;sruuyamaa.navibhakivi;se.sa.nam yathaa vij;naayeta . yatra vibhakti.h ;sruuyate tatra yathaa syaat iha maa bhuut iti yu.smatputra.h dadaati iti asmatputra.h dadaati iti . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 samaanavaakye nighaatayu.smadasmadaade;saa.h . samaanavaakye iti prak.rtya nighaatayu.smadasmadaade;saa.h vaktavyaa.h . kim prayojanam . naanaavaakye maa bhuuvan iti . ayam da.n.da.h hara anena . odanam paca tava bhavi.syati mama bhavi.syati . pa;syaarthai.h ca prati.sedha.h . pa;syaarthai.h ca prati.sedha.h samaanavaakye iti prak.rtya vaktavya.h . itarathaa hi yatra eva pa;syaarthaanaam yu.smadasmadii saadhanam tatra prati.sedha.h syaat . graama.h tvaam samprek.sya sand.r;sya samiik.sya gata.h . graama.h maam samprek.sya sand.r;sya samiik.sya gata.h . iha na syaat . graama.h tava svam samprek.sya sand.r;sya samiik.sya gata.h . graama.h mama svam samprek.sya sand.r;sya samiik.sya gata.h . (8.1.26) P III.373.20 - 374.6 R V.326 yu.smadasmado.h anyatarasyaam ananvaade;se . yu.smadasmado.h anyatarasyaam ananvaade;se iti vaktavyam . graame kambala.h te svam . graame kambala.h tava svam . graame kambala.h me svam . graame kambala.h mama svam . ananvaade;se iti kimartham . atho graame kambala.h te svam . atho graame kambala.h me svam . apara.h aaha : sarve eva vaamnaavaadaya.h ananvaade;se vibhaa.saa vaktavyaa.h . kambala.h te svam . kambala.h tava svam . kambala.h me svam . kambala.h mama svam . ananvaade;se iti kimartham . atho kambala.h te svam . atho kambala.h me svam . na tarhi idaaniim idam vaktavyam sapuurvaayaa.h prathamaayaa.h vibhaa.saa iti . vaktavyam ca . kim prayojanam . anvaade;saartham . anvaade;se vibhaa.saa yathaa syaat . atho graame kambala.h te svam . atho graame kambala.h tava svam . atho graame kambala.h me svam . atho graame kambala.h mama svam . (8.1.27) P III.374.7 - 20 R V.327 kim idam ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam . kutsanaabhiik.s.nyayo.h arthayo.h gotraadiini bhavanti ti:na.h paraa.ni anudaattaani iti . aahosvit anudaattavi;se.sa.nam . ti:na.h paraa.ni gotraadiini kutsanaabhiik.s.nyayo.h arthayo.h anudaattaani bhavanti iti . ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam . ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam kriyate paa.thavi;se.sa.nam . paa.tha.h vi;se.syate . anudaattavi;se.sa.ne hi anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam . anudaattavi;se.sa.ne hi sati anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam kartavyam syaat . canacidivagotraaditaddhitaamre.dite.svagate.h iti kutsanaabhiik.s.nyayo.h iti vaktavyam syaat . anudaattagraha.nam vaa . atha vaa yaani anudaattaani iti vaktavyam syaat . tasmaat su.s.thu ucyate ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam anudaattavi;se.sa.ne hi anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam anudaattagraha.nam vaa iti . (8.1.28) P III.374.21 - 25 R V.327 - 328 ati:na.h iti kimartham . pacati karoti . ati:nvacanam anarthakam samaanavaakyaadhikaaraat . ati:nvacanam anarthakam . kim kaara.nam . samaanavaakyaadhikaaraat . samaanavaakye iti vartate na ca samaanavaakye dve ti:nante sta.h . (8.1.30.1) P III.375.1 - 6 R V.328 nipaatai.h iti kimartham . yat kuujati ;saka.tam . yatii kuujati ;saka.tii . yan ratha.h kuujati . nipaatai.h iti ;sakyam avaktum . kasmaat na bhavati . yat kuujati ;saka.tam . yatii kuujati ;saka.tii . yan ratha.h kuujati . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . na e.saa paribhaa.saa iha ;sakyaa vij;naatum . iha hi do.sa.h syaat . yaavadyathaabhyaam iha na syaat yaavat asti atra e.sa.h sara.h janebhya.h k.r.navat . (8.1.30.2) P III.375.7 - 9 R V.329 ca.n .nidvi;si.s.ta.h cedarthe . ca.n .nidvi;si.s.ta.h cedarthe dra.s.tavya.h . ayam ca vai mari.syati . ayam cet mari.syati . na ca pit.rbhya.h puurvebhya.h daasyati . apraaya;scittik.rtau ca syaataam . (8.1.35) P III.375.10 - 13 R V.329 anekam iti kim udaahara.nam . yadaa hi asau matta.h bhavati atha yat tapati . na etat asti . ekam atra hiyuktam aparam yadyuktam tata.h ubhayo.h api anighaata.h . idam tarhi . an.rtam hi matta.h vadati paapmaa enam vipunaati . ekam khalu api . agni.h hi puurvam udajayat tam indra.h anuudajayat iti . (8.1.39) P III.375.14 - 19 R V.330 puujaayaam iti vartamaane puna.h puujaagraha.nam kimartham . anighaataprati.sedhaabhisambaddham tat . yadi tat anuvarteta iha api anighaataprati.sedha.h prasajyeta . i.syate ca atra nighaataprati.sedha.h . yathaa puna.h tatra yaavat yathaa iti etaabhyaam anighaate praapte anighaataprati.sedha.h ucyate iha idaaniim kena anighaate praapte anighaataprati.sedha.h ucyeta . iha api yadv.rttaannityam iti evamaadibhi.h . (8.1.46) P III.375.20 - 22 R V.330 kimartham idam ucyate na gatyarthalo.taa l.r.t iti eva siddham . niyamaartha.h ayam aarambha.h . ehi manye prahaase eva yathaa syaat . kva maa bhuut . ehi manye rathena yaasyasi iti . (8.1.47) P III.376.1 - 10 R V.331 kim idam apuurvagraha.nam jaatuvi;se.sa.nam . jaatu;sabdaat apuurvaat ti:nantam iti . aahosvit ti:nantavi;se.sa.nam . jaatu;sabdaat ti:nantam apuurvam iti . jaatuvi;se.sa.nam iti aaha . katham j;naayate . yat ayam ki.mv.rtta;ncaciduttaram iti aaha . katham k.rtvaa j;naapakam . atra api apuurvam iti etat anuvartate na ca asti sambhava.h yat ki.mv.rttam ca ciduttaram syaat ti:nantam ca apuurvam . atra api ti:nantavi;se.sa.nam eva . katham . ki.mv.rttaat ciduttaraat ti:nantam apuurvam iti . yat tarhi aahoutaahocaanantaram iti anantaragraha.nam karoti . etasya api asti vacane prayojanam . kim . ;se.saprak.lptyartham etat syaat . ;se.sevibhaa.saa ka.h ca ;se.sa.h . saantaram ;se.sa.h iti . antare.na api anantaragraha.nam prak.lpta.h ;se.sa.h . katham . apuurva.h iti vartate . ;se.se vibhaa.saa . ka.h ca ;se.sa.h . sapuurva.h ;se.sa.h iti . (8.1.51) P III.377.1 - 17 R V.332 - 333 l.r.ta.h prak.rtibhaave kartu.h anyatve upasa:nkhyaanam kaarakaanyatvaat . l.r.ta.h prak.rtibhaave kartu.h yat kaarakam anyat tasya anyatve upasa:nkhyaanam kartavyam . aagaccha devadatta graamam odanam bhok.syase . kim puna.h kaara.nam na sidhyati . kaarakaanyatvaat . na cet kaarakam sarvaanyat iti ucyate sarvaanyat ca atra kaarakam . kim puna.h kaara.nam sarvaanyatprati.sedhena aa;sriiyate na puna.h asarvaanyadvidhaanena aa;sriiyeta . kartaa ca atra asarvaanya.h tata.h kart.rsaamaanyaat siddham . kart.rsaamaanyaat siddham iti cet tadbhede anyasaamaanye prak.rtibhaavaprasa:nga.h . kart.rsaamaanyaat siddham iti cet tadbhede kart.rbhede anyasmin kaarakasaamaanye prak.rtibhaava.h praapnoti . aahara devadatta ;saaliin yaj;nadatta enaan bhok.syate . evam tarhi vyaktam eva pa.thitavyam na cet kartaa sarvaanya.h iti . na cet kartaa sarvaanya.h iti cet anyaabhidhaane prati.sedham eke . na cet kartaa sarvaanya.h iti cet anyaabhidhaane prati.sedham eke icchanti . uhyantaam devadattena ;saalaya.h yaj;nadattena bhok.syante iti praapnoti bhok.syante iti ca i.syate . siddham tu ti:no.h ekadravyaabhidhaanaat . siddham etat . katham . ti:no.h ekadravyaabhidhaanaat . yatra ti:nbhyaam ekam dravyam abhidhiiyate tatra iti vaktavyam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 kasya ayam prati.sedha.h . aama.h ekaantare aika;srutyaprati.sedha.h . aama.h ekaantare aika;srutyasya ayam prati.sedha.h . katham puna.h aprak.rtasya asa.m;sabditasya aika;srutyasya prati.sedha.h ;sakya.h vij;naatum . anantike iti ucyate . anantikam ca kim . duuram . duuraat sambuddhau eka;sruti.h ucyate . asti prayojanam etat . kim tarhi iti . nighaataprasa:nga.h tu . nighaata.h tu praapnoti . aam bho.h devadatta3 . aamantritasya anudaattatvam praapnoti . siddham tu prati.sedhaadhikaare prati.sedhavacanaat . siddham etat . katham . prati.sedhaadhikaare prati.sedhavacanasaamarthyaat nighaata.h na bhavi.syati . na eva vaa puna.h atra aika;srutyam praapnoti . kim kaara.nam . anantike iti ucyate anyat ca duuram anyat anantikam . yadi evam pluta.h api tarhi na praapnoti pluta.h api hi duuraat iti ucyate . i.s.tam eva etat sa:ng.rhiitam . aam bho.h devadatta iti eva bhavitavyam . (8.1.56) P III.378.8 - 19 R V.336 - 338 kimartham idam ucyate . yadaadai.h eva sarvai.h etai.h anighaatakaara.nai.h yoge anighaata.h ucyate . yathaa eva puurvai.h yoge evam parai.h api . ata.h uttaram pa.thati . yaddhituparasya chandasi anighaata.h anyaparaprati.sedhaartha.h . yaddhituparasya chandasi anighaata.h ucyate anyaparaprati.sedhaartha.h . anyaparasya prati.sedha.h maa bhuut iti . jaaye sva.h rohaava ehi . atha idaaniim rohaava iti anena yukte ehi iti asya kasmaat na bhavati . lo.t ca gatyarthalo.taa yukta.h iti praapnoti . na ruhi.h gatyartha.h . katham j;naayate . yat ayam gatyarthaakarmaka;sli.sa;sii:nsthaasavasajanaruhajiiryatibhya;sca iti p.rthak ruhigraha.nam karoti . yadi na ruhi.h gatyartha.h aarohanti hastinam manu.syaa.h aarohayati hastii sthalam manu.syaan gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naama.nikartaasa.nau iti karmasa;nj;naa na praapnoti . tasmaat na etat ;sakyam vaktum na ruhi.h gatyartha.h iti . kasmaat tarhi rohaava iti anena yukte ehi iti asya na bhavati . chaandasatvaat . (8.1.57) P III.378.20 - 379.4 R V.338 aamre.dite.su agate.h sagati.h api ti:n iti atra gatigraha.ne upasargagraha:nam . aamre.dite.su agate.h sagatirapiti:n iti atra gatigraha.ne upasargagraha.nam dra.s.tavyam . iha maa bhuut . ;sukliikaroti cana . kr.s.niikaroti cana . yatkaa.s.thaa ;sukliikaroti . yatkaa.s.thaa k.r.s.niikaroti . apara aaha . sarvatra eva aa.s.tamike gatigraha.ne upasargagraha.nam dra.stavyam gatirgatauti:nicodaattavativarjam iti . (8.1.66) P III.379.5 - 13 R V.339 yadv.rttaat iti ucyate tatra idam na sidhyati ya.h pacati yam pacati iti . v.rttagraha.nena tadvibhaktyantam pratiiyaat . katham yatara.h pacati yatama.h pacati iti . .datara.datamau ca pratiiyaat . katham yadaa dadaati iti . e.sa.h api vibhaktisa;nj;na.h . katham yaavat asti atra e.sa.h sara.h janebhya.h k.r.navat . yaavadyathaabhyaam iti evam bhavi.syati . katham yadrya:n vaayu.h pavate yatkaamaa.h te juhuma.h . evam tarhi yat asmin vartate yadv.rttam yadv.rttaat iti evam bhavi.syati . vaa yaathaakaamye . vaa yaathaakaamye iti vaktavyam . yatra kva cana yajate devayajane eva yajate . (8.1.67) P III.379.14 - 19 R V.340 puujitasya anudaattatve kaa.s.thaadigraha.nam . puujitasya anudaattatve kaa.s.thaadigraha.nam kartavyam . kaa.s.thaadibhya.h puujanaat iti vaktavyam . iha maa bhuut . ;sobhana.h adhyaapaka.h . malopavacanam ca . malopa.h ca vaktavya.h . daaru.naadhyaapaka.h daaru.naabhiruupa.h . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 sagatigraha.nam kimartham . sagatigraha.nam apadatvaat . sagatigraha.nam kriyate apadatvaat . padasya iti vartate na hi sagatikam padam bhavati . uttaraartham ca . uttaraartham ca sagatigraha.nam kriyate . kutsane ca supi agotraadau sagati.h api . prapacati puuti . atha apigraha.nam kimartham . agatikasya api yathaa syaat . yat kaa.s.thaa pacati . na etat asti prayojanam . siddham puurve.na agatikasya . na sidhyati . malopaabhisambaddham tat . yadi tat anuvarteta iha api malopa.h prasajyeta . daaru.nam pacati iti . uttaraartham ca apigraha.nam kriyate . kutsane ca supi agotraadau agati.h api iti . pacati puuti iti . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 ti:nnighaataat puujanaat puujitam anudaattam viprati.sedhena . ti:nnighaataat puujanaat puujitam anudaattam iti etat bhavati viprati.sedhena . ti:nnighaatasya avakaa;sa.h . devadatta.h pacati . puujanaat puujitam anudaattam iti asya avakaa;sa.h . kaa.s.taadhyaapaka.h . iha ubhayam praapnoti . kaa.s.thaa pacati . puujanaat puujitam iti etat bhavati viprati.sedhena . ka.h puna.h atra vi;se.sa.h tena vaa sati anena vaa . ayam asti vi;se.sa.h . saapavaadaka.h sa.h vidhi.h ayam puna.h nirapavaadaka.h . yadi hi tena syaat iha na syaat . yat kaa.s.thaa pacati . (8.1.69) P III.380.17 - 25 R V.342 - 344 supi kutsane kriyaayaa.h makaaralopa.h ati:ni iti ca uktaartham . kriyaayaa.h kutsane iti vaktavyam . kartu.h kutsane maa bhuut . pacati puuti.h . puuti.h ca caanubandha.h . puuti.h ca caanubandha.h dra.s.tavya.h . pacati puuti . vibhaa.sitam ca api bahvartham . vibhaa.sitam ca api bahvartham dra.s.tavyam . pacanti puuti . pacanti puuti . supi kutsane kriyaayaa.h makaaralopa.h ati:ni iti ca uktaartham . puuti.h ca caanubandha.h . vibhaa.sitam ca api bahvartham . (8.1.70) P III.381.1 - 23 R V.344 - 347 gatau iti kimartham . prapacati prakaroti . gate.h anudaattatve gatigraha.naanarthakyam ti:ni avadhaara.naat . gate.h anudaattatve gatigraha.nam anarthakam . kim kaara.nam . ti:ni avadhaara.naat . ti:nica udaattavati iti etat niyamaartham bhavi.syati . ti:ni udaattavati eva gati.h anudaatta.h bhavati na anyatra iti . chandortham tarhi gatigraha.nam kartavyam . chandasi gatau parata.h anudaattatvam yathaa syaat mandra;sabde maa bhuut . aa mandrai.h indra haribhi.h yaahi mayuuraromabhi.h . chandortham iti cet na agatitvaat . chandortham iti cet tat na . kim kaara.nam . agatitvaat . yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca atra aa:na.h mandra;sabdam prati kriyaayoga.h . kim tarhi yaahi;sabdam prati . iha api tarhi na praapnoti . abhyuddharati upasamaadadhaati iti . atra api na abhe.h udam prati kriyaayoga.h . kim tarhi haratim prati kriyaayoga.h . na e.sa.h do.sa.h . udam prati kriyaayoga.h . katham . uddharatikriyaam vi;sina.s.ti . udaa vi;si.s.taam abhi.h vi;sina.s.ti . tatra yatkriyaayuktaa.h iti bhavati eva sa:nghaatam prati kriyaayoga.h . iha api tarhi mandrasaadhanaa kriyaa aa:naa vyajyate . aa yaahi mandrai.h iti . nanu puurvam dhaatu.h upasarge.na yujyate pa;scaat saadhanena iti . na etat saaram . puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na . kim kaara.nam . saadhanam hi kriyaam nirvartayati taam upasarga.h vi;sina.s.ti abhinirv.rttasya ca arthasya upasarge.na vi;se.sa.h ;sakya.h vaktum . satyam evam etat . ya.h tu asau dhaatuupasargayo.h abhisambandha.h tam abhyantare k.rtvaa dhaatu.h saadhanena yujyate . ava;syam ca etat evam vij;neyam . ya.h hi manyate puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na iti aasyate guru.naa iti akarmaka.h upaasyate guru.h iti kena sakarmaka.h syaat . gatinaa tu vi;si.s.tasya gati.h eva vi;se.saka.h . saadhane kena te na syaat baahyam aabhyantara.h hi sa.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 ti:ngraha.nam kimartham . ti:ngraha.nam udaattavata.h parimaa.naartham . ti:ngraha.nam kriyate udaattavata.h parimaa.naartham . ti:ni udaattavati yathaa syaat mandra;sabde maa bhuut . aa mandrai.h indra haribhi.h yaahi . yadyogaat gati.h . yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca aa:na.h mandra;sabdam prati kriyaayoga.h . kim tarhi yaahi;sabdam prati . yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h . yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h syaat . yatprakaroti . tasmaat ti:ngraha.nam kartavyam . yadi ti:ngraha.nam kriyate aamante na praapnoti . prapacatitaraam . prajalpatitaraam . asati puna.h ti:ngraha.ne kriyaapradhaanam aakhyaatam tasmaat ati;saye tarap utpadyate tarabantaat svaarthe aam tatra yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti bhavati etam sa:nghaatam prati kriyaayoga.h . tasmaat na artha.h ti:ngraha.nena . kasmaat na bhavati . aa mandrai.h indra haribhi.h yaahi mayuuraromabhi.h . yadyogaat gati.h iti . nanu ca uktam yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h iti . na e.sa.h do.sa.h . yadkriyaayuktaa.h iti na evam vij;naayate yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . katham tarhi . yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.1.72.1) P III.382.16 - 382.18 R V.349 vatkara.nam kimartham . svaa;srayam api yathaa syaat . aam bho.h devadatta iti atra aamaekaantaramaamantritamanantike iti ekaantarataa yathaa syaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 puurvam prati vidyamaanavattvaat uttaratra aanantaryaaprasiddhi.h . puurvam prati vidyamaanavattvaat uttaratra aanantaryasya aprasiddhi.h syaat . imam me ga:nge yamune sarasvati . ga:nge;sabda.h ayam yamune;sabdam prati avidyamaanavat bhavati . tatra aamantritasya padaat parasya iti anudaattatvam na syaat . siddham tu padapuurvasya iti vacanaat . siddham etat . katham . padapuurvasya iti vacanaat . padapuurvasya ca aamantritasya avidyamaanavadbhaava.h bhavati iti vaktavyam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 kaani puna.h asya yogasya prayojanaani . avidyamaanavattve prayojanam aamantritayu.smadasmatti:nnighaataa.h . aamantritasya padaat parasya anudaatta.h bhavati iti iha eva bhavati pacasi devadatta . devadatta yaj;nadatta iti atra na bhavati avidyamaanavattvaat aamantritasya . yu.smadasmado.h.sa.s.thiicaturthiidvitiiyaasthayorvaamnaavau iti iha eva bhavati graama.h vaam svam janapada.h nau svam . devadattayaj;nadattau yuvayo.h svam iti atra na bhavati avidyamaanavattvaat aamantritasya . ti:nati:na.h iti iha eva bhavati devadatta.h pacati . devadatta pacasi iti atra na bhavati avidyamaanavattvaat aamantritasya . puujaayaam anantaraprati.sedha.h . puujaayaam anantaraprati.sedha.h prayojanam . yaavat pacati ;sobhanam . yaavat devadatta pacati iti atra api siddham bhavati . jaatu apuurvam . jaatu apuurvam prayojanam . jaatu pacati . devadatta jaatu pacasi iti atra api siddham bhavati . aaho utaaho ca anantaravidhau . aaho utaaho ca anantaravidhau prayojanam . aaho pacasi . aaho devadatta pacasi iti atra api siddham bhavati . utaaho pacasi . utaaho devadatta pacasi iti atra api siddham bhavati . aama.h ekaantaravidhau . aama.h ekaantaravidhau prayojanam . aam pacasi devadatta . aam bho.h pacasi devadatta atra api siddham bhavati . (8.1.73) P III.383.21 - 24 R V.352 iha kasmaat na bhavati . aghnye devi sarasvati i.de kaavye vihavye etaani te aghnye naamaani . yogavibhaaga.h kari.syate . na aamantrite samaanaadhikara.ne saamaanyavacanam . tata.h vibhaa.sitam vi;se.savacane iti . (8.1.74) P III.384.1 - 8 R V.353 iha kasmaat na bhavati . braahma.na vaiyaakara.na . bahuvacanam iti vak.syaami . saamaanyavacanam iti ;sakyam avaktum . katham . vibhaa.sitam vi;se.savacane iti ucyate tena yat prati vi;se.savacanam iti etat bhavati tasya bhavi.syati . kim ca prati etat bhavati . saamaanyavacanam . apara.h aaha : vi;se.savacane iti ;sakyam avaktum . katham . saamaanyavacanam vibhaa.sitam iti ucyate tena yat prati saamaanyavacanam iti etat bhavati . kim ca prati etat bhavati . vi;se.savacanam . saamaanyavacanam vibhaa.sitam vi;se.savacane iti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 yaa iyam sapaadasaptaadhyaayii anukraantaa etasyaam ayam paadona.h adhyaaya.h asiddha.h veditavya.h . yadi sapaadaayaam saptaadhyaayyaam ayam paadona.h adhyaaya.h asiddha.h iti ucyate ya.h iha saptamiinirde;saa.h pa;ncamiinirde;saa.h ca ucyante .sa.s.thiinirde;saa.h ca ucyante te api asiddhaa.h syuu.h . tatra ka.h do.sa.h . jhalojhali hrasvaada:ngaat sa.myogaantasyalopa.h iti ete.saam nirde;saanaam asiddhatvaat tasminnitinirde.s.tepuurvasya tasmaadityuttarasya .sa.s.thiisthaaneyogaa iti etaa.h paribhaa.saa.h na prakalperan . na e.sa.h do.sa.h . yadi api idam tatra asiddham tat tu iha siddham . katham . kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . jhalojhali . hrasvaada:ngaat . sa.myogaantasyalopa.h . upasthitam idam bhavati tasminnitinirdi.s.tepuurvasya tasmaadityuttarasya .sa.s.thiisthaaneyogaa iti . yadi kaaryakaalam sa;nj;naaparibhaa.sam iti ucyate iyam api paribhaa.saa asti viprati.sedhe param iti saa api iha upati.s.theta . tatra ka.h do.sa.h . visphoryam avagoryam iti gu.naat diirghatvam syaat viprati.sedhena . ata.h uttaram pa.thati . puurvatraasiddhe na asti viprati.sedha.h abhaavaat uttarasya . puurvatraasiddhe na asti viprati.sedha.h . kim kaara.nam . abhaavaat uttarasya . dvayo.h hi saavakaa;sayo.h samavasthitayo.h viprati.sedha.h bhavati na ca puurvatraasiddhe param puurvam prati bhavati . yadi evam dogdhaa dogdhum ghatvasya asiddhatvaat .dhatvam praapnoti kaa.s.thata.t kuu.tata.t sa.myogaadilopsya asiddhatvaat sa.myogaantalopa.h praapnoti . apavaada.h vacanapraamaa.nyaat . anavakaa;sau etau vacanapraamaa.nyaat bhavi.syata.h . tasmaat kaaryakaalam sa;nj;naaparibhaa.sam iti na do.sa.