(8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {1/126} sarvavacanam kimartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {2/126} sarvavacanam alontyaniv.rttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {3/126} sarvagraha.nam kriyate alontyaniv.rttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {4/126} ala.h antyasya vidhaya.h bhavanti iti antyasya dvirvacanam maa bhuut iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {5/126} kva puna.h alontyaniv.rttyarthena artha.h sarvagraha.nena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {6/126} nityaviipsayo.h iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {7/126} nityaviipsayo.h iti ucyate na ca antyasya dvirvacanena nityataa viipsaa vaa gamyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {8/126} iha tarhi pare.h varjane iti antyasya api dvirvacanena varjyamaanataa gamyeta . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {9/126} .sa.s.thiinirde;saartham ca . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {10/126} .sa.s.thiinirde;saartham ca sarvagraha.nam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {11/126} .sa.s.thiinirde;sa.h yathaa prakalpeta . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {12/126} anirde;se hi .sa.s.thyarthaaprasiddhi.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {13/126} akriyamaa.ne sarvagraha.ne .sa.s.thyarthasya aprasiddhi.h syaat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {14/126} kasya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {15/126} sthaaneyogatvasya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {16/126} kva puna.h iha .sa.s.thiinirde;saarthena artha.h sarvagraha.nena yaavataa sarvatra eva .sa.s.thii uccaaryate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {17/126} parervarjane prasamupoda.hpaadapuura.ne uparyadhyadhasa.hsaamiipye vaakyaaderaamantritasya iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {18/126} iha na kaa cit .sa.s.thii nityaviipsayo.h iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {19/126} nanu ca e.saa eva .sa.s.thii . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {20/126} na e.saa .sa.s.thii . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {21/126} kim tarhi . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {22/126} arthanirde;sa.h e.sa.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {23/126} nitye ca arthe viipsaayaam ca iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {24/126} alontyaniv.rttyarthena taavat na artha.h sarvagraha.nena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {25/126} idam taavat ayam pra.s.tavya.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {26/126} nityaviipsayo.h dve bhavata.h iti ucyate dvi;sabda.h aade;sa.h kasmaat na bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {27/126} aacaaryaprav.rtti.h j;naapayati na dvi;sabda.h aade;sa.h bhavati iti yat ayam tasyaparamaamre.ditam anudaattamca iti aaha . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {28/126} katham k.rtvaa j;naapakam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {29/126} dvi;sabda.h ayam ekaac tasya ekaactvaat tasyaparamaamre.ditam anudaattamca iti etat na asti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {30/126} pa;syati tu aacaarya.h na dvi;sabda.h aade;sa.h bhavati iti tata.h tasya paramaamre.ditam anudaattamca iti aaha . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {31/126} yadi tarhi na dvi;sabda.h aade;sa.h bhavati ke tarhi idaaniim dve bhavata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {32/126} dvi;sabdena yat ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {33/126} kim puna.h tat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {34/126} dvi;sabda.h ayam sa:nkhyaapadam sa:nkhyaayaa.h ca sa:nkhyeyam artha.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {35/126} sa:nkhyeye dve bhavi.syata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {36/126} ke puna.h te . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {37/126} pade vaakye maatre vaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {38/126} tat yadaa taavat pade vaakye vaa tadaa anekaaltvaat sarvaade;sa.h siddha.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {39/126} yadaa maatre api tadaa anekaal;sitsarvasya iti sarvaade;sa.h bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {40/126} yadaa tarhi ardhamaatre tadaa sarvaade;sa.h na sidhyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {41/126} na e.sa.h do.sa.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {42/126} na ca ardhamaatre dvi.h ucyete . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {43/126} kim kaara.nam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {44/126} iha vyaakare.ne ya.h sarvaalpiiyaan svaravyavahaara.h sa.h maatrayaa bhavati na ardhamaatrayaa vyavahaara.h asti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {45/126} tena ardhamaatre na bhavi.syata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {46/126} evam api kuta.h etat pade dve bhavi.syata.h iti na puna.h vaakye syaataam maatre vaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {47/126} nityaviipsayo.h dve bhavata.h iti ucyate na ca vaakyadvirvacanena maatraadvirvacanena vaa nityataa viipsaa vaa gamyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {48/126} .sa.s.thiinirde;saartham eva tarhi sarvagraha.nam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {49/126} na vaa padaadhikaaraat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {50/126} na vaa vaktavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {51/126} kim kaara.nam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {52/126} padaadhikaaraat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {53/126} padasya iti prak.rtya dvirvacanam vak.syaami . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {54/126} tat ca samaasataddhitavaakyaniv.rttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {55/126} tat ca ava;syam padagraha.nam kartavyam samaasaniv.rttyartham taddhitaniv.rttyartham vaakyaniv.rttyartham ca . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {56/126} samaasaniv.rttyartham taavat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {57/126} saptapar.na.h a.s.taapadam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {58/126} taddhitaniv.rttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {59/126} dvipadikaa tripadikaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {60/126} maa.sa;sa.h kaar.saapa.na;sa.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {61/126} vaakyaniv.rttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {62/126} graame graame paaniiyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {63/126} maa.sam maa.sam dehi . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {64/126} atha kriyamaa.ne api vai padagraha.ne samaasaniv.rttyartham iti katham idam vij;naayate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {65/126} samasasya niv.rttyartham samaasaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {66/126} aahosvit samaase niv.rttyartham samaasaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {67/126} kim ca ata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {68/126} yadi vi;naayate samaasasya niv.rttyartham samaasaniv.rttyartham iti siddham saptapar.na.h saptapar.nau saptapar.naa.h iti saptapar.naabhyaam saptapar.nebhya.h iti atra praapnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {69/126} atha vij;naayate samaase niv.rttyartham samaasaniv.rttyartham iti saptapar.na.h saptapar.nau saptapar.naa.h iti atra api praapnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {70/126} tathaa taddhitaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {71/126} katham idam vij;naayate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {72/126} taddhitasya niv.rttyartham taddhitaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {73/126} aahosvit taddhite niv.rttyartham taddhitaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {74/126} kim ca ata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {75/126} yadi vij;naayate taddhitasya niv.rttyartham taddhitaniv.rttyartham iti siddham dvipadikaa.h tripadikaa.h dvipadikaabhyaam tripadikaabhyaam maa.sa;sa.h kaar.saapa.na;sa.h iti atra praapnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {76/126} atha vij;naayate taddhite niv.rttyartham taddhitaniv.rttyartham iti dvipadikaa.h tripadikaa.h iti atra api praapnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {77/126} tathaa vaakyaniv.rttyartham iti katham idam vij;naayate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {78/126} vaakyasya niv.rttyartham vaakyaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {79/126} aahosvit vaakye niv.rttyartham vaakyaniv.rttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {80/126} kim ca ata.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {81/126} yadi vij;naayate vaakyasya niv.rttyartham vaakyaniv.rttyartham iti yadi vaakyam viipsaayuktam bhavitavyam eva dvirvacanena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {82/126} atha api avayava.h bhavatu eva . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {83/126} tat etat kriyamaa.ne api padagraha.ne aaluunavi;siir.nam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {84/126} kim cit sa:ng.rhiitam kim cit asa:ng.rhiitam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {85/126} sagatigraha.nam ca . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {86/126} sagatigraha.nam ca kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {87/126} prapacati prapacati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {88/126} prakaroti prakaroti iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {89/126} kim puna.h kaara.nam na sidhyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {90/126} na hi sagatikam padam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {91/126} samaasaniv.rttyarthena taavat na artha.h padagraha.nena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {92/126} samaasena uktatvaat viipsaayaa.h dvirvacanam na bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {93/126} kim ca bho.h samaasa.h viipsaayaam iti ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {94/126} na khalu viipsaayaam iti ucyate gamyate tu sa.h artha.h . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {95/126} tatra ukta.h samaasena iti k.rtvaa dvirvacanam na bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {96/126} yatra ca samaasena anuktaa viipsaa bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {97/126} tat yathaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {98/126} ekaikavicitaa.h anyonyasahaayaa.h iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {99/126} atha vaa yat atra viipsaayuktam na ada.h prayujyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {100/126} kim puna.h tat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {101/126} parva.ni parva.ni sapta par.naani asya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {102/126} pa:nktau pa:nktau a.s.tau padaani asya iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {103/126} taddhitaniv.rttyarthena ca api na artha.h padagraha.nena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {104/126} taddhitena ukatvaat viipsaayaa.h dvirvacanam na bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {105/126} taddhita.h khalu api viipsaayaam iti ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {106/126} yatra ca taddhitena anuktaa viipsaa bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {107/126} tat yathaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {108/126} ekaika;sa.h dadaati iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {109/126} vaakyaniv.rttyarthena ca api na artha.h padagraha.nena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {110/126} padadvirvacanena uktatvaat viipsaayaa.h vaakyadvirvacanam na bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {111/126} yatra ca padadvirvacanena anuktaa viipsaa bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {112/126} tat yathaa . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {113/126} prapacati prapacati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {114/126} prakaroti prakaroti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {115/126} uttaraartham tarhi padagraha.nam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {116/126} tasyaparamaamre.ditam anudaattamca iti vak.syati tat padadvirvacane yathaa syaat vaakyadvirvacanemaa bhuut . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {117/126} mahyam grahii.syati mahyam grahii.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {118/126} maam abhivyaahari.syati maam abhvyaahari.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {119/126} katham ca atra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {120/126} chaandasatvaat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {121/126} svara.h api tarhi chaandasatvaat eva na bhavi.syati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {122/126} uttaraartham eva tarhi padagraha.nam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {123/126} padasya padaat iti vak.syati tat padagraha.nam na kartavyam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {124/126} sarvagraha.nam api tarhi uttaraartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {125/126} anudaatta.msarvamapaadaadau iti vak.syati tat sarvagraha.nam kartavyam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {126/126} ubhayam kriyate tatra eva . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {1/25} ihaartham eva tarhi .sa.s.thiinirde;saartham anyatarat kartavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {2/25} .sa.s.thiinirdi.s.tasya sthaane dvirvacanam yathaa syaat dvi.hprayoga.h maa bhuut iti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {3/25} kim ca syaat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {4/25} aam pacasi devadattaa3 aamaekaantaramaamantritamanantike iti ekaantarataa na syaat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {5/25} iha ca pauna.hpunyam pauna.hpunikam iti apraatipadikatvaat taddhitotpatti.h na syaat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {6/25} yadi tarhi sthaane dvirvacanam raajaa raajaa vaak vaak padasya iti nalopaadiini na sidhyanti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {7/25} idam iha sampradhaaryam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {8/25} dvirvacanam kriyataam nalopaadiini iti kim atra kartavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {9/25} paratvaat nalopaadiini . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {10/25} puurvatra asiddhe nalopaadiini siddhaasiddhayo.h ca na asti sampradhaara.naa . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {11/25} evam tarhi puurvatra asiddhiiyam advirvacane iti vak.syaami . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {12/25} tat ca ava;syam vaktavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {13/25} kim prayojanam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {14/25} vibhaa.sitaa.h prayojayanti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {15/25} drogdhaa drogdhaa . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {16/25} dro.dhaa dro.dhaa iti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {17/25} iha tarhi bisam bisam musalam musalam aade;sapratyayayo.h iti .satvam praapnoti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {18/25} aade;sa.h ya.h sakaara.h prataya.h ya.h sakaara.h iti evam etat vij;naayate . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {19/25} iha tarhi n.rbhi.h n.rbhi.h ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {20/25} samaanapade iti ucyate samaanam eva yat nityam na ca etat nityam samaanapadam eva . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {21/25} kim vaktavyam etat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {22/25} na hi . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {23/25} katham anucyamaanam ga.msyate . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {24/25} samaanagraha.nasaamarthyaat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {25/25} yadi hi yat samaanam ca asamaanam ca tatra syaat samaanagraha.nam anarthaka.m syaat . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {1/14} atha vaa puna.h astu dvi.hprayoga.h dvirvacanam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {2/14} nanu ca uktam aam pacasi pacasi devadattaa3 aama.h ekaantaram aamantritam anantike iti ekaantarataa na praapnoti . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {3/14} na e.sa.h do.sa.h . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {4/14} supti:nbhyaam padam vi;se.sayi.syaama.h . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {5/14} supti:nantampadam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {6/14} yasmaat supti:nvidhi.h tadaadi supti:nantam ca . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {7/14} nanu ca ekaikasmaat eva atra supti:nvidhi.h . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {8/14} samudaaye yaa vaakyaparisamaapti.h tayaa padasa;nj;naa . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {9/14} kuta.h etat . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {10/14} ;saastraahaane.h . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {11/14} evam hi ;saastram ahiinam bhavati . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {12/14} yat api ucyate iha pauna.hpunyam pauna.hpunikam iti apraatipadikatvaat taddhitotpatti.h na praapnoti iti maa bhuut evam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {13/14} samarthaat iti evam bhavi.syati . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {14/14} atha vaa aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakebhya.h taddhitotpatti.h iti yat ayam kaskaadi.su kautaskuta;sabdam pa.thati . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {1/9} iha kasmaat na bhavati . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {2/9} himavaan khaa.n.dava.h paariyaatra.h samudra.h iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {3/9} nitye dve bhavata.h iti praapnoti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {4/9} na e.sa.h do.sa.h . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {5/9} ayam nitya;sabda.h asti eva kuu.tasthe.su avicaali.su bhaave.su vartate . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {6/9} tat yathaa : nityaa dyau.h nityaa p.rthivii nityam aakaa;sam iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {7/9} asti aabhiik.s.nye vartate . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {8/9} tat yathaa : nityaprahasita.h nityaprajalpita.h iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {9/9} tat ya.h aabhiik.s.nye vartate tasya idam graha.nam . . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {1/36} atha kim idam viipsaa iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {2/36} aapnote.h ayam vipuurvaai icchaayaam arthe san vidhiiyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {3/36} yadi evam cikiir.sati jihiir.sati iti atra api praapnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {4/36} na e.sa.h do.sa.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {5/36} na evam vij;naayate viipsaayaam abhidheyaayaam iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {6/36} katham tarhi . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {7/36} kart.rvi;se.sa.nam etat . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {8/36} viipsati iti viipsa.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {9/36} viipsa.h cet kartaa bhavati iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {10/36} ka.h puna.h viipsaartha.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {11/36} anavayavaabhidhaanam viipsaartha.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {12/36} anavayavena dravyaa.naam abhidhaanam e.sa.h viipsaartha.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {13/36} anavayavaabhidhaanam viipsaartha.h iti cet jaatyaakhyaayaam dvirvacanaprasa:nga.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {14/36} anavayavaabhidhaanam viipsaartha.h iti cet jaatyaakhyaayaam dvirvacanam praapnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {15/36} vriihibhi.h yavai.h vaa iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {16/36} na vaa ekaarthatvaat jaate.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {17/36} na vaa e.sa.h do.sa.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {18/36} kim kaara.nam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {19/36} ekaarthatvaat jaate.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {20/36} ekaartha.h hi jaati.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {21/36} ekam artham pratyaayayi.syaami iti jaati;sabda.h prayujyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {22/36} anekaarthaa;srayatvaat ca viipsaayaa.h . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {23/36} anekaarthaa;srayaa ca puna.h viipsaa . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {24/36} anekam artham sampratyaayayi.syaami iti viipsaa prayujyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {25/36} ekaarthatvaat jaate.h anekaarthaa;srayatvaat ca viipsaayaa.h jaatyaakhyaayaam dvirvacanam na bhavi.syati . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {26/36} nivartakatvaadvaa . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {27/36} atha vaa na anena dvirvacanam nirvartyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {28/36} kim tarhi advirvacanam anena nivartyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {29/36} yaavanta.h te arthaa.h taavataam ;sabdaanaam prayoga.h praapnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {30/36} tatra anena niv.rtti.h kriyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {31/36} nityaviipsayo.h arthayo.h dve eva ;sabdaruupe prayoktavye na atibahu prayoktavyam iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {32/36} sarvapadasagatigraha.naanarthakyam ca arthaabhidhaane dvirvacanavidhaanaat . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {33/36} sarvagraha.nam ca anarthakam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {34/36} kim kaara.nam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {35/36} sarvasya eva hi dvirvacanena artha.h gamyate na avayavasya . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {36/36} padagraha.nam ca anarthakam padasya eva hi dvirvacanena artha.h gamyate na agatikasya . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {1/29} kim puna.h idam viipsaayaam sarvam abhidhiiyate aahosvit ekam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {2/29} ka.h ca atra vi;se.sa.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {3/29} viipsaayaam sarvaabhidhaane vacanaaprasiddhi.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {4/29} viipsaayaam sarvaabhidhaane vacanam na sidhyati . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {5/29} graama.h graama.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {6/29} janapada.h janapada.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {7/29} bahava.h te arthaa.h tatra bahu.subahuvacanam iti bahuvacanam praapnoti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {8/29} astu tarhi ekam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {9/29} ekaabhidhaane asarvadravyagati.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {10/29} ekaabhidhaane sarvadravyagati.h na sidhyati . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {11/29} astu tarhi sarvam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {12/29} nanu ca uktam viipsaayaam sarvaabhidhaane vacanaaprasiddhi.h iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {13/29} na vaa padaarthatvaat . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {14/29} na vaa e.sa.h do.sa.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {15/29} kim kaara.nam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {16/29} padaarthatvaat . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {17/29} padasya artha.h viipsaa . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {18/29} subantam ca padam :nyaappraatipadikaat ca ekatvaadi.su arthe.su svaadaya.h vidhiiyante na ca etat praatipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {19/29} yat tarhi praatipadikam : d.r.sat d.r.sat samit samit iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {20/29} etat api pratyayalak.sa.nena subantam na praatipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {21/29} apara aaha . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {22/29} na vaa padaarthatvaat . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {23/29} na vaa e.sa.h do.sa.h . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {24/29} kim kaara.nam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {25/29} padaarthatvaat . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {26/29} padasya artha.h viipsaa subantam ca padam :nyaappraatipadikaat ca ekatvaadi.su arthe.su svaadaya.h vidhiiyante na ca etat praatipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {27/29} yat tarhi praatipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {28/29} d.r.sat d.r.sat samit samit iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {29/29} etat api pratyayalak.sa.nena subantam na praatipadikam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {1/21} atha iha katham bhavitavyam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {2/21} pacati pacatitaraam ti.s.thati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {3/21} aahosvit pacatitaraam pacatitaraam ti.s.thati iti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {4/21} pacati pacatitaraam ti.s.thatiiti bhavitavyam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {5/21} katham . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {6/21} dvirvacanam kriyataam aati;saayika.h iti dvirvacanam bhavi.syati viprati.sedhena . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {7/21} iha api tarhi aati;saayikaat dvirvacanam syaat . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {8/21} aadyataram aadyataram aanaya iti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {9/21} asti atra vi;se.sa.h . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {10/21} antara:nga.h aati;saayika.h . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {11/21} kaa antara:ngataa . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {12/21} :nyaappraatipadikaat aati;saayika.h padasya dvirvacanam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {13/21} aati;saayika.h api na antara:nga.h . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {14/21} katham . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {15/21} samarthaat taddhita.h asau utpadyate saamarthyam ca subantena . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {16/21} atha vaa spardhaayaam aati;saayika.h vidhiiyate na ca antare.na pratiyoginam spardhaa gamyate . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {17/21} evam tarhi iha dvau arthau vaktavyau nityaviipse ca ati;saya.h ca na ca ekasya prayoktu.h anekam artham yugapat vaktum sambhava.h asti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {18/21} tat etat prayoktari adhiinam bhavati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {19/21} etasmin ca prayoktari adhiine kva cit kaa cit pras.rtataraa gati.h bhavati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {20/21} iha taavat pacati pacatitaraam ti.s.thati iti e.saa pras.rtataraa gati.h yat nityam uktvaa ati;saya.h ucyate . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {21/21} iha idaaniim aadyataram aadyataram aanaya iti e.saa pras.rtataraa gati.h yat ati;sayam uktvaa viipsaadvirvacanam ucyate . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {1/13} pare.h asamaase . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {2/13} pare.h asamaase iti vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {3/13} iha maa bhuut . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {4/13} paritrigartam v.r.s.ta.h deva.h . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {5/13} tat tarhi vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {6/13} na vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {7/13} pare.h varjane iti ucyate na ca atra pari.h varjane vartate . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {8/13} ka.h tarhi . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {9/13} samaasa.h . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {10/13} parervarjane vaavacanam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {11/13} parervarvane vaa iti vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {12/13} pari trigartebhya.h v.r.s.ta.h deva.h . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {13/13} pari pari trigartebhya.h v.r.s.ta.h deva.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {1/11} asuuyaakutsanayo.h kopabhartsanayo.h ca ekaarthatvaat p.rthaktvanirde;saanarthakyam . (8.1.8) P III.367.6 - 13 R V.305 - 306 {2/11} asuuyaa kutsanam iti eka.h artha.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {3/11} kopa.h bhartsanam iti eka.h artha.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {4/11} asuuyaakutsanayo.h kopabhartsanayo.h ca ekaarthatvaat p.rthaktvanirde;sa.h anarthaka.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {5/11} na hi anasuuyan kutsayati na ca api akupita.h bhartsayate . (8.1.8) P III.367.6 - 13 R V.305 - 306 {6/11} nanu ca bho.h akupitaa.h api d.r;syante daarakaan bhartsayamaanaa.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {7/11} antata.h te taam ;sariiraak.rtim kurvanti yaa kupitasya bhavati . (8.1.8) P III.367.6 - 13 R V.305 - 306 {8/11} evam tarhi aaha . (8.1.8) P III.367.6 - 13 R V.305 - 306 {9/11} saam.rtai.h paa.nibhi.h ghnanti gurava.h na vi.sokitai.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {10/11} laa.danaa;srayi.na.h do.saa.h taa.danaa;srayi.na.h gu.naa.h . (8.1.8) P III.367.6 - 13 R V.305 - 306 {11/11} . (8.1.9) P III.367.14 - 22 R V.306 - 307 {1/12} iha kasmaat bahuvriihivadbhaava.h na bhavati . (8.1.9) P III.367.14 - 22 R V.306 - 307 {2/12} eka.h iti . (8.1.9) P III.367.14 - 22 R V.306 - 307 {3/12} ekasya dvirvacanasambandhena bahuvriihivadbhaava.h ucyate na ca atra dvirvacanam pa;syaama.h . (8.1.9) P III.367.14 - 22 R V.306 - 307 {4/12} ekasya dvirvacanasambandhena iti cet arthanirde;sa.h . (8.1.9) P III.367.14 - 22 R V.306 - 307 {5/12} ekasya dvirvacanasambandhena iti cet arthanirde;sa.h kartavya.h . (8.1.9) P III.367.14 - 22 R V.306 - 307 {6/12} dvirvacanam api hi atra kasmaat na bhavati . (8.1.9) P III.367.14 - 22 R V.306 - 307 {7/12} tasmaat vaacyam asmin arthe dve bhavata.h bahuvriihivat ca iti . (8.1.9) P III.367.14 - 22 R V.306 - 307 {8/12} na vaa viipsaadhikaaraat . (8.1.9) P III.367.14 - 22 R V.306 - 307 {9/12} na vaa vaktavyam . (8.1.9) P III.367.14 - 22 R V.306 - 307 {10/12} kim kaara.nam . (8.1.9) P III.367.14 - 22 R V.306 - 307 {11/12} viipsaadhikaaraat . (8.1.9) P III.367.14 - 22 R V.306 - 307 {12/12} nityaviipsayo.h iti vartate . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {1/23} atha bahuvriihivattve kim prayojanam . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {2/23} bahuvriihivattve prayojanam sublopapu.mvadbhaavau . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {3/23} sublopa.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {4/23} ekaikam . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {5/23} pu.mvadbhaava.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {6/23} gatagataa . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {7/23} yadi evam sarvanaamasvarasamaasaante.su do.sa.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {8/23} sarvanaamasvarasamaasaante.su do.sa.h bhavati . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {9/23} sarvanaamavidhau do.sa.h bhavati . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {10/23} ekaikasmai . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {11/23} nabahuvriihau iti prati.sedha.h praapnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {12/23} sarvanaama . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {13/23} svara . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {14/23} nana susu . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {15/23} na;nsubhyaam iti e.sa.h svara.h praapnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {16/23} svara . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {17/23} samaasaanta . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {18/23} .rg.rk puu.hpuu.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {19/23} .rkpuurabdhuu.hpathaamaanak.se iti samaasaanta.h praapnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {20/23} sarvanaamavidhau taavat na do.sa.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {21/23} uktam tatra bahuvriihigraha.nasya prayojanam bahuvriihi.h eva ya.h buhuvriihi.h tatra prati.sedha.h yathaa syaat bahuvriihivadbhaavena ya.h bahuvriihi.h tatra maa bhuut iti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {22/23} svarasamaasaantayo.h api prak.rtam samaasagraha.nam anuvartate tena eva bahuvriihim vi;se.sayi.syaama.h . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {23/23} samaasa.h ya.h bahuvriihi.h iti . (8.1.11) P III.368.12 - 368.15 R V.310 {1/8} karmadhaarayavattve kaani prayojanaani . (8.1.11) P III.368.12 - 368.15 R V.310 {2/8} karmadhaarayavattve prayojanam sublopapu.mvadbhaavaantodaattatvaani . (8.1.11) P III.368.12 - 368.15 R V.310 {3/8} sublopa.h . (8.1.11) P III.368.12 - 368.15 R V.310 {4/8} pa.tupa.tu.h . (8.1.11) P III.368.12 - 368.15 R V.310 {5/8} pu.mvadbhaava.h . (8.1.11) P III.368.12 - 368.15 R V.310 {6/8} pa.tupa.tvii . (8.1.11) P III.368.12 - 368.15 R V.310 {7/8} antodaattatvam . (8.1.11) P III.368.12 - 368.15 R V.310 {8/8} pa.tupa.tu.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {1/19} gu.navacanasya iti kimartham . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {2/19} agni.h maa.navaka.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {3/19} gau.h vaahiika.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {4/19} prakaare sarve.saam gu.navacanatvaat sarvaprasa:nga.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {5/19} sarve hi ;sabdaa.h prakaare vartamaanaa.h gu.navacanaa.h sampadyante tena iha api praapnoti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {6/19} agni.h maa.navaka.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {7/19} gau.h vaahiika.h iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {8/19} siddham tu prak.rtyarthavi;se.sa.natvaat . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {9/19} siddham etat . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {10/19} katham . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {11/19} prak.rtyarthavi;se.sa.natvaat . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {12/19} prak.rtyartha.h vi;se.syate . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {13/19} na evam vij;naayate prakaare gu.navacanasya iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {14/19} katham tarhi . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {15/19} gu.navacanasya ;sabdasya dve bhavata.h prakaare vartamaanasya iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {16/19} atha vaa prakaare gu.navacanasya iti ucyate sarva.h ca ;sabda.h prakaare vartamaana.h gu.navacana.h sampadyate tatra prakar.sagati.h vij;naasyate : saadhiiya.h ya.h gu.navacana.h iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {17/19} ka.h ca saadhiiya.h . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {18/19} ya.h prakaare ca praak ca prakaaraat . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {19/19} atha vaa prakaare gu.navacanasya iti ucyate sarva.h ca ;sabda.h prakaare vartamaana.h gu.navacana.h sampadyate te evam vij;naasyaama.h praak prakaaraat ya.h gu.navacana.h iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {1/53} [aanupuurvye .] aanupuurvye dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {2/53} muule muule sthuulaa.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {3/53} agre agre suuk.smaa.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {4/53} svaarthe avadhaaryamaa.ne anekasmin . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {5/53} svaarthe avadhaaryamaa.ne anekasmin dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {6/53} asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam maa.sam dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {7/53} avadhaaryamaa.ne iti kimartham . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {8/53} asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam dehi dvau dehi triin dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {9/53} anekasmin iti kimartham . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {10/53} asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {11/53} maa.sam eva dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {12/53} kim puna.h kaara.nam na sidhyati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {13/53} anavayavaabhidhaanam viipsaartha.h iti ucyate avayavaabhidhaanam ca atra gamyate . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {14/53} aata.h ca avayavaabhidhaanam ya.h hi ucyate asmaat kaar.saapa.naat iha bhavadbhyaam maa.sam maa.sam dehi iti maa.sam maa.sam asau dattvaa ;se.sam p.rcchati kim anena kriyataam iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {15/53} ya.h puna.h ucyate imam kaar.saapa.nam iha bhavadbhyaam maa.sam maa.sam dehi iti maa.sam maa.sam asau dattvaa tuu.s.niim aaste . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {16/53} [caapale .] caapale dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {17/53} ahi.h ahi.h budhyasva budhyasva . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {18/53} na ca ava;syam dve eva . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {19/53} yaavadbhi.h ;sabdai.h sa.h artha.h gamyate taavanta.h prayokavyaa.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {20/53} ahi.h ahi.h ahi.h budhyasva budhyasva budhyasva iti .kriyaasamabhihaare . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {21/53} kriyaasamabhihaare dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {22/53} sa.h bhavaan luniihi luniihi iti eva ayam lunaati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {23/53} [aabhiik.s.nye .] aabhiik.s.nye dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {24/53} bhuktvaa bhuktvaa vrajati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {25/53} bhojam bhojam vrajati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {26/53} .daaci ca . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {27/53} .daaci ca dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {28/53} pa.tapa.taayati ma.tama.taayati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {29/53} puurvaprathamayo.h arthaati;sayavivak.saayaam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {30/53} puurvaprathamayo.h arthaati;sayavivak.saayaam dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {31/53} puurvam puurvam pu.spyanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {32/53} prathamam prathamam pacyante . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {33/53} .datara.datamayo.h samasampradhaara.naayaam striinigade bhaave . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {34/53} .datara.datamayo.h samasampradhaara.naayaam striinigade bhaave dve bhavata.h iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {35/53} ubhau imau aa.dhyau kataraa kataraa anayo.h aa.dhyataa . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {36/53} sarve ime aa.dhyaa.h katamaa katamaa e.saam iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {37/53} karmavyatihaare sarvanaamna.h samaasavat ca bahulam yadaa na samaasavat prathamaikavacanam tadaa puurvapadasya . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {38/53} karmavyatihaare sarvanaamna.h dve bhavata.h iti vaktavyam samaasavat ca bahulam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {39/53} yadaa na samaasavat prathamaikavacanam bhavati tadaa puurvapadasya . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {40/53} anyo'nyam ime braahma.naa.h bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {41/53} anyo'nyasya bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {42/53} itaretaram bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {43/53} itaretarasya bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {44/53} striinapu.msakayo.h uttarapadasya vaa ambhaava.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {45/53} striinapu.msakayo.h uttarapadasya vaa ambhaava.h vaktavya.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {46/53} anyo'nyam ime braahma.nyau bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {47/53} anyo'nyaam bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {48/53} itaretaram bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {49/53} itaretaraam bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {50/53} anyo'nyam ime braahma.nakule bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {51/53} anyo'nyaam bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {52/53} itaretaram bhojayata.h . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {53/53} itaretaraam bhojayata.h . (8.1.15) P III.370.20 - 371.2 R V.319 {1/8} atyantasahacarite lokavij;naate dvandvam iti upasa:nkhyaanam . (8.1.15) P III.370.20 - 371.2 R V.319 {2/8} atyantasahacarite lokavij;naate dvandvam iti upasa:nkhyaanam kartavyam . (8.1.15) P III.370.20 - 371.2 R V.319 {3/8} dvandvam skandavi;saakhau . (8.1.15) P III.370.20 - 371.2 R V.319 {4/8} dvandvam naaradaparvatau . (8.1.15) P III.370.20 - 371.2 R V.319 {5/8} atyantasahacarite iti kimartham . (8.1.15) P III.370.20 - 371.2 R V.319 {6/8} dvau yudhi.s.thiraarjunau . (8.1.15) P III.370.20 - 371.2 R V.319 {7/8} lokavij;naate iti kimartham . (8.1.15) P III.370.20 - 371.2 R V.319 {8/8} dvau devadattayaj;nadattau . (8.1.15) P III.371.2 - 7 R V.319 {1/6} atha dvandvam iti kim nipaatyate . (8.1.15) P III.371.2 - 7 R V.319 {2/6} dvandvam iti puurvapadasya ca ambhaava.h uttarapadasya ca atvam napu.msakatvam ca . (8.1.15) P III.371.2 - 7 R V.319 {3/6} puurvapadasya ca ambhaava.h nipaatyate uttarapadasya ca atvam napu.msakatvam ca . (8.1.15) P III.371.2 - 7 R V.319 {4/6} uktam vaa . (8.1.15) P III.371.2 - 7 R V.319 {5/6} kim uktam . (8.1.15) P III.371.2 - 7 R V.319 {6/6} li:ngam a;si.syam lokaa;srayatvaat li:ngasya iti tatra napu.msakatvam anipaatyam . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {1/26} aa kuta.h padaadhikaara.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {2/26} padaadhikaara.h praak apadaantaadhikaaraat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {3/26} apadaantasyamuurdhanya.h iti ata.h praak padaadhikaara.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {4/26} atha padaat iti adhikaara.h aa kuta.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {5/26} padaat praak supi kutsanaat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {6/26} padaat iti adhikaara.h praak supi kutsanaat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {7/26} kutsane ca supy agotraadau iti ata.h praak . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {8/26} ya.nekaade;sasvara.h tu uurdhvam padaadhikaaraat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {9/26} ya.nekaade;sasvara.h tu uurdhvam padaadhikaaraat kartavya.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {10/26} iha vacane hi apadaantasya apraapti.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {11/26} iha hi kriyamaa.ne apadaantasya apraapti.h syaat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {12/26} udaattasvaritayor ya.na.hsvarita.h anudaattasya iti iha eva syaat kumaaryau ki;soryau iha na syaat kumaarya.h ki;sorya.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {13/26} ekaade;se udaattenodaatta.h iha eva syaat v.rk.sau plak.sau iha na syaat v.rk.saa.h plak.saa.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {14/26} na vaa padaadhikaarasya vi;se.sa.natvaat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {15/26} na vaa uurdhvam padaadhikaaraat kartavya.h ya.nekaade;sasvara.h . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {16/26} kim kaara.nam . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {17/26} padaadhikaarasya vi;se.sa.natvaat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {18/26} padasya iti na e.saa sthaana.sa.s.thii . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {19/26} kaa tarhi . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {20/26} vi;se.sa.na.sa.s.thii . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {21/26} kim vaktavyam etat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {22/26} na hi . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {23/26} katham anucyamaanam ga.msyate . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {24/26} pratyaakhyaayate sthana.sa.s.thii . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {25/26} antagraha.naat vaa nalope . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {26/26} atha vaa yat ayam nalopa.hpraatipadikaantasya iti antagraha.nam karoti tat j;naapayati aacaarya.h vi;se.sa.na.sa.s.thii e.saa na sthaana.sa.s.thii iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {1/37} sarvavacanam kimartham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {2/37} sarvavacanam anaade.h anudaattaartham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {3/37} sarvagraha.nam kriyate anaade.h api anudaattatvam yathaa syaat iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {4/37} ti:nati:na.h iha eva syaat devadatta.h : pacati iti iha na syaat : devadatta.h karoti iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {5/37} sarvavacanam anaade.h anudaattaartham iti cet lu.ti prati.sedhaat siddham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {6/37} sarvavacanam anaade.h anudaattaartham iti cet tat na . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {7/37} kim kaara.nam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {8/37} lu.ti prati.sedhaat siddham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {9/37} yat ayam lu.ti prati.sedham ;saasti nalu.t iti tat j;naapayati aacaarya.h anaade.h api anudaattatvam bhavati iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {10/37} katham k.rtvaa j;naapakam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {11/37} na hi lu.dantam aadyudaattam asti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {12/37} alo'ntyavidhiprasa:nga.h tu . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {13/37} ala.h antyasya vidhaya.h bhavanti iti antyasya vidhi.h praapnoti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {14/37} yatra hi aadividhi.h na asti alo'ntyavidhinaa tatra bhavitavyam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {15/37} tatra ka.h do.sa.h . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {16/37} ti:nati:na.h iti iha eva syaat devadattayaj;nadattau kuruta.h iha na syaat devadatta.h karoti iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {17/37} l.r.ti prati.sedhaat siddham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {18/37} yat ayam l.r.ti prati.sedham ;saasti tat j;naapayati aacaarya.h anantyasya api anudaattatvam bhavati iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {19/37} katham k.rtvaa j;naapakam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {20/37} na hi l.r.dantam antodaattam asti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {21/37} nanu ca idam asti bhok.sye iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {22/37} uktam vaa . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {23/37} kim uktam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {24/37} na vaa padaadhikaarasya vi;se.sa.natvaat iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {25/37} idam tarhi prayojanam yu.smadasmado.h.sa.s.thiicaturthiidvitiiyaasthayorvaamnaavau iti vaamnau aadaya.h savibhaktikasya yathaa syu.h iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {26/37} etat api na asti prayojanam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {27/37} padasya iti hi vartate vibhaktyantam ca padam tatra antare.na sarvagraha.nam savibhaktikasya bhavi.syati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {28/37} bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {29/37} graama.h vaam diiyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {30/37} graama.h nau diiyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {31/37} janapada.h vaam diiyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {32/37} janapada.h nau diiyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {33/37} nanu ca sthagraha.nam kriyate tena savibhaktikasya eva bhavi.syati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {34/37} astii anyat sthagraha.nasya prayaojanam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {35/37} kim . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {36/37} ;sruuyamaa.navibhakivi;se.sa.nam yathaa vij;naayeta . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {37/37} yatra vibhakti.h ;sruuyate tatra yathaa syaat iha maa bhuut iti yu.smatputra.h dadaati iti asmatputra.h dadaati iti . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {1/14} samaanavaakye nighaatayu.smadasmadaade;saa.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {2/14} samaanavaakye iti prak.rtya nighaatayu.smadasmadaade;saa.h vaktavyaa.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {3/14} kim prayojanam . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {4/14} naanaavaakye maa bhuuvan iti . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {5/14} ayam da.n.da.h hara anena . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {6/14} odanam paca tava bhavi.syati mama bhavi.syati . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {7/14} pa;syaarthai.h ca prati.sedha.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {8/14} pa;syaarthai.h ca prati.sedha.h samaanavaakye iti prak.rtya vaktavya.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {9/14} itarathaa hi yatra eva pa;syaarthaanaam yu.smadasmadii saadhanam tatra prati.sedha.h syaat . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {10/14} graama.h tvaam samprek.sya sand.r;sya samiik.sya gata.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {11/14} graama.h maam samprek.sya sand.r;sya samiik.sya gata.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {12/14} iha na syaat . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {13/14} graama.h tava svam samprek.sya sand.r;sya samiik.sya gata.h . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {14/14} graama.h mama svam samprek.sya sand.r;sya samiik.sya gata.h . (8.1.26) P III.373.20 - 374.6 R V.326 {1/26} yu.smadasmado.h anyatarasyaam ananvaade;se . (8.1.26) P III.373.20 - 374.6 R V.326 {2/26} yu.smadasmado.h anyatarasyaam ananvaade;se iti vaktavyam . (8.1.26) P III.373.20 - 374.6 R V.326 {3/26} graame kambala.h te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {4/26} graame kambala.h tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {5/26} graame kambala.h me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {6/26} graame kambala.h mama svam . (8.1.26) P III.373.20 - 374.6 R V.326 {7/26} ananvaade;se iti kimartham . (8.1.26) P III.373.20 - 374.6 R V.326 {8/26} atho graame kambala.h te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {9/26} atho graame kambala.h me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {10/26} apara.h aaha : sarve eva vaamnaavaadaya.h ananvaade;se vibhaa.saa vaktavyaa.h . (8.1.26) P III.373.20 - 374.6 R V.326 {11/26} kambala.h te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {12/26} kambala.h tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {13/26} kambala.h me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {14/26} kambala.h mama svam . (8.1.26) P III.373.20 - 374.6 R V.326 {15/26} ananvaade;se iti kimartham . (8.1.26) P III.373.20 - 374.6 R V.326 {16/26} atho kambala.h te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {17/26} atho kambala.h me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {18/26} na tarhi idaaniim idam vaktavyam sapuurvaayaa.h prathamaayaa.h vibhaa.saa iti . (8.1.26) P III.373.20 - 374.6 R V.326 {19/26} vaktavyam ca . (8.1.26) P III.373.20 - 374.6 R V.326 {20/26} kim prayojanam . (8.1.26) P III.373.20 - 374.6 R V.326 {21/26} anvaade;saartham . (8.1.26) P III.373.20 - 374.6 R V.326 {22/26} anvaade;se vibhaa.saa yathaa syaat . (8.1.26) P III.373.20 - 374.6 R V.326 {23/26} atho graame kambala.h te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {24/26} atho graame kambala.h tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {25/26} atho graame kambala.h me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {26/26} atho graame kambala.h mama svam . (8.1.27) P III.374.7 - 20 R V.327 {1/13} kim idam ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam . (8.1.27) P III.374.7 - 20 R V.327 {2/13} kutsanaabhiik.s.nyayo.h arthayo.h gotraadiini bhavanti ti:na.h paraa.ni anudaattaani iti . (8.1.27) P III.374.7 - 20 R V.327 {3/13} aahosvit anudaattavi;se.sa.nam . (8.1.27) P III.374.7 - 20 R V.327 {4/13} ti:na.h paraa.ni gotraadiini kutsanaabhiik.s.nyayo.h arthayo.h anudaattaani bhavanti iti . (8.1.27) P III.374.7 - 20 R V.327 {5/13} ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam . (8.1.27) P III.374.7 - 20 R V.327 {6/13} ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam kriyate paa.thavi;se.sa.nam . (8.1.27) P III.374.7 - 20 R V.327 {7/13} paa.tha.h vi;se.syate . (8.1.27) P III.374.7 - 20 R V.327 {8/13} anudaattavi;se.sa.ne hi anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam . (8.1.27) P III.374.7 - 20 R V.327 {9/13} anudaattavi;se.sa.ne hi sati anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam kartavyam syaat . (8.1.27) P III.374.7 - 20 R V.327 {10/13} canacidivagotraaditaddhitaamre.dite.svagate.h iti kutsanaabhiik.s.nyayo.h iti vaktavyam syaat . (8.1.27) P III.374.7 - 20 R V.327 {11/13} anudaattagraha.nam vaa . (8.1.27) P III.374.7 - 20 R V.327 {12/13} atha vaa yaani anudaattaani iti vaktavyam syaat . (8.1.27) P III.374.7 - 20 R V.327 {13/13} tasmaat su.s.thu ucyate ti:na.h gotraadi.su kutsanaabhiik.s.nyagraha.nam paa.thavi;se.sa.nam anudaattavi;se.sa.ne hi anyatra gotraadigraha.ne kutsanaabhiik.s.nyagraha.nam anudaattagraha.nam vaa iti . (8.1.28) P III.374.21 - 25 R V.327 - 328 {1/7} ati:na.h iti kimartham . (8.1.28) P III.374.21 - 25 R V.327 - 328 {2/7} pacati karoti . (8.1.28) P III.374.21 - 25 R V.327 - 328 {3/7} ati:nvacanam anarthakam samaanavaakyaadhikaaraat . (8.1.28) P III.374.21 - 25 R V.327 - 328 {4/7} ati:nvacanam anarthakam . (8.1.28) P III.374.21 - 25 R V.327 - 328 {5/7} kim kaara.nam . (8.1.28) P III.374.21 - 25 R V.327 - 328 {6/7} samaanavaakyaadhikaaraat . (8.1.28) P III.374.21 - 25 R V.327 - 328 {7/7} samaanavaakye iti vartate na ca samaanavaakye dve ti:nante sta.h . (8.1.30.1) P III.375.1 - 6 R V.328 {1/13} nipaatai.h iti kimartham . (8.1.30.1) P III.375.1 - 6 R V.328 {2/13} yat kuujati ;saka.tam . (8.1.30.1) P III.375.1 - 6 R V.328 {3/13} yatii kuujati ;saka.tii . (8.1.30.1) P III.375.1 - 6 R V.328 {4/13} yan ratha.h kuujati . (8.1.30.1) P III.375.1 - 6 R V.328 {5/13} nipaatai.h iti ;sakyam avaktum . (8.1.30.1) P III.375.1 - 6 R V.328 {6/13} kasmaat na bhavati . (8.1.30.1) P III.375.1 - 6 R V.328 {7/13} yat kuujati ;saka.tam . (8.1.30.1) P III.375.1 - 6 R V.328 {8/13} yatii kuujati ;saka.tii . (8.1.30.1) P III.375.1 - 6 R V.328 {9/13} yan ratha.h kuujati . (8.1.30.1) P III.375.1 - 6 R V.328 {10/13} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (8.1.30.1) P III.375.1 - 6 R V.328 {11/13} na e.saa paribhaa.saa iha ;sakyaa vij;naatum . (8.1.30.1) P III.375.1 - 6 R V.328 {12/13} iha hi do.sa.h syaat . (8.1.30.1) P III.375.1 - 6 R V.328 {13/13} yaavadyathaabhyaam iha na syaat yaavat asti atra e.sa.h sara.h janebhya.h k.r.navat . (8.1.30.2) P III.375.7 - 9 R V.329 {1/6} ca.n .nidvi;si.s.ta.h cedarthe . (8.1.30.2) P III.375.7 - 9 R V.329 {2/6} ca.n .nidvi;si.s.ta.h cedarthe dra.s.tavya.h . (8.1.30.2) P III.375.7 - 9 R V.329 {3/6} ayam ca vai mari.syati . (8.1.30.2) P III.375.7 - 9 R V.329 {4/6} ayam cet mari.syati . (8.1.30.2) P III.375.7 - 9 R V.329 {5/6} na ca pit.rbhya.h puurvebhya.h daasyati . (8.1.30.2) P III.375.7 - 9 R V.329 {6/6} apraaya;scittik.rtau ca syaataam . (8.1.35) P III.375.10 - 13 R V.329 {1/8} anekam iti kim udaahara.nam . (8.1.35) P III.375.10 - 13 R V.329 {2/8} yadaa hi asau matta.h bhavati atha yat tapati . (8.1.35) P III.375.10 - 13 R V.329 {3/8} na etat asti . (8.1.35) P III.375.10 - 13 R V.329 {4/8} ekam atra hiyuktam aparam yadyuktam tata.h ubhayo.h api anighaata.h . (8.1.35) P III.375.10 - 13 R V.329 {5/8} idam tarhi . (8.1.35) P III.375.10 - 13 R V.329 {6/8} an.rtam hi matta.h vadati paapmaa enam vipunaati . (8.1.35) P III.375.10 - 13 R V.329 {7/8} ekam khalu api . (8.1.35) P III.375.10 - 13 R V.329 {8/8} agni.h hi puurvam udajayat tam indra.h anuudajayat iti . (8.1.39) P III.375.14 - 19 R V.330 {1/6} puujaayaam iti vartamaane puna.h puujaagraha.nam kimartham . (8.1.39) P III.375.14 - 19 R V.330 {2/6} anighaataprati.sedhaabhisambaddham tat . (8.1.39) P III.375.14 - 19 R V.330 {3/6} yadi tat anuvarteta iha api anighaataprati.sedha.h prasajyeta . (8.1.39) P III.375.14 - 19 R V.330 {4/6} i.syate ca atra nighaataprati.sedha.h . (8.1.39) P III.375.14 - 19 R V.330 {5/6} yathaa puna.h tatra yaavat yathaa iti etaabhyaam anighaate praapte anighaataprati.sedha.h ucyate iha idaaniim kena anighaate praapte anighaataprati.sedha.h ucyeta . (8.1.39) P III.375.14 - 19 R V.330 {6/6} iha api yadv.rttaannityam iti evamaadibhi.h . (8.1.46) P III.375.20 - 22 R V.330 {1/5} kimartham idam ucyate na gatyarthalo.taa l.r.t iti eva siddham . (8.1.46) P III.375.20 - 22 R V.330 {2/5} niyamaartha.h ayam aarambha.h . (8.1.46) P III.375.20 - 22 R V.330 {3/5} ehi manye prahaase eva yathaa syaat . (8.1.46) P III.375.20 - 22 R V.330 {4/5} kva maa bhuut . (8.1.46) P III.375.20 - 22 R V.330 {5/5} ehi manye rathena yaasyasi iti . (8.1.47) P III.376.1 - 10 R V.331 {1/24} kim idam apuurvagraha.nam jaatuvi;se.sa.nam . (8.1.47) P III.376.1 - 10 R V.331 {2/24} jaatu;sabdaat apuurvaat ti:nantam iti . (8.1.47) P III.376.1 - 10 R V.331 {3/24} aahosvit ti:nantavi;se.sa.nam . (8.1.47) P III.376.1 - 10 R V.331 {4/24} jaatu;sabdaat ti:nantam apuurvam iti . (8.1.47) P III.376.1 - 10 R V.331 {5/24} jaatuvi;se.sa.nam iti aaha . (8.1.47) P III.376.1 - 10 R V.331 {6/24} katham j;naayate . (8.1.47) P III.376.1 - 10 R V.331 {7/24} yat ayam ki.mv.rtta;ncaciduttaram iti aaha . (8.1.47) P III.376.1 - 10 R V.331 {8/24} katham k.rtvaa j;naapakam . (8.1.47) P III.376.1 - 10 R V.331 {9/24} atra api apuurvam iti etat anuvartate na ca asti sambhava.h yat ki.mv.rttam ca ciduttaram syaat ti:nantam ca apuurvam . (8.1.47) P III.376.1 - 10 R V.331 {10/24} atra api ti:nantavi;se.sa.nam eva . (8.1.47) P III.376.1 - 10 R V.331 {11/24} katham . (8.1.47) P III.376.1 - 10 R V.331 {12/24} ki.mv.rttaat ciduttaraat ti:nantam apuurvam iti . (8.1.47) P III.376.1 - 10 R V.331 {13/24} yat tarhi aahoutaahocaanantaram iti anantaragraha.nam karoti . (8.1.47) P III.376.1 - 10 R V.331 {14/24} etasya api asti vacane prayojanam . (8.1.47) P III.376.1 - 10 R V.331 {15/24} kim . (8.1.47) P III.376.1 - 10 R V.331 {16/24} ;se.saprak.lptyartham etat syaat . (8.1.47) P III.376.1 - 10 R V.331 {17/24} ;se.sevibhaa.saa ka.h ca ;se.sa.h . (8.1.47) P III.376.1 - 10 R V.331 {18/24} saantaram ;se.sa.h iti . (8.1.47) P III.376.1 - 10 R V.331 {19/24} antare.na api anantaragraha.nam prak.lpta.h ;se.sa.h . (8.1.47) P III.376.1 - 10 R V.331 {20/24} katham . (8.1.47) P III.376.1 - 10 R V.331 {21/24} apuurva.h iti vartate . (8.1.47) P III.376.1 - 10 R V.331 {22/24} ;se.se vibhaa.saa . (8.1.47) P III.376.1 - 10 R V.331 {23/24} ka.h ca ;se.sa.h . (8.1.47) P III.376.1 - 10 R V.331 {24/24} sapuurva.h ;se.sa.h iti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {1/20} l.r.ta.h prak.rtibhaave kartu.h anyatve upasa:nkhyaanam kaarakaanyatvaat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {2/20} l.r.ta.h prak.rtibhaave kartu.h yat kaarakam anyat tasya anyatve upasa:nkhyaanam kartavyam . (8.1.51) P III.377.1 - 17 R V.332 - 333 {3/20} aagaccha devadatta graamam odanam bhok.syase . (8.1.51) P III.377.1 - 17 R V.332 - 333 {4/20} kim puna.h kaara.nam na sidhyati . (8.1.51) P III.377.1 - 17 R V.332 - 333 {5/20} kaarakaanyatvaat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {6/20} na cet kaarakam sarvaanyat iti ucyate sarvaanyat ca atra kaarakam . (8.1.51) P III.377.1 - 17 R V.332 - 333 {7/20} kim puna.h kaara.nam sarvaanyatprati.sedhena aa;sriiyate na puna.h asarvaanyadvidhaanena aa;sriiyeta . (8.1.51) P III.377.1 - 17 R V.332 - 333 {8/20} kartaa ca atra asarvaanya.h tata.h kart.rsaamaanyaat siddham . (8.1.51) P III.377.1 - 17 R V.332 - 333 {9/20} kart.rsaamaanyaat siddham iti cet tadbhede anyasaamaanye prak.rtibhaavaprasa:nga.h . (8.1.51) P III.377.1 - 17 R V.332 - 333 {10/20} kart.rsaamaanyaat siddham iti cet tadbhede kart.rbhede anyasmin kaarakasaamaanye prak.rtibhaava.h praapnoti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {11/20} aahara devadatta ;saaliin yaj;nadatta enaan bhok.syate . (8.1.51) P III.377.1 - 17 R V.332 - 333 {12/20} evam tarhi vyaktam eva pa.thitavyam na cet kartaa sarvaanya.h iti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {13/20} na cet kartaa sarvaanya.h iti cet anyaabhidhaane prati.sedham eke . (8.1.51) P III.377.1 - 17 R V.332 - 333 {14/20} na cet kartaa sarvaanya.h iti cet anyaabhidhaane prati.sedham eke icchanti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {15/20} uhyantaam devadattena ;saalaya.h yaj;nadattena bhok.syante iti praapnoti bhok.syante iti ca i.syate . (8.1.51) P III.377.1 - 17 R V.332 - 333 {16/20} siddham tu ti:no.h ekadravyaabhidhaanaat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {17/20} siddham etat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {18/20} katham . (8.1.51) P III.377.1 - 17 R V.332 - 333 {19/20} ti:no.h ekadravyaabhidhaanaat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {20/20} yatra ti:nbhyaam ekam dravyam abhidhiiyate tatra iti vaktavyam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {1/24} kasya ayam prati.sedha.h . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {2/24} aama.h ekaantare aika;srutyaprati.sedha.h . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {3/24} aama.h ekaantare aika;srutyasya ayam prati.sedha.h . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {4/24} katham puna.h aprak.rtasya asa.m;sabditasya aika;srutyasya prati.sedha.h ;sakya.h vij;naatum . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {5/24} anantike iti ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {6/24} anantikam ca kim . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {7/24} duuram . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {8/24} duuraat sambuddhau eka;sruti.h ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {9/24} asti prayojanam etat . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {10/24} kim tarhi iti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {11/24} nighaataprasa:nga.h tu . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {12/24} nighaata.h tu praapnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {13/24} aam bho.h devadatta3 . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {14/24} aamantritasya anudaattatvam praapnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {15/24} siddham tu prati.sedhaadhikaare prati.sedhavacanaat . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {16/24} siddham etat . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {17/24} katham . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {18/24} prati.sedhaadhikaare prati.sedhavacanasaamarthyaat nighaata.h na bhavi.syati . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {19/24} na eva vaa puna.h atra aika;srutyam praapnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {20/24} kim kaara.nam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {21/24} anantike iti ucyate anyat ca duuram anyat anantikam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {22/24} yadi evam pluta.h api tarhi na praapnoti pluta.h api hi duuraat iti ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {23/24} i.s.tam eva etat sa:ng.rhiitam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {24/24} aam bho.h devadatta iti eva bhavitavyam . (8.1.56) P III.378.8 - 19 R V.336 - 338 {1/17} kimartham idam ucyate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {2/17} yadaadai.h eva sarvai.h etai.h anighaatakaara.nai.h yoge anighaata.h ucyate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {3/17} yathaa eva puurvai.h yoge evam parai.h api . (8.1.56) P III.378.8 - 19 R V.336 - 338 {4/17} ata.h uttaram pa.thati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {5/17} yaddhituparasya chandasi anighaata.h anyaparaprati.sedhaartha.h . (8.1.56) P III.378.8 - 19 R V.336 - 338 {6/17} yaddhituparasya chandasi anighaata.h ucyate anyaparaprati.sedhaartha.h . (8.1.56) P III.378.8 - 19 R V.336 - 338 {7/17} anyaparasya prati.sedha.h maa bhuut iti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {8/17} jaaye sva.h rohaava ehi . (8.1.56) P III.378.8 - 19 R V.336 - 338 {9/17} atha idaaniim rohaava iti anena yukte ehi iti asya kasmaat na bhavati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {10/17} lo.t ca gatyarthalo.taa yukta.h iti praapnoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {11/17} na ruhi.h gatyartha.h . (8.1.56) P III.378.8 - 19 R V.336 - 338 {12/17} katham j;naayate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {13/17} yat ayam gatyarthaakarmaka;sli.sa;sii:nsthaasavasajanaruhajiiryatibhya;sca iti p.rthak ruhigraha.nam karoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {14/17} yadi na ruhi.h gatyartha.h aarohanti hastinam manu.syaa.h aarohayati hastii sthalam manu.syaan gatibuddhipratyavasaanaartha;sabdakarmaakarmakaa.naama.nikartaasa.nau iti karmasa;nj;naa na praapnoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {15/17} tasmaat na etat ;sakyam vaktum na ruhi.h gatyartha.h iti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {16/17} kasmaat tarhi rohaava iti anena yukte ehi iti asya na bhavati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {17/17} chaandasatvaat . (8.1.57) P III.378.20 - 379.4 R V.338 {1/9} aamre.dite.su agate.h sagati.h api ti:n iti atra gatigraha.ne upasargagraha:nam . (8.1.57) P III.378.20 - 379.4 R V.338 {2/9} aamre.dite.su agate.h sagatirapiti:n iti atra gatigraha.ne upasargagraha.nam dra.s.tavyam . (8.1.57) P III.378.20 - 379.4 R V.338 {3/9} iha maa bhuut . (8.1.57) P III.378.20 - 379.4 R V.338 {4/9} ;sukliikaroti cana . (8.1.57) P III.378.20 - 379.4 R V.338 {5/9} kr.s.niikaroti cana . (8.1.57) P III.378.20 - 379.4 R V.338 {6/9} yatkaa.s.thaa ;sukliikaroti . (8.1.57) P III.378.20 - 379.4 R V.338 {7/9} yatkaa.s.thaa k.r.s.niikaroti . (8.1.57) P III.378.20 - 379.4 R V.338 {8/9} apara aaha . (8.1.57) P III.378.20 - 379.4 R V.338 {9/9} sarvatra eva aa.s.tamike gatigraha.ne upasargagraha.nam dra.stavyam gatirgatauti:nicodaattavativarjam iti . (8.1.66) P III.379.5 - 13 R V.339 {1/13} yadv.rttaat iti ucyate tatra idam na sidhyati ya.h pacati yam pacati iti . (8.1.66) P III.379.5 - 13 R V.339 {2/13} v.rttagraha.nena tadvibhaktyantam pratiiyaat . (8.1.66) P III.379.5 - 13 R V.339 {3/13} katham yatara.h pacati yatama.h pacati iti . (8.1.66) P III.379.5 - 13 R V.339 {4/13} .datara.datamau ca pratiiyaat . (8.1.66) P III.379.5 - 13 R V.339 {5/13} katham yadaa dadaati iti . (8.1.66) P III.379.5 - 13 R V.339 {6/13} e.sa.h api vibhaktisa;nj;na.h . (8.1.66) P III.379.5 - 13 R V.339 {7/13} katham yaavat asti atra e.sa.h sara.h janebhya.h k.r.navat . (8.1.66) P III.379.5 - 13 R V.339 {8/13} yaavadyathaabhyaam iti evam bhavi.syati . (8.1.66) P III.379.5 - 13 R V.339 {9/13} katham yadrya:n vaayu.h pavate yatkaamaa.h te juhuma.h . (8.1.66) P III.379.5 - 13 R V.339 {10/13} evam tarhi yat asmin vartate yadv.rttam yadv.rttaat iti evam bhavi.syati . (8.1.66) P III.379.5 - 13 R V.339 {11/13} vaa yaathaakaamye . (8.1.66) P III.379.5 - 13 R V.339 {12/13} vaa yaathaakaamye iti vaktavyam . (8.1.66) P III.379.5 - 13 R V.339 {13/13} yatra kva cana yajate devayajane eva yajate . (8.1.67) P III.379.14 - 19 R V.340 {1/8} puujitasya anudaattatve kaa.s.thaadigraha.nam . (8.1.67) P III.379.14 - 19 R V.340 {2/8} puujitasya anudaattatve kaa.s.thaadigraha.nam kartavyam . (8.1.67) P III.379.14 - 19 R V.340 {3/8} kaa.s.thaadibhya.h puujanaat iti vaktavyam . (8.1.67) P III.379.14 - 19 R V.340 {4/8} iha maa bhuut . (8.1.67) P III.379.14 - 19 R V.340 {5/8} ;sobhana.h adhyaapaka.h . (8.1.67) P III.379.14 - 19 R V.340 {6/8} malopavacanam ca . (8.1.67) P III.379.14 - 19 R V.340 {7/8} malopa.h ca vaktavya.h . (8.1.67) P III.379.14 - 19 R V.340 {8/8} daaru.naadhyaapaka.h daaru.naabhiruupa.h . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {1/20} sagatigraha.nam kimartham . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {2/20} sagatigraha.nam apadatvaat . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {3/20} sagatigraha.nam kriyate apadatvaat . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {4/20} padasya iti vartate na hi sagatikam padam bhavati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {5/20} uttaraartham ca . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {6/20} uttaraartham ca sagatigraha.nam kriyate . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {7/20} kutsane ca supi agotraadau sagati.h api . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {8/20} prapacati puuti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {9/20} atha apigraha.nam kimartham . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {10/20} agatikasya api yathaa syaat . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {11/20} yat kaa.s.thaa pacati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {12/20} na etat asti prayojanam . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {13/20} siddham puurve.na agatikasya . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {14/20} na sidhyati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {15/20} malopaabhisambaddham tat . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {16/20} yadi tat anuvarteta iha api malopa.h prasajyeta . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {17/20} daaru.nam pacati iti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {18/20} uttaraartham ca apigraha.nam kriyate . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {19/20} kutsane ca supi agotraadau agati.h api iti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {20/20} pacati puuti iti . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {1/14} ti:nnighaataat puujanaat puujitam anudaattam viprati.sedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {2/14} ti:nnighaataat puujanaat puujitam anudaattam iti etat bhavati viprati.sedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {3/14} ti:nnighaatasya avakaa;sa.h . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {4/14} devadatta.h pacati . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {5/14} puujanaat puujitam anudaattam iti asya avakaa;sa.h . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {6/14} kaa.s.taadhyaapaka.h . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {7/14} iha ubhayam praapnoti . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {8/14} kaa.s.thaa pacati . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {9/14} puujanaat puujitam iti etat bhavati viprati.sedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {10/14} ka.h puna.h atra vi;se.sa.h tena vaa sati anena vaa . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {11/14} ayam asti vi;se.sa.h . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {12/14} saapavaadaka.h sa.h vidhi.h ayam puna.h nirapavaadaka.h . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {13/14} yadi hi tena syaat iha na syaat . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {14/14} yat kaa.s.thaa pacati . (8.1.69) P III.380.17 - 25 R V.342 - 344 {1/14} supi kutsane kriyaayaa.h makaaralopa.h ati:ni iti ca uktaartham . (8.1.69) P III.380.17 - 25 R V.342 - 344 {2/14} kriyaayaa.h kutsane iti vaktavyam . (8.1.69) P III.380.17 - 25 R V.342 - 344 {3/14} kartu.h kutsane maa bhuut . (8.1.69) P III.380.17 - 25 R V.342 - 344 {4/14} pacati puuti.h . (8.1.69) P III.380.17 - 25 R V.342 - 344 {5/14} puuti.h ca caanubandha.h . (8.1.69) P III.380.17 - 25 R V.342 - 344 {6/14} puuti.h ca caanubandha.h dra.s.tavya.h . (8.1.69) P III.380.17 - 25 R V.342 - 344 {7/14} pacati puuti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {8/14} vibhaa.sitam ca api bahvartham . (8.1.69) P III.380.17 - 25 R V.342 - 344 {9/14} vibhaa.sitam ca api bahvartham dra.s.tavyam . (8.1.69) P III.380.17 - 25 R V.342 - 344 {10/14} pacanti puuti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {11/14} pacanti puuti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {12/14} supi kutsane kriyaayaa.h makaaralopa.h ati:ni iti ca uktaartham . (8.1.69) P III.380.17 - 25 R V.342 - 344 {13/14} puuti.h ca caanubandha.h . (8.1.69) P III.380.17 - 25 R V.342 - 344 {14/14} vibhaa.sitam ca api bahvartham . (8.1.70) P III.381.1 - 23 R V.344 - 347 {1/40} gatau iti kimartham . (8.1.70) P III.381.1 - 23 R V.344 - 347 {2/40} prapacati prakaroti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {3/40} gate.h anudaattatve gatigraha.naanarthakyam ti:ni avadhaara.naat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {4/40} gate.h anudaattatve gatigraha.nam anarthakam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {5/40} kim kaara.nam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {6/40} ti:ni avadhaara.naat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {7/40} ti:nica udaattavati iti etat niyamaartham bhavi.syati . (8.1.70) P III.381.1 - 23 R V.344 - 347 {8/40} ti:ni udaattavati eva gati.h anudaatta.h bhavati na anyatra iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {9/40} chandortham tarhi gatigraha.nam kartavyam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {10/40} chandasi gatau parata.h anudaattatvam yathaa syaat mandra;sabde maa bhuut . (8.1.70) P III.381.1 - 23 R V.344 - 347 {11/40} aa mandrai.h indra haribhi.h yaahi mayuuraromabhi.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {12/40} chandortham iti cet na agatitvaat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {13/40} chandortham iti cet tat na . (8.1.70) P III.381.1 - 23 R V.344 - 347 {14/40} kim kaara.nam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {15/40} agatitvaat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {16/40} yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca atra aa:na.h mandra;sabdam prati kriyaayoga.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {17/40} kim tarhi yaahi;sabdam prati . (8.1.70) P III.381.1 - 23 R V.344 - 347 {18/40} iha api tarhi na praapnoti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {19/40} abhyuddharati upasamaadadhaati iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {20/40} atra api na abhe.h udam prati kriyaayoga.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {21/40} kim tarhi haratim prati kriyaayoga.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {22/40} na e.sa.h do.sa.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {23/40} udam prati kriyaayoga.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {24/40} katham . (8.1.70) P III.381.1 - 23 R V.344 - 347 {25/40} uddharatikriyaam vi;sina.s.ti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {26/40} udaa vi;si.s.taam abhi.h vi;sina.s.ti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {27/40} tatra yatkriyaayuktaa.h iti bhavati eva sa:nghaatam prati kriyaayoga.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {28/40} iha api tarhi mandrasaadhanaa kriyaa aa:naa vyajyate . (8.1.70) P III.381.1 - 23 R V.344 - 347 {29/40} aa yaahi mandrai.h iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {30/40} nanu puurvam dhaatu.h upasarge.na yujyate pa;scaat saadhanena iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {31/40} na etat saaram . (8.1.70) P III.381.1 - 23 R V.344 - 347 {32/40} puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na . (8.1.70) P III.381.1 - 23 R V.344 - 347 {33/40} kim kaara.nam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {34/40} saadhanam hi kriyaam nirvartayati taam upasarga.h vi;sina.s.ti abhinirv.rttasya ca arthasya upasarge.na vi;se.sa.h ;sakya.h vaktum . (8.1.70) P III.381.1 - 23 R V.344 - 347 {35/40} satyam evam etat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {36/40} ya.h tu asau dhaatuupasargayo.h abhisambandha.h tam abhyantare k.rtvaa dhaatu.h saadhanena yujyate . (8.1.70) P III.381.1 - 23 R V.344 - 347 {37/40} ava;syam ca etat evam vij;neyam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {38/40} ya.h hi manyate puurvam dhaatu.h saadhanena yujyate pa;scaat upasarge.na iti aasyate guru.naa iti akarmaka.h upaasyate guru.h iti kena sakarmaka.h syaat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {39/40} gatinaa tu vi;si.s.tasya gati.h eva vi;se.saka.h . (8.1.70) P III.381.1 - 23 R V.344 - 347 {40/40} saadhane kena te na syaat baahyam aabhyantara.h hi sa.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {1/25} ti:ngraha.nam kimartham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {2/25} ti:ngraha.nam udaattavata.h parimaa.naartham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {3/25} ti:ngraha.nam kriyate udaattavata.h parimaa.naartham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {4/25} ti:ni udaattavati yathaa syaat mandra;sabde maa bhuut . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {5/25} aa mandrai.h indra haribhi.h yaahi . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {6/25} yadyogaat gati.