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 puurvatraasiddham adhikaara.h . puurvatraasiddham iti adhikaara.h ayam dra.s.tavya.h . kim prayojanam . parasya parasya puurvatra puurvatra asiddhavij;naanaartham . para.h para.h yoga.h puurvam puurvam yogam prati asiddha.h yathaa syaat . anadhikaare hi samudaaye asiddhavij;naanam . anadhikaare hi sati samudaayasya samudaaye asiddhatvam vij;naayeta . tatra ka.h do.sa.h . tatra ayathe.s.taprasa:nga.h . tatra ayathe.s.tam prasajyeta . yodhu:nmaan gu.dali.nmaan iti . ghatva.dhatvayo.h k.rtayo.h jhaya.h iti vatvam prasajyeta . tasmaat adhikaara.h . tasmaat adhikaara.h ayam dra.s.tavya.h . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra taavat uktam .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaartham utsargalak.sa.nabhaavaartham ca iti . evam iha api puurvatraasiddhavacanam aade;salak.sa.naprati.sedhaartham utsargalak.sa.nabhaavaartham ca . aade;salak.sa.naprati.sedhaartham taavat . raajabhi.h tak.sabhi.h raajabhyaam tak.sabhyaam raajasu tak.sasu iti nalope k.rte ata.h iti aisbhaavaadaya.h praapnuvanti . asiddhatvaat na bhavanti . utsargalak.sa.nabhaavaartham ca . amu.smai amu.smaat amu.sya amu.smin iti atra mubhaave k.rte ata.h iti smaayaadaya.h na praapnuvanti . asiddhatvaat bhavanti . suparvaa.nau suparvaa.na.h . .natve k.rte nopadhaayaa.h iti diirghatvam na prapnoti . asiddhatvaat bhavati . (8.2.2.1) P III.386.22 - 387.3 R V.358 subvidhim prati nalopa.h asiddha.h bhavati iti ucyate . bhavet iha raajabhi.h tak.sabhi.h iti nalope k.rte ata.h iti aisbhaava.h na syaat . iha tu khalu raajabhyaam tak.sabhyaam raajasu tak.sasu iti nalope k.rte diirghatvaittve praapnuta.h . na e.sa.h do.sa.h . subvidhi.h iti sarvavibhaktyanta.h samaasa.h : supa.h vidhi.h subvidhi.h , supi vidhi.h subvidhi.h iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 atha sa;nj;naavidhau kim udaahara.nam . pa;nca sapta . pa;nca sapta iti atra nalope k.rte .s.naantaa.sa.t iti .sa.tsa;nj;naa na praapnoti . asiddhatvaat bhavati . sa;nj;naagraha.naanarthakyam ca tannimittatvaat lopasya . sa;nj;naagraha.nam ca anarthakam . kim kaara.nam . tannimittatvaat lopasya . na ak.rtaayaam .sa.tsa;nj;naayaam ja;s;saso.h luk na ca ak.rte luki padasa;nj;naa na ca ak.rtaayaam padasa;nj;naayaam nalopa.h praapnoti . tat etat aanupuurvyaa siddham bhavati . idam tarhi prayojanam pa;ncabhi.h saptabhi.h iti .sa.ttricaturbhyohalaadi.h jhalyupottamam iti e.sa.h svara.h yathaa syaat . svare avadhaara.naat ca . svare avadhaara.naat ca sa;nj;naagraha.nam anarthakam . svare avadhaara.nam kriyate svaravidhim prati iti . tugvidhau kim udaahara.nam . v.rtrahabhyaam v.rtrahabhi.h . nalope k.rte hrasvasyapitik.rtituk iti tuk praapnoti . asiddhatvaat na bhavati . tugvidhau ca uktam . kim uktam . sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . idam tarhi prayojanam . k.rti iti vak.syaami . iha maa bhuut . brahmahacchatram bhruu.nahacchaayaa . na e.sa.h sannipaatalak.sa.na.h . (8.2.3) P III.387.19 R V.361 - 362 iha ne yat kaaryam praapnoti tat prati mubhaava.h na asiddha.h iti ucyate naabhaava.h ca eva taavat na praapnoti . evam tarhi na mu .taade;se . na mu .taade;se iti vaktavyam . kim idam .taade;sa.h iti . .taayaa.h aade;sa.h .taade;sa.h iti . yadi tarhi .taayaa.h aade;se iti ucyate .taayaam aade;se aprasiddhi.h . tatra ka.h do.sa.h . amunaa iti atra mubhaavasya asiddhatvaat atodiirghoya;ni supica iti diirghatvam prasajyeta . na e.sa.h do.sa.h . sarvavibhaktyanta.h samaasa.h : .taayaa.h aade;sa.h .taade;sa.h , .taayaam aade;sa.h .taade;sa.h iti . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam ne yat kaaryam praapnoti tasmin mubhaava.h na asiddha.h iti ucyate naabhaava.h ca eva taavat na praapnoti iti . na e.sa.h do.sa.h . iha i:ngitena ce.s.titena nimi.sitena mahataa vaa suutranibandhena aacaaryaa.naam abhipraaya.h lak.syate . etat eva j;naapayati bhavati atra naabhaava.h iti yat ayam ne parata.h asiddhatvaprati.sedham ;saasti . atha vaa dvigataa.h api hetava.h bhavanti . tat yathaa . aamraa.h ca siktaa.h pitara.h ca prii.nitaa.h bhavanti . tathaa vaakyaani api dvigataani d.r;syante . ;sveta.h dhaavati . alambusaanaam yaataa iti . atha vaa v.rddhakumaariivaakyavat idam dra.s.tavyam . tat yathaa . v.rddhakumaarii indre.na uktaa varam v.r.nii.sva iti saa varam av.r.niita putraa.h me bahuk.siiragh.rtam odanam kaa.msyapaatryaam bhu;njiiran iti . na ca taavat asyaa.h pati.h bhavati kuta.h putraa.h kuta.h gaava.h kuta.h dhaanyam . tatrs anayaa ekena vaakyena pati.h putraa.h gaava.h dhaanyam iti sarvam sa:ng.rhiitam bhavati . evam iha api ne asiddhatvaprati.sedham bruvataa naabhaava.h api sa:ng.rhiita.h bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 ya.nsvara.h ya.naade;se svaritaya.na.h svaritaartham . ya.nsvara.h ya.naade;se siddha.h vaktavya.h . kim prayojanam . svaritaya.na.h svaritaartham . svaritaya.na.h svaritatvam yathaa syaat . khalapvi a.tati . khalpvi a;snaati . tat tarhi vaktavyam . na vaktavyam . aaha ayam svaritaya.na.h iti na ca asti siddha.h svarita.h tatra aa;srayaat siddhatvam bhavi.syati . aa;srayaat siddhatvam iti cet udaattaat svarite do.sa.h . aa;srayaat siddhatvam iti cet udaattaat svarite do.sa.h bhavati . dadhyaa;saa . madhvaa;saa . evam tarhi yogavibhaaga.h kari.syate . udaattaya.na.h parasya anudaattasya svarita.h bhavati . tata.h svaritaya.na.h . svaritaya.na.h ca parasya anudaattasya svarita.h bhavati . udaattaya.na.h iti eva . atha vaa svaritagraha.nam na kari.syate . kena idaaniim svaritaya.na.h parasya anudaattasya svarita.h bhavi.syati . udaattaya.na.h iti eva . nanu ca svaritaya.naa vyavahitatvaat na praapnoti . svaravidhau vya;njanam avidyamaanavat iti na asti vyavadhaanam . atha vaa na evam vij;naayate svaritasya ya.n svaritaya.n svaritaya.na.h iti . katham tarhi . svarite ya.n svaritaya.n svaritaya.na.h iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 svaritagraha.nam ;sakyam akartum . katham . anudaatte parata.h padaadau vaa udaatta.h iti eva siddham . kena idaaniim svarita.h bhavi.syati . gaa:nge anuupe iti . aantaryata.h udaattaanudaattayo.h ekaade;sa.h svarita.h bhavi.syati . idam tarhi prayojanam tena varjyamaanataa maa bhuut . atha kriyamaa.ne api svaritagraha.ne ya.h siddha.h svarita.h tena varjyamaanataa kasmaat na bhavati . kanyaa anuupe iti . bahira:ngalak.sa.natvaat . asiddham bahira:ngam antara:nge iti evam na bhavi.syati . yathaa eva tarhi kriyamaa.ne svaritagraha.ne ya.h siddha.h svarita.h tena varjyamaanataa na bhavati evam akriyamaa.ne api na bhavi.syati . tasmaat na artha.h svaritagraha.nena . bahira:ngalak.sa.natvaat siddham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 ekaade;sasvara.h antara:nga.h . ekaade;sasvara.h antara:nga.h siddha.h vaktavya.h . kim prayojanam . ayavaayaavekaade;sa;sat.rsvaraikaananudaattasarvaanudaattaartham . ay . v.rk.se idam plak.se idam . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattenodaatta.h iti etat bhavati . tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h ayaade;sa.h yathaa syaat . avaade;sa.h na asti . aay . kumaaryai idam . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattenodaatta.h iti etat bhavati . tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h aayaade;sa.h yathaa syaat . na etat asti prayojanam . ekaade;se k.rte udaattaya.nohalpuurvaat iti udaattatvam bhavi.syati . idam iha sampradhaaryam . udaattatvam kriyataam ekaade;sa.h iti kim atra kartavyam . paratvaat udaattatvam . nitya.h ekaade;sa.h . k.rte api udaattatve praapnoti ak.rte api praapnoti . ekaade;sa.h api anitya.h . anyathaasvarasya k.rte udaattatve praapnoti anyathaasvarasya ak.rte svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi ekaade;sa.h . kaa antara:ngataa . var.nau aa;sritya ekaade;sa.h padasya udaattatvam . evam tarhi idam iha sampradhaaryam . aa.t kriyataam udaattatvam iti kim atra kartavyam . paratvaat aa.daagama.h . nityam udaattatvam . k.rte api aa.ti praapnoti ak.rte api praapnoti . aa.t api nitya.h . k.rte api udaattatve praapnoti ak.rte api praapnoti . anitya.h aa.t . anyathaasvarasya k.rte udaattatve praapnoti anyathaasvarasya ak.rte svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . udaattatvam api anityam . anyasya k.rte aa.ti praapnoti anyasya ak.rte praapnoti ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . ubhayo.h anityayo.h paratvaat aa.daagama.h aa.ti k.rte antara:nga.h ekaade;sa.h . aav . v.rk.saavidam . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattena udaatta.h iti etat bhavati . tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h aavaade;sa.h yathaa syaat . ekaade;sasvara . gaa:nge anuupe iti . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattena udaatta.h iti etat bhavati . tasya siddhatvam vaktavyam svaritovaanudaattepadaadau iti etat yathaa syaat . ;sat.rsvara . tudatii nudatii . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattena udaatta.h iti etat bhavati . tasya siddhatvam vaktavyam ;satu.h anuma.h nadyajaadi.h antodaattaat iti e.sa.h svara.h yathaa syaat . na etat asti prayojanam . aacaaryaprav.rtti.h j;naapayati siddha.h ekaade;sasvara.h ;sat.rsvara.h iti yat ayam anuma.h iti prati.sedham ;saasti . katham k.rtvaa j;naapakam . na hi antare.na udaattaanudaatto.h ekaade;sam ;satrantam sanumkam antodaattam asti . nanu ca idam asti yaantii vaantii . etat api nighaate k.rte na antare.na udaattaanudaattayo.h ekaade;sam ;satrantam sanumkam antodaattam asti . idam iha sampradhaaryam . nighaata.h kriyataam ekaade;sa.h iti kim atra kartavyam . paratvaat nighaata.h . nitya.h ekaade;sa.h . k.rte api nighaate praapnoti ak.rte api praapnoti . ekaade;sa.h api anitya.h . anyathaasvarasya k.rte nighaate praapnoti anyathaasvarasya ak.rte nighaate svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . antara:nga.h tarhi ekaade;sa.h . kaa antara:ngataa . var.nau aa;sritya ekaade;sa.h padasya nighaata.h . nighaata.h api antara:nga.h . katham . uktam etat padagraha.nam parimaa.naartham iti . ubhayo.h antara:ngayo.h paratvaat nighaata.h nighaate k.rte etat api na antare.na udaattaanudaattayo.h ekaade;sam antodaattam bhavati . ;sat.rsvara . ekaanudaatta . tudanti likhanti . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattena udaatta.h iti etat bhavati . tasya siddhatvam vaktavyam tena varjyamaanataa yathaa syaat . sarvaanudaatta . braahma.naa.h tudanti . braahma.naa.h likhanti . udaattaanudaattayo.h ekaade;sa.h . tasya ekaade;se udaattenodaatta.h iti etat bhavati . tasya siddhatvam vaktavyam . kim prayojanam . ti:nati:na.h iti nighaata.h yathaa syaat . kim ucyate antara:nga.h iti . ya.h hi bahira:nga.h asiddha.h eva asau bhavati . prapacatiiti . somasut pacatiiti . tat tarhi vaktavyam . na vaktavyam . sarvatra eva numprati.sedha.h j;naapaka.h siddha.h ekaade;sasvara.h antara:nga.h iti . sa.myogaantalopa.h ro.h uttve hariva.h medinam tvaa . sa.myogaantalopa.h ro.h uttve siddha.h vaktavya.h . kim prayojanam . hariva.h medinam tvaa . sa.myogaantalopasya asiddhatvaat ha;si iti uttvam na praapnoti . pluti.h ca . pluti.h ca uttve siddhaa vaktavyaa . susrota3 atra nu asi iti atra plute.h asiddhatvaat ata.h ati iti uttvam praapnoti . aplutaat aplute iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyate nyaase eva . sijlopa.h ekaade;se . sijlopa.h ekaade;se siddha.h vaktavya.h . alaaviit apaaviit . sijlopasya asiddhatvaat savar.nadiirghatvam na praapnoti . yadi puna.h i.daade.h sica.h lopa.h ucyeta . na evam ;sakyam . iha hi maa hi laaviit maa hi paaviit yadi atra i.t na syaat anudaattasya ii.ta.h ;srava.nam prasajyeta . i.ti puna.h sati uktam etat arthavat tu citkara.nasaamarthyaat hi i.ta.h udaattatvam iti tatra ekaade;se udaattenodaatta.h iti udaattatvam siddham bhavati . sa.myogaadilopa.h sa.myogaantalope . sa.myogaadilopa.h sa.myogaantasya lope siddha.h vaktavya.h . kaa.s.thata.t kuu.tata.t . sa.myogaadilopasya asiddhatvaat sa.myogaantalopa.h praapnoti . na e.sa.h do.sa.h . ukam etat apavaada.h vacanapraamaa.nyaat iti . ni.s.thaade;sa.h .satvasvarapratyaye.dvidhi.su . ni.s.thaade;sa.h .satvasvarapratyaye.dvidhi.su siddha.h vaktavya.h . v.rk.na.h v.rk.navaan . ni.s.thaade;sasya asiddhatvaat jhali iti .satvam praapnoti . svara . k.siiva.h . ni.s.thaade;sasya asiddhatvaat ni.s.thaacadvyajanaat iti e.sa.h svara.h na praapnoti . pratyaya . k.siive.na tarati k.siivika.h . ni.s.thaade;sasya asiddhatvaat dvyaca.h .than iti .than na praapnoti . i.dvidhi . ni.s.thaade;sasya asiddhatvaat valaadilak.sa.na.h i.t praapnoti . nanu ca ya.h pratyayavidhau siddha.h siddha.h asau i.dvidhau . idam tarhi prayojanam . olasjii lagna.h . ni.s.thaade;sa.h siddha.h vaktavya.h ne.dva;sik.rti iti i.tprati.sedha.h yathaa syaat . iiditkara.nam na kartavyam bhavati . etat api na asti prayojanam . kriyate etat nyaase eva . vasvaadi.su datvam sau diirghatve . vasvaadi.su datvam sau diirghatve siddham vaktavyam . ukhaasrat . par.nadhvat . datvasya asiddhatvaat atvasantasya iti diirghatvam praapnoti . adhaato.h iti na vaktavyam bhavati . na etat asti prayojanam . kriyate nyaase eva . adasa.h iittvotve svare bahi.spadalak.sa.ne . adasa.h iittvotve svare bahi.spadalak.sa.ne siddhe vaktavye . amii atra . amii aasate . amuu atra . amuu aasaate . iittvotvayo.h asiddhatvaat eca.h iti ayaavekaade;saa.h praapnuvanti . kim ucyate bahi.spadalak.sa.ne iti . ya.h hi anya.h asiddha.h eva asau bhavati . amuyaa amuyo.h iti . prag.rhyasa;nj;naayaam ca . prag.rhyasa;nj;naayaam ca siddhe vaktavye . amii atra . amii aasate . amuu atra . amuu aasaate . iittvotvayo.h asiddhatvaat adasomaat iti prag.rhyasa;nj;naa na praapnoti . kim artham idam ubhayam ucyate na prag.rhyasa;nj;naayaam iti eva svare api bahi.spadalak.sa.ne coditam syaat . purastaat idam aacaarye.na d.r.s.tam svare bahi.spadalak.sa.ne iti tat pa.thitam . tata.h uttarakaalam idam d.r.s.tam prag.rhyasa;nj;naayaam ca iti tad api pa.thitam . na ca idaaniim aacaaryaa.h suutraa.ni k.rtvaa nivartayanti . pluti.h tugvidhau che . pluti.h tugvidhau che siddhaa vakavyaa . agna3i cchattram . pa.ta3u cchattram . plute.h asiddhatvaat checa iti tuk na praapnoti . kim ucyate che iti . ya.h hi anya.h asiddha.h eva asau bhavati . agnici3t somasu3t .;scutvam dhu.ttve . ;scutvam dhu.ttve siddham vaktavyam . a.t ;scyotati . pa.t scyotati . ;scutvasya asiddhatvaat .da.hsidhu.t iti dhu.t prasajyeta . abhyaasaja;stvacartvam ettvatuko.h . abhyaasaja;stvacartvam ettvatuko.h siddham vaktavyam . babha.natu.h babha.nu.h . abhyaasaade;sasya asiddhatvaat ettvam praapnoti . ucicchi.sati . abhyaasaade;sasya asiddhatvaat checa iti tuk praapnoti . dvirvacane parasavar.natvam . dvirvacane parasavar.natvam siddham vaktavyam . say;myantaa sav;mvatsara.h tal;m lokam yal;m lokam iti parasavar.nasya asiddhatvaat yara.h iti dvirvacanam na praapnoti . padaadhikaara.h cet latvaghatvanatvarutva.satva.natvaanunaasikachatvaani . padaadhikaara.h cet latvaghatvanatvarutva.satva.natvaanunaasikachatvaani siddhaani vaktavyaani . latva gara.h gara.h . gala.h gala.h . latva . ghatva . drogdhaa drogdhaa . dro.dhaa dro.dhaa . ghatva . natva . nunna.h nunna.h . nutta.h nutta.h . natva . rutva . abhina.h abhina.h . abhinat abhinat . rutva .satva . maatu.h.svasaa maatu.h.svasaa . maatu.hsvasaa maatu.hsvasaa pitu.h.svasaa pitu.h.svasaa . pitu.hsvasaa pitu.hsvasaa . .satva . .natva . maa.savaapaa.ni maa.savaapaa.ni . maa.savaapaani maa.savaapaani . .natva . anunaasika . naa:nnayanam naa:nnayanam . vaagnayanam vaagnayanam . anunaasika . chatva . vaakchayanam vaakchayanam . vaak;sayanam vaak;sayanam . ubhayathaa ca ayam do.sa.h yadi api sthaane dvirvacanam atha api dvi.hprayoga.h . katham . yadi taavat sthaane dvirvacanam sampramugdhatvaat prak.rtipratyayasya latvaadyabhaava.h . atha dvi.hprayoga.h asiddhatvaat latvaadiini nivarteran . (8.2.7.1) P III.394.5 - 9 R V.375 antagraha.nam kimartham . nalope antagraha.nam padaadhikaarasya vi;se.sa.natvaat . nalope antagraha.nam kriyate . kim kaara.nam . padaadhikaarasya vi;se.sa.natvaat . padaadhikaara.h vi;se.sa.nam . katham . padasya iti na e.saa sthaana.sa.s.thii . kaa tarhi . vi;se.sa.na.sa.s.thii . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 ahna.h nalopaprati.sedha.h . ahna.h nalopaprati.sedha.h vaktavya.h . ahobhyaam ahobhi.h iti . sa.h tarhi prati.sedha.h vaktavya.h . na vaktavya.h . ru.h atra baadhaka.h bhavi.syati . asiddha.h ru.h tasya asiddhatvaat nalopa.h praapnoti . anavakaa;sa.h ru.h nalopam baadhi.syate . saavakaa;sa.h ru.h . ka.h avakaa;sa.h . anantya.h akaara.h . aacaaryaprav.rtti.h j;naapayati na anantyasya ru.h bhavati iti yat ayam ahangraha.nam karoti . ahangraha.naat iti cet sambuddhyartham vacanam . ahangraha.naat iti cet sambuddhyartham etat syaat . he aha.h iti . yat tarhi rutvam ;saasti . etat api sambuddhyartham eva syaat . he diirghaaha.h atra . yat tarhi ruuparaatrirathantare.su upasa:nkhyaanam karoti tat j;naapayati aacaarya.h na anantyasya ru.h bhavati iti . katham k.rtvaa j;naapakam . na hi asti vi;se.sa.h ruuparaatrirathantare.su anantyasya rau vaa re vaa . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 na :nisambuddhyo.h anuttarapade . na :nisambuddhyo.h anuttarapade iti vaktavyam . iha maa bhuut . carma.ni tilaa asya carmatila.h iti . raajan v.rndaaraka raajav.rndaaraka iti . vaa napu.msakaanaam . vaa napu.msakaanaam iti vaktavyam . he carma he carman . he varma he varman . tat tarhi anuttarapade iti vaktavyam . na vaktavyam . na :nisambuddhyo.h iti ucyate na ca atra :nisambuddhii pa;syaama.h . pratyayalak.sa.nena . na lumataa tasmin iti pratyayalak.sa.nasya prati.sedha.h . na kvacit :ni.h lopena lupyate sarvatra lumataa eva . yathaa eva iha bhavati aardre carman lohite carman iti evam iha api syaat carma.ni tilaa asya carmatila.h iti . tasmaat upasa:nkhyaanam kartavyam . evam tarhi :nyarthena taavat na artha.h . bhatvaat tu :nau prati.sedhaanarthakyam . :nau prati.sedha.h anarthaka.h . kim kaara.nam . bhatvaat . bhasa;nj;naa atra bhavi.syati . yadi tarhi bhasa;nj;naa atra bhavati rathantare saaman iti atra allopa.h ana.h iti allopa.h praapnoti . na e.sa.h do.sa.h . uktam ubhayasa;nj;naani api chandaa.msi d.r;syante tad yathaa sa.h su.s.tubhaa sa.h .rkvataa ga.nena padatvaat kutvam bhatvaat ja;stvam na bhavati . evam iha api padatvaat allopa.h na bhatvaat nalopa.h na bhavi.syati . tasmaat na artha.h :nigraha.nena . sambuddhyarthena ca api na artha.h . katham . sambuddhyantaanaam asamaasa.h . raajav.rndaaraka iti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . iha samaanaarthena vaakyena bhavitavyam samaasena ca ya.h ca iha artha.h vaakyena gamyate na asau jaatu cit samaasena gamyate . avayavasambodhanam vaakyena gamyate samudaayasambodhanam samaasena . vaa napu.msakaanaam iti etat vaktavyam eva . (8.2.9, 42) P III.395.19 - 24 R V.378 anantyayo.h api ni.s.thaamatupo.h aade;sa.h . ni.s.thaamatupo.h aade;sa.h anantyayo.h api iti vaktavyam . bhinnavantau bhinnavanta.h . v.rk.savantau v.rk.savanta.h . na vaktavyam . vacanaat bhavi.syati . asti vacane prayojanam . kim . bhinnavaan chinnavaan . v.rk.savaan plak.savaan . (8.2.9) P III.396.1 - 5 R V.378 - 379 naarmate prati.sedha.h . naarmate prati.sedha.h vaktavya.h . n.rmata.h naarmata.h iti . uktam vaa . kim uktam . ni.s.thaamatupo.h taavat uktam na vaa padaadhikaarasya vi;se.sa.natvaat iti . naarmate api uktam na vaa bahira:ngalak.sa.natvaat iti . (8.2.11 - 12) P III.396.6 - 13 R V.379 kim ayam ekayoga.h aahosvit naanaayogau . kim ca ata.h . yadi ekayoga.h hiivatii kapiivatii atra na praapnoti . atha naanaayogau ik.sumatii drumatii atra api praapnoti . yathaa icchasi tathaa astu . astu taavat ekayoga.h . katham ahiivatii kapiivatii . aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam vatvam iti yat ayam anto'vatyaa.h iivatyaa.h iti aaha . atha vaa puna.h astu naanaayogau . nanu ca uktam ik.sumatii drumatii atra api praapnoti iti . yavaadi.su paatha.h kari.syate . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 chandasi ira.h iti ucyate tatra te vi;svakarmaa.nam te saptar.simantam iti atra api praapnoti . na e.sa.h do.sa.h . na evam vij;naayate chandasi ira.h iti . katham tarhi . chandasi iira.h iti . evam api tvi.siimaan patiimaan iti atra api praapnoti . na e.sa.h do.sa.h . vihitavi;se.sa.nam iikaaragraha:nam . iikaaraantaat ya.h vihita.h iti . evam api suuram te dyaavaap.rthiviimantam iti atra api praapnoti . iha ca na praapnoti trivatii.h yaajyaanuvaakyaa.h bhavanti iti . evam tarhi pariga.nanam kartavyam . triharyadhipatyagnire . trivatii.h yaajyaanuvaakyaa.h bhavanti . tri . hari . hariva.h medinam tvaa . hari . adhipati . adhipativatii.h juhoti . adhipati . agni . caru.h agnivaan iva . agni . re . aa revaan etu no vi;sa iti . yadi tarhi pariga.nanam kriyate sarasvatiivaan bhaaratiivaan apuupavaan dadhivaan caru.h iti atra na praapnoti . evam tarhi chandasi ira.h bahulam iti vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 yadi puna.h ayam nu.t puurvaanta.h kriyeta . ana.h nuki vinaamaruvidhiprati.sedha.h . ana.h nuki sati vinaama.h vidheya.h . ak.sa.nvaan . padaantasya na iti prati.sedha.h praapnoti . ru.h ca prati.sedhya.h . supathintara.h . na;schavyapra;saan iti ru.h praapnoti . astu tarhi paraadi.h . paraadau vatvaprati.sedha.h avagraha.h ca . yadi paraadi.h vatvasya prati.sedha.h vaktavya.h . ak.sa.nvaan . maadupadhaayaa;scamatorvo'yavaadibhya.h iti vatvam praapnoti . avagraha.h ca ani.s.te de;se praapnoti . ak.sa.nvaan . astu tarhi puurvaanta.h . nanu ca uktam ana.h nuki vinaamaruvidhiprati.sedha.h iti . bhatvaat siddham . bhasa;nj;naa vaktavyaa . yadi tarhi bhasa;nj;naa allopo'na.h iti allopa.h praapnoti . ana.h tu prak.rtibhaave matubgraha.nam chandasi . ana.h tu prak.rtibhaave matubgraha.nam chandasi vaktavyam . iha tarhi supathintara.h naantasya .ti.h taddhite lupyate iti lopa.h praapnoti . ghagraha.nam ca . ghagraha.nam ca kartavyam . tat tarhi idam bahu vaktavyam . nuk vaktavya.h . bhasa;nj;naa ca vaktavyaa . ana.h tu prak.rtibhaave matubgraha.nam chandasi vaktavyam . ghagraha.nam ca kartavyam iti . na kartavyam . yat taavat ucyate nuk vaktavya.h iti nuka.h e.sa.h parihaara.h bhatvaat siddham iti . bhasa;nj;naa vaktavyaa iti kriyate nyaase eva ayasmayaadiini chandasi iti . yat api ucyate ana.h tu prak.rtibhaave matubgraha.nam chandasi ghagraha.nam ca kartavyam iti na kartavyam . ubhayasa;nj;naani api hi chandaa.msi d.r;syante . tat yathaa . sa.h su.s.tubhaa sa .rkvataa ga.nena . padatvaat kutvam bhatvaat ja;stvam na bhavati . evam iha api padatvaat allopa.tilopau na bhatvaat vinaamaruvidhiprati.sedhau bhavi.syata.h . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam paraadau vatvaprati.sedha.h avagraha.h ca iti . yat taavat ucyate vatvaprati.sedha.h iti nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . ya.h tarhi nirdi;syate tasya na praapnoti . kim kaara.nam . nu.taa vyavahitatvaat . asiddha.h nu.t tasya asiddhatvaat bhavi.syati . avagrahe api na lak.sa.nena padakaaraa.h anuvartyaa.h padakaarai.h naama lak.sa.nam anuvartyam . yathaalak.sa.nam padam kartavyam . (8.2.17) P III.398.11 - 15 R V.382 iit rathina.h . rathina.h iit vaktavya.h . rathiitara.h . bhuuridaavna.h tu.t . bhuridaavna.h tu.t vaktavya.h . bhuuridaavattara.h jana.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 k.rpa.naadiinaam prati.sedha.h vaktavya.h . k.rpa.na.h k.rpaa.na.h k.rpii.tam . vaalamuulalaghvalama.dguliinaam vaa la.h ram aapadyate iti vaktavyam . a;svavaala.h a;svavaara.h . muuladeva.h muuradeva.h . varu.nasya laghusyada.h varu.nasya raghusyada.h . alam bhaktaaya aram bhaktaaya . subaahu.h sva:nguli.h subaahu.h sva:nguri.h . sa;nj;naachandaso.h vaa kapilakaadiinaam iti vaktavyam . kapiraka.h kapilaka.h . tilviriika.h tilviliika.h . romaa.ni lomaani . paa.msuram paa.msulam . karma kalma . ;sukra.h ;sukla.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 kim idam ayatigraha.nam rephavi;se.sa.nam : ayatiparasya rephasya la.h bhavati sa.h cet upasargasya bhavati iti . aahosvit upasargavi;se.sa.nam : ayatiparasya upasargasya ya.h repha.h tasya la.h bhavati iti . ka.h ca atra vi;se.sa.h . rephasya ayatau iti cet pare.h upasa:nkhyaanam . rephasya ayatau iti cet pare.h upasa:nkhyaanam kartavyam . palyayate . vacanaat bhavi.syati . asti vacane prayojanam . kim . plaayate palaayate . astu tarhi upasargavi;se.sa.nam . upasargasya iti cet ekaade;se aprasiddhi.h . upasargasya iti cet ekaade;se aprasiddhi.h bhavati . plaayate palaayate . ekaade;se k.rte vyapavargaabhaavaat na praapnoti . antaadivat bhaavena vyapavarga.h . ubhayata.h aa;sraye na antaadivat . evam tarhi ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . atha vaa puna.h astu rephavi;se.sa.nam . nanu ca uktam rephasya ayatau iti cet pare.h upasa:nkhyaanam iti . vacanaat bhavi.syati . nanu ca uktam asti vacane prayojanam kim plaayate palaayate iti . atra api akaare.na vyavahitatvaat na praapnoti . ekaade;se k.rte na asti vyavadhaanam . ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.2.21) P III.399.20 - 400.2 R V.385 .nau upasa:nkhyaanam kartavyam . iha api yathaa syaat . nigaaryate nigaalyate . kim puna.h kaara.nam na sidhyati . aci iti ucyate na ca atra ajaadim pa;syaama.h . pratyayalak.sa.nena . var.naa;sraye na asti pratyayalak.sa.nam . evam tarhi sthaanivadbhaavaat bhavi.syati . prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . ata.h uttaram pa.thati . girate.h latve .nau uktam . kim uktam . tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.2.22.1) P III.400.3 - 4 R V.385 yoge ca iti vaktavyam . iha api yathaa syaat . pariyoga.h paliyoga.h . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 sa:ni latvasalopasa.myogaadilopakutvadiirghatvaani . sa:ni iti prak.rtya latvasalopasa.myogaadilopakutvadiirghatvaani vaktavyaani . kim prayojanam . prayojanam girau gira.h paya.h dhaavati dvi.s.taraam d.r.satsthaanam kaa.s.tha;saksthaataa kru;ncaa dhurya.h iti . gi.rau gira.h iti atra acivibhaa.saa iti latvam praapnoti . sa:ni iti vacanaat na bhavati . na etat asti prayojanam . uktam etat dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham iti . paya.h dhaavati iti atra dhica iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . vak.syati etat dhisakaare sica.h lopa.h iti . dvi.s.taraam iti atra hrasvaat a:ngaat iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . atra api sica.h iti eva anuvarti.syate . d.r.satsthaanam iti atra jhalojhali iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . atra api sica.h iti eva anuvarti.syate . kaa.s.tha;saksthaataa iti atra sko.hsa.myogaadyoranteca iti kakaaralopa.h praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . kaa.s.tha;sak eva na asti kuta.h ya.h kaa.s.tha;saki ti.s.thet . kru;ncaa iti atra co.hku.h jhali iti kutvam praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . nipaatanaat etat siddham . kim nipaatanam . .rtvigdadh.rksragdigu.s.niga;ncuyujikru;ncaam iti . dhurya.h iti atra halica iti diirghatvam praapnoti sa:ni iti vacanaat na bhavati . etat api na asti prayojanam . nabhakurchuraam iti prati.sedha.h bhavi.syati . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 sa.myogaantasya lope ya.na.h prati.sedha.h . sa.myogaantasya lope ya.na.h prati.sedha.h vaktavya.h . dadhi atra madhu atra iti . sa.myogaadilope ca ya.na.h prati.sedha.h vaktavya.h . kaakii artham vaasii artham . na vaa jhala.h lopaat . na vaa vaktavya.h . kim kaara.nam . jhala.h lopaat . jhala.h lopa.h sa.myogaantalopa.h vaktavya.h . bahira:ngalak.sa.natvaat vaa . atha vaa bahira:nga.h ya.naade;sa.h antara:nga.h lopa.h asiddham bahira:ngam antara:nge . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 sa.myogaantalope sagraha.nam . sa.myogaantalope sagraha.nam kartavyam . sa.myogaantalopa.h sasya ca iti vaktavyam . iha api yathaa syaat . ;sreyaan bhuuyaan jyaayaan . kim puna.h kaara.nam na sidhyati . paratvaat ru.h praapnoti . asiddha.h ru.h tasya asiddhatvaat lopa.h bhavi.syati . na sidhyati . kim kaara.nam . ruvidhaanasya anavakaa;satvaat . anavakaasa.h ru.h lopam baadheta . saavakaa;sa.h ru.h . ka.h avakaa;sa.h . paya.h ;sira.h . nanu ca atra api ja;stvam praapnoti . sa.h yathaa eva ru.h ja;stvam baadhate evam lopam api baadheta . na baadhate . kim kaara.nam . yena naapraapte tasya baadhanam bhavati na ca apraapte ja;stve ru.h aarabhyate lope puna.h praapte ca apraapte ca . yogavibhaagaat siddham . atha vaa yogavibhaaga.h kari.syate . evam vak.syaami . sa.myogaantasya lopa.h araat . sa.myogaantasya lopa.h bhavati araat . tata.h sasya . sasya ca lopa.h bhavati sa.myogaantasya . kim artham puna.h idam ucyate . prati.siddhaartham rubaadhanaartham ca . atha vaa yat etat raat sasya iti sagraha.nam tat purastaat apakrak.syate . sa.myogaantasya lopa.h . tata.h sasya . sasya ca sa.myogaantasya lopa.h bhavati . tata.h raat . raat sasya eva sa.myogaantasya lopa.h bhavati . atha vaa raat sasya iti atra sa.myogaantasya lopa.h iti etat anuvarti.syate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 dhi sakaare sica.h lopa.h . dhi sakaare sica.h lopa.h vaktavya.h . kim prayojanam . cakaaddhi iti prayojanam . iha maa bhuut . cakaaddhi palitam ;sira.h . yadi tarhi sica.h lopa.h iti ucyate . aa;saadhvam tu katham te syaat . aa;saadhvam iti atra na praapnoti . ja;stvam sasya bhavi.syati . ja;stvam atra sakaarasya bhavi.syati . sarvatra evam prasiddham syaat . sarvatra evam ja;stvena siddham syaat . iha api aayandhvam arandhvam iti ja;stvena eva siddham . ;sruti.h ca api na bhidyate . ;srutik.rta.h ca api na ka.h cit bheda.h bhavati . lu:na.h ca api na muurdhanye graha.nam . tatra ayam api artha.h i.na.h.siidhva.mlu:nli.taandho':ngaat iti atra lu:ngraha.nam na kartavyam . iha api acyo.d.dhvam aplo.d.dhvam iti .satve sica.h dhasya .s.tutve ca k.rte ja;stvena siddham . se.ti du.syati . se.ti do.sa.h bhavati . idam eva ruupam syaat alavi.d.dhvam idam na syaat alavidhvam iti . tasmaat sica.h graha.nam kartavyam . yadi tarhi sica.h graha.nam kriyate . ghasibhasyo.h na sidhyet tu . ghasibhasyo.h na sidhyati . sagdhi.h ca me sapiiti.h ca me, babdhaam te harii dhaanaa.h iti atra na praapnoti . tasmaat sijgraha.nam na tat . tasmaat dhica iti atra sica.h graha.nam na kartavyam . katham cakaaddhi palitam ;sira.h iti . evam tarhi sijgraha.nam kartavyam . katham sagdhi.h ca me sapiiti.h ca me , babdhaam te harii dhaanaa.h iti . iha taavat sagdhi.h iti na etat ghase.h ruupam . kim tarhi saghe.h etat ruupam . babdhaam te harii dhaanaa.h iti na etat bhase.h ruupam . kim tarhi bandhe.h etat ruupam . chaandasa.h var.nalopa.h vaa yathaa i.skartaaramadhvare . atha vaa chaandasa.h var.nalopa.h bhavi.syati yathaa i.skartaaramadhvare . tat yathaa . tubhyedam agne . tubhyam idam agne iti praapte . aambaanaam caru.h . naambaanaam caru.h iti praapte . aavyaadhinii.h uga.naa.h . aavyaadhinii.h suga.naa.h iti praapte . i.skartaaram adhvarasya . ni.skartaaram iti praapte . ;sivaa udrasya bhe.sajii . ;sivaa rudrasya bhe.sajiiti praapte . tasmaat sijgraha.nam kartavyam . na kartavyam . yat etat raatsasya iti sakaaragraha.nam tat sica.h graha.nam vij;naasyate . katham . raatsasya iti ucyate na ca anya.h rephaat para.h sakaara.h asti anyat ata.h sica.h . nanu ca ayam asti maatu.h pitu.h iti . tasmaat sica.h graha.nam kartavyam . na kartavyam . kasmaat na bhavati cakaaddhi palitam ;sira.h iti . i.s.tam eva etat sa:ng.rhiitam . cakaadhi iti eva bhavitavyam . dhi sakaare sica.h lopa.h . cakaaddhi iti prayojanam . aa;saadhvam tu katham te syaat . ja;stvam sasya bhavi.syati . sarvatra evam prasiddham syaat . ;sruti.h ca api na bhidyate . lu:na.h ca api na muurdhanye graha.nam . se.ti du.syati . ghasibhasyo.h na sidhyet tu . tasmaat sijgraha.nam na tat . chaandasa.h var.nalopa.h vaa yathaa i.skartaaramadhvare . (8.2.32.1) P III.403.25 - 404.2 R V.392 iha dogdhaa dogdhum iti ghatvasya asiddhatvaat .dhatvam praapnoti . na e.sa.h do.sa.h . uktam etat apavaada.h vacanapraamaa.nyaat iti . atha vaa evam vak.syaami . ha.h .dha.h adaade.h . ha.h .dha.h bhavati adaade.h . tata.h dhaato.h gha.h iti . daade.h iti anuvartate na iti niv.rttam . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 daade.h iti ucyate tatra idam na sidhyati . adhok . kva tarhi syaat . maa sma dhok . na e.sa.h do.sa.h . dhaato.h iti na e.saa daadisamaanaadhikara.naa .sa.s.thii . daade.h dhaato.h iti . kaa tarhi . avayavayogaa e.saa .sa.s.thii . dhaato.h ya.h daadi.h avayava.h iti . saa ca ava;syam avayavayogaa .sa.s.thii vij;neyaa uttaraarthaa . kim prayojanam . ekaaca.h ba;sa.h bha.s jha.santasya sdhvo.h iti iha api yathaa syaat : gardabhayate.h apratyaya.h gardhap iti . yadi avayavayogaa .sa.s.thii dogdhaa dogdhum iti atra na praapnoti . e.sa.h api vyapade;sivadbhaavena dhaato.h daadi.h avayava.h bhavati . (8.2.32.3) P III.404.9 - 11 R V.393 h.rgraho.h bha.h chandasi hasya . h.rgraho.h chandasi hasya bhatvam vaktavyam . gardabhena sambharati . marut asya grabhiitaa . saamidhenya.h jabhrire . udgraabham ca nigraabham ca brahma devaa.h aviiv.rdhan . (8.2.38.1) P III.404.12 - 24 R V.393 kimartha.h cakaara.h . sdhvo.h iti etat anuk.r.syate . na etat asti prayojanam . siddham sdhvo.h puurve.na eva . na sidhyati . kim kaara.nam . aba;saaditvaat . nanu ca ja;stve k.rte ba;saadi.h . asiddham ja;stvam tasya asiddhatvaat na ba;saadi.h . evam tarhi siddhakaa.n.de pa.thitam abhyaasaja;stvacartvam ettvatuko.h iti . ettvatuko.h graha.nam na kari.syate . abhyaasaja;stvacartvam siddham iti eva . evam api ajha.santatvaat na praapnoti . lope k.rte jha.santa.h . sthaanivadbhaavaat na jha.santa.h . ata.h uttaram pa.thati . dadha.h tatho.h anukar.sa.naanarthakyam sthaanivatprati.sedhaat . dadha.h tatho.h anukar.sa.nam anarthakam . kim kaara.nam . sthaanivatprati.sedhaat . prati.sidhyate atra sthanivadbhaava.h puurvatraasiddhe na sthaanivat iti . sa ca ava;syam prati.sedha.h aa;srayitavya.h . itarathaa hi alope prati.sedha.h . ya.h hi manyate anukar.sa.nasaamarthyaat me atra bhavati alope tena prati.sedha.h vaktavya.h syaat : dadhaati dadhaasi . (8.2.38.2) P III.405.1 - 2 R V.394 tatho.h ca api graha.nam ;sakyam akartum . katham . jhali jha.santasya iti ucyate tatho.h ca ayam jhali jha.santa.h bhavati na anyatra . (8.2.38.3) P III.405.3 - 7 R V.394 atha api etat na asti puurvatraasiddhe na sthaanivat iti evam api na eva artha.h anukar.sa.naarthena cakaare.na na api tatho.h graha.nena . aanantaryam iha aa;sriiyate jhali jha.santasya iti . kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit na eva sannipaatak.rtam na api ;saastrak.rtam . lope sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam alope na eva sannipaatak.rtam na api ;saastrak.rtam . yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . (8.2.40) P III.405.8 - 12 R V.394 adha.h iti kimartham . dhatta.h . dhattha.h . adha.h iti ;sakyam akartum . kasmaat na bhavati dhatta.h dhattha.h iti . ja;stve yogavibhaaga.h kari.syate . idam asti dadhastatho;sca iti . tata.h vak.syaami jhalaam ja;sa.h . jhalaam ja;sa.h bhavanti dadha.h tatho.h . tata.h ante . ante ca jhalaam ja;sa.h bhavanti . tatra ja;stve k.rte ajha.santatvaat na bhavi.syati . (8.2.42.1) P III.406.1 - 10 R V.395 radaabhyaam iti kimartham . caritam muditam . nanu ca radaabhyaam iti ucyamaane api atra praapnoti . atra api rephadakaaraabhyaam paraa ni.s.thaa . na rephadakaaraabhyaam ni.s.thaa vi;se.syate . kim tarhi . takaara.h vi;se.syate . raphadakaaraabhyaam uttarasya takaarasya na.h bhavati sa cet ni.s.thaayaa.h iti . atha puurvagraha.nam kimartham . ni.s.thaade;se puurvagraha.nam parasya aade;saprati.sedhaartham . ni.s.thaade;se puurvagraha.nam kriyate parasya aade;sa.h maa bhuut iti . bhinnavadbhyaam bhinnavadbhi.h . pa;ncamiinirdi.s.taat hi parasya . pa;ncamiinirdi.s.taat hi parasya iti parasya praapnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 v.rddhinimittaat prati.sedha.h . v.rddhinimittaat prati.sedha.h vaktavya.h . kim prayojanam . prayojanam kaartik.saitiphaullaya.h . kaarti.h iti v.rddhau k.rtaayaam radaabhyaam iti natvam praapnoti . k.saiti.h iti v.rddhau k.rtaayaam k.siyodiirghaat iti natvam praapnoti . phaulli.h iti v.rddhau k.rtaayaam udupadhatvasanniyogena latvam ucyamaanam na praapnoti . atha ucyamaane api prati.sedhe v.rddhinimittaat iti katham idam vij;naayate . v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti . aahosvit v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti . kim ca ata.h . yadi vij;naayate v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti k.saiti.h sa:ng.rhiita.h kaarti.h asa:ng.rhiita.h . atha vij;naayate v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti kaarti.h sa:ng.rhiita.h k.saiti.h asa:ng.rhiita.h . ubhayathaa ca phaulli.h asa:ng.rhiita.h . yathaa icchasi tathaa astu . astu taavat v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti . nanu ca uktam k.saiti.h sa:ngrhiita.h kaarti.h asa:ng.rhiita.h iti . kaarti.h ca sa:ng.rhiita.h . katham . v.rddhi.h bhavati gu.na.h bhavati iti repha;siraa.h gu.nav.rddhisa;nj;naka.h abhinirvartate . atha vaa puna.h astu v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti . nanu ca uktam kaarti.h sa:ng.rhiita.h k.saiti.h asa:ng.rhiita.h iti . k.saiti.h ca sa:ng.rhiita.h . katham . yat tat v.rddhi;saastram tasmin v.rddhi;sabda.h vartate . sa.h tarhi prati.sedha.h vaktavya.h . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavyam . kim kaara.nam . bahira:ngalak.sa.natvaat . bahira:ngaa v.rddhi.h . antara:ngam natvam . asiddham bahira:ngam antara:nge . evam ca k.rtvaa latvam api siddham bhavati phaulli.h iti . (8.2.44) P III.407.8 - 18 R V.397 - 398 .rkaaralvaadibhya.h ktinni.s.thaavat . .rkaaralvaadibhya.h ktin ni.s.thaavat bhavati iti vaktavyam . kiir.ni.h giir.ni.h . luuni.h dhuuni.h . dugvo.h diirgha.h ca . dugvo.h diirgha.h ca iti vaktavyam . aaduuna.h viguuna.h . puu;na.h vinaa;se . puu;na.h vinaa;se iti vaktavyam . puunaa.h yavaa.h . vinaa;se iti kimartham . puutam dhaanyam . sinote.h graasakarmakart.rkasya . sinote.h graasakarmakart.rkasya iti vaktavyam . sina.h graasa.h . graasakarmakart.rkasya iti kimartham . sitaa paa;sena suukarii . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 diirghaat iti kimartham . ak.sitam asi maa me k.se.s.thaa.h . diirghaat iti ;sakyam akartum . kasmaat na bhavati ak.sitam asi maa me k.se.s.thaa.h iti . nirde;saat eva idam abhivyaktam diirghasya graha.nam iti . yadi hrasvasya graha.nam syaat k.se.h iti eva bruuyaat . na atra nirde;sa.h pramaa.na.m ;sakyam kartum . yathaa eva atra apraaptaa vibhakti.h evam iya:naade;sa.h api . na atra apraaptaa vibhakti.h . siddhaa atra vibhakti.h praatipadikaat iti . katham praatipadikasa;nj;naa . arthavat praatipadikam iti . nanu ca adhaatu.h iti prati.sedha.h praapnoti . na e.sa.h dhaatu.h dhaato.h e.sa.h anukara.na.h . yadi anukara.na.h iya:naade;sa.h na praapnoti . prak.rtivat anukara.nam bhavati iti evam iya:naade;sa.h bhavi.syati . yadi prak.rtivat anukara.nam bhavati iti ucyate svaadyutpatti.h na praapnoti . evam tarhi aatide;sikaanaam svaa;srayaa.ni api na nivartante . atha api etat na asti aatide;sikaanaam svaa;srayaa.ni api na nivartante iti evam api na do.sa.h . ava;syam atra sarvata.h nairde;sikii vibhakti.h vaktavyaa . tat yathaa . nervi;sa.h parivyavebhya.hkriya.h viparaabhyaa;nje.h iti . atha api etat na asti prak.rtivat anukara.nam bhavati iti evam api na do.sa.h . dhaato.h ajaadau yat ruupam tat anukriyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 a;nce.h natve vyaktaprati.sedha.h . a;nce.h natve vyaktasya prati.sedha.h vaktavya.h . vyaktam an.rtam kathayati iti . a;njivij;naanaat siddham . na etat a;nce.h ruupam . a;nje.h etat ruupam . a;ncatyartha.h vai gamyate . ka.h puna.h a;ncatyartha.h . a;ncati.h prakaa;sane vartate . a;ncitam gacchati . prakaa;sayati aatmaanam iti gamyate . na vai loke a;ncitam gacchati iti prakaa;sanam gamyate . kim tarhi . samaadhaanam gamyate . samaahita.h bhuutvaa gacchati iti . evam tarhi a;ncate.h a:nka.h a:nka.h ca prakaa;sanam . a:nkitaa.h gaava.h iti ucyate anyaabhya.h gobhya.h prakaa;syante . a;ncatyartha.h iti cet a;nje.h tadarthatvaat siddham . a;ncatyartha.h iti cet a;nji.h api a;ncatyarthe vartate . katham puna.h anya.h naama anyasya arthe vartate . katham a;nji.h a;ncatyarthe vartate . anekaarthaa.h api dhaatava.h bhavanti . asti puna.h kva cit anyatra api a;nji.h a;ncatyarthe vartate . asti iti aaha . a;nje.h a;njanam a;njanam ca prakaa;sanam . a:nkte.si.nii iti ucyate yat tat sitam ca asitam ca etat prakaa;sayati . tathaa a;nje.h vya;njanam vya;njanam ca prakaa;sanam . yat tat snehena madhure.na ca ja.diik.rtaanaam indriyaa.naam svasmin aatmani vyavasthaapanam sa.h raaga.h tat vya;njanam . anvartham khalu api nirvacanam . vyajyate anena iti vya;njanam iti . (8.2.50) P III.409.3 - 6 R V.401 - 402 avaataabhidhaane . avaataabhidhaane iti vaktavyam . iha api yathaa syaat . nirvaa.na.h agni.h vaatena . nirvaa.na.h pradiipa.h vaatena iti . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 anupasargaat iti ucyate tatra idam na sidhyati parik.r;sam iti . k.r;se.h ka.h e.sa.h vihita.h igupadhaat . na etat ni.s.thaantam . kim tarhi k.r;sa.h e.sa.h igupadhaat ka.h vihita.h . svare hi do.sa.h bhavati parik.r;se . na evam ;sakyam . iha hi parik.r;sa.h iti svare do.sa.h syaat . antasthaathagha;nktaajabitrakaa.naam . iti e.sa.h svara.h prasajyeta . padasya lopa.h vihita.h iti matam . evam tarhi padasya lopa.h dra.s.tavya.h . paryaagata.h kaar;syena parik.r;sa.h . jagatii anuunaa bhavati hi ruciraa . (8.2.55.2) P III.409.17 - 24 R V.403 phale.h latve utpuurvasya upasa:nkhyaanam . phale.h latve utpuurvasya upasa:nkhyaanam kartavyam : utphulla.h an.rtam kathayati . atyalpam idam ucyate utpuurvaat iti . utphullasamphullayo.h iti vaktavyam : utphulla.h , samphulla.h . k.r;se.h ka.h e.sa.h vihita.h igupadhaat . svare hi do.sa.h bhavati parik.r;se . padasya lopa.h vihita.h iti matam . jagati anuunaa bhavati hi ruciraa . (8.2.56) P III.410.1 - 11 R V.403 - 404 kim ayam vidhi.h aahosvit prati.sedha.h . kim ca ata.h . yadi taavat vidhi.h nakaaragraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . radaabhyaanni.s.thaatona.hpuurvasyacada.h iti . tat vaa anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum . atha prati.sedha.h hriigraha.nam anarthakam na hi etasmaat vidhi.h asti . yathaa icchasi tathaa astu . astu taavat vidhi.h . nanu ca uktam nakaaragraha.nam kartavyam . na kartavyam . prak.rtam anuvartate . kva prak.rtam . radaabhyaanni.s.thaatona.hpuurvasyacada.h iti . tat vaa anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum iti . sambandham anuvarti.syate . atha vaa kriyate nyaase eva . dvinakaaraka.h nirde;sa.h . nudavidondatraaghraahriibhya.h anyatarasyaam n na dhyaakhyaap.r.rmuurchimadaam iti . atha vaa puna.h astu prati.sedha.h . nanu ca uktam hriigraha.nam anarthakam na hi etasmaat vidhi.h asti iti . na anarthakam . etat eva j;naapayati aacaarya.h bhavati etasmaat vidhi.h iti yat ayam hriigraha.nam karoti . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 bahava.h ime vidaya.h pa.thyante . tatra na j;naayate kasya nityam natvam kasya vibhaa.saa kasya prati.sedha.h kasya i.t iti . ata.h uttaram pa.thati . yasya vide.h ;sna;sakau taparatve tanavacane tad u vaaprati.sedhau . ;snavikara.nasya vibhaa.saa ;savikara.nasya prati.sedha.h . ;syavikara.naat navidhi.h chiditulya.h . ;syanvikara.naat vide.h navidhi.h chidinaa tulya.h . lugvikara.na.h vali paryavapanna.h . lugvikara.na.h vidi.h valaadau paryavapanna.h . e.sa evaartha.h . yayo.h vidyo.h ;sna;sau uktau tayo.h natvasya vaana;nau . yayo.h tu ;sya~llukau taabhyaam chidivac ca i.t ca i.syate . apara.h aaha : vette.h tu vidita.h ni.s.thaa . vidyate.h vinna.h i.syate . vintte.h vinna.h ca vitta.h ca vitta.h bhoge.su vindate.h . (8.2.59) P III.411.3 - 8 R V.405 - 406 bhittam ;sakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . na e.sa.h do.sa.h . sarvatra eva atra bhidi.h vidaara.nasaamaanye vartate tatra ava;syam vi;se.saarthinaa vi;se.sa.h anuprayoktavya.h . bhinnam kim bhittam iti . tatvam abhidhaayakam cet ;sakalasya anarthaka.h prayoga.h syaat . ;sakalena ca api abhihite na bhavati tatvam nigamayaama.h . (8.2.62) P III.411.9 - 18 R V.407 pratyayagraha.nam kimartham na kvina.h ku.h iti eva ucyeta . kvina.h ku.h iti iyati ucyamaane vakaarasya eva kutvam prasajyeta . nanu ca lope k.rte na bhavi.syati . anavakaa;sam kutvam lopam baadheta . saavakaa;sam kutvam . ka.h avakaa;sa.h . anantya.h . katham puna.h sati antye anantyasya kutvam syaat . aacaaryaprav.rtti.h j;naapayati naantyasya kutvam bhavati iti yat ayam kvina.h ku.h iti kavarganirde;sam karoti . itarathaa hi tadgu.nam eva ayam nirdi;set . idam tarhi prayojanam yebhya.h kvinpratyaya.h vidhiiyate te.saam anyapratyayaantaanaam api padaante kutvam yathaa syaat . maa na.h asraak . maa na.h adraak . kvina.h ku.h iti vaktavye pratyayagraha.nam k.rtam . kvinpratyayasya sarvatra padaante kutvam i.syate . (8.2.68) P III.411.19 - 22 R V.408 ruvidhau ahna.h ruuparaatrirathantare.su upasa:nkhyaanam . ruvidhau ahna.h ruuparaatrirathantare.su upasa:nkhyaanam kartavyam . ahoruupam ahoraatra.h ahorathantaram saama . (8.2.69) P III.412.1 - 9 R V.408 - 409 asupi raade;se upasarjanasamaase prati.sedha.h aluki . asupi raade;se upasarjanasamaase aluki prati.sedha.h vaktavya.h . diirghaahaa nidaagha.h iti . siddham tu supi prati.sedhaat . siddham etat . katham . supi prati.sedhaat . prasajya ayam prati.sedha.h supi na iti . iha api tarhi na praapnoti . ahan dadaati . ahan bhu:nkte iti . luki ca uktam . kim uktam . ahna.h ravidhau lumataa lupte pratyayalak.sa.nam na bhavati iti . (8.2.70) P III.412.10 - 15 R V.409 chandasi bhaa.saayaam ca pracetasa.h raajani upasa:nkhyaanam . chandasi bhaa.saayaam ca pracetasa.h raajani upasa:nkhyaanam kartavyam . praceta.h raajan . pracetar raajan . aharaadiinaam patyaadi.su upasa:nkhyaanam kartavyam . aharpati.h aha.hpati.h . aharputra.h aha.hputra.h . giirpati.h gii.hpati.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 iha kasmaat na bhavati . papivaan tasthivaan iti . sasya iti vartate . evam api atra praapnoti . lope k.rte na bhavi.syati . anavakaa;sam datvam lopam baadheta . saavakaa;sam datvam . ka.h avakaa;sa.h . papivadbhyaam papivadbhi.h iti . atra api ru.h praapnoti . tat yathaa eva rum baadhate evam lopam api baadheta . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam bhavati na ca apraapte rau datvam aarabhyate lope puna.h praapte ca apraapte ca . yadi tarhi sasya iti vartate ana.dudbhyaam ana.dudbhi.h iti atra na praapnoti . vacanaat ana.duhi bhavi.syati . yadi evam . ana.duha.h datve nakaaraprati.sedha.h . ana.duha.h datve nakaarasya prati.sedha.h vaktavya.h . ana.dvaan . siddham tu pratipadavidhaanaat numa.h . siddham etat . katham . numa.h pratipadavidhaanasaamarthyaat datvam na bhavi.syati . yadi tarhi yat yat ana.duha.h praaptam tat tat numa.h pratipadavidhaanasaamarthyaat baadhyate rutvam api na praapnoti . ana.dvaan tatra iti . na e.sa.h do.sa.h . yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam eva na asau baadhyate . datvam ca prati numa.h pratipadavidhi.h anarthaka.h ro.h puna.h nimittam eva . (8.2.78.1) P III.413.11 - 19 R V.411 kimartham idam ucyate na hali iti eva siddham . na sidhyati . dhaato.h iti tatra vartate tatra rephavakaaraabhyaam dhaatu.h vi;se.syate . rephavakaaraantasya dhaato.h iti . kim puna.h kaara.nam puurvasmin yoge rephavakaaraabhyaam dhaatu.h vi;se.syate . iha maa bhuut . agni.h vaayu.h iti . evam tarhi puurvasmin yoge yat dhaatugraha.nam tat uttaratra niv.rttam . evam api kurkura.h murmura.h iti atra api praapnoti . evam tarhi anuvartate tatra dhaatugraha.nam na tu rephavakaaraabhyaam dhaatu.h vi;se.syate . kim tarhi . ik vi;se.syate . rephavakaaraantasya ika.h dhaato.h iti . evam api kurkuriiyati murmuriiyati iti atra praapnoti . tasmaat dhaatu.h eva vi;se.sya.h dhaatau ca vi;se.syamaa.ne upadhaayaam ca iti vaktavyam . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 upadhaadiirghatve abhyaasajivricatur.naam prati.sedha.h . upadhaadiirghatve abhyaasajiv.ricatur.naam prati.sedha.h vaktavya.h . riryatu.h riryu.h . sa.mvivyatu.h sa.mvivyu.h . jivra.h . caturyitaa caturyitum . u.naadiprati.sedha.h ca . u.naadiinaam ca prati.sedha.h vaktavya.h . kiryo.h giryo.h iti . abhyaasaprati.sedha.h taavat na vaktavya.h . hali iti ucyate na ca atra halaadim pa;syaama.h . ya.naade;se k.rte praapnoti . sthaanivadbhaavaat na bhavi.syati . prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . na e.sa.h asti prati.sedha.h . uktam etat prati.sedhe svaradirghayalope.su lopaajaade;sa.h iti . jivriprati.sedha.h ca na vaktavya.h . u.naadaya.h avyutpannaani praatipadikaani . caturyitaa caturyitum iti supi na iti vartate . yadi evam giirbhyaam giirbhi.h iti aprasiddhi.h . na supa.h vibhaktivipari.naamaat giirbhyaam giirbhi.h iti ado.sa.h . u.naadiprati.sedha.h vaktavya.h iti parih.rtam etat u.naadaya.h avyutpannaani praatipadikaani iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 adasa.h anosre.h . adasa.h anosre.h iti vaktavyam . kim idam anosre.h iti . anokaarasya asakaarasya arephakasya iti . anokaarasya . ada.h atra . asakaarasya . adasyate . arephakasya . ada.h . tat tarhi vaktavyam . na vaktavyam . kriyate nyaase eva . avibhaktika.h nirde;sa.h . adas , o , iti . okaaraat para.h pati.sedha.h puurvabhuuta.h . tata.h sakaara.h . tata.h repha.h iti . atha vaa na evam vij;naayate adasa.h asakaarasya iti . katham tarhi . akaara.h asya sakaarasya sa.h ayam asi.h ase.h iti . yadi evam amumuya:n iti na sidhyati adadrya:n iti praapnoti . adamuya:n iti bhavitavyam anantyavikaare antyasade;sasya kaaryam bhavati iti . adasa.h adre.h p.rthak mutvam kecit icchanti latvavat . kecit antyasade;sasya . na iti eke . ase.h hi d.r;syate . (8.2.80.2) P III.414.20 - 24 R V.413 tatra padaadhikaaraat apadaantasya apraapti.h . tatra padaadhikaaraat apadaantasya na praapnoti . amuyaa amuyo.h iti . siddham tu sakaaraprati.sedhaat . siddham etat . katham . sakaaraprati.sedhaat . yat ayam ase.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h apadaantasya api bhavati iti . (8.2.80.3) P III.415.1 - 4 R V.414 atha daadgraha.nam kimartham . daadgraha.nam antyaprati.sedhaartham . daadgraha.nam kriyate antyaprati.sedhaartham . ala.h antyasya maa bhuut iti . amuyaa amuyo.h iti . (8.2.81) P III.415.5 - 10 R V.414 iittvam bahuvacanaantasya . iittvam bahuvacanaantasya iti vaktavyam . bahuvacane iti iyati ucyamaane iha eva syaat . amiibhi.h amii.su . iha na syaat . amii atra . amii aasate . tat tarhi vaktavyam . na vaktavyam . na idam paaribhaa.sikasya bahuvacanasya graha.nam . kim tarhi . anvarthagraha.nam etat . bahuunaam arthaanaam vacanam bahuvacanam bahuvacane iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 vaakyaadhikaara.h kimartha.h . vaakyaadhikaara.h padaniv.rttyartha.h . vaakyaadhikaara.h kriyate padaniv.rttyartha.h . padaadhikaara.h nivartyate . na hi kaaka.h vaa;syate iti adhikaaraa.h nivartante . do.sa.h khalu api syaat yadi vaakyaadhikaara.h padaadhikaaram nivartayet . i.syante eva uttaratra padakaaryaa.ni taani na sidhyanti . na;schavyapra;saan iti . padaniv.rttyartham iti na evam vij;naayate padasya niv.rttyartham padaniv.rttyartham iti . kim tarhi . pade niv.rttyartham padaniv.rttyartham iti . vaakye yaavanti padaani te.saam sarve.saam .te.h pluta.h praapnoti . i.syate ca vaakyapadayo.h antyasya syaat iti tat ca antare.na yatnam na sidhyati iti evamartha.h vaakyaadhikaara.h . atha .tigraha.nam kimartham . .tigraha.nam ala.h antyaniyame vya;njanaantaartham . .tigraha.nam kriyate ala.h antyaniyame vya;njanaantasya api yathaa syaat . agnici3t somasu3t . asti prayojanam etat . kim tarhi iti . sarvaade;saprasa:nga.h tu . sarvaade;sa.h tu .te.h pluta.h praapnoti . kim kaara.nam . aca.h iti vacanaat antyasya na antyasya iti vacanaat aca.h na ucyate ca pluta.h sa.h sarvaade;sa.h praapnoti . uktam vaa . kim uktam . hrasva.h diirgha.h pluta.h iti yatra bruuyaat aca.h iti etat tatra upasthitam dra.s.tavyam iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 a;suudre iti kimartham . ku;salii asi tu.sajaka . atyalpam idam ucyate : asuudre iti . a;suudrastryasuuyake.su . a;suudrastryasuuyake.su iti vaktavyam . tatra ;suudre udaah.rtam . striyaam : gaargii aham , bho.h aayu.smatii bhava gaargi . asuuyake : sthaalii aham , bho.h aayu.smaan edhi sthaali3n . na e.saa mama sa;nj;naa sthaalii iti . kim tarhi da.n.dinyaaya.h mama vivak.sita.h . sa.h vaktavya.h . sthaalii aham bho.h aayu.smaan edhi sthaalin . na mama da.n.dinyaaya.h vivak.sita.h . kim tarhi sa;nj;naa mama e.saa . asuuyaka.h tvam asi jaalma na tvam pratyabhivaadam arhasi bhidyasva v.r.sala sthaalin . (8.2.83.2) P III.416.16 - 22 R V.417 bhoraajanyavi;saam vaa . bhoraajanyavi;saam vaa iti vaktavyam . devadatta.h aham bho.h aayu.smaan edhi devadatta bho3.h . devadatta bho.h . bho.h . raajanya . indravarmaa aham bho.h aayu.smaan edhi indravarma3n . indravarman . raajanya . vi.t . indrapaalita.h aham bho.h aayu.smaan edhi indrapaalita3 . indrapaalita . apara.h aaha : . sarvasya eva naamna.h pratyabhivaade bho.h;sabda.h aade;sa.h vaktavya.h . devadatta.h aham bho.h aayu.smaan edhi bho3.h . aayu.smaan edhi devadatta3 iti vaa . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 iha kasmaat na bhavati . devadatta ku;salii asi iti . iha kim cit ucyate kim cit pratyucyate . apradhaanam ucyate pradhaanam pratyucyate . tatra pradhaanasthasya .tisa;nj;nakasya plutyaa bhavitavyam na ca atra pradhaanastham .tisa;nj;nam . iha api tarhi na praapnoti . aadheya.h agni3.h na aadheya3.h iti . na etat vicaaryate aadheya.h na aadheya.h agni.h cet bhavati iti . kim tarhi . iha agnisaadhanaa kriyaa vicaaryate aadheya.h agni.h na aadheya.h iti . yadi evam dvitiiya.h agni;sabdasya prayoga.h praapnoti . uktaarthaanaam aprayoga.h iti na bhavi.syati . yadi evam aadheya;sabdasya api tarhi dvitiiyasya prayoga.h na praapnoti uktaarthaanaam aprayoga.h naama bhavati iti . na e.sa.h do.sa.h . uktaarthaanaam api prayoga.h d.r;syate . tat yathaa . apuupau dvau aanaya . braahma.nau dvau aanaya iti . (8.2.84) P III.417.6 - 14 R V.419 duuraat huute iti ucyate duura;sabda.h ca ayam anavasthitapadaarthaka.h . tat eva hi kam cit prati duuram kam cit prati antikam bhavati . evam hi ka.h cit kam cit aaha . e.sa.h paar;svata.h karaka.h tam aanaya iti . sa.h aaha . utthaaya g.rhaa.na duuram na ;sak.syaami iti . apara.h aaha : duuram mathuraayaa.h paa.taliputram iti . sa.h aaha . na duuram idam antikam iti . evam e.sa.h duura;sabda.h anavasthitapadaarthaka.h tasya anavasthitapadaarthakatvaat na j;naayate kasyaam avasthaayaam plutyaa bhavitavyam iti . evam tarhi hvayatinaa ayam nirde;sa.h kriyate . hvayatiprasa:nge yat duuram . kim puna.h tat . tatra praak.rtaat prayatnaat prayatnavi;se.se upaadiiyamaane sandeha.h bhavati ;sro.syati na ;sro.syati iti tat duuram iha avagamyate . (8.2.85) P III.417.15 - 24 R V.419 - 420 haihegraha.nam kimartham . haiheprayoge haihegraha.nam haihayo.h plutyartham . haiheprayoge .haihegraha.nam kriyate haihayo.h pluti.h yathaa syaat . devadatta hai3 . devadatta he3 . akriyamaa.ne hi haihegraha.ne tayo.h prayoge anyasya syaat . atha prayogagraha.nam kimartham . prayogagraha.nam arthavadgraha.ne anarthakaartham . prayogagraha.nam kriyate arthavadgraha.ne anarthakayo.h api yathaa syaat . devadatta hai3 . devadatta he3 . atha puna.h haihegraha.nam kimartham . puna.h haihegraha.nam anantyaartham . puna.h haihegraha.nam kriyate anantyayo.h api yathaa syaat . hai3 devadatta . he3 devadatta iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 guro.h plutavidhaane lagho.h antyasya plutaprasa:nga.h anyena vihitatvaat . guro.h plutavidhaane lagho.h antyasya pluta.h praapnoti . de3vadatta . kim kaara.nam . anyena vihitatvaat . anyena hi lak.sa.nena lagho.h antyasya pluta.h vidhiiyate duuraaddhuuteca iti . na vaa anantyasya api iti vacanam ubhayanirde;saartham . na vaa e.sa.h do.sa.h . kim kaara.nam . anantyasya api iti vacanam ubhayanirde;saartham bhavi.syati . anantyasya api guro.h antyasya api .te.h iti . nanu ca etat gurvapek.sam syaat . anantyasya api guro.h antyasya api guro.h iti . na iti aaha . dvyapek.sam etat . anantyasya api guro.h antyasya api .te.h iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 atha praagvacanam kimartham . praagvacanam vibhaa.saartham . praagvacanam kriyate vibhaa.saa yathaa syaat . praagvacanaanarthakyam ca ekaikasya iti vacanaat . praagvacanam anarthakam . kim kaara.nam . ekaikasya iti vacanaat . ekaikagraha.nam kriyate tat vibhaa.saartham bhavi.syati . asti anyat ekaikagraha.nasya prayojanam . kim . yugapat pluta.h maa bhuut iti . anudaattam padam ekavarjam iti vacanaat na asti yaugapadyena sambhava.h . asiddha.h pluta.h tasya asiddhatvaat niyama.h na praapnoti . na e.sa.h do.sa.h . yadi api idam tatra asiddham tat tu iha siddham . katham . kaaryakaalam sa;nj;naaparibhaa.sam iti yatra kaaryam tatra upasthitam dra.s.tavyam . guro.h an.rta.h anantyasya api ekaikasya praacaam . upasthitam idam bhavati anudaattampadamekavarjam iti . iha api tarhi samaave;sa.h na praapnoti . devadatta3 . siddhaasiddhau etau . yau hi siddhau eva asiddhau eva vaa tayo.h niyama.h . ya.h tarhi svaritapluta.h tena samaave;sa.h praapnoti . svaritamaamre.dite'suuyaasammatikopakutsane.su iti . svarite api udaatta.h asti . ya.h tarhi anudaattapluta.h tena samaave;sa.h praapnoti . anudaattampra;snaantaabhipuujitayo.h iti . tasmaat praagvacanam kartavyam . (8.2.88) P III.419.1 - 5 R V.422 ye yaj;nakarma.ni iti atiprasa:nga.h . ye yaj;nakarma.ni iti atiprasa:nga.h bhavati . iha api praapnoti . ye devaasa.h divyekaada;sa stha iti . siddham tu ye yajaamahe iti bruuhyaadi.su upasa:nkhyaanaat . siddham etat . katham . yeyajaamahe;sabda.h bruuhyaadi.su upasa:nkhyeya.h . (8.2.89) P III.419.6 - 9 R V.423 pra.nava.h iti ucyate ka.h pra.nava.h naama . paadasya vaa ardharcasya vaa antyam ak.saram upasa.mh.rtya tadaadyak.sara;se.sasya sthaane trimaatram o:nkaaram trimaatram okaaram vaa vidadhati tam pra.nava.h iti aacak.sate . atha .tigraha.nam kimartham . .tigraha.nam sarvaade;saartham . yadaa okaara.h tadaa sarvaade;sa.h yathaa syaat . yadaa o:nkaara.h tadaa anekaal;sitsarvasya iti sarvaade;sa.h bhavi.syati . (8.2.90) P III.519.13 - 16 R V.424 antagraha.nam kimartham . yaajyaa naama .rca.h vaakyasamudaaya.h tatra yaavanti vaakyaani sarve.saam .te.h pluta.h praapnoti . i.syate ca antyasya syaat iti tat ca antare.na yatnam na sidhyati iti evamartham antagraha.nam . (8.2.92.1) P III.419.17 - 420.4 R V.424 agniitpre.sa.ne iti atiprasa:nga.h . agniitpre.sa.ne iti atiprasa:nga.h bhavati . iha api praapnoti . agniidagniinvihara . siddham tu o;sraavaye parasya ca iti vacanaat . siddham etat . katham . o;sraavaye parasya iti vaktavyam . o3 ;sraa3vaya . aa3 ;sraa3vaya . apara.h aaha : o;sraavayaa;sraavayayo.h iti vaktavyam . o3 ;sraa3vaya . a3 ;sra3vaya . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 bahulam anyatra iti vaktavyam . uddhara3 uddhara . aahara3 aahara . tat tarhi vaktavyam . na vaktavyam . yogavibhaaga.h kari.syate . agniitpre.sa.ne parasya ca vibhaa.saa . tata.h p.r.s.thaprativacane he.h . vibhaa.saa iti eva . apara.h aaha : sarva.h eva pluta.h saahasam anicchataa vibhaa.saa vaktavya.h . (8.2.95) P III.420.9 - 12 R V.425 bhartsane paryaaye.na . bhartsane paryaaye.na iti vaktavyam . caura3 caura . caura caura3 . ku;siila3 ku;siila . ku;siila ku;siila3 . (8.2.103) P III.420.13 - 16 R V.425 asuuyaadi.su vaavacanam . asuuyaadi.su vaa iti vaktavyam . kanye3 kanye . kanye kanye . ;saktike3 ;saktike . ;saktike ;saktike . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 kimartham idam ucyate . aico.h ubhayaviv.rddhiprasa:ngaat iduto.h plutavacanam . aico.h ubhayavi.rddhiprasa:ngaat iduto.h pluta.h ucyate . kim ucyate ubhayaviv.rddhiprasa:ngaat iti yadaa nityaa.h ;sabdaa.h nitye.su ca ;sabde.su kuu.tasthai.h avicaalibhi.h var.nai.h bhavitavyam anapaayopajanavikaaribhi.h . na e.sa.h do.sa.h . ubhayaviv.rddhiprasa:ngaat iti na evam vij;naayate ubhayo.h viv.rddhi.h ubhayaviv.rddhi.h ubhayaviv.rddhiprasa:ngaat iti . katham tarhi . ubhayo.h viv.rddhi.h asmin sa.h ayam ubhayaviv.rddhi.h ubhayaviv.rddhiprasa:ngaat iti . imau aicau samaahaaravar.nau maatraa avar.nasya maatraa ivar.novar.nayo.h iti tayo.h pluta.h ucyamaane ubhayaviv.rddhi.h praapnoti . tat yathaa . abhivardhamaana.h garbha.h sarvaa:ngaparipuur.na.h vardhate . asti prayojanam etat . kim tarhi iti . tatra ayathe.s.taprasa:nga.h . tatra ayathe.s.tam prasajyeta . caturmaatra.h pluta.h praapnoti . siddham tu iduto.h diirghavacanaat . siddham etat . katham . iduto.h diirgha.h bhavati iti vaktavyam . tat etat katham k.rtvaa siddham bhavati . yadi sama.h pravibhaaga.h maatraa avar.nasya maatraa ivar.novar.nayo.h . atha hi ardhamaatraa avar.nasya adhyardhamaatraa ivar.novar.nayo.h ardhat.rtiiyamaatra.h praapnoti . atha hi adhyardhamaatraa avar.nasya ardhamaatraa ivar.novar.nayo.h ardhacaturthamaatra.h praapnoti . suutram ca bhidyate . yathaanyaasam eva astu . nanu ca uktam tatra ayathe.s.taprasa:nga.h iti . tatra sauryabhagavataa uktam ani.s.tij;na.h vaa.dava.h pa.thati . i.syate eva caturmaatra.h pluta.h . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 eca.h plutavikaare padaantagraha.nam . eca.h plutavikaare padaantagraha.nam kartavyam iha maa bhuut : bhadram karo.si gau3.h iti . vi.sayapariga.nanam ca . vi.sayapariga.nanam ca kartavyam . pra;snaantaabhipuujitavicaaryamaa.napratyabhivaadayaajyaante.su iti vaktavyam . pra;snaanta . agama3.h puurva3n graama3n agnibhuuta3i . pa.ta3u . pra;snaanta . abhipuujita . siddha.h asi maa.navaka agnibhuuta3i . pa.ta3u . abhipuujita . vicaaryamaa.na . hotavyam diik.sitasya g.rha3i . vicaaryamaa.na . pratyabhivaada . aayu.smaan edhi agnibhuuta3i . pratyabhivaada . yaajyaanta . uk.saannaaya va;saannaaya somap.r.s.thaaya vedhase . stomai.h vidhema agnaya3i . (8.2.107.2) P III.422.3 - 5 R V.428 aamantrite chandasi upasa:nkhyaanam . aamantrite chandasi upasa:nkhyaanam kartavyam . agna3i patniiva3.h sajuu.h devena tva.s.traa somam piba . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 atha kayo.h imau yvau ucyete . iduto.h iti aaha . tat iduto.h graha.nam kartavyam . na kartavyam . prk.rtam anuvartate . kva prak.rtam . puurvasya ardhasya aduttarasya idutau iti . tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . aci iti e.saa saptamii idutau iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasminnitinirdi.s.tepuurvasya iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 kimartham idam ucyate na ika.h ya.n aci iti eva siddham . na sidhyati . asiddha.h pluta.h plutavikaarau ca imau . siddha.h pluta.h svarasandhi.su . katham j;naayate . yat ayam pluta.h prak.rtyaa iti plutasya prak.rtibhaavam ;saasti . katham k.rtvaa j;naapakam . sata.h hi kaaryi.na.h kaarye.na bhavitavyam . idam tarhi prayojanam diirgha;saakalaprati.sedhaartham . diirghatvam ;saakalam ca maa bhuut iti . agnaa3yindram . pa.taa3vudakam . etat api na asti prayojanam . aarabhyate plutapuurvasya ya.naade;sa.h plutapurvasya diirgha;saakalaprati.sedhaartham iti . tat na vaktavyam bhavati . ava;syam tat vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . bho3yindra . bho3yiha iti . yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . idam api ava;syam vaktavyam svaraartham . tena hi sati udaattasvaritayorya.na.hsvarito'nudaattasya iti e.sa.h svara.h prasajyeta . anena puna.h sati asiddhatvaat na bhavi.syati . yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . nanu ca uktam tat api ava;syam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham bho3yindra bho3yiha iti . chaandasam etat d.r.s.taanuvidhi.h chandasi bhavati . yat tarhi na chaandasam . bho3yindram saama gaayati . e.sa.h api chandasi d.r.s.tasya anuprayoga.h iti . kim nu ya.naa bhavati iha na siddham yvau iduto.h yat ayam vidadhaati . tau ca mama svarasandhi.su siddhau ;saakaladiirghavidhii tu nivartyau .1. ik tu yadaa bhavati plutapuurva.h tasya ya.nam vidadhaati apavaadam . tena tayo.h ca na ;saakaladiirghau ya.nsvarabaadhanam eva tu hetu.h . (8.3.1.1) P III.424.1 - 6 R V.431 matuvasa.h raade;se vana.h upasa:nkhyaanam . matuvasa.h raade;se vana.h upasa:nkhyaanam kartavyam . ya.h tvaa aayantam vasunaa praataritva.h . ibhaa.saa bhavadbhagavadaghavataam ot ca avasya . chandasi bhaa.saayaam ca bhavat bhagavat aghavat iti ete.saam vibhaa.saa ru.h vaktavya.h ot ca avasya vaktavya.h . bho.h , bhavan . bhago.h , bhagavan . agho.h , aghavan iti . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 sambuddhau iti ucyate tatra idam na sidhyati . bho.h braahma.naa.h iti . tathaa vibhaktau li:ngavi;si.s.tagraha.nam na iti iha na praapnoti . bho.h braahma.ni . na e.sa.h do.sa.h . avyayam e.sa.h bho.h;sabda.h na e.saa bhavata.h prav.rtti.h . katham avyayatvam . vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa nipaata.h avyayam iti avyayasa;nj;naa . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 sampu:nkaanaam satvam . sampu:nkaanaam satvam vaktavyam . sa.mskartaa pu.mskaamaa kaa.ms kaan iti . ruvidhau hi ani.s.taprasa:nga.h . ruvidhau hi sati ani.s.tam prasajyeta . iha taavat sa.mskartaa iti vaa ;sari iti prasajyeta . pu.mskaamaa iti idudupadhasya iti .satvam prasajyeta . kaa.ms kaan iti kupvo.h hka.h prasajyeta . tat tarhi vaktavyam . na vaktavyam . kriyate nyaase eva . sama.h su.ti iti dvisakaaraka.h nirde;sa.h : sama.h su.ti sakaara.h bhavati . tat prak.rtam uttaratra anuvarti.syate . yadi tat anuvartate na;schavyapra;saan iti atra api praapnoti . sambandham anuvarti.syate . sama.hsu.ti . puma.h khayi ampare sa.h bhavati . na.h chavi apra;saan ru.h bhavati puma.h khayi ampare sakaara.h . ubhayathark.su diirghaada.tisamaanapaade n.r.rnpe svatavaanpaayau ru.h bhavati puma.h khayi ampare sakaara.h . kaan aamre.dite sakaara.h . puma.h khayi ampare iti niv.rttam . sama.h vaa lopam eke icchanti : sa.mskartaa sa;mskartaa . (8.3.13) P III.425.9 - 23 R V.434 - 435 .dhalope apadaantagraha.nam . .dhalope apadaantagraha.nam kartavyam . iha maa bhuut . ;svali.t .dhaukate . gu.dali.t .dhaukate . tat tarhi vaktavyam . na vaktavyam . ja;stvam atra baadhakam bhavi.syati . ja;sbhaavaat iti cet uttaratra .dhasya abhaavaat apavaadaprasa:nga.h . ja;sbhaavaat iti cet uttaratra .dhakaarasya abhaavaat asiddhatvaat apavaada.h ayam vij;naayate . kasya . ja;stvasya . tasmaat siddhavacanam . tasmaat siddhatvam vaktavyam . kasya . .s.tutvasya . sa:ngraha.nam vaa . sa:ngraha.nam vaa kartavyam . sa:ni .dha.h iti vaktavyam . tattarhi vaktavyam . na vaktavyam . aanantaryam iha aa;sriiyate .dhakaarasya .dhakaare iti . kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit ca na eva sannipaatak.rtam na api ;saastrak.rtam . .s.tutve sannipaatak.rtam aanantaryam ja;stve na eva sannipaatak.rtam na api ;saastrak.rtam . yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . (8.3.15) P III.426.1 - 19 R V.435 - 439 visarjaniiya.h anuttarapade . visarjaniiya.h anuttarapade iti vaktavyam . iha maa bhuut . naarku.ta.h naarpatya.h iti . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavyam . kim kaara.nam . bahira:nalak.sa.natvaat . bahira:nga.h repha.h . antara:nga.h visarjaniiya.h . asiddham bahira:ngam antara:nge . na e.sa.h yukta.h parihaara.h . antara:ngam bahira:ngam iti pratidvandvabhaavinau etau pak.sau . sati antara:nge bahira:ngam sati bahira:nge antargam . na ca atra antara:ngabahira:ngayo.h yugapat samavasthaanam asti . kim kaara.nam . asiddhatvaat . na ca anabhinirv.rtte bahira:nge antara:ngam praapnoti . tatra nimittam eva bahira:ngam antara:ngasya . animittam bahira:ngam antara:ngasya . kim kaara.nam . asiddhatvaat . katham asiddhatvam yaavataa puurvatra asiddham iti asiddhaa paribhaa.saa . asiddham bahira:ngam antara:nge . katham . kaaryakaalam sa;nj;naaparibhaa.sam iti kharavasaanayorvisarjaniiya.h upasthitam idam bhavati asiddham bahira:ngam antara:nge iti . evam e.saa siddhaa paribhaa.saa bhavati . kuta.h nu khalu etat dvayo.h paribhaa.sayo.h saavakaa;sayo.h samavasthitayo.h puurvatra asiddham iti ca asiddham bahira:ngam antara:nge iti ca puurvatraasiddham iti etaam upam.rdya asiddham bahira:ngam antara:nge iti etayaa vyavasthaa bhavi.syati na puna.h asiddham bahira:ngam antara:nge iti etaam upam.rdya purvatraasiddham iti etayaa vyavasthaa syaat . ata.h kim . ata.h ayukta.h parihaara.h na vaa bahira:ngalak.sa.natvaat iti . (8.3.16) P III.426.20 - 22 R V.439 kimartham idam ucyate na kharavasaanayo.h visarjaniiya.h iti eva siddham . niyamaartha.h ayam aarambha.h . ro.h eva supi na anyasya supi . kva maa bhuut . giir.su dhuur.su . (8.3.17) P III.427.1 - 12 R V.440 - 441 a;sgraha.nam anarthakam anyatra abhaavaat . a;sgraha.nam anarthakam . kim kaara.nam . anyatra abhaavaat . na hi anyatra ru.h asti anyat ata.h a;sa.h . nanu ca ayam asti . chanda.hsu paya.hsu iti . kim puna.h kaara.nam sukaarapara.h eva udaahriyate na puna.h ayam v.rk.sa.h tatra plak.sa.h tatra iti . asti atra vi;se.sa.h . visarjaniiye k.rte na bhavi.syati . iha api tarhi visarjaniiye k.rte na bhavi.syati . chanda.hsu paya.hsviti . sthaanivadbhaavaat praapnoti . nanu ca iha api sthaanivadbhaavaat praapnoti . v.rk.sa.h tatra plak.sa.h tatra iti . analvidhau sthaanivadbhaava.h . atha ayam alvidhi.h syaat ;sakyam a;sgraha.nam avaktum . baa.dham ;sakyam . alvidhi.h tarhi bhavi.syati . katham . idam asti rori iti . tata.h vak.syaami kharavasaanayo.h visarjaniiya.h ra.h . tata.h ro.h supi visarjaniiya.h ra.h iti eva . uttaraartham tarhi a;sgraha.nam kartavyam halisarve.saam hali a;si iti yathaa syaat . iha maa bhuut : v.rk.savayate.h apratyaya.h v.rk.sav karoti . (8.3.20) P III.427.13 - 16 R V.442 kimartham idam ucyate na lopa.h ;saakalyasya iti eva siddham . okaaraat lopavacanam nityaartham . okaaraat lopavacanam kriyate . nityaartha.h ayam aarambha.h . (8.3.21) P III.427.17 - 21 R V.442 pade iti kimartham . tantre , utam , tantrayutam , tantra*utam . pade iti ;sakyam avaktum . kasmaat na bhavati tantre , utam , tantrayutam , tantra*utam iti . lak.sa.napratipadoktayo.h pratipadoktasya eva iti . uttaraartham tarhi padagraha.nam kartavyam :namohrasvaadaci:namu.nnityam iti apade maa bhuut . da.n.dinaa ;saka.tinaa . (8.3.26) P III.428.1 - 4 R V.443 yavalapare yavalaa.h vaa . yavalapare hakaare yavalaa.h vaa iti vaktavyam . kiyhya.h kim hya.h . kivhvalayati kim hvalayati . kilhlaadayati kim hlaadayati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 iha dhu.daadi.su kecit puurvaantaa.h kecit paraadaya.h . yadi puna.h sarve eva puurvaantaa.h syu.h sarve eva paraadaya.h . ka.h ca atra vi;se.sa.h . dhugaadi.su .s.tutva.natvaprati.sedha.h . dhugaadi.su satsu .s.tutva.natvayo.h prati.sedha.h vaktavya.h . .s.tutvasya taavat . ;svali.ttsaaye . madhuli.ttsaaye . .s.tunaa.s.tu.h iti .s.tutvam praapnoti . paraadau puna.h sati napadaantaa.t.toranaam iti prati.sedha.h siddha.h bhavati . .natvasya . kurvannaaste . k.r.sannaaste . ra.saabhyaanno.na.hsamaanapade it .natvam praapnoti . paraadau puna.h sati padaantasya na iti prati.sedha.h siddha.h bhavati . santu tarhi paraadaya.h . paraadau chatva.satvavidhiprati.sedha.h . yadi paraadaya.h chatvam vidheyam .satvam ca prati.sedhyam . chatvam vidheyam . kurva;ncchete . k.r.sa;ncchete . yat hi tat ;sa;scho'.ti iti jhaya.h padaantaat iti evam tat . kim puna.h kaara.nam jhaya.h padaantaat iti evam tat . iha maa bhuut . puraa kruurasya vis.rpa.h virap;sin iti . .satvam ca prati.sedhyam . pratya:nksi;nca . uda:nksi;nca . aade;sapratyayayo.h iti .satvam praapnoti . puurvaante puna.h sati saatpadaadyo.h iti prati.sedha.h siddha.h bhavati . tasmaat santu yathaanyaasam eva kecit puurvaantaa.h kecit paraadaya.h . (8.3.32.1) P III.429.6 - 10 R V.444 ayam tu khalu ;si tuk chatvaartham niyogata.h puurvaanta.h kartavya.h tatra kurva;ncchete k.r.sa;ncchete iti ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . na e.sa.h do.sa.h . ;scutve yogavibhaaga.h kari.syate . idam asti k.subhnaadi.su na .nakaara.h bhavati . tata.h sto.h ;scunaa . sto.h ;scunaa sannipaate na .nakaara.h bhavati . tata.h ;scu.h . ;scu.h ca bhavati sto.h ;scunaa sannipaate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 :namu.ti padaadigraha.nam . :namu.ti padaadigraha.nam kartavyam . iha maa bhuut . da.n.dinaa ;saka.tinaa iti . tat tarhi vaktavyam . na vaktavyam . padaat iti vartate . evam api paramada.n.dinaa paramacchattri.naa iti praapnoti . na e.sa.h do.sa.h . uktam etat uttarapadatve ca apadaadividhau lumataa lupte pratyayalak.sa.nam na bhavati iti . evam api padaat iti vaktavyam . yat hi tat prak.rtam praak supi kutsanaat iti evam tat . evam tarhi :nama.h eva ayam :namu.t kriyate . katham . padasya iti vartate :nama.h iti ca na e.saa pa;ncamii . kaa tarhi . sambandha.sa.s.thii . padaantasya :nama.h :namu.t bhavati hrasvaat uttarasya aci iti . yadi :nama.h eva :namu.t kriyate kurvannaaste k.r.sannaaste ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . padaantasya na iti prati.sedha.h bhavi.syati . padaantasya iti ucyate na e.sa.h padaanta.h . padaantabhakta.h padaantagraha.nena graahi.syate . evam api na sidhyati . kim kaara.nam . uktam etat na vaa padaadhikaarasya vi;se.sa.natvaat iti . evam tarhi pade iti vartate . kva prak.rtam . u;ni ca pade iti . (8.3.33) P III.430.1 - 6 R V.446 kimartham maya.h uttarasya u;na.h va.h vaa iti ucyate na ika.h ya.naci iti eva siddham . na sidhyati . prag.rhya.h prak.rtyaa iti prak.rtibhaava.h praapnoti . yadi puna.h tatra eva ucyeta ika.h ya.naci maya.h u;na.h vaa iti . na evam ;sakyam . iha hi do.sa.h syaat . kimvaavapanam mahat . ma.h anusvaara.h hali iti anusvaara.h prasajyeta . vatve puna.h sati asiddhatvaat na bhavi.syati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 iha kasmaat na bhavati : v.rk.sa.h , plak.sa.h iti . sa.mhitaayaam iti vartate . evam api atra praapnoti . kim kaara.nam . para.h sannikar.sa.h sa.mhitaa iti ucyate . sa.h yathaa eva pare.na para.h sannikar.sa.h evam puurve.na api . evam tarhi anavakaa;saa avasaanasa;nj;naa sa.mhitaasa;nj;naam baadhi.syate . atha vaa sa.mhitaasa;nj;naayaam prakar.sagati.h vij;naasyate : saadhiiya.h ya.h para.h sannikar.sa.h iti . ka.h ca saadhiiya.h . ya.h puurvaparayo.h . yadi eva anavakaa;saa avasaanasa;nj;naa sa.mhitaasa;nj;naam baadhate atha api sa.mhitaasa;nj;naayaam prakar.sagati.h vij;naayate ubhayathaa do.sa.h bhavati . i.syante ita.h uttaram avasaane sa.mhitaakaaryaa.ni taani na sidhyanti . a.na.h aprag.rhyasya anunaasika.h iti . evam tarhi aacaaryaprav.rtti.h j;naapayati na sarvasya visarjaniiyasya satvam bhavati iti yat ayam kharavasaanayorvisjaniiya.h iti aaha . itarathaa kharavasaanayo.h sa.h bhavati iti eva bruuyaat . tat ca laghu bhavati visarjaniiyasya sa.h iti etat ca na vaktavya.m bhavati . ava;syam ;sarparevisarjaniiya.h iti atra prak.rtinirde;saartham visarjaniiyagraha.nam kartavyam . atha idaaniim etat api rasaannidhyaartham purastaat apakrak.syate kharavasaanayo.h sa.h iti atra eva evam api kupvo.h XkkaXppau ca iti evamaadinaa anukrama.nena vyavacchinnam bhobhagoaghoapuurvasyayo';si iti atra rugraha.nam kartavyam syaat . evam api ekam visarjaniiyagraha.nam vyaaja.h bhavati . sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h na sarvasya visarjaniiyasya satvam bhavati iti . evam api anaikaantikam j;naapakam . etaavat j;naapyate na sarvasya vijaniiyasya satvam bhavati iti tatra kuta.h etat iha bhavi.syati v.rk.sa.h tatra plak.sa.h tatra iti iha na bhavi.syati v.rk.sa.h plak.sa.h iti . evam tarhi aacaaryaprav.rtti.h j;naapayati na asya visarjaniiyasya satvam bhavati iti yat ayam ;sarpare visarjaniiya.h iti aaha . atha vaa hali iti vartate . kva prak.rtam . hali sarve.saam iti . yadi tat anuvartate maya.h u;na.h va.h vaa hali ca iti hali api vatvam praapnoti . ;samu na.h . ;samu yo.h astu . evam tarhi visarjaniiyasyasa.h iti atra khari iti anuvarti.syate . atha vaa sambandham anuvarti.syate . (8.3.36) P III.431.7 - 9 R V.450 vaa;sarprakara.ne kharpare lopa.h . vaa;sarprakara.ne kharpare lopa.h vaktavya.h . v.rk.saa.h sthaataara.h . v.rk.saa.h sthaataara.