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {7/25} yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca aa:na.h mandra;sabdam prati kriyaayoga.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {8/25} kim tarhi yaahi;sabdam prati . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {9/25} yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {10/25} yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h syaat . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {11/25} yatprakaroti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {12/25} tasmaat ti:ngraha.nam kartavyam . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {13/25} yadi ti:ngraha.nam kriyate aamante na praapnoti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {14/25} prapacatitaraam . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {15/25} prajalpatitaraam . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {16/25} asati puna.h ti:ngraha.ne kriyaapradhaanam aakhyaatam tasmaat ati;saye tarap utpadyate tarabantaat svaarthe aam tatra yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti bhavati etam sa:nghaatam prati kriyaayoga.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {17/25} tasmaat na artha.h ti:ngraha.nena . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {18/25} kasmaat na bhavati . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {19/25} aa mandrai.h indra haribhi.h yaahi mayuuraromabhi.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {20/25} yadyogaat gati.h iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {21/25} nanu ca uktam yadyogaat gati.h iti cet pratyayodaattatve aprasiddhi.h iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {22/25} na e.sa.h do.sa.h . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {23/25} yadkriyaayuktaa.h iti na evam vij;naayate yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {24/25} katham tarhi . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {25/25} yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.1.72.1) P III.382.16 - 382.18 R V.349 {1/3} vatkara.nam kimartham . (8.1.72.1) P III.382.16 - 382.18 R V.349 {2/3} svaa;srayam api yathaa syaat . (8.1.72.1) P III.382.16 - 382.18 R V.349 {3/3} aam bho.h devadatta iti atra aamaekaantaramaamantritamanantike iti ekaantarataa yathaa syaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {1/10} puurvam prati vidyamaanavattvaat uttaratra aanantaryaaprasiddhi.h . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {2/10} puurvam prati vidyamaanavattvaat uttaratra aanantaryasya aprasiddhi.h syaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {3/10} imam me ga:nge yamune sarasvati . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {4/10} ga:nge;sabda.h ayam yamune;sabdam prati avidyamaanavat bhavati . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {5/10} tatra aamantritasya padaat parasya iti anudaattatvam na syaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {6/10} siddham tu padapuurvasya iti vacanaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {7/10} siddham etat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {8/10} katham . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {9/10} padapuurvasya iti vacanaat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {10/10} padapuurvasya ca aamantritasya avidyamaanavadbhaava.h bhavati iti vaktavyam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {1/26} kaani puna.h asya yogasya prayojanaani . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {2/26} avidyamaanavattve prayojanam aamantritayu.smadasmatti:nnighaataa.h . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {3/26} aamantritasya padaat parasya anudaatta.h bhavati iti iha eva bhavati pacasi devadatta . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {4/26} devadatta yaj;nadatta iti atra na bhavati avidyamaanavattvaat aamantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {5/26} yu.smadasmado.h.sa.s.thiicaturthiidvitiiyaasthayorvaamnaavau iti iha eva bhavati graama.h vaam svam janapada.h nau svam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {6/26} devadattayaj;nadattau yuvayo.h svam iti atra na bhavati avidyamaanavattvaat aamantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {7/26} ti:nati:na.h iti iha eva bhavati devadatta.h pacati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {8/26} devadatta pacasi iti atra na bhavati avidyamaanavattvaat aamantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {9/26} puujaayaam anantaraprati.sedha.h . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {10/26} puujaayaam anantaraprati.sedha.h prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {11/26} yaavat pacati ;sobhanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {12/26} yaavat devadatta pacati iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {13/26} jaatu apuurvam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {14/26} jaatu apuurvam prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {15/26} jaatu pacati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {16/26} devadatta jaatu pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {17/26} aaho utaaho ca anantaravidhau . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {18/26} aaho utaaho ca anantaravidhau prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {19/26} aaho pacasi . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {20/26} aaho devadatta pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {21/26} utaaho pacasi . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {22/26} utaaho devadatta pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {23/26} aama.h ekaantaravidhau . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {24/26} aama.h ekaantaravidhau prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {25/26} aam pacasi devadatta . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {26/26} aam bho.h pacasi devadatta atra api siddham bhavati . (8.1.73) P III.383.21 - 24 R V.352 {1/5} iha kasmaat na bhavati . (8.1.73) P III.383.21 - 24 R V.352 {2/5} aghnye devi sarasvati i.de kaavye vihavye etaani te aghnye naamaani . (8.1.73) P III.383.21 - 24 R V.352 {3/5} yogavibhaaga.h kari.syate . (8.1.73) P III.383.21 - 24 R V.352 {4/5} na aamantrite samaanaadhikara.ne saamaanyavacanam . (8.1.73) P III.383.21 - 24 R V.352 {5/5} tata.h vibhaa.sitam vi;se.savacane iti . (8.1.74) P III.384.1 - 8 R V.353 {1/14} iha kasmaat na bhavati . (8.1.74) P III.384.1 - 8 R V.353 {2/14} braahma.na vaiyaakara.na . (8.1.74) P III.384.1 - 8 R V.353 {3/14} bahuvacanam iti vak.syaami . (8.1.74) P III.384.1 - 8 R V.353 {4/14} saamaanyavacanam iti ;sakyam avaktum . (8.1.74) P III.384.1 - 8 R V.353 {5/14} katham . (8.1.74) P III.384.1 - 8 R V.353 {6/14} vibhaa.sitam vi;se.savacane iti ucyate tena yat prati vi;se.savacanam iti etat bhavati tasya bhavi.syati . (8.1.74) P III.384.1 - 8 R V.353 {7/14} kim ca prati etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {8/14} saamaanyavacanam . (8.1.74) P III.384.1 - 8 R V.353 {9/14} apara.h aaha : vi;se.savacane iti ;sakyam avaktum . (8.1.74) P III.384.1 - 8 R V.353 {10/14} katham . (8.1.74) P III.384.1 - 8 R V.353 {11/14} saamaanyavacanam vibhaa.sitam iti ucyate tena yat prati saamaanyavacanam iti etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {12/14} kim ca prati etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {13/14} vi;se.savacanam . (8.1.74) P III.384.1 - 8 R V.353 {14/14} saamaanyavacanam vibhaa.sitam vi;se.savacane iti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {1/25} yaa iyam sapaadasaptaadhyaayii anukraantaa etasyaam ayam paadona.h adhyaaya.h asiddha.h veditavya.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {2/25} yadi sapaadaayaam saptaadhyaayyaam ayam paadona.h adhyaaya.h asiddha.h iti ucyate ya.h iha saptamiinirde;saa.h pa;ncamiinirde;saa.h ca ucyante .sa.s.thiinirde;saa.h ca ucyante te api asiddhaa.h syuu.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {3/25} tatra ka.h do.sa.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {4/25} jhalojhali hrasvaada:ngaat sa.myogaantasyalopa.h iti ete.saam nirde;saanaam asiddhatvaat tasminnitinirde.s.tepuurvasya tasmaadityuttarasya .sa.s.thiisthaaneyogaa iti etaa.h paribhaa.saa.h na prakalperan . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {5/25} na e.sa.h do.sa.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {6/25} yadi api idam tatra asiddham tat tu iha siddham . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {7/25} katham . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {8/25} kaaryakaalam sa;nj;naaparibhaa.sam yatra kaaryam tatra dra.s.tavyam . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {9/25} jhalojhali . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {10/25} hrasvaada:ngaat . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {11/25} sa.myogaantasyalopa.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {12/25} upasthitam idam bhavati tasminnitinirdi.s.tepuurvasya tasmaadityuttarasya .sa.s.thiisthaaneyogaa iti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {13/25} yadi kaaryakaalam sa;nj;naaparibhaa.sam iti ucyate iyam api paribhaa.saa asti viprati.sedhe param iti saa api iha upati.s.theta . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {14/25} tatra ka.h do.sa.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {15/25} visphoryam avagoryam iti gu.naat diirghatvam syaat viprati.sedhena . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {16/25} ata.h uttaram pa.thati . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {17/25} puurvatraasiddhe na asti viprati.sedha.h abhaavaat uttarasya . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {18/25} puurvatraasiddhe na asti viprati.sedha.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {19/25} kim kaara.nam . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {20/25} abhaavaat uttarasya . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {21/25} dvayo.h hi saavakaa;sayo.h samavasthitayo.h viprati.sedha.h bhavati na ca puurvatraasiddhe param puurvam prati bhavati . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {22/25} yadi evam dogdhaa dogdhum ghatvasya asiddhatvaat .dhatvam praapnoti kaa.s.thata.t kuu.tata.t sa.myogaadilopsya asiddhatvaat sa.myogaantalopa.h praapnoti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {23/25} apavaada.h vacanapraamaa.nyaat . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {24/25} anavakaa;sau etau vacanapraamaa.nyaat bhavi.syata.h . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 {25/25} tasmaat kaaryakaalam sa;nj;naaparibhaa.sam iti na do.sa.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {1/14} puurvatraasiddham adhikaara.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {2/14} puurvatraasiddham iti adhikaara.h ayam dra.s.tavya.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {3/14} kim prayojanam . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {4/14} parasya parasya puurvatra puurvatra asiddhavij;naanaartham . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {5/14} para.h para.h yoga.h puurvam puurvam yogam prati asiddha.h yathaa syaat . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {6/14} anadhikaare hi samudaaye asiddhavij;naanam . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {7/14} anadhikaare hi sati samudaayasya samudaaye asiddhatvam vij;naayeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {8/14} tatra ka.h do.sa.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {9/14} tatra ayathe.s.taprasa:nga.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {10/14} tatra ayathe.s.tam prasajyeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {11/14} yodhu:nmaan gu.dali.nmaan iti . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {12/14} ghatva.dhatvayo.h k.rtayo.h jhaya.h iti vatvam prasajyeta . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {13/14} tasmaat adhikaara.h . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 {14/14} tasmaat adhikaara.h ayam dra.s.tavya.h . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {1/14} asiddhavacanam kimartham . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {2/14} asiddhavacane uktam . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {3/14} kim uktam . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {4/14} tatra taavat uktam .satvatuko.h asiddhavacanam aade;salak.sa.naprati.sedhaartham utsargalak.sa.nabhaavaartham ca iti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {5/14} evam iha api puurvatraasiddhavacanam aade;salak.sa.naprati.sedhaartham utsargalak.sa.nabhaavaartham ca . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {6/14} aade;salak.sa.naprati.sedhaartham taavat . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {7/14} raajabhi.h tak.sabhi.h raajabhyaam tak.sabhyaam raajasu tak.sasu iti nalope k.rte ata.h iti aisbhaavaadaya.h praapnuvanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {8/14} asiddhatvaat na bhavanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {9/14} utsargalak.sa.nabhaavaartham ca . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {10/14} amu.smai amu.smaat amu.sya amu.smin iti atra mubhaave k.rte ata.h iti smaayaadaya.h na praapnuvanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {11/14} asiddhatvaat bhavanti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {12/14} suparvaa.nau suparvaa.na.h . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {13/14} .natve k.rte nopadhaayaa.h iti diirghatvam na prapnoti . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 {14/14} asiddhatvaat bhavati . (8.2.2.1) P III.386.22 - 387.3 R V.358 {1/5} subvidhim prati nalopa.h asiddha.h bhavati iti ucyate . (8.2.2.1) P III.386.22 - 387.3 R V.358 {2/5} bhavet iha raajabhi.h tak.sabhi.h iti nalope k.rte ata.h iti aisbhaava.h na syaat . (8.2.2.1) P III.386.22 - 387.3 R V.358 {3/5} iha tu khalu raajabhyaam tak.sabhyaam raajasu tak.sasu iti nalope k.rte diirghatvaittve praapnuta.h . (8.2.2.1) P III.386.22 - 387.3 R V.358 {4/5} na e.sa.h do.sa.h . (8.2.2.1) P III.386.22 - 387.3 R V.358 {5/5} subvidhi.h iti sarvavibhaktyanta.h samaasa.h : supa.h vidhi.h subvidhi.h , supi vidhi.h subvidhi.h iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {1/26} atha sa;nj;naavidhau kim udaahara.nam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {2/26} pa;nca sapta . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {3/26} pa;nca sapta iti atra nalope k.rte .s.naantaa.sa.t iti .sa.tsa;nj;naa na praapnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {4/26} asiddhatvaat bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {5/26} sa;nj;naagraha.naanarthakyam ca tannimittatvaat lopasya . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {6/26} sa;nj;naagraha.nam ca anarthakam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {7/26} kim kaara.nam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {8/26} tannimittatvaat lopasya . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {9/26} na ak.rtaayaam .sa.tsa;nj;naayaam ja;s;saso.h luk na ca ak.rte luki padasa;nj;naa na ca ak.rtaayaam padasa;nj;naayaam nalopa.h praapnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {10/26} tat etat aanupuurvyaa siddham bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {11/26} idam tarhi prayojanam pa;ncabhi.h saptabhi.h iti .sa.ttricaturbhyohalaadi.h jhalyupottamam iti e.sa.h svara.h yathaa syaat . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {12/26} svare avadhaara.naat ca . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {13/26} svare avadhaara.naat ca sa;nj;naagraha.nam anarthakam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {14/26} svare avadhaara.nam kriyate svaravidhim prati iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {15/26} tugvidhau kim udaahara.nam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {16/26} v.rtrahabhyaam v.rtrahabhi.h . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {17/26} nalope k.rte hrasvasyapitik.rtituk iti tuk praapnoti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {18/26} asiddhatvaat na bhavati . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {19/26} tugvidhau ca uktam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {20/26} kim uktam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {21/26} sannipaatalak.sa.na.h vidhi.h animittam tadvighaatasya iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {22/26} idam tarhi prayojanam . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {23/26} k.rti iti vak.syaami . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {24/26} iha maa bhuut . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {25/26} brahmahacchatram bhruu.nahacchaayaa . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 {26/26} na e.sa.h sannipaatalak.sa.na.h . (8.2.3) P III.387.19 R V.361 - 362 {1/29} iha ne yat kaaryam praapnoti tat prati mubhaava.h na asiddha.h iti ucyate naabhaava.h ca eva taavat na praapnoti . (8.2.3) P III.387.19 R V.361 - 362 {2/29} evam tarhi na mu .taade;se . (8.2.3) P III.387.19 R V.361 - 362 {3/29} na mu .taade;se iti vaktavyam . (8.2.3) P III.387.19 R V.361 - 362 {4/29} kim idam .taade;sa.h iti . (8.2.3) P III.387.19 R V.361 - 362 {5/29} .taayaa.h aade;sa.h .taade;sa.h iti . (8.2.3) P III.387.19 R V.361 - 362 {6/29} yadi tarhi .taayaa.h aade;se iti ucyate .taayaam aade;se aprasiddhi.h . (8.2.3) P III.387.19 R V.361 - 362 {7/29} tatra ka.h do.sa.h . (8.2.3) P III.387.19 R V.361 - 362 {8/29} amunaa iti atra mubhaavasya asiddhatvaat atodiirghoya;ni supica iti diirghatvam prasajyeta . (8.2.3) P III.387.19 R V.361 - 362 {9/29} na e.sa.h do.sa.h . (8.2.3) P III.387.19 R V.361 - 362 {10/29} sarvavibhaktyanta.h samaasa.h : .taayaa.h aade;sa.h .taade;sa.h , .taayaam aade;sa.h .taade;sa.h iti . (8.2.3) P III.387.19 R V.361 - 362 {11/29} sidhyati . (8.2.3) P III.387.19 R V.361 - 362 {12/29} suutram tarhi bhidyate . (8.2.3) P III.387.19 R V.361 - 362 {13/29} yathaanyaasam eva astu . (8.2.3) P III.387.19 R V.361 - 362 {14/29} nanu ca uktam ne yat kaaryam praapnoti tasmin mubhaava.h na asiddha.h iti ucyate naabhaava.h ca eva taavat na praapnoti iti . (8.2.3) P III.387.19 R V.361 - 362 {15/29} na e.sa.h do.sa.h . (8.2.3) P III.387.19 R V.361 - 362 {16/29} iha i:ngitena ce.s.titena nimi.sitena mahataa vaa suutranibandhena aacaaryaa.naam abhipraaya.h lak.syate . (8.2.3) P III.387.19 R V.361 - 362 {17/29} etat eva j;naapayati bhavati atra naabhaava.h iti yat ayam ne parata.h asiddhatvaprati.sedham ;saasti . (8.2.3) P III.387.19 R V.361 - 362 {18/29} atha vaa dvigataa.h api hetava.h bhavanti . (8.2.3) P III.387.19 R V.361 - 362 {19/29} tat yathaa . (8.2.3) P III.387.19 R V.361 - 362 {20/29} aamraa.h ca siktaa.h pitara.h ca prii.nitaa.h bhavanti . (8.2.3) P III.387.19 R V.361 - 362 {21/29} tathaa vaakyaani api dvigataani d.r;syante . (8.2.3) P III.387.19 R V.361 - 362 {22/29} ;sveta.h dhaavati . (8.2.3) P III.387.19 R V.361 - 362 {23/29} alambusaanaam yaataa iti . (8.2.3) P III.387.19 R V.361 - 362 {24/29} atha vaa v.rddhakumaariivaakyavat idam dra.s.tavyam . (8.2.3) P III.387.19 R V.361 - 362 {25/29} tat yathaa . (8.2.3) P III.387.19 R V.361 - 362 {26/29} v.rddhakumaarii indre.na uktaa varam v.r.nii.sva iti saa varam av.r.niita putraa.h me bahuk.siiragh.rtam odanam kaa.msyapaatryaam bhu;njiiran iti . (8.2.3) P III.387.19 R V.361 - 362 {27/29} na ca taavat asyaa.h pati.h bhavati kuta.h putraa.h kuta.h gaava.h kuta.h dhaanyam . (8.2.3) P III.387.19 R V.361 - 362 {28/29} tatrs anayaa ekena vaakyena pati.h putraa.h gaava.h dhaanyam iti sarvam sa:ng.rhiitam bhavati . (8.2.3) P III.387.19 R V.361 - 362 {29/29} evam iha api ne asiddhatvaprati.sedham bruvataa naabhaava.h api sa:ng.rhiita.h bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {1/27} ya.nsvara.h ya.naade;se svaritaya.na.h svaritaartham . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {2/27} ya.nsvara.h ya.naade;se siddha.h vaktavya.h . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {3/27} kim prayojanam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {4/27} svaritaya.na.h svaritaartham . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {5/27} svaritaya.na.h svaritatvam yathaa syaat . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {6/27} khalapvi a.tati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {7/27} khalpvi a;snaati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {8/27} tat tarhi vaktavyam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {9/27} na vaktavyam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {10/27} aaha ayam svaritaya.na.h iti na ca asti siddha.h svarita.h tatra aa;srayaat siddhatvam bhavi.syati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {11/27} aa;srayaat siddhatvam iti cet udaattaat svarite do.sa.h . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {12/27} aa;srayaat siddhatvam iti cet udaattaat svarite do.sa.h bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {13/27} dadhyaa;saa . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {14/27} madhvaa;saa . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {15/27} evam tarhi yogavibhaaga.h kari.syate . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {16/27} udaattaya.na.h parasya anudaattasya svarita.h bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {17/27} tata.h svaritaya.na.h . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {18/27} svaritaya.na.h ca parasya anudaattasya svarita.h bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {19/27} udaattaya.na.h iti eva . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {20/27} atha vaa svaritagraha.nam na kari.syate . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {21/27} kena idaaniim svaritaya.na.h parasya anudaattasya svarita.h bhavi.syati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {22/27} udaattaya.na.h iti eva . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {23/27} nanu ca svaritaya.naa vyavahitatvaat na praapnoti . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {24/27} svaravidhau vya;njanam avidyamaanavat iti na asti vyavadhaanam . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {25/27} atha vaa na evam vij;naayate svaritasya ya.n svaritaya.n svaritaya.na.h iti . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {26/27} katham tarhi . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 {27/27} svarite ya.n svaritaya.n svaritaya.na.h iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {1/14} svaritagraha.nam ;sakyam akartum . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {2/14} katham . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {3/14} anudaatte parata.h padaadau vaa udaatta.h iti eva siddham . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {4/14} kena idaaniim svarita.h bhavi.syati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {5/14} gaa:nge anuupe iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {6/14} aantaryata.h udaattaanudaattayo.h ekaade;sa.h svarita.h bhavi.syati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {7/14} idam tarhi prayojanam tena varjyamaanataa maa bhuut . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {8/14} atha kriyamaa.ne api svaritagraha.ne ya.h siddha.h svarita.h tena varjyamaanataa kasmaat na bhavati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {9/14} kanyaa anuupe iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {10/14} bahira:ngalak.sa.natvaat . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {11/14} asiddham bahira:ngam antara:nge iti evam na bhavi.syati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {12/14} yathaa eva tarhi kriyamaa.ne svaritagraha.ne ya.h siddha.h svarita.h tena varjyamaanataa na bhavati evam akriyamaa.ne api na bhavi.syati . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {13/14} tasmaat na artha.h svaritagraha.nena . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 {14/14} bahira:ngalak.sa.natvaat siddham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {1/225} ekaade;sasvara.h antara:nga.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {2/225} ekaade;sasvara.h antara:nga.h siddha.h vaktavya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {3/225} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {4/225} ayavaayaavekaade;sa;sat.rsvaraikaananudaattasarvaanudaattaartham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {5/225} ay . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {6/225} v.rk.se idam plak.se idam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {7/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {8/225} tasya ekaade;se udaattenodaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {9/225} tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h ayaade;sa.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {10/225} avaade;sa.h na asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {11/225} aay . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {12/225} kumaaryai idam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {13/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {14/225} tasya ekaade;se udaattenodaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {15/225} tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h aayaade;sa.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {16/225} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {17/225} ekaade;se k.rte udaattaya.nohalpuurvaat iti udaattatvam bhavi.syati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {18/225} idam iha sampradhaaryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {19/225} udaattatvam kriyataam ekaade;sa.h iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {20/225} paratvaat udaattatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {21/225} nitya.