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 sasya kupvo.h visarjaniiyajihvaamuuliiyopadhmaaniiyaa.h . sasya kupvo.h visarjaniiyajihvaamuuliiyopadhmaaniiyaa.h vaktavyaa.h . visarjaniiyaade;se hi ;sarparayo.h eva aade;saprasa:nga.h . visarjaniiyaade;se hi sati ;sarparayo.h eva kupvo.h hkkahppau syaataam . adbhi.h psaatam . vaasa.h k.saumam . vacanaat na bhavi.syata.h . asti vacane prayojanam . kim . puru.sa.h tsaruka.h . tat tarhi vaktavyam . na vaktavyam . yat etat visarjaniiyasya sa.h iti atra visarjaniiyagraha.nam etat uttaratra anuvarti.syate tasmin ca ;sarpare visarjaniiya.h asiddha.h . na asiddha.h . katham . adhikaara.h naama triprakaara.h . ka.h cit ekade;sastha.h sarvam ;saastram abhijvalayati yathaa pradiipa.h suprajvalita.h sarvam ve;sma abhijvalayati . apara.h yathaa rajjvaa ayasaa vaa baddham kaa.s.tham anuk.r.syate tadvat . apara.h adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . tat yadaa e.sa.h pak.sa.h adhikaara.h pratiyogam tasya anirde;saartha.h iti tadaa hi yat etat visarjaniiyasyasa.h iti atra visarjaniiyagraha.nam etat uttaratra anuv.rttam sat anyat sampadyate tasmin ca ;sarpare visarjaniiya.h siddha.h . evam ca krtvaa ;sarparayo.h eva kupvo.h hkkahppau syaataam . adbhi.h psaatam . vaasa.h k.saumam iti . evam tarhi yogavibhaaga.h kari.syate . ;sarpare visarjaniiya.h . vaa ;sari . tata.h kupvo.h . kupvo.h ca ;sarparayo.h visarjaniiyasya visarjaniiya.h bhavati iti . kimartham idam . kupvo.h hkkahppau vak.syati tadbaadhanaartham . tata.h hkkahppau bhavata.h kupvo.h iti eva . ;sarparayo.h iti niv.rttam . atha vaa ;sarparevisarjaniiya.h iti etat kupvo.h hkkahppau ca iti atra anuvarti.syate . (8.3.38) P III.432.8 - 23 R V.453 - 454 sa.h apadaadau anavyayasya . sa.h apadaadau anavyayasya iti vaktavyam . iha maa bhuut . praata.hkalpam puna.hkalpam . ro.h kaamye niyamaartham . ro.h kaamye iti vaktavyam . kim prayojanam . niyamaartham . ro.h eva kaamye na anyasya . payaskaamyati . kva maa bhuut . gii.hkaamyati puu.hkaamyati . upadhmaaniiyasya ca satvam vaktavyam . kim prayojanam . ayam ubji.h upadhmaaniiyopadha.h pa.thyate tasya satve k.rte ja;sbhaave ca abhyudga.h samudga.h iti etat ruupam yathaa syaat . yadi upadhmaaniiyopadha.h pa.thyate ubjiji.sati iti upadhmaaniiyasya dvirvacanam praapnoti . dakaaropadhe puna.h sati nandraa.hsa.myogaadaya.h iti prati.sedha.h siddha.h bhavati . yadi dakaaropadha.h pa.thyate kaa ruupasiddhi.h : ubjitaa ubjitum iti . asiddhe bha.h udje.h . idam asti sto.h;scunaa;scu.h . tata.h vak.syaami . bha.h udje.h . udje.h ca ;scunaa sannipaate bha.h bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipaatanaat etat siddham . kim nipaatanam . bhujanyubjaupaa.nyupataapayo.h iti . iha api praapnoti . abhyudga.h samudga.h . akutvavi.saye nipaatanam . atha vaa na etat ubje.h ruupam . kim tarhi game.h dvyupasargaat .da.h vidhiiyate . abhyudgata.h abhyudga.h . samudgata.h samudga.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 kim avi;se.se.na satvam uktvaa tata.h i.na.h uttarasya sakaarasya .satvam ucyate aahosvit i.na.h uttarasya visarjaniiyasya eva .satvam vidhiiyate . kim ca ata.h . yadi avi;se.se.na satvam uktvaa i.na.h uttarasya sakaarasya .satvam ucyate ni.sk.rtam , ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti . atha i.na.h uttarasya visarjaniiyasya eva .satvam vidhiiyate satvam api anuvartate utaaho na . kim ca ata.h . yadi anuvartate satvam api praapnoti . atha niv.rttam namaspurasorgatyo.h iti atra sakaaragraha.nam kartavyam . tasmin ca kriyamaa.ne .satvam api anuvartate utaaho na . kim ca ata.h . yadi anuvartate .satvam api praapnoti . atha niv.rttam idudupadhasya ca apratyasya iti atra .sakaaragraha.nam kartavyam . tasmin ca kriyamaa.ne satvam api anuvartate utaaho na . kim ca ata.h . yadi anuvartate satvam api praapnoti . atha niv.rttam tirasa.h anyatarasyaam iti atra sakaaragraha.nam kartavyam . tasmin ca kriyamaa.ne .satvam api anuvartate utaaho na . kim ca ata.h . yadi anuvartate .satvam api praapnoti . atha niv.rttam dvistri;scaturitik.rtvo'rthe isuso.h saamarthye nitya.msamaase anuttarapadasthasya iti .sakaaragraha.nam kartavyam . tasmin ca kriyamaa.ne satvam api anuvartate utaaho na . kim ca ata.h . yadi anuvartate satvam api praapnoti . atha niv.rttam ata.hk.rkamika.msakumbhapaatraku;saakar.nii.svanavyayasya iti sakaaragraha.nam kartavyam . yathaa icchasi tathaa astu . astu taavat avi;se.se.na satvam uktvaa i.na.h uttarasya sakaarasya .satvam ucyate . nanu ca uktam ni.sk.rtam , ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti iti . na e.sa.h do.sa.h . aacaaryaprav.rtti.h j;naapayati na yoge yoga.h asiddha.h . kim tarhi prakara.ne prakara.nam asiddham iti yat ayam upasargaat asamaase api .nopade;sasya iti asamaasepigraha.nam karoti . atha vaa puna.h astu i.na.h uttarasya visarjaniiyasya .satvam vidhiiyate . nanu ca uktam satvam api anuvartate utaaho na kim ca ata.h yadi anuvartate satvam api praapnoti iti . na e.sa.h do.sa.h . sambandham anuvarti.syate . sa.h apadaadau . i.na.h.sa.h . namaspuraso.h gatyo.h sakaara.h i.na.h uttarasya .sakaara.h . idudupadhasya ca apratyayasya .sakaara.h namaspuraso.h gatyo.h sakaara.h . tirasa.h anyatarasyaam sakaara.h idudupadhasya ca apratyayasya .sakaara.h . dvistri;scaturitik.rtvo'rthe isuso.hsaamarthye nityamsamaase'nuttarapadasthasya iti .sakaara.h tirasa.h anyatarasyaam sakaara.h . ata.hk.rkamika.msakumbhapaatraku;saakar.nii.svanavyayasya . sakaara.h anuvartate .sakaaragraha.nam niv.rttam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 idudupadhasya ca apratyayasya iti cet pummuhuso.h prati.sedha.h . idudupadhasya ca apratyayasya iti cet pummuhuso.h prati.sedha.h vaktavya.h . pu.mskaamaa muhu.hkaama.h iti . v.rddhibhuutaanaam .satvam vaktavyam . dau.skulyam nai.spuru.syam . plutaanaam taadau ca . plutaanaam taadau ca kupvo.h ca iti vaktavyam . sarpi3.s.tara . barhii3.s.tara ni3.skula du3.spuru.sa . na vaa bahira:ngalak.sa.natvaat . na vaa vaktavyam . kim kaara.nam . bahirangalak.sa.natvaat v.rddhe.h . bahira:ngalak.sa.naa v.rddhi.h . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 iha kasmaat na bhavati . pitu.h karoti . maatu.h karoti . apratyayavisarjaniiyasya iti .satvam prasajyeta . apratyayavisarjaniiyasya iti ucyate pratyayavisarjaniiya.h ca ayam . lupyate atra pratyayavisarjaniiya.h raatsasya iti . evam tarhi . bhraatu.sputragraha.nam j;naapakam ekaade;sanimittaat .satvaprati.sedhasya . yat ayam kaskaadi.su bhraatu.sputra;sabdam pa.thati tat j;naapayati aacaarya.h na ekaade;sanimittaat .satvam bhavati iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 dvistri;scaturgraha.nam kimartham . iha maa bhuut . pa;ncak.rtva.h karoti . atha k.rtvorthagraha.nam kimartham . iha maa bhuut . catu.skapaala.h catu.ska.n.taka.h iti . na etat asti . astu etena vibhaa.saa puurve.na nitya.h vidhi.h bhavi.syati . na apraapte puurve.na iyam vibhaa.saa aarabhyate saa yathaa eva iha baadhikaa bhavati catu.h karoti catu.skaroti iti evam catu.skapaale api baadhikaa syaat . na atra puurve.na .satvam praapnoti . kim kaara.nam . apratyayavisarjaniiyasya iti ucyate pratyayavisarjaniiya.h ca ayam . lupyate pratyayavisarjaniiya.h raatsasya iti . tasmaat k.rtvorthagraha.nam kartavyam . dvistri;scaturgraha.nam ;sakyamavaktum . kasmaat na bhavati pa;ncak.rtva.h karoti iti . idudupadhasya iti vartate . na evam ;sakyam . akriyamaa.ne dvistri;scaturgraha.ne k.rtvo'rthagraha.nena visarjaniiya.h vi;se.syeta . tatra ka.h do.sa.h . iha eva syaat dvi.skaroti dvi.h karoti . iha na syaat catu.skaroti catu.h karoti iti . dvistri;scaturgraha.ne puna.h kriyamaa.ne k.rtvo'rthagraha.ne dvistri;scatura.h vi;se.syante . dvistri;scatur.naam k.rtro'rthe vartamaanaanaam ya.h visarjaniiya.h iti . etat api na asti prayojanam . padasya iti vartate tat k.rtvo'rthagraha.nena vi;se.sayi.sya.h . padasya k.rtvo'rthe vartamaanasya ya.h visarjaniiya.h iti . k.rtvasujarthe .satvam braviiti . kasmaat catu.skapaale maa . .satvam vibhaa.sayaa bhuut . nanu siddham tatra puurve.na . siddhe hi ayam vidhatte catura.h .satvam tadaa api krtvo'rthe . lupte k.rtvo'rthiiye rephasya visarjaniiya.h hi . evam sati tu idaaniim dvi.h tri.h catu.h iti anena kim kaaryam . anya.h hi na idudupadha.h k.rtvo'rthe ka.h cit api asti . akriyamaa.ne graha.ne visarjaniiya.h tadaa vi;se.syeta . catura.h na sidhyati tadaa rephasya visarjaniiya.h hi . tasmin tu g.rhyamaa.ne yuktam catura.h vi;se.sa.nam bhavati . prak.rtam padam tadantam tasya api vi;se.sa.nam nyaayyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 anuttarapadasthasya iti kimartham . paramasarpi.hku.n.dikaa . atha idaaniim anena mukte puurve.na .satvam vibhaa.saa kasmaat na bhavati isuso.h saamarthye iti . naanaapadaarthayo.h vartamaanayo.h khyaayate yadaa yoga.h . tasmin .satvam kaaryam tat yuktam tat ca me na iha . vyapek.saasaamarthye puurvayoga.h na ca atra vyapek.saasaamarthyam . kim puna.h kaara.nam vyapek.saasaamarthyam aa;sriiyate na puna.h ekaarthiibhaava.h yathaa anyatra . aikaarthye saamarthye vaakye .satvam na me prasajyeta . aikaarthye saamarthye sati vaakye .satvam na syaat : sarpi.s karoti . sarpi.h karoti iti . tasmaat iha vyapek.saam saamarthyam saadhu manyante . atha cet k.rdantam etat tata.h adhike na eva me bhavet praapti.h . yadi k.rdantam etat tata.h adhikasya .satvam na praapnoti . kim kaara.nam . pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . vaakye api tarhi na praapnoti . paramasarpi.skaroti paramasarpi.h karoti iti . vaakye ca me vibhaa.saa prati.sedha.h na prakalpeta . yat ayam anuttarapadasthasya iti prati.sedham ;saasti tat j;naapayati aacaarya.h bhavati vaakye vibhaa.saa iti . atha cet sa.mvij;naanam nitye .satve tata.h vibhaa.saa iyam . atha avyutpannam praatipadikam tata.h nitye .satve praapte iyam vibhaa.saa aarabhyate . siddham ca me samaase . .satvam . kimartham tarhi idam ucyate . prati.sedhaartha.h tu yatna.h ayam . anuttarapadasthasya iti prati.sedham vak.syaami iti . naanaapadaarthayo.h vartamaanayo.h khyaayate yadaa yoga.h . tasmin .satvam kaaryam tat yuktam tat ca me na iha . aikaarthye saamarthye vaakye .satvam na me prasajyeta . tasmaat iha vyapek.saam saamarthyam saadhu manyante . atha cet k.rdantam etat tata.h adhike na eva me bhavet praapti.h . vaakye ca me vibhaa.saa prati.sedha.h na prakalpeta . atha cet sa.mvij;naanam nitye .satve tata.h vibhaa.saa iyam . siddham ca me samaase prati.sedhaartha.h tu yatna.h ayam . (8.3.55) P III.436.25 - 437.6 R V.463 atha muurdhanyagraha.nam kimartham na apadaantasya .sa.h bhavati iti eva ucyeta . tatra ayam api artha.h .sakaaragraha.nam na kartavyam bhavati prak.rtam anuvartate . kva prak.rtam . i.na.h.sa.h iti . na evam ;sakyam . ava;syam muurdhanyagraha.nam kartavyam ihaartham uttaraartham ca . ihaartham taavat . i.na.h.siidhva.mlu:nli.taamdho':ngaat iti atra .muurdhanyagraha.nam na kartavyam bhavati . uttaraartham ca . ra.saabhyaanno.na.hsamaanapade iti atra .nakaaragraha.nam na kartavyam bhavati . tatra ayam api artha.h padaantasya na iti prati.sedha.h na vaktavya.h bhavati . apadaantaabhisambaddham muurdhanyagraha.nam anuvartate . (8.3.56) P III.438.1 - 19 R V.464 - 465 sagraha.nam kimartham na sahe.h saa.da.h muurdhanya.h bhavati iti eva ucyeta . sahe.h saa.da.h muurdhanya.h bhavati iti ucyamaane antyasya prasajyeta . nanu ca antyasya muurdhanyavacane prayojanam na asti iti k.rtvaa sakaarasya bhavi.syati . kuta.h nu khalu etat anantyaarthe aarambhe sakaarasya bhavi.syati . na puna.h aakaarasya syaat . sthane antaratama.h bhavati iti sakaarasya bhavi.syati . bhavet prak.rtita.h antaratamanirv.rttau satyaam siddham syaat . aade;sata.h tu antaratamanirv.rttau satyaam aakaarasya prasajyeta . tasmaat sakaaragraha.nam kartavyam . uttaraartham ca sakaaragraha.nam kriyate . aade;sapratyayayo.h sakaarasya yathaa syaat . iha maa bhuut . citam , stutam . atha sahigraha.nam kimartham na saa.da.h sa.h bhavati iti eva ucyeta . sahe.h eva saa.druupam bhavati na anyasya . yadi eva.m . saa.da.h .satve samaana;sabdaprati.sedha.h . saa.da.h .satve samaana;sabdaanaam prati.sedha.h vaktavya.h . saa.da.h da.n.da.h . saa.da.h v.r;scika.h iti . arthavadgraha.naat siddham . arthavata.h saa.d;sabdasya graha.nam na ca e.sa.h arthavaan . arthavadgraha.naat siddham iti cet taddhitalope arthavattvaat prati.sedha.h . arthavadgraha.naat siddham iti cet taddhitalope arthavattvaat prati.sedha.h vaktavya.h . saha a.dena saa.da.h saa.dasya apatyam saa.di.h atra praapnoti . na vaktavya.h . .satvatuko.h ekaade;sasya asiddhatvaat na e.sa.h saa.d;sabda.h . evam api saha .dena sa.da.h sa.dasya apatram saa.di.h atra praapnoti . tasmaat sahigraha.nam kartavyam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 numvisarjaniiya;sarvyavaaye ni.mse.h prati.sedha.h . numvisarjaniiya;sarvyavaaye ni.mse.h prati.seda.h vaktavya.h . ni.msse ni.mssva iti . tat tarhi vaktavyam . na vaktavyam . numaa eva vyavaaye visarjaniiyena eva vyavaaye ;saraa eva vyavaaye iti . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . pratyekam vaakyaparisamaapti.h d.r.s.taa iti . tat yathaa . gu.nav.rddhisa;nj;ne pratyekam bhavata.h . nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h . tat yathaa . gargaa.h ;satam da.n.dyantaam . arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . evam tarhi . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . numvyavaaye . tata.h visarjaniiyavyavaaye . tata.h ;sarvyavaaye . sa.h tarhi yogavibhaaga.h kartavya.h . na kartavya.h . pratyekam vyavaaya;sabda.h parisamaapyate . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 aade;sapratyayayo.h .satve saraka.h prati.sedha.h . aade;sapratyayayo.h .satve saraka.h prati.seda.h vaktavya.h : k.rsara.h , dhuusara.h . atyalpam idam ucyate : saraka.h iti . saragaadiinaam iti vaktavyam iha api yathaa syaat : varsam tarsam iti . tat tarhi vaktavyam . na vaktavyam . u.naadaya.h avyutpannaani praatipadikaani . na vai etat .satve ;sakyam vij;naatum u.nadaya.h avyutpannaani praatipadikaani iti . iha hi na syaat . sarpi.sa.h yaju.sa.h iti . evam tarhi . bahulavacanaat siddham . bahulam pratyayasa;nj;naa bhavati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 kim puna.h iyam avayava.sa.s.thii : aade;sasya ya.h sakaara.h pratyayasya ya.h sakaara.h iti . aahosvit samaanaadhikara.naa : aade;sa.h ya.h sakaara.h pratyaya.h ya.h sakaara.h iti . ka.h ca atra vi;se.sa.h . aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h . aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h vaktavya.h . bisam bisam . musalam musalam . samaanaadhikara.naanaam ca apraapti.h . samaanaadhikara.naanaam ca .satvasya apraapti.h . e.sa.h , akaar.siit . astu tarhi samaanaadhikara.naa . yadi samaanaadhikara.naa si.seca su.svaapa , atra na praapnoti . na dhaatudvirvacane sthaane dvirvacanam ;sakyam aasthaatum . iha api hi prasajyeta sariis.rpyate iti . tasmaat tatra dvi.hprayoga.h dvirvacanam . iha tarhi kari.syati hari.syati pratyaya.h ya.h sakaara.h iti .satvam na praapnoti . astu tarhi aade;sa.h ya.h sakaara.h pratyayasya ya.h sakaara.h iti . iha tarhi akaar.siit pratyayasya ya.h sakaara.h iti .satvam na praapnoti . maa bhuut evam aade;sa.h ya.h sakaara.h iti evam bhavi.syati . iha tarhi : jo.si.sat , mandi.sat iti pratyayasya ya.h sakaara.h iti .satvam na praapnoti . e.sa.h api i.ti k.rte pratyayasya sakaara.h . iha tarhi indra.h maa vak.sat sa.h , sa.h devaan yak.sat . naanaavibhaktiinaam ca samaasaanupapatti.h . naanaavibhaktiinaam ca samaasa.h na upapadyate aade;sapratyayayo.h iti . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . aade;sasya .sa.h bhavati iti . tata.h pratyayasakaarasya .sa.h bhavati iti . sa tarhi yogavibhaaga.h kartavya.h . na kartavya.h . katham . astu taavat avayava.sa.s.thii . nanu ca uktam aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h iti . na e.sa.h do.sa.h . dvi.hprayoga.h dvirvacanam . yat api ucyate samaanaadhikara.naanaam ca apraapti.h iti vyapade;sivadbhaavena bhavi.syati . atha vaa puna.h astu samaanaadhikara.naa . katham kari.syati hari.syati . aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam .satvam iti yat ayam saatpadaadyo.h iti saatprati.sedham ;saasti . atha vaa puna.h astu aade;sa.h ya.h sakaara.h pratyayasya ya.h sakaara.h iti . katham indra.h maa , vak.sat sa.h devaan yak.sat . vyapade;sivadbhaavena bhavi.syati . sa.h tarhi vyapade;sivadbhaava.h vaktavya.h . na vaktavya.h . uktam vaa . kim uktam . tatra vyapade;sivadvacanam ekaaca.h dve prathamaartham .satve ca aade;sasampratyayaartham avacanaat lokavij;nanaat siddham iti . yat api naanaavibhaktiinaam ca samaasaanupapatti.h iti aacaaryaprav.rtti.h j;naapayati naanaavibhaktyo.h e.sa.h samaasa.h iti yat ayam ;saasivasighasiinaa;nca iti ghasigraha.nam karoti . katham k.rtvaa j;naapakam . yadi hi aade;sasya ya.h sakaara.h iti evam syaat ghasigraha.nam anarthakam syaat . pa;syati tu aacaarya.h aade;sa.h ya.h sakaara.h tasya .satvam iti tata.h ghasigraha.nam karoti . (8.3.61) P III.441.6 - 21 R V.470 - 471 stauti.nigraha.nam kimartham . astauti.nyantaanaam maa bhuut . sisik.sati . atha evakaara.h kimartha.h . niyamaartha.h . sthauti.nyantaanaam eva na anye.saam iti . na etat asti prayojanam . siddhe vidhi.h aarabhyamaa.na.h antare.na evakaarakara.nam niyamaartha.h bhavi.syati . i.s.tata.h avadhaara.naartha.h tarhi . yathaa evam vij;naayeta stauti.nyo.h eva .sa.ni iti . maa evam vij;naayi stauti.nyo.h .sa.ni eva iti . iha na syaat tu.s.taava . atha .sa.ni iti kimartham . se.siivyate . ka.h vinate anurodha.h . avinate niyama.h maa bhuut . su.supsati iti . ka.h saanubandhe anurodha.h . .sa;sabdamaatre niyama.h maa bhuut . su.supi.se indram . su.supi.se iha iti . abhyaasaat iti kimartham . abhyaasaat yaa praapti.h tasyaa.h niyama.h yathaa syaat upasargaat yaa praapti.h tasyaa.h niyama.h maa bhuut . abhi.si.sik.sati . na etat asti . asiddham upasargaat .satvam tasya asiddhatvaat niyama.h na bhavi.syati . idam tarhi prayojanam . sani ya.h abhyaasa.h tasmaat yaa praapti.h tasyaa.h niyama.h yathaa syaat ya:ni ya.h abhyaasa.h tasmaat yaa praapti.h tatra niyama.h maa bhuut iti . so.supyate.h san so.supi.sate . atha vaa abhyaasaat yaa praapti.h tasyaa.h niyama.h yathaa syaat dhaato.h yaa praapti.h tasyaa.h niyama.h maa bhuut . adhii.si.sati . nanu ca .sa.ni iti ucyate . .sa.ni iti na e.saa parasaptamii ;sakyaa vij;naatum sanya:nantam hi dvirucyate . tasmaat e.saa satsaptamii .sa.ni sati iti . satsaptamii cet praapnoti . (8.3.64) P III.441.22 - 442.8 R V.472 kimartham idam ucyate . sthaadi.su abhyaasavacanam niyamaartham . niyamaartha.h ayam aarambha.h . sthaadi.su eva abhyaasasya yathaa syaat . iha maa bhuut . abhisusuu.sati . atha kimartham abhyaasena ca iti ucyate . tadvyavaaye ca a.sopade;saartham . tadvyavaaye abhyaasavyavaaye ca a.sopade;sasya api yathaa syaat . abhi.si.se.nayi.sati . avar.naartham .sa.ni prati.sedhaartham ca . ava.naartham tavat . abhita.s.thau . .sa.ni prati.sedhaartham . abhi.si.sik.sati . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 upasargaat .satve nisa.h upasa:nkhyaanam ani.nantatvaat . upasargaat .satve nisa.h upasa:nkhyaanam kartavyam . ni.h.su.noti ni.h.si;ncati . kim puna.h kaara.nam na sidhyati . ani.nantatvaat . i.nantaat upasargaat .satvam ucyate na ca nis* i.nanta.h . na vaa var.naa;srayatvaat .satvasya tadvi;se.saka.h upasarga.h dhaatu.h ca . na vaa vaktavyam . kim kaara.nam . var.naa;srayatvaat .satvasya . var.naa;srayam .satvam . tadvi;se.saka.h upasarga.h dhaatu.h ca . na evam vij;naayate i.nantaat upasargaat iti . katham tarhi . i.na.h uttarasya sakaarasya sa.h cet i.n upasargasya sa.h cet sakaara.h sunotyaadiinaam iti . tatra ;sarvyavaaye iti eva siddham . yadi evam dhaatuupasargayo.h abhisambandha.h ak.rta.h bhavati . tatra ka.h do.sa.h . iha api praapnoti . vigataa.h secakaa.h asmaat graamaat visecaka.h graama.h . dhaatuupasargayo.h ca abhisambandha.h k.rta.h . katham . sunotyaadibhi.h atra upasargam vi;se.sayi.syaama.h sunotyaadiinaam ya.h upasarga.h tasya ya.h i.n iti . (8.3.65.2) P III.442.21 - 443.4 R V.474 sunotyaadiinaam .satve .nyantasya upasa:nkhyaanam adhikatvaat . sunotyaadiinaam .satve .nyantasya upasa:nkhyaanam kartavyam . abhi.saavayati . kim kaara.nam . adhikatvaat . vyatirikta.h sunotyaadi.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti . na vaa avayavasya ananyatvaat . na vaa vaktavyam . kim kaara.nam . avayavasya ananyatvaat . avayava.h atra ananya.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 naamadhaato.h tu prati.sedha.h . naamadhaato.h tu prati.sedha.h vaktavya.h . saavakam icchati abhisaavakiiyati parisaavakiiyati . na vaa anupasargatvaat . na vaa vaktavya.h . kim kaara.nam . anupasargatvaat . yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca atra sunotim prati kriyaayoga.h . kim tarhi saavakiiyatim prati . iha api tarhi na praapnoti : abhi.saavayati . atra api na sunotim prati kriyaayoga.h . kim tarhi saavayatim prati . sunotim prati atra kriyaayoga.h . katham . na asau evam pre.syate sunu abhi iti . kim tarhi . upasargavi;si.s.taam asau kriyaam pre.syate abhi.su.nu iti . (8.3.67) P III.443.13 - 18 R V.475 aprate.h iti vartate utaaho niv.rttam . niv.rttam iti aaha . katham j;naayate . yogavibhaagakara.nasaamarthyaat . itarathaa hi sadistambhyo.h aprate.h iti eva bruuyaat . asti anyat yogavibhaagakara.ne prayojanam . kim . avaaccaalambanaaviduurvayo.h iti vak.syati tat stambhe.h eva yathaa syaat sade.h maa bhuut iti . na etat asti prayojanam . ekayoge api sati yasya aalambanaaviduurye sta.h tasya bhavi.syati . kasya ca aalambanaaviduurye sta.h . stambhe.h eva . (8.3.72) P III.443.19 - 23 R V.475 atha ya.h praa.nii apraa.nii ca katham tatra bhavitavyam . anu.syandete matsyodake iti . aahosvit anusyandete matsyodake iti . yadi taavat apraa.nii vidhinaa aa;sriiyate asti atra apraa.nii iti k.rtvaa bhavitavyam .satvena . atha praa.nii prati.sedhena aa;sriiyate asti atra praa.nii iti k.rtvaa bhavitavyam prati.seedhena . kim puna.h atra arthasatattvam . devaa.h j;naatum arhanti . (8.3.74) P III.444.1 - 4 R V.476 ani.s.thaayaam iti vartate utaaho niv.rttam . niv.rttam iti aaha . katham j;naayate . yogavibhaagakara.nasaamarthyaat . itarathaa hi viparibhyaam ca skande.h ani.s.thaayaam iti eva bruuyaat . (8.3.78 - 79) P III.444.5 - 9 R V.476 i.ngraha.nam kimartham . i.ngraha.nam .dhatve kavarganiv.rttyartham . i.nghraha.nam kriyate kavargaat .dhatvam maa bhuut iti . pak.siidhvam yak.siidhvam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 kim puna.h idam i.ngraha.nam pratyayavi;se.sa.nam : i.na.h uttare.saam .siidhva.mlu:nli.taam ya.h dhakaara.h iti . aahosvit dhakaaravi;se.sa.nam : i.na.h uttarasya dhakaarasya sa.h cet .siidhva.mlu:nli.taam dhakaara.h iti . ka.h ca atra vi;se.sa.h . tatra pratyayaparatve i.ta.h li.ti .dhatvam paraaditvaat . tatra pratyayaparatve i.ta.h li.ti .dhatvam na praapnoti . luluvi.dhve luluvidhve iti . kim kaara.nam . paraaditvaat . i.t paraadi.h . vacanaat bhavi.syati . asti vacane prayojanam . kim . alavi.dhvam alavidhvam . astu tarhi dhakaaravi;se.sa.nam . dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saabhaava.h . dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saa na praapnoti . lavi.sii.dhvam lavi.siidhvam iti . vacanaat bhavi.syati . asti vacane prayojanam . kim . luluvi.dhve luluvidhve iti . i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvaprasa:nga.h . i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvam praapnoti : pak.siidhvam , yak.siidhvam iti . na e.sa.h do.sa.h . a:ngaat iti vak.syaami . a:ngagraha.naat ca do.sa.h . iha na praapnoti : upadidiiyidhve , upadidiiyi.dhve . ya.h hi atra a:ngaantya.h i.n na tasmaat uttara.h i.t yasmaat ca uttara.h i.t na asau a:ngaantya.h i.n iti . yathaa icchasi tathaa astu . astu taavat pratyayavi;se.sa.nam . nanu ca uktam tatra pratyayaparatve i.ta.h li.ti .dhatvam paraaditvaat luluvi.dhve luluvidhve iti . vacanaat bhavi.syati . nanu ca uktam asti vacane prayojanam . kim . alavi.dhvam alavidhvam iti . yat etasmin yoge li.dgraha.nam tadanavakaa;sam tasya anavakaa;satvaat vacanaat bhavi.syati . atha vaa puna.h astu dhakaaravi;se.sa.nam iti . nanu ca uktam dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saabhaava.h lavi.sii.dhvam lavi.siidhvam iti . vacanaat bhavi.syati . nanu ca uktam asti vacane prayojanam . kim . luluvi.dhve luluvidhve iti . yat etasmin yoge .siidhva:ngraha.nam tat anavakaa;sam tasya anavakaa;satvaat vacanaat bhavi.syati . yat api ucyate i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvaprasa:nga.h iti a:ngaat iti vak.syaami . nanu ca uktam a:ngagraha.naat ca do.sa.h iti . puurvasmin yoge yat a:ngagraha.nam tat uttaratra niv.rttam . atha vaa puurvasmin yoge i.ngraha.nam pratyayavi;se.sa.nam uttaratra dhakaaravi;se.sa.nam . (8.3.82) P III.445.15 - 23 R V.478 - 479 agne.h diirghaat somasya . agne.h diirghaat somasya iti vaktavyam . agnii.somau . itarathaa hi ani.s.taprasa:nga.h . itarathaa hi ani.s.tam prasajyeta . agnisomau maa.navakau iti . tat tarhi vaktavyam . na vaktavyam . gau.namukhyayo.h mukhye sampratipratti.h . tat yathaa . gau.h anubandhya.h aja.h agnii.somiiya.h iti na baahiika.h anubadhyate . katham tarhi baahiike v.rddhyaattve bhavata.h . gau.h ti.s.thati . gaam aanaya iti . arthaa;sraye etat evam bhavati . yat hi ;sabdaa;srayam ;sabdamaatre tat bhavati . ;sabdaa;sraye ca v.rddhyaatve . (8.3.85) P III.446.1 - 6 R V.480 saantaabhyaam ca iti vaktavyam . iha api yathaa syaat . maatu.h.svasaa maatu.hsvasaa . pitu.h.svasaa pitu.hsvaseti . maatu.h pitu.h iti saantagraha.naanarthakyam ekade;savik.rtasya ananyatvaat . maatu.h pitu.h iti saantagraha.nam anarthakam . kim kaara.nam . ekade;savik.rtasya ananyatvaat . ekade;savik.rtam ananyavat bhavati iti saantasya api bhavi.syati . (8.3.87) P III.446.7 - 18 R V.480 - 481 astigraha.nam kimartham . iha maa bhuut . anus.rtam , vis.rtam iti . na etat asti prayojanam . yadkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca etam sakaaram prati kriyaayoga.h . iha api tarhi na praapnoti abhi.santi vi.santi iti na hi asti.h kriyaavacana.h . ka.h puna.h aaha na asti.h kriyaavacana.h iti . kriyaavacana.h asti.h . aata.h ca kriyaavacana.h vyatyanu.sate kartarikarmavyatihaare iti anena aatmanepadam bhavati . karmavyatihaara.h ca ka.h . kriyaavyatihaara.h . praadu.h;sabdaat tarhi maa bhuut . praadu.h;sabda.h ca niyatavi.saya.h k.rbhvastiyoge eva vartate . upasargaat tarhi syate.h maa bhuut iti . i.syate upasargaat syate.h .satvam . aata;s ca i.syate . evam hi aaha : upasargaat sunotisuvatisyatistautistobhatisthaasenayasedhasicasa;njasva:njaam iti . praadu.h;sabdaat tarhi syate.h maa bhuut iti . praadu.h;sabda.h ca niyatavi.saya.h k.rbhvastiyoge eva vartate . idam tarhi prayojanam iha maa bhuut : anusuute.h apratyaya.h anusuu.h anusva.h apatyam aanuseya.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 kimartham svape.h supibhuutasya graha.nam kriyate . supe.h .satvam svape.h maa bhuut . supe.h .satvam ucyate tat svape.h maa bhuut iti . susvapna.h visvapnak iti . visu.svaapa iti kena na . visu.svaapa iti atra kasmaat na bhavati . halaadi;se.saat na supi.h . halaadi;se.se k.rte na e.sa.h supi.h bhavati . idam iha sampradhaaryam . halaadi;se.sa.h kriyataam samprasaara.nam iti kim atra kartavyam . paratvaat halaadi;se.sa.h . i.s.tam puurvam prasaara.nam . i.syate halaadi;se.saat puurvam samprasaara.nam . aata.h ca i.syate . evam hi aaha : abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti . evam tarhi sthaadi.su abhyaasasya iti etasmaat niyamaat na bhavi.syati . sthaadiinaam niyama.h na atra praak sitaat uttara.h supi.h . praak sitasa.m;sabdanaat sa.h niyama.h uttara.h ca supi.h pa.thyate . evam tarhi arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . anarthake vi.su.supu.h . yadi arthavata.h graha.nam vi.su.supu.h iti na sidhyati . na e.sa.h do.sa.h . katham . supibhuuta.h dvi.h ucyate . supibhutasya dvirvacanam . supe.h .satvam svape.h maa bhuut . visu.svaapa iti kena na . halaadi;se.saat na supi.h . i.s.tam puurvam prasaara.nam . sthaadiinaam niyama.h na atra praak sitaat uttara.h supi.h . anarthake vi.su.supu.h supibhuuta.h dvi.h ucyate . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 kapi.s.thala.h gotraprak.rtau . kapi.s.thala.h gotraprak.rtau iti vaktavyam . gotre iti ucyamaane iha eva syaat . kaapi.s.thali.h . iha na syaat . kapi.s.thala.h kaapi.s.thalaayana.h . tat tarhi vaktavyam . na vaktavyam . na evam vij;naayate kapi.s.thala.h iti gotre nipaatyate iti . katham tarhi . gotre ya.h kapi.s.thala;sabda.h tasya .satvam nipaatyate yatra vaa tatra vaa iti . (8.3.97) P III.448.3 - 9 R V.484 stha.h iti kim idam dhaatugraha.nam aahosvit ruupagraha.nam . kim ca ata.h . yadi dhaatugraha.nam gosthaanam iti atra praapnoti . atha ruupagraha.nam savye.s.thaa.h , parame.s.thii , savye.s.thaa saarathi.h iti atra na praapnoti . yathaa icchasi tathaa astu . astu taavat dhaatugraha.nam . katham gosthaanam iti . savanaadi.su paa.tha.h kari.syate . atha vaa puna.h astu ruupagraha.nam . katham savye.s.thaa.h , parme.s.thii , savye.s.thaa saarathi.h iti . stha.h sthaasthinsth.r.r.naam iti vaktavyam . (8.3.98) P III.448.10 - 11 R V.485 avihitalak.sa.na.h muurdhanya.h su.saamaadi.su dra.s.tavya.h . (8.3.101) P III.448.12 - 14 R V.485 hrasvaat taadau ti:ni prati.sedha.h . hrasvaat taadau ti:ni prati.sedha.h vaktavya.h . bhindyustaraam chindyustaraam iti . (8.3.105) P III.448.15 - 18 R V.485 stutastomayo.h chandasi anarthakam vacanam puurvapadaat iti siddhatvaat . stutastomayo.h chandasi vacanam anarthakam . kim kaara.nam . puurvapadaat iti siddhatvaat . puurvapadaat iti eva siddham . (8.3.108) P III.449.1 - 13 R V.485 - 486 sanote.h ana.h iti ca . kim . vacanam anarthakam iti eva . kim kaara.nam . puurvapadaat iti siddhatvaat . niyamaartham tarhi idam vaktavyam . sanote.h anakaarasya eva yathaa syaat . iha maa bhuut . gosanim iti . sanote.h ana.h iti niyamaartham iti cet savanaadik.rtatvaat siddham . sanote.h ana.h iti niyamaartham iti cet savanaadi.su paa.tha.h kari.syate . sanartham tu . sanartham tu idam vaktavyam . sisani.sati . etat api na asti prayojanam . stauti.nyoreva.sa.nyabhyaasaat iti etasmaat niyamaat na bhavi.syati . .nyartham tarhi idam vaktavyam . sisaanayi.sati . katham puna.h a.nyantasya prati.sedhe .nyanta.h ;sakya.h vij;naatum . saamarthyaat . a.nyantasya prati.sedhavacane prayojanam na asti iti k.rtvaa .nyante vij;naasyate . atha vaa ayam asti a.nyanta.h : sisani.sate.h apratyaya.h sisanii.h . (8.3.110) P III.449.14 - 20 R V.486 kimartham savaadi.su a;svasani;sabda.h pa.thyate . puurvapadaat iti .satvam praapnoti . tadbaadhanaartham . na etat asti prayojanam . i.nantaat iti tatra anuvartate ani.nanta.h ca ayam . na eva praapnoti na artha.h prati.sedhena . evam tarhi siddhe sati yat savanaadi.su a;svasani;sabdam pa.thati tat j;naapayati aacaarya.h ani.nantaat api .satvam bhavati iti . kim etasya j;naapane prayojanam . jalaa.saaham maa.sa.h iti etat siddham bhavati . atha vaa ekade;savik.rtaartha.h ayam aarambha.h . a;sva.saa.h iti . (8.3.112) P III.450.1 - 8 R V.486 - 487 upasargaat iti yaa praapti.h bhavitavyam tasyaa.h prati.sedhena utaaho na . na bhavitavyam . kim kaara.nam . upasargaat .satvam prati.sedhavi.saye aarabhyate tat yathaa eva padaadilak.sa.nam prati.sedham baadhate evam sica.h ya:ni iti etam api baadhate . na baadhate . kim kaara.nam . yena na apraapte tasya baadhanam bhavati na ca apraapte padaadilak.sa.ne prati.sedhe upasargaat .satvam aarabhyate sica.h ya:ni iti etasmin puna.h praapte ca apraapte ca . atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam upasargaat .satvam padaadilak.sa.nam prati.sedham baadhi.syate sica.h ya:ni iti etam na baadhi.syate . tasmaat abhisesicyate iti bhavitavyam . (8.3.115) P III.450.9 - 11 R V.487 kimartham sahi.h so.dhabhuuta.h g.rhyate . yatra asya etat ruupam tatra yathaa syaat . iha maa bhuut . pari.sahate iti . (8.3.116) P III.450.12 - 16 stambhusivusahaam ca:ni upasargaat . stambhusivusahaam ca:ni upasargaat iti vaktavyam . kim prayojanam . upasargaat yaa praapti.h tasyaa.h prati.sedha.h yathaa syaat . abhyaasaat yaa praapti.h tasyaa.h prati.sedha.h maa bhuut iti . paryasii.sahat . (8.3.117) P III.450.17 - 21 R V.487 sani kim udaahara.nam . susuu.sati . na etat asti prayojanam . stauti.nyo.h eva .sa.ni iti etasmaat niyamaat na bhavi.syati . idam tarhi . abhisusuu.sati . etat api na asti prayojanam . sthaadi.svabhyaasenacaabhyaasasya iti etasmaat niyamaat na bhavi.syati . idam tarhi prayojanam : abhisusuu.sate.h apratyaya.h abhisusuu.h . (8.3.118) P III.451.1 - 3 R V.487 sada.h li.ti prati.sedhe sva;nje.h upasa:nkhyanam . sada.h li.ti prati.sedhe sva;nje.h upasa:nkhyaanam kartavyam . pari.sasvaje . (8.4.1) P III.452.1 - 20 R V.488 - 490 ra.saabhyaam .natve .rkaaragraha.nam . ra.saabhyaam .natve .rkaaragraha.nam kartavyam . ra.saabhyaam na.h .na.h samaanapade .rkaaraat ca iti vaktavyam . iha api yathaa syaat : maat.r.r.naam , pit.r.r.naam iti . tat tarhi vaktavyam . na vaktavyam . ya.h asau .rkaare repha.h tadaa;srayam .natvam bhavi.syati . na sidhyati . kim kaara.nam . na hi var.naikade;saa.h var.nagraha.nena g.rhyante . ekade;se nu.daadi.su ca uktam . kim uktam . agraha.nam cet nu.dvidhilaade;savinaame.su .rkaaragraha.nam iti . tasmaat g.rhyante . evam api na sidhyati . kim kaara.nam . ananantaratvaat . yat tat rephaat param bhakte.h tena vyavahitatvaat na praapnoti . a.dvyavaaye iti evam bhavi.syati . na sidhyati . kim kaara.nam . var.naikade;saa.h ke var.nagraha.nena g.rhyante . ye vyapav.rktaa.h api var.naa.h bhavanti . yat ca atra rephaat param bhakte.h na tat kva cit api vyapav.rktam d.r;syate . evam tarhi yogavibhaaga.h kari.syate . ra.saabhyaam na.h .na.h samaanapade . tata.h vyavaaye . vyavaaye ca ra.saabhyaam na.h .na.h bhavati iti . tata.h a.tkupvaa:nnumbhi.h iti . idam idaaniim kimartham . niyamaartham . etai.h eva ak.sarasamaamnaayikai.h vyavaaye na anyai.h iti . atha vaa aacaaryaprav.rtti.h j;naapayati bhavati .rkaaraat .natvam iti yat ayam k.subhnaadi.su n.rnamana;sabdam pa.thati . na etat asti j;naapakam . v.rddhyartham etat syaat . naarnamani.h iti . yat tarhi tatra eva t.rpnoti;sabdam pa.thati . yat ca api n.rnamana;sabdam pa.thati . nanu ca uktam v.rddhyartham etat syaat iti . bahira:ngaa v.rddhi.h . antara:ngam .natvam . asiddham bahira:ngam antara:nge . atha vaa upari.s.taat yogavibhaaga.h kari.syate . .rta.h na.h .na.h bhavati . tata.h chandasi avagrahaat .rta.h iti eva . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 a.dvyavaaye .natve anyavyavaaye prati.sedha.h . a.dvyavaaye .natve anyavyavaaye prati.sedha.h vaktavya.h . aadar;sena ak.sadar;sena . na vaa anyena vyapetatvaat . na vaa vaktavya.h . kim kaara.nam . anyena vyapetatvaat . anyena atra vyavaaya.h . yadi api atra anyena vyavaaya.h a.taa api tu vyavaaya.h asti tatra asti a.dvyavaaye iti praapnoti . a.taa eva vyavaaye bhavati . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . a.dgraha.nasaamarthyaat . yadi hi yatra a.taa ca anyena ca vyavaaya.h tatra syaat a.dgraha.nam anarthakam syaat . vyavaaye na.h .na.h bhavati iti eva bruuyaat . asti anyat a.dgraha.nasya prayojanam . kim . ya.h anirdi.s.tai.h eva vyavaaya.h tatra maa bhuut . k.rtsnam m.rtsnaa iti . yadi etaavat prayojanam syaat ;sarvyavaaye na iti eva bruuyaat . (8.4.2.2) P III.453.9 - 17 R V.491 tatsamudaaye .natvaaprasiddhi.h yathaa anyatra . tatsamudaaye vyavaayasamudaaye .natvasya aprasiddhi.h . arke.na arghe.na . yathaa anyatra api vyavaayasamudaaye kaaryam na bhavati . kva anyatra . numvisarjaniiya;sarvyavaaye'pi ni.msse ni.mssva iti . kim puna.h kaara.nam anyatra api vyavaayasamudaaye kaaryam na bhavati . pratyekam vaakyaparisamaapti.h d.r.s.taa iti . tat yathaa . gu.nav.rddhisa;nj;ne pratyekam bhavata.h . nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h iti . tat yathaa . gargaa.h ;satam da.n.dyantaam iti . arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . yadi evam ekena vyavaaye na praapnoti . kiri.naa riri.naa iti . ubhayathaa api vaakyaparisamaapti.h d.r;syate . tat yathaa . gargai.h saha na bhoktavyam iti pratyekam ca na sambhujyate samuditai.h ca . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 kuvyavaaye haade;se.su prati.sedha.h . kuvyavaaye haade;se.su prati.sedha.h vakavya.h . kim prayojanam . prayojanam v.rtraghna.h srughna.h praaghaani iti . hanteratpuurvasya iti atpuurvagraha.nam na kartavyam bhavati . numvyavaaye .natve anusvaaraabhaave prati.sedha.h . numvyavaaye .natve anusvaaraabhaave prati.sedha.h vaktavya.h . prenvanam prenvaniiyam . anaagame ca .natvam . anaagame ca .natvam vaktavyam . t.rmpa.niiyam . anusvaaravyavaayavacanaat tu siddham . anusvaaravyavaaye na.h .na.h bhavati iti vaktavyam . tadanusvaaragraha.nam kartavyam . na kartavyam . kriyate nyaase eva . nakaare anusvaara.h parasavar.niibhuuta.h nirdi;syate . iha api tarhi praapnoti . prenvanam prenvaniiyam . anusvaaravi;se.sa.nam numgraha.nam . numa.h ya.h anusvaara.h iti . iha api tarhi na praapnoti . t.rmpa.nam t.rmpa.niiyam . evam tarhi ayogavaahaanaam avi;se.se.na upade;sa.h codita.h tatra anusvaare k.rte a.dvyavaaye iti eva siddham . yadi evam na artha.h numgraha.nena . anusvaare k.rte a.dvyavaaye iti eva siddham . (8.4.3.1) P III.454.8 - 16 R V.493 puurvapadaat sa;nj;naayaam uttarapadagraha.nam . puurvapadaat sa;nj;naayaam uttarapadagraha.nam kartavyam . kim prayojanam . taddhitapuurvapadasthaaprati.sedhaartham . taddhitasthasya puurvapadasthasya ca prati.sedha.h maa bhuut . khaarapaaya.na.h kara.napriya.h .. tat tarhi vaktavyam . na vaktavyam . puurvapadam uttarapadam iti sambandhi;sabdau etau . sati puurvapade uttarapadam bhavati sati ca uttarapade puurvapadam bhavati . tatra sambandhaat etat gantavyam yat prati puurvapadam iti etat bhavati tatsthasya niyama.h iti . kim ca prati etat bhavati . uttarapadam prati . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 sa;nj;naayaam niyamavacane gaprati.sedhaat niyamaprati.sedha.h . sa;nj;naayaam niyamavacane gaprati.sedhaat niyamasya ayam prati.sedha.h vij;naayate aga.h iti . tatra ka.h do.sa.h . tatra nityam .natvaprasa:nga.h . tatra puurve.na sa;nj;naayaam ca asa;nj;naayaam ca nityam .natvam praapnoti . yogavibhaagaat siddham . yogavibhaaga.h kari.syate . puurvapadaat sa;nj;naayaam . tata.h aga.h . gaantaat puurvapadaat yaa ca yaavatii .natvapraapti.h tasyaa.h sarvasyaa.h prati.sedha.h . aprati.sedha.h vaa yathaa sarvanaamasa;nj;naayaam . na vaa artha.h prati.sedhena . .natvam kasmaat na bhavati . yathaa sarvanaamasa;nj;naayaam . uktam ca sarvanaamasa;nj;naayaam sarvanaamasa;nj;naayaam nipaatanaat .natvaabhaava.h iti . yathaa puna.h tatra nipaatanam kriyate sarvaadiini sarvanaamaani iti iha idaaniim kim nipaatanam . iha api nipaatanam asti . kim . a.n.rgayanaadibhya.h iti . na eva vaa puna.h atra puurve.na .natvam praapnoti . kim kaara.nam . samaanapade iti ucyate na ca etat samaanapadam . samaase k.rte samaanapadam . samaanam eva yat nityam na ca etat nityam samaanapadam eva . kim vaktavyam etat . na hi . katham anucyamaanam ga.msyate . samaanagraha.nasaamarthyaat . yadi hi yat samaanam ca asamaanam ca tatra syaat samanagraha.nam anarthakam syaat . (8.4.6) P III.455.10 - 12 R V.494 dvyak.saratryak.sarebhya.h iti vaktavyam . iha maa bhuut . devadaaruvanam . irikaadibhya.h prati.sedha.h vaktavya.h . irikaavanam timiravanam . (8.4.7) P III.455.13 - 16 R V.494 - 495 adantaat adantasya iti vaktavyam . iha maa bhuut . diirghaahnii ;sarat iti . tat tarhi vaktavyam . na vaktavyam . na e.saa ahan;sabdaat .sa.s.thii . kaa tarhi . ahna;sabdaat prathamaa puurvasuutranirde;sa.h ca . atha vaa yuvaadi.su paa.tha.h kari.syate . (8.4.8) P III.455.17 - 21 R V.495 aahitopasthitayo.h iti vaktavyam . iha api yathaa syaat . ik.suvaaha.nam ;saravaaha.nam . apara.h aaha : vaahanam vaahyaat iti vaktavyam . yadaa hi gargaa.naam vaahanam apaviddham ti.s.thati tadaa maa bhuut . gargavaahanam iti . (8.4.10) P III.456.1 - 4 R V.495 vaaprakara.ne girinadyaadiinaam upasa:nkhyaanam . vaaprakara.ne girinadyaadiinaam upasa:nkhyaanam kartavyam . giri.nadii girinadii . cakra.nitambaa cakranitambaa . (8.4.11) P III.456.5 - 14 R V.495 - 496 praatipadikaantasya .natve samaasaantagraha.nam asamaasaantaprati.sedhaartham . praatipadikaantasya .natve samaasaantagraha.nam kartavyam . kim prayojanam . asamaasaantaprati.sedhaartham . asamaasaantasya maa bhuut . gargabhaginii dak.sabhaginii iti . na vaa bhavati gargabhagi.nii iti . bhavati yadaa etat vaakyam gargaa.naam bhaga.h gargabhaga.h gargabhaga.h asyaa.h asti iti . yadaa tu etat vaakyam bhavati gargaa.naam bhaginii gargabhaginii iti tadaa na bhavitavyam . tadaa maa bhuut iti . yadi samaasaantagraha.nam kriyate maa.savaapi.nii v.riihivaapi.nii atra na praapnoti . li:ngavi;si.s.tagraha.ne ca uktam . kim uktam . gatikaarakopapadaanaam k.rdbhi.h saha samaasavacanam praak subutpatte.h iti . (8.4.11) P III.456.15 - 17 R V.496 tatra yuvaadiprati.sedha.h . tatra yuvaadiinaam prati.seda.h vaktavya.h . aaryayuunaa k.satriyayuunaa prapakvaani paripakvaani diirghaahnii ;sarat iti . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 atha iha katham bhavitavyam . maa.sakumbhavaape.na vriihikumbhavaape.na iti . kim nityam .natvena bhavitavyam aahosvit vibhaa.sayaa . yadaa taavat etat vaakyam bhavati kumbhasya vaapa.h kumbhavaapa.h maa.saa.naam kumbhavaapa.h maa.sakumbhavaapa iti tadaa nityam .natvena bhavitavyam . yadaa tu etat vaakyam bhavati maa.saa.naam kumbha.h maa.sakumbha.h maa.sakumbhasya vaapa.h maa.sakumbhavaapa.h iti tadaa vibhaa.sayaa bhavitavyam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 asamaasagraha.nam kimartham . samaase iti vartate asamaase api yathaa syaat . pra.namati pari.namati . kva puna.h samaasagraha.nam prak.rtam . puurvapadaatsa;nj;naayaamaga.h iti . katham puna.h tena samaasagraha.nam ;sakyam vij;naatum . puurvapadagraha.nasaamarthyaat . samaase eva etat bhavati puurvapadam uttarapadam iti . atha apigraha.nam kimartham . samaase api yathaa syaat . pra.naamaka.h pari.naamaka.h . yadi tarhi samaase ca asamaase ca i.syate na artha.h asamaasepigraha.nena . niv.rttam puurvapadaat iti . avi;se.se.na upasargaat .natvam vak.syaami . samaase niyamaat na praapnoti . asiddham upasargaat .natvam tasya asiddhatvaat niyama.h na bhavi.syati . evam tarhi siddhe sati yat asamaase apigraha.nam karoti tat j;naapayati aacaarya.h na yoge yoga.h asiddha.h . kim tarhi prakara.ne prakara.nam asiddham iti . kim etasya j;napane prayojanam . yat tat uktam ni.sk.rtam ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti iti sa.h na do.sa.h bhavati . (8.4.14.2) P III.457.15 - 458.2 R V.498 .nopade;sam prati upasargaabhaavaat anirde;sa.h . agamaka.h nirde;sa.h anirde;sa.h . yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca .nopade;sam prati kriyaayoga.h . evam tarhi aaha ayam upasargaat asamaase api .nopade;sasya iti na ca .nopade;sam prati upasarga.h asti tatra vacanaat bhavi.syati . vacanapraamaa.nyaat iti cet padalope prati.sedha.h . vacanapraamaa.nyaat iti cet padalope prati.sedha.h vaktavya.h . pragataa.h naayakaa.h asmaat graamaat pranaayaka.h graama.h iti . siddham tu yam prati upasarga.h tatsthasya iti vacanaat . siddham etat . katham . yam prati upasarga.h tatsthasya .na.h bhavati iti vaktavyam . sidhyati . suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam .nopade;sam prati upasargaabhaavaat anirde;sa.h iti . na e.sa.h do.sa.h . .nopade;sa.h iti na evam vij;naayate .na.h upade;sa.h .nopade;sa.h .nopade;sasya iti . katham tarhi . .na.h upade;sa.h asya sa.h ayam .nopade;sa.h .nopade;sasya iti . (8.4.15) P III.458.3 - 10 R V.499 hinumiinaagraha.ne vik.rtasya upasa:nkhyaanam . hinumiinaagraha.ne vik.rtasya upasa:nkhyaanam kartavyam . prahi.noti pramii.niite . vacanaat bhavi.syati . asti vacane prayojanam . kim . prahi.nuta.h pramii.naati . siddham aca.h sthaanivattvaat . siddham etat . katham . aca.h sthaanivattvaat . sthaanivadbhaavaat atra .natvam bhavi.syati . prati.sidhyate atra sthaanivadbhaava.h puurvatraaseddhe na sthaanivat iti . do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.4.16) P III.458.11 - 22 R V.499 lo.t iti kimartham . prahimaani kulaani . pravapaani maa.msaani . aani lo.dgraha.naanarthakyam arthavadgraha.naat . aani lo.dgraha.nam anarthakam . kim kaara.nam . arthavadgraha.naat . arthavata.h aani;sabdasya graha.nam na e.sa.h arthavaan . anupasargaat vaa . atha vaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca etam aani;sabdam prati kriyaayoga.h . iha api tarhi na praapnoti . prayaa.ni pariyaa.ni iti . atra api na aani;sabdam prati kriyaayoga.h . aani;sabdam prati atra kriyaayoga.h . katham . yatkriyayuktaa.h iti na evam vij;naayate yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . katham tarhi . yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.4.17) P III.459.1 - 10 R V.500 ne.h gadaadi.su a.dvyavaaye upasa:nkhyaanam . ne.h gadaadi.su a.dvyavaaye upasa:nkhyaanam kartavyam . pra.nyagadat pari.nyagadat . aa:naa ca iti vaktavyam . pra.nyaagadat . nanu ca ayam a.t gadaadibhakta.h gadaadigraha.nena graahi.syate . na sidhyati . a:ngasya a.t ucyate vikara.naantam ca a:ngam sa.h asau sa:nghaatabhakta.h a;sakya.h gadaadigraha.nena grahiitum . evam tarhi a.dvyavaaye iti vartate . kva prak.rtam . a.tkupvaa:nnumvyavaaye api iti . tat vai kaaryivi;se.sa.nam nimittavi;se.sa.nena ca iha artha.h . tatra api nimittavi;se.sa.nam eva . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 antagraha.nam kimartham . anite.h antagraha.nam sambuddhyartham . anite.h antagraha.nam kriyate sambuddhyartham . he praa.n . aprara.h aaha . anite.h anta.h padaantasya . anite.h antagraha.nam kriyate padaantasya na iti prati.sedha.h praapnoti tadbaadhanaartham . ya.h vaa tasmaat anantara.h . atha vaa ayam anta;sabda.h asti eva avayavavaacii . tat yathaa : vastraanta.h vasanaanta.h iti . asti saamiipye vartate . tat yathaa . udakaantam gata.h . udakasamiipam gata.h iti gamyate . tat ya.h saamiipye vartate tasya graha.nam vij;naayate . anite.h samiipe ya.h repha.h tasmaat nasya yathaa syaat . praa.niti . iha maa bhuut . paryaniti . (8.4.21) P III.460.1 - 3 R V.501 saabhyaasasya dvayo.h i.s.tam . saabhyaasasya dvayo.h .natvam i.syate . praa.ni.ni.sati . (8.4.22) P III.460.4 - 7 R V.501 atpuurvasya iti kimartham . praghnanti parighnanti . hante.h atpuurvasya vacane uktam . kim uktam . kuvyavaaye haade;se.su prati.sedha.h iti . (8.4.28) P III.460.8 - 16 R V.502 katham idam vij;nayate . okaaraat para.h otpara.h na otpara.h anotpara.h iti . aahosvit okaara.h para.h asmaat sa.h ayam otpara.h na otpara.h anotpara.h iti . kim ca ata.h . yadi vij;nayate okaaraat para.h otpara.h na otpara.h anotpara.h iti pra na.h mu;ncatam atra api praapnoti . atha vij;naayate okaara.h para.h asmaat sa.h ayam otpara.h na otpara.h anotpara.h iti pra .na.h vani.h devak.rtaa atra na praapnoti . ubhayathaa ca prakrame do.sa.h bhavati . pra na.h* mu;ncatam , pra na.h mu;ncatam . pra* u na.h , pra u na.h . bhaavini api oti na i.syate . bhaavini api okaare .natvam na i.syate . evam tarhi upasargaat bahulam iti vaktavyam . (8.4.29) P III.460.17 - 19 R V.503 k.rtsthasya .natve nirvi.n.nasya upasa:nkhyaanam . k.rtsthasya .natve nirvi.n.nasya upasa:nkhyaanam kartavyam . nirvi.n.na.h aham anena vaasena . (8.4.30) P III.461.1 - 7 R V.503 .nervibhaa.saayaam saadhanavyavaaye upasa:nkhyaanam . .nervibhaa.saayaam saadhanavyavaaye upasa:nkhyaanam kartavyam . praapyamaa.nam praapyamaanam . tadvidhaanaat siddham . vihitavi;se.sa.nam .nigraha.nam . .nyantaat ya.h vihita.h iti . a.dadhikaaraat vaa . atha vaa a.dvyavaaye iti vartate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 kimartham idam ucyate na k.rtyaca.h iti eva siddham . niyamaartha.h ayam aarambha.h . ijaade.h eva ca sanumkaat na anyasmaat sanumkaat iti . kva maa bhuut . prama:nkanam parima:nkanam . sanuma.h .natve avadhaara.naaprasiddhi.h vidheyabhaavaat . sanuma.h .natve avadhaara.nasya apraapti.h . kim kaara.nam . vidheyabhaavaat . kaimarthakyaat niyama.h bhavati . vidheyam na asti iti k.rtvaa . iha ca asti vidheyam . kim . .nyantaat vibhaa.saa praaptaa tatra nityam .natvam vidheyam . tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h vidhi.h bhavi.syati na niyama.h . siddham tu prati.sedhaadhikaare sanumgraha.naat . siddham etat . katham . prati.sedhaadhikaare sanumgraha.naat . prati.sedhaadhikaare sanumgraha.nam kartavyam . na bhaabhuupuukamigamipyaayivepisanumaam iti . iha api tarhi na praapnoti . pre:nga.nam pre:nga.niiyam . k.rtsthasya ca .natve ijaade.h sanuma.h graha.nam . k.rtsthasya ca .natve ijaade.h sanuma.h graha.nam kartavyam . sidhyati suutram tarhi bhidyate . yathaanyaasam eva astu . nanu ca uktam sanuma.h .natve avadhaara.naaprasiddhi.h vidheyabhaavaat iti . na e.sa.h do.sa.h . hala.h iti vartate . kva prak.rtam . hala;scejupadhaat iti . tat vai tatra aadivi;se.sa.nam antavi;se.sa.nena ca iha artha.h . katham puna.h j;naayate tatra aadivi;se.sa.nam iti . ijupadhaat iti ucyate atra na artha.h antavi;se.sa.nena . tatra aadivi;se.sa.nam sat iha antavi;se.sa.nam bhavi.syati . katham . ijaade.h iti ucyate tatra na artha.h aadivi;se.sa.nena . atha vaa ijaade.h sanuma.h iti atra .nervibhaa.saa iti etat anuvarti.syate . (8.4.34) P III.462.7 - 12 R V.505 bhaadi.su puu;ngraha.nam . bhaadi.su puu;ngraha.nam kartavyam . iha maa bhuut . prapava.nam somasya iti . .nyantasya ca upasa:nkhyanam . .nyantasya ca upasa:nkhyaanam kartavyam . kim puu;na.h eva . na iti aaha . avi;se.se.na . prabhaapanam paribhaapanam . (8.4.35) P III.462.13 - 17 R V.505 .saat padaadiparavacanam . .saatpadaadiparagraha.nam kartavyam . iha eva yathaa syaat . ni.spaanam du.spaanam . iha maa bhuut . sasarpi.ske.na sayaju.ske.na . tat tarhi vaktavyam . na vaktavyam . na evam vij;naayate padasya anta.h padaanta.h padaantaat iti . katham tarhi . pade anta.h padaanta.h padaantaat iti . (8.4.36) P III.462.18 - 22 R V.505 na;se.h a;sa.h . na;se.h a;sa.h iti vaktavyam . iha api yathaa syaat . prana:nk.syati parina:nk.syati . tat tarhi vaktavyam . na vaktavyam . iha na;se.h .sa.h iti iyataa siddham . sa.h ayam evam siddhe sati yat antagraha.nam karoti tasya etat prayojanam .saantabhuutapuurvasya api yathaa syaat . (8.4.38) P III.463.1 - 5 R V.506 padavyavaaye ataddhite . padavyavaaye ataddhite iti vaktavyam . iha maa bhuut . aardragomaye.na ;su.skagomaye.na iti . tat tarhi vaktavyam . na vaktavyam . na evam vij;naayate padena vyavaaye padavyavaaye iti . katham tarhi . pade vyavaaya.h padavyavaaya.h padvyavaaye iti . (8.4.39) P III.463.6 - 7 R V.506 avihitalak.sa.na.h .natvaprati.sedha.h k.subhnaadi.su dra.s.tavya.h . (8.4.40) P III.463.8 - 11 R V.506 kimartham t.rtiiyaanirde;sa.h kriyate na ;scau iti eva ucyeta . aanantaryamaatre ;scutvam yathaa syaat . yaj;na.h raaj;na.h yaac;naa . atha sa:nkhyaataanude;sa.h kasmaat na bhavati . aacaaryaprav.rtti.h j;naapayati sa:nkhyaataanude;sa.h na iha iti yat ayam ;saat prati.sedham ;saasti . (8.4.41) P III.463.12 - 15 R V.507 kimartham trtiiyaanirde;sa.h kriyate na .s.tau iti eva ucyeta . aanantaryamaatre .s.tutvam yathaa syaat . pe.s.taa le.dhaa . atha sa:nkhyaataanude;sa.h kasmaat na bhavati . aacaaryaprav.rtti.h j;naapayati na iha sa:nkhyaataanude;sa.h bhavati iti yat ayam to.h.si iti prati.sedham ;saasti . (8.4.42) P III.463.16 - 18 R V.507 anaam iti kim . .sa.n.naam bhavati ka;syapa.h . atyalpam idam ucyate anaam iti . anaannavatinagarii.naam ca iti vaktavyam : .sa.n.naam , .sa.n.navati.h , .sa.n.nagarii . (8.4.45) P III.464.1 - 4 R V.507 yara.h anunaasike pratyaye bhaa.saayaam nityavacanam . yara.h anunaasike pratyaye bhaa.saayaam nityam iti ca vaktavyam . vaa:nmayam . tva:nmayam iti . (8.4.47) P III.464.5 - 17 R V.507 - 508 dvirvacane ya.na.h maya.h . dvirvacane ya.na.h maya.h iti vaktavyam . kim udaahara.nam . yadi ya.na.h iti pa;ncamii maya.h iti .sa.s.thii ulkkaa valmmiikam iti udahara.nam . atha maya.h iti pa;ncamii ya.na.h iti .sa.s.thii dadhyyatra madhvvatra iti udaahara.nam . ;sara.h khaya.h . ;sara.h khaya.h iti vaktavyam . kim udaahara.nam . yadi ;sara.h iti pa;ncamii khaya.h iti .sa.s.thii sththaalii sththaataa iti udaahara.nam . atha khaya.h iti pa;ncamii ;sara.h iti .sa.s.thii vatssa.h k.s.siiram apssaraa.h iti udaahara.nam . avasaane ca . avasaane ca dve bhavata.h iti vaktavyam . vaakk vaak . tvakk tvak . srukk sruk . tat tarhi vaktavyam . na vaktavyam . na ayam prasajyaprati.sedha.h . aci na iti . kim tarhi paryudasa.h ayam . yat anyat aca.h iti . (8.4.48) P III.464.18 - 20 R V.508 na aadini aakro;se putrasya iti tatpare ca . na aadini aakro;se putrasya iti atra tatpare ca iti vaktavyam . putraputraadini . (8.4.48) P III.464.21 - 22 R V.508 vaa hatajagdhapare ca . vaa hatajagdhapare iti vaktavyam . putrahatii puttrahatii . putrajagdhii puttrajagdhii . (8.4.48) P III.465.1 - 3 R V.508 caya.h dvitiiyaa.h ;sari pau.skarasaade.h . caya.h dvitiiyaa.h bhavanti ;sari parata.h pau.skarasaade.h aacaaryasya matena . vathsa.h , kh.siiram , aphsaraa.h . (8.4.61) P III.465.4 - 6 R V.509 uda.h puurvatve skande.h chandasi upasa:nkhyaanam . uda.h puurvatve skande.h chandasi upasa:nkhyaanam kartavyam . aghnye duuram utkanda . (8.4.61) P III.465.7 R V.509 roge ca iti vaktavyam . utkandaka.h roga.h . (8.4.63) P III.465.8 - 10 R V.509 chatvam ami tacchlokena tacchma;sru.naa iti prayojanam . chatvam ami iti vaktavyam . kim prayojanam . tacchlokena . tacchma;sru.naa iti . (8.4.65) P III.465.11 - 15 R V.509 savar.nagraha.nam kimartham . jhara.h jhari savar.nagraha.nam samasa:nkhyaprati.sedhaartham . jhara.h jhari savar.nagraha.nam kriyate samasa:nkhyaprati.sedhaartham . sa:nkhyaataanude;sa.h maa bhuut iti . kim ca syaat . iha na syaat . ;si.n.dhi pi.n.dhi iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 kimartham idam ucyate . akaara.h ayam ak.sarasamaamnaaye viv.rta.h upadi.s.ta.h tasya sa.mv.rtataapratyaapatti.h kriyate . kim puna.h kaara.nam viv.rta.h upadi;syate . aade;saartham savar.naartham akaara.h viv.rta.h sm.rta.h . aakaarasya tathaa hrasva.h tadartham paa.nine.h a a . aade;saartham taavat . v.rk.saabhyaam , devadattaa3 . aantaryata.h viv.rtasya viv.rtau diirghaplutau yathaa syaataam . savar.naartham ca . akaara.h savar.nagraha.nena aakaaram api yathaa g.rh.niiyaat . aakaarasya tathaa hrasva.h . tathaa ca atikha.tva.h , atimaala.h iti atra aakaarasya hrasva.h ucyamaana.h viv.rta.h praapnoti sa.h sa.mv.rta.h syaat iti evamarthaa prayaapatti.h . asti prayojanam etat . kim tarhi iti . akaarasya pratyaapattau diirghaprati.sedha.h . akaarasya pratyaapattau diirghasya prati.sedha.h vaktavya.h . kha.tvaa maalaa . na e.sa.h do.sa.h . yathaa eva prak.rtita.h savar.nagraha.nam evam aade;sata.h api bhavitavyam tatra aantaryata.h hrasvasya hrasva.h diirghasya diirgha.h bhavi.syati . aade;sasya ca ana.ntvaat na savar.nagraha.nam . aade;sasya ca ana.ntvaat savar.naanaam graha.nam na praapnoti . ke.saam . udaattaanudaattasvaritaanunaasikaanaam . siddham tu taparanirde;saat . siddham etat . katham . taparanirde;saat . taparanirde;sa.h kartavya.h . at a* iti . apara.h aaha : akaarasya pratyaapattau diirghaprati.sedha.h . akaarasya pratyaapattau diirghasya prati.sedha.h vaktavya.h : kha.tvaa maalaa . na e.sa.h do.sa.h . diirghoccaara.nasaamarthyaat na bhavi.syati . idam tarhi prayojanam . v.rk.saabhyaam plak.saabhyaam . atra api diirghavacanasaamarthyaat na bhavi.syati . idam tarhi . api kaaka.h ;syenaayate . nanu ca atra api diirghavacanasamarthyaat eva na bhavi.syati . asti anyat diirghavacane prayojanam . kim . dadhiiyati madhuuyati . atra eva ca e.sa.h do.sa.h aade;sasya ca ana.ntvaat savar.naanaam graha.nam na praapnoti . ke.saam . udaattaanudaattasvaritaanunaasikaanaam . siddham tu taparanirde;saat . siddham etat . katham . taparanirde;saat . taparanirde;sa.h kartavya.h . at at iti . eka;se.sanirde;saat vaa svarabhinnaanaam bhagavata.h paa.nine.h siddham . eka;se.sanirde;saat vaa svarabhinnaanam bhagavata.h paa.nine.h aacaaryasya siddham . eka;se.sanirdesa.h ayam . a , a , a iti .