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {22/225} k.rte api udaattatve praapnoti ak.rte api praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {23/225} ekaade;sa.h api anitya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {24/225} anyathaasvarasya k.rte udaattatve praapnoti anyathaasvarasya ak.rte svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {25/225} antara:nga.h tarhi ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {26/225} kaa antara:ngataa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {27/225} var.nau aa;sritya ekaade;sa.h padasya udaattatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {28/225} evam tarhi idam iha sampradhaaryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {29/225} aa.t kriyataam udaattatvam iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {30/225} paratvaat aa.daagama.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {31/225} nityam udaattatvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {32/225} k.rte api aa.ti praapnoti ak.rte api praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {33/225} aa.t api nitya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {34/225} k.rte api udaattatve praapnoti ak.rte api praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {35/225} anitya.h aa.t . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {36/225} anyathaasvarasya k.rte udaattatve praapnoti anyathaasvarasya ak.rte svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {37/225} udaattatvam api anityam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {38/225} anyasya k.rte aa.ti praapnoti anyasya ak.rte praapnoti ;sabdaantarasya ca praapnuvan vidhi.h anitya.h bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {39/225} ubhayo.h anityayo.h paratvaat aa.daagama.h aa.ti k.rte antara:nga.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {40/225} aav . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {41/225} v.rk.saavidam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {42/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {43/225} tasya ekaade;se udaattena udaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {44/225} tasya siddhatvam vaktavyam aantaryata.h udaattasya udaatta.h aavaade;sa.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {45/225} ekaade;sasvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {46/225} gaa:nge anuupe iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {47/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {48/225} tasya ekaade;se udaattena udaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {49/225} tasya siddhatvam vaktavyam svaritovaanudaattepadaadau iti etat yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {50/225} ;sat.rsvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {51/225} tudatii nudatii . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {52/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {53/225} tasya ekaade;se udaattena udaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {54/225} tasya siddhatvam vaktavyam ;satu.h anuma.h nadyajaadi.h antodaattaat iti e.sa.h svara.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {55/225} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {56/225} aacaaryaprav.rtti.h j;naapayati siddha.h ekaade;sasvara.h ;sat.rsvara.h iti yat ayam anuma.h iti prati.sedham ;saasti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {57/225} katham k.rtvaa j;naapakam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {58/225} na hi antare.na udaattaanudaatto.h ekaade;sam ;satrantam sanumkam antodaattam asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {59/225} nanu ca idam asti yaantii vaantii . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {60/225} etat api nighaate k.rte na antare.na udaattaanudaattayo.h ekaade;sam ;satrantam sanumkam antodaattam asti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {61/225} idam iha sampradhaaryam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {62/225} nighaata.h kriyataam ekaade;sa.h iti kim atra kartavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {63/225} paratvaat nighaata.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {64/225} nitya.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {65/225} k.rte api nighaate praapnoti ak.rte api praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {66/225} ekaade;sa.h api anitya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {67/225} anyathaasvarasya k.rte nighaate praapnoti anyathaasvarasya ak.rte nighaate svarabhinnasya ca praapnuvan vidhi.h anitya.h bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {68/225} antara:nga.h tarhi ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {69/225} kaa antara:ngataa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {70/225} var.nau aa;sritya ekaade;sa.h padasya nighaata.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {71/225} nighaata.h api antara:nga.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {72/225} katham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {73/225} uktam etat padagraha.nam parimaa.naartham iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {74/225} ubhayo.h antara:ngayo.h paratvaat nighaata.h nighaate k.rte etat api na antare.na udaattaanudaattayo.h ekaade;sam antodaattam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {75/225} ;sat.rsvara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {76/225} ekaanudaatta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {77/225} tudanti likhanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {78/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {79/225} tasya ekaade;se udaattena udaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {80/225} tasya siddhatvam vaktavyam tena varjyamaanataa yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {81/225} sarvaanudaatta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {82/225} braahma.naa.h tudanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {83/225} braahma.naa.h likhanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {84/225} udaattaanudaattayo.h ekaade;sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {85/225} tasya ekaade;se udaattenodaatta.h iti etat bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {86/225} tasya siddhatvam vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {87/225} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {88/225} ti:nati:na.h iti nighaata.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {89/225} kim ucyate antara:nga.h iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {90/225} ya.h hi bahira:nga.h asiddha.h eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {91/225} prapacatiiti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {92/225} somasut pacatiiti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {93/225} tat tarhi vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {94/225} na vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {95/225} sarvatra eva numprati.sedha.h j;naapaka.h siddha.h ekaade;sasvara.h antara:nga.h iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {96/225} sa.myogaantalopa.h ro.h uttve hariva.h medinam tvaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {97/225} sa.myogaantalopa.h ro.h uttve siddha.h vaktavya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {98/225} kim prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {99/225} hariva.h medinam tvaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {100/225} sa.myogaantalopasya asiddhatvaat ha;si iti uttvam na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {101/225} pluti.h ca . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {102/225} pluti.h ca uttve siddhaa vaktavyaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {103/225} susrota3 atra nu asi iti atra plute.h asiddhatvaat ata.h ati iti uttvam praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {104/225} aplutaat aplute iti etat na vaktavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {105/225} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {106/225} kriyate nyaase eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {107/225} sijlopa.h ekaade;se . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {108/225} sijlopa.h ekaade;se siddha.h vaktavya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {109/225} alaaviit apaaviit . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {110/225} sijlopasya asiddhatvaat savar.nadiirghatvam na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {111/225} yadi puna.h i.daade.h sica.h lopa.h ucyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {112/225} na evam ;sakyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {113/225} iha hi maa hi laaviit maa hi paaviit yadi atra i.t na syaat anudaattasya ii.ta.h ;srava.nam prasajyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {114/225} i.ti puna.h sati uktam etat arthavat tu citkara.nasaamarthyaat hi i.ta.h udaattatvam iti tatra ekaade;se udaattenodaatta.h iti udaattatvam siddham bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {115/225} sa.myogaadilopa.h sa.myogaantalope . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {116/225} sa.myogaadilopa.h sa.myogaantasya lope siddha.h vaktavya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {117/225} kaa.s.thata.t kuu.tata.t . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {118/225} sa.myogaadilopasya asiddhatvaat sa.myogaantalopa.h praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {119/225} na e.sa.h do.sa.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {120/225} ukam etat apavaada.h vacanapraamaa.nyaat iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {121/225} ni.s.thaade;sa.h .satvasvarapratyaye.dvidhi.su . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {122/225} ni.s.thaade;sa.h .satvasvarapratyaye.dvidhi.su siddha.h vaktavya.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {123/225} v.rk.na.h v.rk.navaan . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {124/225} ni.s.thaade;sasya asiddhatvaat jhali iti .satvam praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {125/225} svara . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {126/225} k.siiva.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {127/225} ni.s.thaade;sasya asiddhatvaat ni.s.thaacadvyajanaat iti e.sa.h svara.h na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {128/225} pratyaya . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {129/225} k.siive.na tarati k.siivika.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {130/225} ni.s.thaade;sasya asiddhatvaat dvyaca.h .than iti .than na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {131/225} i.dvidhi . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {132/225} ni.s.thaade;sasya asiddhatvaat valaadilak.sa.na.h i.t praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {133/225} nanu ca ya.h pratyayavidhau siddha.h siddha.h asau i.dvidhau . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {134/225} idam tarhi prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {135/225} olasjii lagna.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {136/225} ni.s.thaade;sa.h siddha.h vaktavya.h ne.dva;sik.rti iti i.tprati.sedha.h yathaa syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {137/225} iiditkara.nam na kartavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {138/225} etat api na asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {139/225} kriyate etat nyaase eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {140/225} vasvaadi.su datvam sau diirghatve . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {141/225} vasvaadi.su datvam sau diirghatve siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {142/225} ukhaasrat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {143/225} par.nadhvat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {144/225} datvasya asiddhatvaat atvasantasya iti diirghatvam praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {145/225} adhaato.h iti na vaktavyam bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {146/225} na etat asti prayojanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {147/225} kriyate nyaase eva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {148/225} adasa.h iittvotve svare bahi.spadalak.sa.ne . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {149/225} adasa.h iittvotve svare bahi.spadalak.sa.ne siddhe vaktavye . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {150/225} amii atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {151/225} amii aasate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {152/225} amuu atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {153/225} amuu aasaate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {154/225} iittvotvayo.h asiddhatvaat eca.h iti ayaavekaade;saa.h praapnuvanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {155/225} kim ucyate bahi.spadalak.sa.ne iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {156/225} ya.h hi anya.h asiddha.h eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {157/225} amuyaa amuyo.h iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {158/225} prag.rhyasa;nj;naayaam ca . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {159/225} prag.rhyasa;nj;naayaam ca siddhe vaktavye . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {160/225} amii atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {161/225} amii aasate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {162/225} amuu atra . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {163/225} amuu aasaate . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {164/225} iittvotvayo.h asiddhatvaat adasomaat iti prag.rhyasa;nj;naa na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {165/225} kim artham idam ubhayam ucyate na prag.rhyasa;nj;naayaam iti eva svare api bahi.spadalak.sa.ne coditam syaat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {166/225} purastaat idam aacaarye.na d.r.s.tam svare bahi.spadalak.sa.ne iti tat pa.thitam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {167/225} tata.h uttarakaalam idam d.r.s.tam prag.rhyasa;nj;naayaam ca iti tad api pa.thitam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {168/225} na ca idaaniim aacaaryaa.h suutraa.ni k.rtvaa nivartayanti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {169/225} pluti.h tugvidhau che . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {170/225} pluti.h tugvidhau che siddhaa vakavyaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {171/225} agna3i cchattram . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {172/225} pa.ta3u cchattram . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {173/225} plute.h asiddhatvaat checa iti tuk na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {174/225} kim ucyate che iti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {175/225} ya.h hi anya.h asiddha.h eva asau bhavati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {176/225} agnici3t somasu3t .;scutvam dhu.ttve . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {177/225} ;scutvam dhu.ttve siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {178/225} a.t ;scyotati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {179/225} pa.t scyotati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {180/225} ;scutvasya asiddhatvaat .da.hsidhu.t iti dhu.t prasajyeta . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {181/225} abhyaasaja;stvacartvam ettvatuko.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {182/225} abhyaasaja;stvacartvam ettvatuko.h siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {183/225} babha.natu.h babha.nu.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {184/225} abhyaasaade;sasya asiddhatvaat ettvam praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {185/225} ucicchi.sati . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {186/225} abhyaasaade;sasya asiddhatvaat checa iti tuk praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {187/225} dvirvacane parasavar.natvam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {188/225} dvirvacane parasavar.natvam siddham vaktavyam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {189/225} say;myantaa sav;mvatsara.h tal;m lokam yal;m lokam iti parasavar.nasya asiddhatvaat yara.h iti dvirvacanam na praapnoti . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {190/225} padaadhikaara.h cet latvaghatvanatvarutva.satva.natvaanunaasikachatvaani . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {191/225} padaadhikaara.h cet latvaghatvanatvarutva.satva.natvaanunaasikachatvaani siddhaani vaktavyaani . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {192/225} latva gara.h gara.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {193/225} gala.h gala.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {194/225} latva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {195/225} ghatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {196/225} drogdhaa drogdhaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {197/225} dro.dhaa dro.dhaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {198/225} ghatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {199/225} natva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {200/225} nunna.h nunna.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {201/225} nutta.h nutta.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {202/225} natva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {203/225} rutva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {204/225} abhina.h abhina.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {205/225} abhinat abhinat . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {206/225} rutva .satva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {207/225} maatu.h.svasaa maatu.h.svasaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {208/225} maatu.hsvasaa maatu.hsvasaa pitu.h.svasaa pitu.h.svasaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {209/225} pitu.hsvasaa pitu.hsvasaa . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {210/225} .satva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {211/225} .natva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {212/225} maa.savaapaa.ni maa.savaapaa.ni . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {213/225} maa.savaapaani maa.savaapaani . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {214/225} .natva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {215/225} anunaasika . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {216/225} naa:nnayanam naa:nnayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {217/225} vaagnayanam vaagnayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {218/225} anunaasika . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {219/225} chatva . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {220/225} vaakchayanam vaakchayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {221/225} vaak;sayanam vaak;sayanam . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {222/225} ubhayathaa ca ayam do.sa.h yadi api sthaane dvirvacanam atha api dvi.hprayoga.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {223/225} katham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {224/225} yadi taavat sthaane dvirvacanam sampramugdhatvaat prak.rtipratyayasya latvaadyabhaava.h . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 {225/225} atha dvi.hprayoga.h asiddhatvaat latvaadiini nivarteran . (8.2.7.1) P III.394.5 - 9 R V.375 {1/10} antagraha.nam kimartham . (8.2.7.1) P III.394.5 - 9 R V.375 {2/10} nalope antagraha.nam padaadhikaarasya vi;se.sa.natvaat . (8.2.7.1) P III.394.5 - 9 R V.375 {3/10} nalope antagraha.nam kriyate . (8.2.7.1) P III.394.5 - 9 R V.375 {4/10} kim kaara.nam . (8.2.7.1) P III.394.5 - 9 R V.375 {5/10} padaadhikaarasya vi;se.sa.natvaat . (8.2.7.1) P III.394.5 - 9 R V.375 {6/10} padaadhikaara.h vi;se.sa.nam . (8.2.7.1) P III.394.5 - 9 R V.375 {7/10} katham . (8.2.7.1) P III.394.5 - 9 R V.375 {8/10} padasya iti na e.saa sthaana.sa.s.thii . (8.2.7.1) P III.394.5 - 9 R V.375 {9/10} kaa tarhi . (8.2.7.1) P III.394.5 - 9 R V.375 {10/10} vi;se.sa.na.sa.s.thii . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {1/21} ahna.h nalopaprati.sedha.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {2/21} ahna.h nalopaprati.sedha.h vaktavya.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {3/21} ahobhyaam ahobhi.h iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {4/21} sa.h tarhi prati.sedha.h vaktavya.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {5/21} na vaktavya.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {6/21} ru.h atra baadhaka.h bhavi.syati . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {7/21} asiddha.h ru.h tasya asiddhatvaat nalopa.h praapnoti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {8/21} anavakaa;sa.h ru.h nalopam baadhi.syate . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {9/21} saavakaa;sa.h ru.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {10/21} ka.h avakaa;sa.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {11/21} anantya.h akaara.h . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {12/21} aacaaryaprav.rtti.h j;naapayati na anantyasya ru.h bhavati iti yat ayam ahangraha.nam karoti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {13/21} ahangraha.naat iti cet sambuddhyartham vacanam . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {14/21} ahangraha.naat iti cet sambuddhyartham etat syaat . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {15/21} he aha.h iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {16/21} yat tarhi rutvam ;saasti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {17/21} etat api sambuddhyartham eva syaat . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {18/21} he diirghaaha.h atra . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {19/21} yat tarhi ruuparaatrirathantare.su upasa:nkhyaanam karoti tat j;naapayati aacaarya.h na anantyasya ru.h bhavati iti . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {20/21} katham k.rtvaa j;naapakam . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 {21/21} na hi asti vi;se.sa.h ruuparaatrirathantare.su anantyasya rau vaa re vaa . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {1/38} na :nisambuddhyo.h anuttarapade . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {2/38} na :nisambuddhyo.h anuttarapade iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {3/38} iha maa bhuut . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {4/38} carma.ni tilaa asya carmatila.h iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {5/38} raajan v.rndaaraka raajav.rndaaraka iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {6/38} vaa napu.msakaanaam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {7/38} vaa napu.msakaanaam iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {8/38} he carma he carman . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {9/38} he varma he varman . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {10/38} tat tarhi anuttarapade iti vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {11/38} na vaktavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {12/38} na :nisambuddhyo.h iti ucyate na ca atra :nisambuddhii pa;syaama.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {13/38} pratyayalak.sa.nena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {14/38} na lumataa tasmin iti pratyayalak.sa.nasya prati.sedha.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {15/38} na kvacit :ni.h lopena lupyate sarvatra lumataa eva . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {16/38} yathaa eva iha bhavati aardre carman lohite carman iti evam iha api syaat carma.ni tilaa asya carmatila.h iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {17/38} tasmaat upasa:nkhyaanam kartavyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {18/38} evam tarhi :nyarthena taavat na artha.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {19/38} bhatvaat tu :nau prati.sedhaanarthakyam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {20/38} :nau prati.sedha.h anarthaka.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {21/38} kim kaara.nam . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {22/38} bhatvaat . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {23/38} bhasa;nj;naa atra bhavi.syati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {24/38} yadi tarhi bhasa;nj;naa atra bhavati rathantare saaman iti atra allopa.h ana.h iti allopa.h praapnoti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {25/38} na e.sa.h do.sa.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {26/38} uktam ubhayasa;nj;naani api chandaa.msi d.r;syante tad yathaa sa.h su.s.tubhaa sa.h .rkvataa ga.nena padatvaat kutvam bhatvaat ja;stvam na bhavati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {27/38} evam iha api padatvaat allopa.h na bhatvaat nalopa.h na bhavi.syati . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {28/38} tasmaat na artha.h :nigraha.nena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {29/38} sambuddhyarthena ca api na artha.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {30/38} katham . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {31/38} sambuddhyantaanaam asamaasa.h . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {32/38} raajav.rndaaraka iti . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {33/38} kim vaktavyam etat . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {34/38} na hi . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {35/38} katham anucyamaanam ga.msyate . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {36/38} iha samaanaarthena vaakyena bhavitavyam samaasena ca ya.h ca iha artha.h vaakyena gamyate na asau jaatu cit samaasena gamyate . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {37/38} avayavasambodhanam vaakyena gamyate samudaayasambodhanam samaasena . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 {38/38} vaa napu.msakaanaam iti etat vaktavyam eva . (8.2.9, 42) P III.395.19 - 24 R V.378 {1/10} anantyayo.h api ni.s.thaamatupo.h aade;sa.h . (8.2.9, 42) P III.395.19 - 24 R V.378 {2/10} ni.s.thaamatupo.h aade;sa.h anantyayo.h api iti vaktavyam . (8.2.9, 42) P III.395.19 - 24 R V.378 {3/10} bhinnavantau bhinnavanta.h . (8.2.9, 42) P III.395.19 - 24 R V.378 {4/10} v.rk.savantau v.rk.savanta.h . (8.2.9, 42) P III.395.19 - 24 R V.378 {5/10} na vaktavyam . (8.2.9, 42) P III.395.19 - 24 R V.378 {6/10} vacanaat bhavi.syati . (8.2.9, 42) P III.395.19 - 24 R V.378 {7/10} asti vacane prayojanam . (8.2.9, 42) P III.395.19 - 24 R V.378 {8/10} kim . (8.2.9, 42) P III.395.19 - 24 R V.378 {9/10} bhinnavaan chinnavaan . (8.2.9, 42) P III.395.19 - 24 R V.378 {10/10} v.rk.savaan plak.savaan . (8.2.9) P III.396.1 - 5 R V.378 - 379 {1/7} naarmate prati.sedha.h . (8.2.9) P III.396.1 - 5 R V.378 - 379 {2/7} naarmate prati.sedha.h vaktavya.h . (8.2.9) P III.396.1 - 5 R V.378 - 379 {3/7} n.rmata.h naarmata.h iti . (8.2.9) P III.396.1 - 5 R V.378 - 379 {4/7} uktam vaa . (8.2.9) P III.396.1 - 5 R V.378 - 379 {5/7} kim uktam . (8.2.9) P III.396.1 - 5 R V.378 - 379 {6/7} ni.s.thaamatupo.h taavat uktam na vaa padaadhikaarasya vi;se.sa.natvaat iti . (8.2.9) P III.396.1 - 5 R V.378 - 379 {7/7} naarmate api uktam na vaa bahira:ngalak.sa.natvaat iti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {1/11} kim ayam ekayoga.h aahosvit naanaayogau . (8.2.11 - 12) P III.396.6 - 13 R V.379 {2/11} kim ca ata.h . (8.2.11 - 12) P III.396.6 - 13 R V.379 {3/11} yadi ekayoga.h hiivatii kapiivatii atra na praapnoti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {4/11} atha naanaayogau ik.sumatii drumatii atra api praapnoti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {5/11} yathaa icchasi tathaa astu . (8.2.11 - 12) P III.396.6 - 13 R V.379 {6/11} astu taavat ekayoga.h . (8.2.11 - 12) P III.396.6 - 13 R V.379 {7/11} katham ahiivatii kapiivatii . (8.2.11 - 12) P III.396.6 - 13 R V.379 {8/11} aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam vatvam iti yat ayam anto'vatyaa.h iivatyaa.h iti aaha . (8.2.11 - 12) P III.396.6 - 13 R V.379 {9/11} atha vaa puna.h astu naanaayogau . (8.2.11 - 12) P III.396.6 - 13 R V.379 {10/11} nanu ca uktam ik.sumatii drumatii atra api praapnoti iti . (8.2.11 - 12) P III.396.6 - 13 R V.379 {11/11} yavaadi.su paatha.h kari.syate . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {1/28} chandasi ira.h iti ucyate tatra te vi;svakarmaa.nam te saptar.simantam iti atra api praapnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {2/28} na e.sa.h do.sa.h . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {3/28} na evam vij;naayate chandasi ira.h iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {4/28} katham tarhi . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {5/28} chandasi iira.h iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {6/28} evam api tvi.siimaan patiimaan iti atra api praapnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {7/28} na e.sa.h do.sa.h . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {8/28} vihitavi;se.sa.nam iikaaragraha:nam . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {9/28} iikaaraantaat ya.h vihita.h iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {10/28} evam api suuram te dyaavaap.rthiviimantam iti atra api praapnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {11/28} iha ca na praapnoti trivatii.h yaajyaanuvaakyaa.h bhavanti iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {12/28} evam tarhi pariga.nanam kartavyam . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {13/28} triharyadhipatyagnire . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {14/28} trivatii.h yaajyaanuvaakyaa.h bhavanti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {15/28} tri . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {16/28} hari . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {17/28} hariva.h medinam tvaa . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {18/28} hari . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {19/28} adhipati . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {20/28} adhipativatii.h juhoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {21/28} adhipati . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {22/28} agni . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {23/28} caru.h agnivaan iva . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {24/28} agni . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {25/28} re . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {26/28} aa revaan etu no vi;sa iti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {27/28} yadi tarhi pariga.nanam kriyate sarasvatiivaan bhaaratiivaan apuupavaan dadhivaan caru.h iti atra na praapnoti . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 {28/28} evam tarhi chandasi ira.h bahulam iti vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {1/50} yadi puna.h ayam nu.t puurvaanta.h kriyeta . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {2/50} ana.h nuki vinaamaruvidhiprati.sedha.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {3/50} ana.h nuki sati vinaama.h vidheya.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {4/50} ak.sa.nvaan . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {5/50} padaantasya na iti prati.sedha.h praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {6/50} ru.h ca prati.sedhya.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {7/50} supathintara.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {8/50} na;schavyapra;saan iti ru.h praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {9/50} astu tarhi paraadi.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {10/50} paraadau vatvaprati.sedha.h avagraha.h ca . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {11/50} yadi paraadi.h vatvasya prati.sedha.h vaktavya.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {12/50} ak.sa.nvaan . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {13/50} maadupadhaayaa;scamatorvo'yavaadibhya.h iti vatvam praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {14/50} avagraha.h ca ani.s.te de;se praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {15/50} ak.sa.nvaan . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {16/50} astu tarhi puurvaanta.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {17/50} nanu ca uktam ana.h nuki vinaamaruvidhiprati.sedha.h iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {18/50} bhatvaat siddham . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {19/50} bhasa;nj;naa vaktavyaa . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {20/50} yadi tarhi bhasa;nj;naa allopo'na.h iti allopa.h praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {21/50} ana.h tu prak.rtibhaave matubgraha.nam chandasi . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {22/50} ana.h tu prak.rtibhaave matubgraha.nam chandasi vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {23/50} iha tarhi supathintara.h naantasya .ti.h taddhite lupyate iti lopa.h praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {24/50} ghagraha.nam ca . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {25/50} ghagraha.nam ca kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {26/50} tat tarhi idam bahu vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {27/50} nuk vaktavya.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {28/50} bhasa;nj;naa ca vaktavyaa . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {29/50} ana.h tu prak.rtibhaave matubgraha.nam chandasi vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {30/50} ghagraha.nam ca kartavyam iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {31/50} na kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {32/50} yat taavat ucyate nuk vaktavya.h iti nuka.h e.sa.h parihaara.h bhatvaat siddham iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {33/50} bhasa;nj;naa vaktavyaa iti kriyate nyaase eva ayasmayaadiini chandasi iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {34/50} yat api ucyate ana.h tu prak.rtibhaave matubgraha.nam chandasi ghagraha.nam ca kartavyam iti na kartavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {35/50} ubhayasa;nj;naani api hi chandaa.msi d.r;syante . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {36/50} tat yathaa . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {37/50} sa.h su.s.tubhaa sa .rkvataa ga.nena . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {38/50} padatvaat kutvam bhatvaat ja;stvam na bhavati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {39/50} evam iha api padatvaat allopa.tilopau na bhatvaat vinaamaruvidhiprati.sedhau bhavi.syata.h . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {40/50} sidhyati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {41/50} suutram tarhi bhidyate . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {42/50} yathaanyaasam eva astu . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {43/50} nanu ca uktam paraadau vatvaprati.sedha.h avagraha.h ca iti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {44/50} yat taavat ucyate vatvaprati.sedha.h iti nirdi;syamaanasya aade;saa.h bhavanti iti evam na bhavi.syati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {45/50} ya.h tarhi nirdi;syate tasya na praapnoti . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {46/50} kim kaara.nam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {47/50} nu.taa vyavahitatvaat . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {48/50} asiddha.h nu.t tasya asiddhatvaat bhavi.syati . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {49/50} avagrahe api na lak.sa.nena padakaaraa.h anuvartyaa.h padakaarai.h naama lak.sa.nam anuvartyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 {50/50} yathaalak.sa.nam padam kartavyam . (8.2.17) P III.398.11 - 15 R V.382 {1/6} iit rathina.h . (8.2.17) P III.398.11 - 15 R V.382 {2/6} rathina.h iit vaktavya.h . (8.2.17) P III.398.11 - 15 R V.382 {3/6} rathiitara.h . (8.2.17) P III.398.11 - 15 R V.382 {4/6} bhuuridaavna.h tu.t . (8.2.17) P III.398.11 - 15 R V.382 {5/6} bhuridaavna.h tu.t vaktavya.h . (8.2.17) P III.398.11 - 15 R V.382 {6/6} bhuuridaavattara.h jana.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {1/15} k.rpa.naadiinaam prati.sedha.h vaktavya.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {2/15} k.rpa.na.h k.rpaa.na.h k.rpii.tam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {3/15} vaalamuulalaghvalama.dguliinaam vaa la.h ram aapadyate iti vaktavyam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {4/15} a;svavaala.h a;svavaara.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {5/15} muuladeva.h muuradeva.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {6/15} varu.nasya laghusyada.h varu.nasya raghusyada.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {7/15} alam bhaktaaya aram bhaktaaya . (8.2.18) P III.398.16 - 23 R V.382 - 383 {8/15} subaahu.h sva:nguli.h subaahu.h sva:nguri.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {9/15} sa;nj;naachandaso.h vaa kapilakaadiinaam iti vaktavyam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {10/15} kapiraka.h kapilaka.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {11/15} tilviriika.h tilviliika.h . (8.2.18) P III.398.16 - 23 R V.382 - 383 {12/15} romaa.ni lomaani . (8.2.18) P III.398.16 - 23 R V.382 - 383 {13/15} paa.msuram paa.msulam . (8.2.18) P III.398.16 - 23 R V.382 - 383 {14/15} karma kalma . (8.2.18) P III.398.16 - 23 R V.382 - 383 {15/15} ;sukra.h ;sukla.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 {1/29} kim idam ayatigraha.nam rephavi;se.sa.nam : ayatiparasya rephasya la.h bhavati sa.h cet upasargasya bhavati iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {2/29} aahosvit upasargavi;se.sa.nam : ayatiparasya upasargasya ya.h repha.h tasya la.h bhavati iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {3/29} ka.h ca atra vi;se.sa.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 {4/29} rephasya ayatau iti cet pare.h upasa:nkhyaanam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {5/29} rephasya ayatau iti cet pare.h upasa:nkhyaanam kartavyam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {6/29} palyayate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {7/29} vacanaat bhavi.syati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {8/29} asti vacane prayojanam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {9/29} kim . (8.2.19) P III.399.1 - 19 R V.383 - 384 {10/29} plaayate palaayate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {11/29} astu tarhi upasargavi;se.sa.nam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {12/29} upasargasya iti cet ekaade;se aprasiddhi.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 {13/29} upasargasya iti cet ekaade;se aprasiddhi.h bhavati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {14/29} plaayate palaayate . (8.2.19) P III.399.1 - 19 R V.383 - 384 {15/29} ekaade;se k.rte vyapavargaabhaavaat na praapnoti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {16/29} antaadivat bhaavena vyapavarga.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 {17/29} ubhayata.h aa;sraye na antaadivat . (8.2.19) P III.399.1 - 19 R V.383 - 384 {18/29} evam tarhi ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyapavarga.h . (8.2.19) P III.399.1 - 19 R V.383 - 384 {19/29} prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {20/29} do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {21/29} atha vaa puna.h astu rephavi;se.sa.nam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {22/29} nanu ca uktam rephasya ayatau iti cet pare.h upasa:nkhyaanam iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {23/29} vacanaat bhavi.syati . (8.2.19) P III.399.1 - 19 R V.383 - 384 {24/29} nanu ca uktam asti vacane prayojanam kim plaayate palaayate iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {25/29} atra api akaare.na vyavahitatvaat na praapnoti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {26/29} ekaade;se k.rte na asti vyavadhaanam . (8.2.19) P III.399.1 - 19 R V.383 - 384 {27/29} ekaade;sa.h puurvavidhau sthaanivat bhavati iti sthaanivadbhaavaat vyavadhaanam eva . (8.2.19) P III.399.1 - 19 R V.383 - 384 {28/29} prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . (8.2.19) P III.399.1 - 19 R V.383 - 384 {29/29} do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.2.21) P III.399.20 - 400.2 R V.385 {1/13} .nau upasa:nkhyaanam kartavyam . (8.2.21) P III.399.20 - 400.2 R V.385 {2/13} iha api yathaa syaat . (8.2.21) P III.399.20 - 400.2 R V.385 {3/13} nigaaryate nigaalyate . (8.2.21) P III.399.20 - 400.2 R V.385 {4/13} kim puna.h kaara.nam na sidhyati . (8.2.21) P III.399.20 - 400.2 R V.385 {5/13} aci iti ucyate na ca atra ajaadim pa;syaama.h . (8.2.21) P III.399.20 - 400.2 R V.385 {6/13} pratyayalak.sa.nena . (8.2.21) P III.399.20 - 400.2 R V.385 {7/13} var.naa;sraye na asti pratyayalak.sa.nam . (8.2.21) P III.399.20 - 400.2 R V.385 {8/13} evam tarhi sthaanivadbhaavaat bhavi.syati . (8.2.21) P III.399.20 - 400.2 R V.385 {9/13} prati.sidhyate atra sthaanivadbhaava.h puurvatraasiddhe na sthaanivat iti . (8.2.21) P III.399.20 - 400.2 R V.385 {10/13} ata.h uttaram pa.thati . (8.2.21) P III.399.20 - 400.2 R V.385 {11/13} girate.h latve .nau uktam . (8.2.21) P III.399.20 - 400.2 R V.385 {12/13} kim uktam . (8.2.21) P III.399.20 - 400.2 R V.385 {13/13} tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.2.22.1) P III.400.3 - 4 R V.385 {1/3} yoge ca iti vaktavyam . (8.2.22.1) P III.400.3 - 4 R V.385 {2/3} iha api yathaa syaat . (8.2.22.1) P III.400.3 - 4 R V.385 {3/3} pariyoga.h paliyoga.h . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {1/28} sa:ni latvasalopasa.myogaadilopakutvadiirghatvaani . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {2/28} sa:ni iti prak.rtya latvasalopasa.myogaadilopakutvadiirghatvaani vaktavyaani . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {3/28} kim prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {4/28} prayojanam girau gira.h paya.h dhaavati dvi.s.taraam d.r.satsthaanam kaa.s.tha;saksthaataa kru;ncaa dhurya.h iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {5/28} gi.rau gira.h iti atra acivibhaa.saa iti latvam praapnoti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {6/28} sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {7/28} na etat asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {8/28} uktam etat dhaato.h svaruupagraha.ne tatpratyaye kaaryavij;naanaat siddham iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {9/28} paya.h dhaavati iti atra dhica iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {10/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {11/28} vak.syati etat dhisakaare sica.h lopa.h iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {12/28} dvi.s.taraam iti atra hrasvaat a:ngaat iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {13/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {14/28} atra api sica.h iti eva anuvarti.syate . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {15/28} d.r.satsthaanam iti atra jhalojhali iti salopa.h praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {16/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {17/28} atra api sica.h iti eva anuvarti.syate . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {18/28} kaa.s.tha;saksthaataa iti atra sko.hsa.myogaadyoranteca iti kakaaralopa.h praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {19/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {20/28} kaa.s.tha;sak eva na asti kuta.h ya.h kaa.s.tha;saki ti.s.thet . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {21/28} kru;ncaa iti atra co.hku.h jhali iti kutvam praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {22/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {23/28} nipaatanaat etat siddham . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {24/28} kim nipaatanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {25/28} .rtvigdadh.rksragdigu.s.niga;ncuyujikru;ncaam iti . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {26/28} dhurya.h iti atra halica iti diirghatvam praapnoti sa:ni iti vacanaat na bhavati . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {27/28} etat api na asti prayojanam . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 {28/28} nabhakurchuraam iti prati.sedha.h bhavi.syati . . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {1/12} sa.myogaantasya lope ya.na.h prati.sedha.h . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {2/12} sa.myogaantasya lope ya.na.h prati.sedha.h vaktavya.h . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {3/12} dadhi atra madhu atra iti . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {4/12} sa.myogaadilope ca ya.na.h prati.sedha.h vaktavya.h . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {5/12} kaakii artham vaasii artham . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {6/12} na vaa jhala.h lopaat . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {7/12} na vaa vaktavya.h . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {8/12} kim kaara.nam . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {9/12} jhala.h lopaat . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {10/12} jhala.h lopa.h sa.myogaantalopa.h vaktavya.h . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {11/12} bahira:ngalak.sa.natvaat vaa . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 {12/12} atha vaa bahira:nga.h ya.naade;sa.h antara:nga.h lopa.h asiddham bahira:ngam antara:nge . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {1/36} sa.myogaantalope sagraha.nam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {2/36} sa.myogaantalope sagraha.nam kartavyam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {3/36} sa.myogaantalopa.h sasya ca iti vaktavyam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {4/36} iha api yathaa syaat . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {5/36} ;sreyaan bhuuyaan jyaayaan . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {6/36} kim puna.h kaara.nam na sidhyati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {7/36} paratvaat ru.h praapnoti . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {8/36} asiddha.h ru.h tasya asiddhatvaat lopa.h bhavi.syati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {9/36} na sidhyati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {10/36} kim kaara.nam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {11/36} ruvidhaanasya anavakaa;satvaat . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {12/36} anavakaasa.h ru.h lopam baadheta . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {13/36} saavakaa;sa.h ru.h . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {14/36} ka.h avakaa;sa.h . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {15/36} paya.h ;sira.h . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {16/36} nanu ca atra api ja;stvam praapnoti . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {17/36} sa.h yathaa eva ru.h ja;stvam baadhate evam lopam api baadheta . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {18/36} na baadhate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {19/36} kim kaara.nam . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {20/36} yena naapraapte tasya baadhanam bhavati na ca apraapte ja;stve ru.h aarabhyate lope puna.h praapte ca apraapte ca . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {21/36} yogavibhaagaat siddham . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {22/36} atha vaa yogavibhaaga.h kari.syate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {23/36} evam vak.syaami . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {24/36} sa.myogaantasya lopa.h araat . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {25/36} sa.myogaantasya lopa.h bhavati araat . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {26/36} tata.h sasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {27/36} sasya ca lopa.h bhavati sa.myogaantasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {28/36} kim artham puna.h idam ucyate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {29/36} prati.siddhaartham rubaadhanaartham ca . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {30/36} atha vaa yat etat raat sasya iti sagraha.nam tat purastaat apakrak.syate . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {31/36} sa.myogaantasya lopa.h . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {32/36} tata.h sasya . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {33/36} sasya ca sa.myogaantasya lopa.h bhavati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {34/36} tata.h raat . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {35/36} raat sasya eva sa.myogaantasya lopa.h bhavati . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 {36/36} atha vaa raat sasya iti atra sa.myogaantasya lopa.h iti etat anuvarti.syate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {1/72} dhi sakaare sica.h lopa.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {2/72} dhi sakaare sica.h lopa.h vaktavya.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {3/72} kim prayojanam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {4/72} cakaaddhi iti prayojanam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {5/72} iha maa bhuut . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {6/72} cakaaddhi palitam ;sira.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {7/72} yadi tarhi sica.h lopa.h iti ucyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {8/72} aa;saadhvam tu katham te syaat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {9/72} aa;saadhvam iti atra na praapnoti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {10/72} ja;stvam sasya bhavi.syati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {11/72} ja;stvam atra sakaarasya bhavi.syati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {12/72} sarvatra evam prasiddham syaat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {13/72} sarvatra evam ja;stvena siddham syaat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {14/72} iha api aayandhvam arandhvam iti ja;stvena eva siddham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {15/72} ;sruti.h ca api na bhidyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {16/72} ;srutik.rta.h ca api na ka.h cit bheda.h bhavati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {17/72} lu:na.h ca api na muurdhanye graha.nam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {18/72} tatra ayam api artha.h i.na.h.siidhva.mlu:nli.taandho':ngaat iti atra lu:ngraha.nam na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {19/72} iha api acyo.d.dhvam aplo.d.dhvam iti .satve sica.h dhasya .s.tutve ca k.rte ja;stvena siddham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {20/72} se.ti du.syati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {21/72} se.ti do.sa.h bhavati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {22/72} idam eva ruupam syaat alavi.d.dhvam idam na syaat alavidhvam iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {23/72} tasmaat sica.h graha.nam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {24/72} yadi tarhi sica.h graha.nam kriyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {25/72} ghasibhasyo.h na sidhyet tu . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {26/72} ghasibhasyo.h na sidhyati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {27/72} sagdhi.h ca me sapiiti.h ca me, babdhaam te harii dhaanaa.h iti atra na praapnoti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {28/72} tasmaat sijgraha.nam na tat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {29/72} tasmaat dhica iti atra sica.h graha.nam na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {30/72} katham cakaaddhi palitam ;sira.h iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {31/72} evam tarhi sijgraha.nam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {32/72} katham sagdhi.h ca me sapiiti.h ca me , babdhaam te harii dhaanaa.h iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {33/72} iha taavat sagdhi.h iti na etat ghase.h ruupam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {34/72} kim tarhi saghe.h etat ruupam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {35/72} babdhaam te harii dhaanaa.h iti na etat bhase.h ruupam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {36/72} kim tarhi bandhe.h etat ruupam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {37/72} chaandasa.h var.nalopa.h vaa yathaa i.skartaaramadhvare . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {38/72} atha vaa chaandasa.h var.nalopa.h bhavi.syati yathaa i.skartaaramadhvare . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {39/72} tat yathaa . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {40/72} tubhyedam agne . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {41/72} tubhyam idam agne iti praapte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {42/72} aambaanaam caru.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {43/72} naambaanaam caru.h iti praapte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {44/72} aavyaadhinii.h uga.naa.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {45/72} aavyaadhinii.h suga.naa.h iti praapte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {46/72} i.skartaaram adhvarasya . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {47/72} ni.skartaaram iti praapte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {48/72} ;sivaa udrasya bhe.sajii . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {49/72} ;sivaa rudrasya bhe.sajiiti praapte . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {50/72} tasmaat sijgraha.nam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {51/72} na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {52/72} yat etat raatsasya iti sakaaragraha.nam tat sica.h graha.nam vij;naasyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {53/72} katham . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {54/72} raatsasya iti ucyate na ca anya.h rephaat para.h sakaara.h asti anyat ata.h sica.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {55/72} nanu ca ayam asti maatu.h pitu.h iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {56/72} tasmaat sica.h graha.nam kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {57/72} na kartavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {58/72} kasmaat na bhavati cakaaddhi palitam ;sira.h iti . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {59/72} i.s.tam eva etat sa:ng.rhiitam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {60/72} cakaadhi iti eva bhavitavyam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {61/72} dhi sakaare sica.h lopa.h . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {62/72} cakaaddhi iti prayojanam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {63/72} aa;saadhvam tu katham te syaat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {64/72} ja;stvam sasya bhavi.syati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {65/72} sarvatra evam prasiddham syaat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {66/72} ;sruti.h ca api na bhidyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {67/72} lu:na.h ca api na muurdhanye graha.nam . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {68/72} se.ti du.syati . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {69/72} ghasibhasyo.h na sidhyet tu . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {70/72} tasmaat sijgraha.nam na tat . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {71/72} chaandasa.h var.nalopa.h vaa yathaa i.skartaaramadhvare . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 {72/72} . (8.2.32.1) P III.403.25 - 404.2 R V.392 {1/8} iha dogdhaa dogdhum iti ghatvasya asiddhatvaat .dhatvam praapnoti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {2/8} na e.sa.h do.sa.h . (8.2.32.1) P III.403.25 - 404.2 R V.392 {3/8} uktam etat apavaada.h vacanapraamaa.nyaat iti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {4/8} atha vaa evam vak.syaami . (8.2.32.1) P III.403.25 - 404.2 R V.392 {5/8} ha.h .dha.h adaade.h . (8.2.32.1) P III.403.25 - 404.2 R V.392 {6/8} ha.h .dha.h bhavati adaade.h . (8.2.32.1) P III.403.25 - 404.2 R V.392 {7/8} tata.h dhaato.h gha.h iti . (8.2.32.1) P III.403.25 - 404.2 R V.392 {8/8} daade.h iti anuvartate na iti niv.rttam . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {1/15} daade.h iti ucyate tatra idam na sidhyati . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {2/15} adhok . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {3/15} kva tarhi syaat . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {4/15} maa sma dhok . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {5/15} na e.sa.h do.sa.h . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {6/15} dhaato.h iti na e.saa daadisamaanaadhikara.naa .sa.s.thii . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {7/15} daade.h dhaato.h iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {8/15} kaa tarhi . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {9/15} avayavayogaa e.saa .sa.s.thii . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {10/15} dhaato.h ya.h daadi.h avayava.h iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {11/15} saa ca ava;syam avayavayogaa .sa.s.thii vij;neyaa uttaraarthaa . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {12/15} kim prayojanam . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {13/15} ekaaca.h ba;sa.h bha.s jha.santasya sdhvo.h iti iha api yathaa syaat : gardabhayate.h apratyaya.h gardhap iti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {14/15} yadi avayavayogaa .sa.s.thii dogdhaa dogdhum iti atra na praapnoti . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 {15/15} e.sa.h api vyapade;sivadbhaavena dhaato.h daadi.h avayava.h bhavati . . (8.2.32.3) P III.404.9 - 11 R V.393 {1/6} h.rgraho.h bha.h chandasi hasya . (8.2.32.3) P III.404.9 - 11 R V.393 {2/6} h.rgraho.h chandasi hasya bhatvam vaktavyam . (8.2.32.3) P III.404.9 - 11 R V.393 {3/6} gardabhena sambharati . (8.2.32.3) P III.404.9 - 11 R V.393 {4/6} marut asya grabhiitaa . (8.2.32.3) P III.404.9 - 11 R V.393 {5/6} saamidhenya.h jabhrire . (8.2.32.3) P III.404.9 - 11 R V.393 {6/6} udgraabham ca nigraabham ca brahma devaa.h aviiv.rdhan . (8.2.38.1) P III.404.12 - 24 R V.393 {1/24} kimartha.h cakaara.h . (8.2.38.1) P III.404.12 - 24 R V.393 {2/24} sdhvo.h iti etat anuk.r.syate . (8.2.38.1) P III.404.12 - 24 R V.393 {3/24} na etat asti prayojanam . (8.2.38.1) P III.404.12 - 24 R V.393 {4/24} siddham sdhvo.h puurve.na eva . (8.2.38.1) P III.404.12 - 24 R V.393 {5/24} na sidhyati . (8.2.38.1) P III.404.12 - 24 R V.393 {6/24} kim kaara.nam . (8.2.38.1) P III.404.12 - 24 R V.393 {7/24} aba;saaditvaat . (8.2.38.1) P III.404.12 - 24 R V.393 {8/24} nanu ca ja;stve k.rte ba;saadi.h . (8.2.38.1) P III.404.12 - 24 R V.393 {9/24} asiddham ja;stvam tasya asiddhatvaat na ba;saadi.h . (8.2.38.1) P III.404.12 - 24 R V.393 {10/24} evam tarhi siddhakaa.n.de pa.thitam abhyaasaja;stvacartvam ettvatuko.h iti . (8.2.38.1) P III.404.12 - 24 R V.393 {11/24} ettvatuko.h graha.nam na kari.syate . (8.2.38.1) P III.404.12 - 24 R V.393 {12/24} abhyaasaja;stvacartvam siddham iti eva . (8.2.38.1) P III.404.12 - 24 R V.393 {13/24} evam api ajha.santatvaat na praapnoti . (8.2.38.1) P III.404.12 - 24 R V.393 {14/24} lope k.rte jha.santa.h . (8.2.38.1) P III.404.12 - 24 R V.393 {15/24} sthaanivadbhaavaat na jha.santa.h . (8.2.38.1) P III.404.12 - 24 R V.393 {16/24} ata.h uttaram pa.thati . (8.2.38.1) P III.404.12 - 24 R V.393 {17/24} dadha.h tatho.h anukar.sa.naanarthakyam sthaanivatprati.sedhaat . (8.2.38.1) P III.404.12 - 24 R V.393 {18/24} dadha.h tatho.h anukar.sa.nam anarthakam . (8.2.38.1) P III.404.12 - 24 R V.393 {19/24} kim kaara.nam . (8.2.38.1) P III.404.12 - 24 R V.393 {20/24} sthaanivatprati.sedhaat . (8.2.38.1) P III.404.12 - 24 R V.393 {21/24} prati.sidhyate atra sthanivadbhaava.h puurvatraasiddhe na sthaanivat iti . (8.2.38.1) P III.404.12 - 24 R V.393 {22/24} sa ca ava;syam prati.sedha.h aa;srayitavya.h . (8.2.38.1) P III.404.12 - 24 R V.393 {23/24} itarathaa hi alope prati.sedha.h . (8.2.38.1) P III.404.12 - 24 R V.393 {24/24} ya.h hi manyate anukar.sa.nasaamarthyaat me atra bhavati alope tena prati.sedha.h vaktavya.h syaat : dadhaati dadhaasi . (8.2.38.2) P III.405.1 - 2 R V.394 {1/3} tatho.h ca api graha.nam ;sakyam akartum . (8.2.38.2) P III.405.1 - 2 R V.394 {2/3} katham . (8.2.38.2) P III.405.1 - 2 R V.394 {3/3} jhali jha.santasya iti ucyate tatho.h ca ayam jhali jha.santa.h bhavati na anyatra . (8.2.38.3) P III.405.3 - 7 R V.394 {1/5} atha api etat na asti puurvatraasiddhe na sthaanivat iti evam api na eva artha.h anukar.sa.naarthena cakaare.na na api tatho.h graha.nena . (8.2.38.3) P III.405.3 - 7 R V.394 {2/5} aanantaryam iha aa;sriiyate jhali jha.santasya iti . (8.2.38.3) P III.405.3 - 7 R V.394 {3/5} kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit na eva sannipaatak.rtam na api ;saastrak.rtam . (8.2.38.3) P III.405.3 - 7 R V.394 {4/5} lope sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam alope na eva sannipaatak.rtam na api ;saastrak.rtam . (8.2.38.3) P III.405.3 - 7 R V.394 {5/5} yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . . (8.2.40) P III.405.8 - 12 R V.394 {1/12} adha.h iti kimartham . (8.2.40) P III.405.8 - 12 R V.394 {2/12} dhatta.h . (8.2.40) P III.405.8 - 12 R V.394 {3/12} dhattha.h . (8.2.40) P III.405.8 - 12 R V.394 {4/12} adha.h iti ;sakyam akartum . (8.2.40) P III.405.8 - 12 R V.394 {5/12} kasmaat na bhavati dhatta.h dhattha.h iti . (8.2.40) P III.405.8 - 12 R V.394 {6/12} ja;stve yogavibhaaga.h kari.syate . (8.2.40) P III.405.8 - 12 R V.394 {7/12} idam asti dadhastatho;sca iti . (8.2.40) P III.405.8 - 12 R V.394 {8/12} tata.h vak.syaami jhalaam ja;sa.h . (8.2.40) P III.405.8 - 12 R V.394 {9/12} jhalaam ja;sa.h bhavanti dadha.h tatho.h . (8.2.40) P III.405.8 - 12 R V.394 {10/12} tata.h ante . (8.2.40) P III.405.8 - 12 R V.394 {11/12} ante ca jhalaam ja;sa.h bhavanti . (8.2.40) P III.405.8 - 12 R V.394 {12/12} tatra ja;stve k.rte ajha.santatvaat na bhavi.syati . . (8.2.42.1) P III.406.1 - 10 R V.395 {1/14} radaabhyaam iti kimartham . (8.2.42.1) P III.406.1 - 10 R V.395 {2/14} caritam muditam . (8.2.42.1) P III.406.1 - 10 R V.395 {3/14} nanu ca radaabhyaam iti ucyamaane api atra praapnoti . (8.2.42.1) P III.406.1 - 10 R V.395 {4/14} atra api rephadakaaraabhyaam paraa ni.s.thaa . (8.2.42.1) P III.406.1 - 10 R V.395 {5/14} na rephadakaaraabhyaam ni.s.thaa vi;se.syate . (8.2.42.1) P III.406.1 - 10 R V.395 {6/14} kim tarhi . (8.2.42.1) P III.406.1 - 10 R V.395 {7/14} takaara.h vi;se.syate . (8.2.42.1) P III.406.1 - 10 R V.395 {8/14} raphadakaaraabhyaam uttarasya takaarasya na.h bhavati sa cet ni.s.thaayaa.h iti . (8.2.42.1) P III.406.1 - 10 R V.395 {9/14} atha puurvagraha.nam kimartham . (8.2.42.1) P III.406.1 - 10 R V.395 {10/14} ni.s.thaade;se puurvagraha.nam parasya aade;saprati.sedhaartham . (8.2.42.1) P III.406.1 - 10 R V.395 {11/14} ni.s.thaade;se puurvagraha.nam kriyate parasya aade;sa.h maa bhuut iti . (8.2.42.1) P III.406.1 - 10 R V.395 {12/14} bhinnavadbhyaam bhinnavadbhi.h . (8.2.42.1) P III.406.1 - 10 R V.395 {13/14} pa;ncamiinirdi.s.taat hi parasya . (8.2.42.1) P III.406.1 - 10 R V.395 {14/14} pa;ncamiinirdi.s.taat hi parasya iti parasya praapnoti . . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {1/34} v.rddhinimittaat prati.sedha.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {2/34} v.rddhinimittaat prati.sedha.h vaktavya.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {3/34} kim prayojanam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {4/34} prayojanam kaartik.saitiphaullaya.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {5/34} kaarti.h iti v.rddhau k.rtaayaam radaabhyaam iti natvam praapnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {6/34} k.saiti.h iti v.rddhau k.rtaayaam k.siyodiirghaat iti natvam praapnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {7/34} phaulli.h iti v.rddhau k.rtaayaam udupadhatvasanniyogena latvam ucyamaanam na praapnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {8/34} atha ucyamaane api prati.sedhe v.rddhinimittaat iti katham idam vij;naayate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {9/34} v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {10/34} aahosvit v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {11/34} kim ca ata.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {12/34} yadi vij;naayate v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti k.saiti.h sa:ng.rhiita.h kaarti.h asa:ng.rhiita.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {13/34} atha vij;naayate v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti kaarti.h sa:ng.rhiita.h k.saiti.h asa:ng.rhiita.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {14/34} ubhayathaa ca phaulli.h asa:ng.rhiita.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {15/34} yathaa icchasi tathaa astu . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {16/34} astu taavat v.rddhi.h eva nimittam v.rddhinimittam v.rddhinimittaat iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {17/34} nanu ca uktam k.saiti.h sa:ngrhiita.h kaarti.h asa:ng.rhiita.h iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {18/34} kaarti.h ca sa:ng.rhiita.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {19/34} katham . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {20/34} v.rddhi.h bhavati gu.na.h bhavati iti repha;siraa.h gu.nav.rddhisa;nj;naka.h abhinirvartate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {21/34} atha vaa puna.h astu v.rddhi.h nimittam asya sa.h ayam v.rddhinimitta.h v.rddhinimittaat iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {22/34} nanu ca uktam kaarti.h sa:ng.rhiita.h k.saiti.h asa:ng.rhiita.h iti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {23/34} k.saiti.h ca sa:ng.rhiita.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {24/34} katham . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {25/34} yat tat v.rddhi;saastram tasmin v.rddhi;sabda.h vartate . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {26/34} sa.h tarhi prati.sedha.h vaktavya.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {27/34} na vaa bahira:ngalak.sa.natvaat . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {28/34} na vaa vaktavyam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {29/34} kim kaara.nam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {30/34} bahira:ngalak.sa.natvaat . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {31/34} bahira:ngaa v.rddhi.h . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {32/34} antara:ngam natvam . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {33/34} asiddham bahira:ngam antara:nge . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 {34/34} evam ca k.rtvaa latvam api siddham bhavati phaulli.h iti . (8.2.44) P III.407.8 - 18 R V.397 - 398 {1/17} .rkaaralvaadibhya.h ktinni.s.thaavat . (8.2.44) P III.407.8 - 18 R V.397 - 398 {2/17} .rkaaralvaadibhya.h ktin ni.s.thaavat bhavati iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {3/17} kiir.ni.h giir.ni.h . (8.2.44) P III.407.8 - 18 R V.397 - 398 {4/17} luuni.h dhuuni.h . (8.2.44) P III.407.8 - 18 R V.397 - 398 {5/17} dugvo.h diirgha.h ca . (8.2.44) P III.407.8 - 18 R V.397 - 398 {6/17} dugvo.h diirgha.h ca iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {7/17} aaduuna.h viguuna.h . (8.2.44) P III.407.8 - 18 R V.397 - 398 {8/17} puu;na.h vinaa;se . (8.2.44) P III.407.8 - 18 R V.397 - 398 {9/17} puu;na.h vinaa;se iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {10/17} puunaa.h yavaa.h . (8.2.44) P III.407.8 - 18 R V.397 - 398 {11/17} vinaa;se iti kimartham . (8.2.44) P III.407.8 - 18 R V.397 - 398 {12/17} puutam dhaanyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {13/17} sinote.h graasakarmakart.rkasya . (8.2.44) P III.407.8 - 18 R V.397 - 398 {14/17} sinote.h graasakarmakart.rkasya iti vaktavyam . (8.2.44) P III.407.8 - 18 R V.397 - 398 {15/17} sina.h graasa.h . (8.2.44) P III.407.8 - 18 R V.397 - 398 {16/17} graasakarmakart.rkasya iti kimartham . (8.2.44) P III.407.8 - 18 R V.397 - 398 {17/17} sitaa paa;sena suukarii . . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {1/24} diirghaat iti kimartham . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {2/24} ak.sitam asi maa me k.se.s.thaa.h . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {3/24} diirghaat iti ;sakyam akartum . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {4/24} kasmaat na bhavati ak.sitam asi maa me k.se.s.thaa.h iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {5/24} nirde;saat eva idam abhivyaktam diirghasya graha.nam iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {6/24} yadi hrasvasya graha.nam syaat k.se.h iti eva bruuyaat . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {7/24} na atra nirde;sa.h pramaa.na.m ;sakyam kartum . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {8/24} yathaa eva atra apraaptaa vibhakti.h evam iya:naade;sa.h api . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {9/24} na atra apraaptaa vibhakti.h . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {10/24} siddhaa atra vibhakti.h praatipadikaat iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {11/24} katham praatipadikasa;nj;naa . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {12/24} arthavat praatipadikam iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {13/24} nanu ca adhaatu.h iti prati.sedha.h praapnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {14/24} na e.sa.h dhaatu.h dhaato.h e.sa.h anukara.na.h . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {15/24} yadi anukara.na.h iya:naade;sa.h na praapnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {16/24} prak.rtivat anukara.nam bhavati iti evam iya:naade;sa.h bhavi.syati . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {17/24} yadi prak.rtivat anukara.nam bhavati iti ucyate svaadyutpatti.h na praapnoti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {18/24} evam tarhi aatide;sikaanaam svaa;srayaa.ni api na nivartante . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {19/24} atha api etat na asti aatide;sikaanaam svaa;srayaa.ni api na nivartante iti evam api na do.sa.h . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {20/24} ava;syam atra sarvata.h nairde;sikii vibhakti.h vaktavyaa . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {21/24} tat yathaa . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {22/24} nervi;sa.h parivyavebhya.hkriya.h viparaabhyaa;nje.h iti . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {23/24} atha api etat na asti prak.rtivat anukara.nam bhavati iti evam api na do.sa.h . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 {24/24} dhaato.h ajaadau yat ruupam tat anukriyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {1/30} a;nce.h natve vyaktaprati.sedha.h . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {2/30} a;nce.h natve vyaktasya prati.sedha.h vaktavya.h . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {3/30} vyaktam an.rtam kathayati iti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {4/30} a;njivij;naanaat siddham . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {5/30} na etat a;nce.h ruupam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {6/30} a;nje.h etat ruupam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {7/30} a;ncatyartha.h vai gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {8/30} ka.h puna.h a;ncatyartha.h . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {9/30} a;ncati.h prakaa;sane vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {10/30} a;ncitam gacchati . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {11/30} prakaa;sayati aatmaanam iti gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {12/30} na vai loke a;ncitam gacchati iti prakaa;sanam gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {13/30} kim tarhi . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {14/30} samaadhaanam gamyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {15/30} samaahita.h bhuutvaa gacchati iti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {16/30} evam tarhi a;ncate.h a:nka.h a:nka.h ca prakaa;sanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {17/30} a:nkitaa.h gaava.h iti ucyate anyaabhya.h gobhya.h prakaa;syante . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {18/30} a;ncatyartha.h iti cet a;nje.h tadarthatvaat siddham . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {19/30} a;ncatyartha.h iti cet a;nji.h api a;ncatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {20/30} katham puna.h anya.h naama anyasya arthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {21/30} katham a;nji.h a;ncatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {22/30} anekaarthaa.h api dhaatava.h bhavanti . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {23/30} asti puna.h kva cit anyatra api a;nji.h a;ncatyarthe vartate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {24/30} asti iti aaha . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {25/30} a;nje.h a;njanam a;njanam ca prakaa;sanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {26/30} a:nkte.si.nii iti ucyate yat tat sitam ca asitam ca etat prakaa;sayati . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {27/30} tathaa a;nje.h vya;njanam vya;njanam ca prakaa;sanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {28/30} yat tat snehena madhure.na ca ja.diik.rtaanaam indriyaa.naam svasmin aatmani vyavasthaapanam sa.h raaga.h tat vya;njanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {29/30} anvartham khalu api nirvacanam . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 {30/30} vyajyate anena iti vya;njanam iti . (8.2.50) P III.409.3 - 6 R V.401 - 402 {1/5} avaataabhidhaane . (8.2.50) P III.409.3 - 6 R V.401 - 402 {2/5} avaataabhidhaane iti vaktavyam . (8.2.50) P III.409.3 - 6 R V.401 - 402 {3/5} iha api yathaa syaat . (8.2.50) P III.409.3 - 6 R V.401 - 402 {4/5} nirvaa.na.h agni.h vaatena . (8.2.50) P III.409.3 - 6 R V.401 - 402 {5/5} nirvaa.na.h pradiipa.h vaatena iti . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {1/13} anupasargaat iti ucyate tatra idam na sidhyati parik.r;sam iti . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {2/13} k.r;se.h ka.h e.sa.h vihita.h igupadhaat . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {3/13} na etat ni.s.thaantam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {4/13} kim tarhi k.r;sa.h e.sa.h igupadhaat ka.h vihita.h . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {5/13} svare hi do.sa.h bhavati parik.r;se . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {6/13} na evam ;sakyam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {7/13} iha hi parik.r;sa.h iti svare do.sa.h syaat . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {8/13} antasthaathagha;nktaajabitrakaa.naam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {9/13} iti e.sa.h svara.h prasajyeta . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {10/13} padasya lopa.h vihita.h iti matam . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {11/13} evam tarhi padasya lopa.h dra.s.tavya.h . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {12/13} paryaagata.h kaar;syena parik.r;sa.h . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 {13/13} jagatii anuunaa bhavati hi ruciraa . (8.2.55.2) P III.409.17 - 24 R V.403 {1/9} phale.h latve utpuurvasya upasa:nkhyaanam . (8.2.55.2) P III.409.17 - 24 R V.403 {2/9} phale.h latve utpuurvasya upasa:nkhyaanam kartavyam : utphulla.h an.rtam kathayati . (8.2.55.2) P III.409.17 - 24 R V.403 {3/9} atyalpam idam ucyate utpuurvaat iti . (8.2.55.2) P III.409.17 - 24 R V.403 {4/9} utphullasamphullayo.h iti vaktavyam : utphulla.h , samphulla.h . (8.2.55.2) P III.409.17 - 24 R V.403 {5/9} k.r;se.h ka.h e.sa.h vihita.h igupadhaat . (8.2.55.2) P III.409.17 - 24 R V.403 {6/9} svare hi do.sa.h bhavati parik.r;se . (8.2.55.2) P III.409.17 - 24 R V.403 {7/9} padasya lopa.h vihita.h iti matam . (8.2.55.2) P III.409.17 - 24 R V.403 {8/9} jagati anuunaa bhavati hi ruciraa . (8.2.55.2) P III.409.17 - 24 R V.403 {9/9} . (8.2.56) P III.410.1 - 11 R V.403 - 404 {1/25} kim ayam vidhi.h aahosvit prati.sedha.h . (8.2.56) P III.410.1 - 11 R V.403 - 404 {2/25} kim ca ata.h . (8.2.56) P III.410.1 - 11 R V.403 - 404 {3/25} yadi taavat vidhi.h nakaaragraha.nam kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {4/25} na kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {5/25} prak.rtam anuvartate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {6/25} kva prak.rtam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {7/25} radaabhyaanni.s.thaatona.hpuurvasyacada.h iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {8/25} tat vaa anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum . (8.2.56) P III.410.1 - 11 R V.403 - 404 {9/25} atha prati.sedha.h hriigraha.nam anarthakam na hi etasmaat vidhi.h asti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {10/25} yathaa icchasi tathaa astu . (8.2.56) P III.410.1 - 11 R V.403 - 404 {11/25} astu taavat vidhi.h . (8.2.56) P III.410.1 - 11 R V.403 - 404 {12/25} nanu ca uktam nakaaragraha.nam kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {13/25} na kartavyam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {14/25} prak.rtam anuvartate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {15/25} kva prak.rtam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {16/25} radaabhyaanni.s.thaatona.hpuurvasyacada.h iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {17/25} tat vaa anekena nipaatanena vyavacchinnam na ;sakyam anuvartayitum iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {18/25} sambandham anuvarti.syate . (8.2.56) P III.410.1 - 11 R V.403 - 404 {19/25} atha vaa kriyate nyaase eva . (8.2.56) P III.410.1 - 11 R V.403 - 404 {20/25} dvinakaaraka.h nirde;sa.h . (8.2.56) P III.410.1 - 11 R V.403 - 404 {21/25} nudavidondatraaghraahriibhya.h anyatarasyaam n na dhyaakhyaap.r.rmuurchimadaam iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {22/25} atha vaa puna.h astu prati.sedha.h . (8.2.56) P III.410.1 - 11 R V.403 - 404 {23/25} nanu ca uktam hriigraha.nam anarthakam na hi etasmaat vidhi.h asti iti . (8.2.56) P III.410.1 - 11 R V.403 - 404 {24/25} na anarthakam . (8.2.56) P III.410.1 - 11 R V.403 - 404 {25/25} etat eva j;naapayati aacaarya.h bhavati etasmaat vidhi.h iti yat ayam hriigraha.nam karoti . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {1/15} bahava.h ime vidaya.h pa.thyante . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {2/15} tatra na j;naayate kasya nityam natvam kasya vibhaa.saa kasya prati.sedha.h kasya i.t iti . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {3/15} ata.h uttaram pa.thati . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {4/15} yasya vide.h ;sna;sakau taparatve tanavacane tad u vaaprati.sedhau . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {5/15} ;snavikara.nasya vibhaa.saa ;savikara.nasya prati.sedha.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {6/15} ;syavikara.naat navidhi.h chiditulya.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {7/15} ;syanvikara.naat vide.h navidhi.h chidinaa tulya.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {8/15} lugvikara.na.h vali paryavapanna.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {9/15} lugvikara.na.h vidi.h valaadau paryavapanna.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {10/15} e.sa evaartha.h . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {11/15} yayo.h vidyo.h ;sna;sau uktau tayo.h natvasya vaana;nau . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {12/15} yayo.h tu ;sya~llukau taabhyaam chidivac ca i.t ca i.syate . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {13/15} apara.h aaha : vette.h tu vidita.h ni.s.thaa . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {14/15} vidyate.h vinna.h i.syate . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 {15/15} vintte.h vinna.h ca vitta.h ca vitta.h bhoge.su vindate.h . . (8.2.59) P III.411.3 - 8 R V.405 - 406 {1/7} bhittam ;sakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . (8.2.59) P III.411.3 - 8 R V.405 - 406 {2/7} na e.sa.h do.sa.h . (8.2.59) P III.411.3 - 8 R V.405 - 406 {3/7} sarvatra eva atra bhidi.h vidaara.nasaamaanye vartate tatra ava;syam vi;se.saarthinaa vi;se.sa.h anuprayoktavya.h . (8.2.59) P III.411.3 - 8 R V.405 - 406 {4/7} bhinnam kim bhittam iti . (8.2.59) P III.411.3 - 8 R V.405 - 406 {5/7} tatvam abhidhaayakam cet ;sakalasya anarthaka.h prayoga.h syaat . (8.2.59) P III.411.3 - 8 R V.405 - 406 {6/7} ;sakalena ca api abhihite na bhavati tatvam nigamayaama.h . (8.2.59) P III.411.3 - 8 R V.405 - 406 {7/7} . (8.2.62) P III.411.9 - 18 R V.407 {1/15} pratyayagraha.nam kimartham na kvina.h ku.h iti eva ucyeta . (8.2.62) P III.411.9 - 18 R V.407 {2/15} kvina.h ku.h iti iyati ucyamaane vakaarasya eva kutvam prasajyeta . (8.2.62) P III.411.9 - 18 R V.407 {3/15} nanu ca lope k.rte na bhavi.syati . (8.2.62) P III.411.9 - 18 R V.407 {4/15} anavakaa;sam kutvam lopam baadheta . (8.2.62) P III.411.9 - 18 R V.407 {5/15} saavakaa;sam kutvam . (8.2.62) P III.411.9 - 18 R V.407 {6/15} ka.h avakaa;sa.h . (8.2.62) P III.411.9 - 18 R V.407 {7/15} anantya.h . (8.2.62) P III.411.9 - 18 R V.407 {8/15} katham puna.h sati antye anantyasya kutvam syaat . (8.2.62) P III.411.9 - 18 R V.407 {9/15} aacaaryaprav.rtti.h j;naapayati naantyasya kutvam bhavati iti yat ayam kvina.h ku.h iti kavarganirde;sam karoti . (8.2.62) P III.411.9 - 18 R V.407 {10/15} itarathaa hi tadgu.nam eva ayam nirdi;set . (8.2.62) P III.411.9 - 18 R V.407 {11/15} idam tarhi prayojanam yebhya.h kvinpratyaya.h vidhiiyate te.saam anyapratyayaantaanaam api padaante kutvam yathaa syaat . (8.2.62) P III.411.9 - 18 R V.407 {12/15} maa na.h asraak . (8.2.62) P III.411.9 - 18 R V.407 {13/15} maa na.h adraak . (8.2.62) P III.411.9 - 18 R V.407 {14/15} kvina.h ku.h iti vaktavye pratyayagraha.nam k.rtam . (8.2.62) P III.411.9 - 18 R V.407 {15/15} kvinpratyayasya sarvatra padaante kutvam i.syate . (8.2.68) P III.411.19 - 22 R V.408 {1/3} ruvidhau ahna.h ruuparaatrirathantare.su upasa:nkhyaanam . (8.2.68) P III.411.19 - 22 R V.408 {2/3} ruvidhau ahna.h ruuparaatrirathantare.su upasa:nkhyaanam kartavyam . (8.2.68) P III.411.19 - 22 R V.408 {3/3} ahoruupam ahoraatra.h ahorathantaram saama . (8.2.69) P III.412.1 - 9 R V.408 - 409 {1/14} asupi raade;se upasarjanasamaase prati.sedha.h aluki . (8.2.69) P III.412.1 - 9 R V.408 - 409 {2/14} asupi raade;se upasarjanasamaase aluki prati.sedha.h vaktavya.h . (8.2.69) P III.412.1 - 9 R V.408 - 409 {3/14} diirghaahaa nidaagha.h iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {4/14} siddham tu supi prati.sedhaat . (8.2.69) P III.412.1 - 9 R V.408 - 409 {5/14} siddham etat . (8.2.69) P III.412.1 - 9 R V.408 - 409 {6/14} katham . (8.2.69) P III.412.1 - 9 R V.408 - 409 {7/14} supi prati.sedhaat . (8.2.69) P III.412.1 - 9 R V.408 - 409 {8/14} prasajya ayam prati.sedha.h supi na iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {9/14} iha api tarhi na praapnoti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {10/14} ahan dadaati . (8.2.69) P III.412.1 - 9 R V.408 - 409 {11/14} ahan bhu:nkte iti . (8.2.69) P III.412.1 - 9 R V.408 - 409 {12/14} luki ca uktam . (8.2.69) P III.412.1 - 9 R V.408 - 409 {13/14} kim uktam . (8.2.69) P III.412.1 - 9 R V.408 - 409 {14/14} ahna.h ravidhau lumataa lupte pratyayalak.sa.nam na bhavati iti . (8.2.70) P III.412.10 - 15 R V.409 {1/8} chandasi bhaa.saayaam ca pracetasa.h raajani upasa:nkhyaanam . (8.2.70) P III.412.10 - 15 R V.409 {2/8} chandasi bhaa.saayaam ca pracetasa.h raajani upasa:nkhyaanam kartavyam . (8.2.70) P III.412.10 - 15 R V.409 {3/8} praceta.h raajan . (8.2.70) P III.412.10 - 15 R V.409 {4/8} pracetar raajan . (8.2.70) P III.412.10 - 15 R V.409 {5/8} aharaadiinaam patyaadi.su upasa:nkhyaanam kartavyam . (8.2.70) P III.412.10 - 15 R V.409 {6/8} aharpati.h aha.hpati.h . (8.2.70) P III.412.10 - 15 R V.409 {7/8} aharputra.h aha.hputra.h . (8.2.70) P III.412.10 - 15 R V.409 {8/8} giirpati.h gii.hpati.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {1/29} iha kasmaat na bhavati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {2/29} papivaan tasthivaan iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {3/29} sasya iti vartate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {4/29} evam api atra praapnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {5/29} lope k.rte na bhavi.syati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {6/29} anavakaa;sam datvam lopam baadheta . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {7/29} saavakaa;sam datvam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {8/29} ka.h avakaa;sa.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {9/29} papivadbhyaam papivadbhi.h iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {10/29} atra api ru.h praapnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {11/29} tat yathaa eva rum baadhate evam lopam api baadheta . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {12/29} na baadhate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {13/29} kim kaara.nam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {14/29} yena na apraapte tasya baadhanam bhavati na ca apraapte rau datvam aarabhyate lope puna.h praapte ca apraapte ca . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {15/29} yadi tarhi sasya iti vartate ana.dudbhyaam ana.dudbhi.h iti atra na praapnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {16/29} vacanaat ana.duhi bhavi.syati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {17/29} yadi evam . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {18/29} ana.duha.h datve nakaaraprati.sedha.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {19/29} ana.duha.h datve nakaarasya prati.sedha.h vaktavya.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {20/29} ana.dvaan . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {21/29} siddham tu pratipadavidhaanaat numa.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {22/29} siddham etat . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {23/29} katham . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {24/29} numa.h pratipadavidhaanasaamarthyaat datvam na bhavi.syati . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {25/29} yadi tarhi yat yat ana.duha.h praaptam tat tat numa.h pratipadavidhaanasaamarthyaat baadhyate rutvam api na praapnoti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {26/29} ana.dvaan tatra iti . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {27/29} na e.sa.h do.sa.h . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {28/29} yam vidhim prati upade;sa.h anarthaka.h sa.h vidhi.h baadhyate yasya tu vidhe.h nimittam eva na asau baadhyate . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 {29/29} datvam ca prati numa.h pratipadavidhi.h anarthaka.h ro.h puna.h nimittam eva . (8.2.78.1) P III.413.11 - 19 R V.411 {1/15} kimartham idam ucyate na hali iti eva siddham . (8.2.78.1) P III.413.11 - 19 R V.411 {2/15} na sidhyati . (8.2.78.1) P III.413.11 - 19 R V.411 {3/15} dhaato.h iti tatra vartate tatra rephavakaaraabhyaam dhaatu.h vi;se.syate . (8.2.78.1) P III.413.11 - 19 R V.411 {4/15} rephavakaaraantasya dhaato.h iti . (8.2.78.1) P III.413.11 - 19 R V.411 {5/15} kim puna.h kaara.nam puurvasmin yoge rephavakaaraabhyaam dhaatu.h vi;se.syate . (8.2.78.1) P III.413.11 - 19 R V.411 {6/15} iha maa bhuut . (8.2.78.1) P III.413.11 - 19 R V.411 {7/15} agni.h vaayu.h iti . (8.2.78.1) P III.413.11 - 19 R V.411 {8/15} evam tarhi puurvasmin yoge yat dhaatugraha.nam tat uttaratra niv.rttam . (8.2.78.1) P III.413.11 - 19 R V.411 {9/15} evam api kurkura.h murmura.h iti atra api praapnoti . (8.2.78.1) P III.413.11 - 19 R V.411 {10/15} evam tarhi anuvartate tatra dhaatugraha.nam na tu rephavakaaraabhyaam dhaatu.h vi;se.syate . (8.2.78.1) P III.413.11 - 19 R V.411 {11/15} kim tarhi . (8.2.78.1) P III.413.11 - 19 R V.411 {12/15} ik vi;se.syate . (8.2.78.1) P III.413.11 - 19 R V.411 {13/15} rephavakaaraantasya ika.h dhaato.h iti . (8.2.78.1) P III.413.11 - 19 R V.411 {14/15} evam api kurkuriiyati murmuriiyati iti atra praapnoti . (8.2.78.1) P III.413.11 - 19 R V.411 {15/15} tasmaat dhaatu.h eva vi;se.sya.h dhaatau ca vi;se.syamaa.ne upadhaayaam ca iti vaktavyam . . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {1/22} upadhaadiirghatve abhyaasajivricatur.naam prati.sedha.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {2/22} upadhaadiirghatve abhyaasajiv.ricatur.naam prati.sedha.h vaktavya.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {3/22} riryatu.h riryu.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {4/22} sa.mvivyatu.h sa.mvivyu.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {5/22} jivra.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {6/22} caturyitaa caturyitum . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {7/22} u.naadiprati.sedha.h ca . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {8/22} u.naadiinaam ca prati.sedha.h vaktavya.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {9/22} kiryo.h giryo.h iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {10/22} abhyaasaprati.sedha.h taavat na vaktavya.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {11/22} hali iti ucyate na ca atra halaadim pa;syaama.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {12/22} ya.naade;se k.rte praapnoti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {13/22} sthaanivadbhaavaat na bhavi.syati . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {14/22} prati.sidhyate atra sthaanivadbhaava.h diirghavidhim prati na sthaanivat iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {15/22} na e.sa.h asti prati.sedha.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {16/22} uktam etat prati.sedhe svaradirghayalope.su lopaajaade;sa.h iti . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {17/22} jivriprati.sedha.h ca na vaktavya.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {18/22} u.naadaya.h avyutpannaani praatipadikaani . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {19/22} caturyitaa caturyitum iti supi na iti vartate . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {20/22} yadi evam giirbhyaam giirbhi.h iti aprasiddhi.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {21/22} na supa.h vibhaktivipari.naamaat giirbhyaam giirbhi.h iti ado.sa.h . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 {22/22} u.naadiprati.sedha.h vaktavya.h iti parih.rtam etat u.naadaya.h avyutpannaani praatipadikaani iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {1/28} adasa.h anosre.h . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {2/28} adasa.h anosre.h iti vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {3/28} kim idam anosre.h iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {4/28} anokaarasya asakaarasya arephakasya iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {5/28} anokaarasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {6/28} ada.h atra . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {7/28} asakaarasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {8/28} adasyate . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {9/28} arephakasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {10/28} ada.h . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {11/28} tat tarhi vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {12/28} na vaktavyam . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {13/28} kriyate nyaase eva . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {14/28} avibhaktika.h nirde;sa.h . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {15/28} adas , o , iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {16/28} okaaraat para.h pati.sedha.h puurvabhuuta.h . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {17/28} tata.h sakaara.h . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {18/28} tata.h repha.h iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {19/28} atha vaa na evam vij;naayate adasa.h asakaarasya iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {20/28} katham tarhi . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {21/28} akaara.h asya sakaarasya sa.h ayam asi.h ase.h iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {22/28} yadi evam amumuya:n iti na sidhyati adadrya:n iti praapnoti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {23/28} adamuya:n iti bhavitavyam anantyavikaare antyasade;sasya kaaryam bhavati iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {24/28} adasa.h adre.h p.rthak mutvam kecit icchanti latvavat . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {25/28} kecit antyasade;sasya . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {26/28} na iti eke . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {27/28} ase.h hi d.r;syate . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 {28/28} . (8.2.80.2) P III.414.20 - 24 R V.413 {1/8} tatra padaadhikaaraat apadaantasya apraapti.h . (8.2.80.2) P III.414.20 - 24 R V.413 {2/8} tatra padaadhikaaraat apadaantasya na praapnoti . (8.2.80.2) P III.414.20 - 24 R V.413 {3/8} amuyaa amuyo.h iti . (8.2.80.2) P III.414.20 - 24 R V.413 {4/8} siddham tu sakaaraprati.sedhaat . (8.2.80.2) P III.414.20 - 24 R V.413 {5/8} siddham etat . (8.2.80.2) P III.414.20 - 24 R V.413 {6/8} katham . (8.2.80.2) P III.414.20 - 24 R V.413 {7/8} sakaaraprati.sedhaat . (8.2.80.2) P III.414.20 - 24 R V.413 {8/8} yat ayam ase.h iti prati.sedham ;saasti tat j;naapayati aacaarya.h apadaantasya api bhavati iti . (8.2.80.3) P III.415.1 - 4 R V.414 {1/5} atha daadgraha.nam kimartham . (8.2.80.3) P III.415.1 - 4 R V.414 {2/5} daadgraha.nam antyaprati.sedhaartham . (8.2.80.3) P III.415.1 - 4 R V.414 {3/5} daadgraha.nam kriyate antyaprati.sedhaartham . (8.2.80.3) P III.415.1 - 4 R V.414 {4/5} ala.h antyasya maa bhuut iti . (8.2.80.3) P III.415.1 - 4 R V.414 {5/5} amuyaa amuyo.h iti . (8.2.81) P III.415.5 - 10 R V.414 {1/13} iittvam bahuvacanaantasya . (8.2.81) P III.415.5 - 10 R V.414 {2/13} iittvam bahuvacanaantasya iti vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {3/13} bahuvacane iti iyati ucyamaane iha eva syaat . (8.2.81) P III.415.5 - 10 R V.414 {4/13} amiibhi.h amii.su . (8.2.81) P III.415.5 - 10 R V.414 {5/13} iha na syaat . (8.2.81) P III.415.5 - 10 R V.414 {6/13} amii atra . (8.2.81) P III.415.5 - 10 R V.414 {7/13} amii aasate . (8.2.81) P III.415.5 - 10 R V.414 {8/13} tat tarhi vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {9/13} na vaktavyam . (8.2.81) P III.415.5 - 10 R V.414 {10/13} na idam paaribhaa.sikasya bahuvacanasya graha.nam . (8.2.81) P III.415.5 - 10 R V.414 {11/13} kim tarhi . (8.2.81) P III.415.5 - 10 R V.414 {12/13} anvarthagraha.nam etat . (8.2.81) P III.415.5 - 10 R V.414 {13/13} bahuunaam arthaanaam vacanam bahuvacanam bahuvacane iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {1/26} vaakyaadhikaara.h kimartha.h . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {2/26} vaakyaadhikaara.h padaniv.rttyartha.h . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {3/26} vaakyaadhikaara.h kriyate padaniv.rttyartha.h . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {4/26} padaadhikaara.h nivartyate . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {5/26} na hi kaaka.h vaa;syate iti adhikaaraa.h nivartante . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {6/26} do.sa.h khalu api syaat yadi vaakyaadhikaara.h padaadhikaaram nivartayet . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {7/26} i.syante eva uttaratra padakaaryaa.ni taani na sidhyanti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {8/26} na;schavyapra;saan iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {9/26} padaniv.rttyartham iti na evam vij;naayate padasya niv.rttyartham padaniv.rttyartham iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {10/26} kim tarhi . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {11/26} pade niv.rttyartham padaniv.rttyartham iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {12/26} vaakye yaavanti padaani te.saam sarve.saam .te.h pluta.h praapnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {13/26} i.syate ca vaakyapadayo.h antyasya syaat iti tat ca antare.na yatnam na sidhyati iti evamartha.h vaakyaadhikaara.h . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {14/26} atha .tigraha.nam kimartham . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {15/26} .tigraha.nam ala.h antyaniyame vya;njanaantaartham . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {16/26} .tigraha.nam kriyate ala.h antyaniyame vya;njanaantasya api yathaa syaat . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {17/26} agnici3t somasu3t . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {18/26} asti prayojanam etat . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {19/26} kim tarhi iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {20/26} sarvaade;saprasa:nga.h tu . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {21/26} sarvaade;sa.h tu .te.h pluta.h praapnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {22/26} kim kaara.nam . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {23/26} aca.h iti vacanaat antyasya na antyasya iti vacanaat aca.h na ucyate ca pluta.h sa.h sarvaade;sa.h praapnoti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {24/26} uktam vaa . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {25/26} kim uktam . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 {26/26} hrasva.h diirgha.h pluta.h iti yatra bruuyaat aca.h iti etat tatra upasthitam dra.s.tavyam iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {1/15} a;suudre iti kimartham . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {2/15} ku;salii asi tu.sajaka . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {3/15} atyalpam idam ucyate : asuudre iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {4/15} a;suudrastryasuuyake.su . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {5/15} a;suudrastryasuuyake.su iti vaktavyam . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {6/15} tatra ;suudre udaah.rtam . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {7/15} striyaam : gaargii aham , bho.h aayu.smatii bhava gaargi . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {8/15} asuuyake : sthaalii aham , bho.h aayu.smaan edhi sthaali3n . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {9/15} na e.saa mama sa;nj;naa sthaalii iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {10/15} kim tarhi da.n.dinyaaya.h mama vivak.sita.h . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {11/15} sa.h vaktavya.h . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {12/15} sthaalii aham bho.h aayu.smaan edhi sthaalin . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {13/15} na mama da.n.dinyaaya.h vivak.sita.h . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {14/15} kim tarhi sa;nj;naa mama e.saa . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 {15/15} asuuyaka.h tvam asi jaalma na tvam pratyabhivaadam arhasi bhidyasva v.r.sala sthaalin . (8.2.83.2) P III.416.16 - 22 R V.417 {1/16} bhoraajanyavi;saam vaa . (8.2.83.2) P III.416.16 - 22 R V.417 {2/16} bhoraajanyavi;saam vaa iti vaktavyam . (8.2.83.2) P III.416.16 - 22 R V.417 {3/16} devadatta.h aham bho.h aayu.smaan edhi devadatta bho3.h . (8.2.83.2) P III.416.16 - 22 R V.417 {4/16} devadatta bho.h . (8.2.83.2) P III.416.16 - 22 R V.417 {5/16} bho.h . (8.2.83.2) P III.416.16 - 22 R V.417 {6/16} raajanya . (8.2.83.2) P III.416.16 - 22 R V.417 {7/16} indravarmaa aham bho.h aayu.smaan edhi indravarma3n . (8.2.83.2) P III.416.16 - 22 R V.417 {8/16} indravarman . (8.2.83.2) P III.416.16 - 22 R V.417 {9/16} raajanya . (8.2.83.2) P III.416.16 - 22 R V.417 {10/16} vi.t . (8.2.83.2) P III.416.16 - 22 R V.417 {11/16} indrapaalita.h aham bho.h aayu.smaan edhi indrapaalita3 . (8.2.83.2) P III.416.16 - 22 R V.417 {12/16} indrapaalita . (8.2.83.2) P III.416.16 - 22 R V.417 {13/16} apara.h aaha : . (8.2.83.2) P III.416.16 - 22 R V.417 {14/16} sarvasya eva naamna.h pratyabhivaade bho.h;sabda.h aade;sa.h vaktavya.h . (8.2.83.2) P III.416.16 - 22 R V.417 {15/16} devadatta.h aham bho.h aayu.smaan edhi bho3.h . (8.2.83.2) P III.416.16 - 22 R V.417 {16/16} aayu.smaan edhi devadatta3 iti vaa . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {1/18} iha kasmaat na bhavati . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {2/18} devadatta ku;salii asi iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {3/18} iha kim cit ucyate kim cit pratyucyate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {4/18} apradhaanam ucyate pradhaanam pratyucyate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {5/18} tatra pradhaanasthasya .tisa;nj;nakasya plutyaa bhavitavyam na ca atra pradhaanastham .tisa;nj;nam . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {6/18} iha api tarhi na praapnoti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {7/18} aadheya.h agni3.h na aadheya3.h iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {8/18} na etat vicaaryate aadheya.h na aadheya.h agni.h cet bhavati iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {9/18} kim tarhi . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {10/18} iha agnisaadhanaa kriyaa vicaaryate aadheya.h agni.h na aadheya.h iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {11/18} yadi evam dvitiiya.h agni;sabdasya prayoga.h praapnoti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {12/18} uktaarthaanaam aprayoga.h iti na bhavi.syati . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {13/18} yadi evam aadheya;sabdasya api tarhi dvitiiyasya prayoga.h na praapnoti uktaarthaanaam aprayoga.h naama bhavati iti . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {14/18} na e.sa.h do.sa.h . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {15/18} uktaarthaanaam api prayoga.h d.r;syate . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {16/18} tat yathaa . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {17/18} apuupau dvau aanaya . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 {18/18} braahma.nau dvau aanaya iti . (8.2.84) P III.417.6 - 14 R V.419 {1/14} duuraat huute iti ucyate duura;sabda.h ca ayam anavasthitapadaarthaka.h . (8.2.84) P III.417.6 - 14 R V.419 {2/14} tat eva hi kam cit prati duuram kam cit prati antikam bhavati . (8.2.84) P III.417.6 - 14 R V.419 {3/14} evam hi ka.h cit kam cit aaha . (8.2.84) P III.417.6 - 14 R V.419 {4/14} e.sa.h paar;svata.h karaka.h tam aanaya iti . (8.2.84) P III.417.6 - 14 R V.419 {5/14} sa.h aaha . (8.2.84) P III.417.6 - 14 R V.419 {6/14} utthaaya g.rhaa.na duuram na ;sak.syaami iti . (8.2.84) P III.417.6 - 14 R V.419 {7/14} apara.h aaha : duuram mathuraayaa.h paa.taliputram iti . (8.2.84) P III.417.6 - 14 R V.419 {8/14} sa.h aaha . (8.2.84) P III.417.6 - 14 R V.419 {9/14} na duuram idam antikam iti . (8.2.84) P III.417.6 - 14 R V.419 {10/14} evam e.sa.h duura;sabda.h anavasthitapadaarthaka.h tasya anavasthitapadaarthakatvaat na j;naayate kasyaam avasthaayaam plutyaa bhavitavyam iti . (8.2.84) P III.417.6 - 14 R V.419 {11/14} evam tarhi hvayatinaa ayam nirde;sa.h kriyate . (8.2.84) P III.417.6 - 14 R V.419 {12/14} hvayatiprasa:nge yat duuram . (8.2.84) P III.417.6 - 14 R V.419 {13/14} kim puna.h tat . (8.2.84) P III.417.6 - 14 R V.419 {14/14} tatra praak.rtaat prayatnaat prayatnavi;se.se upaadiiyamaane sandeha.h bhavati ;sro.syati na ;sro.syati iti tat duuram iha avagamyate . (8.2.85) P III.417.15 - 24 R V.419 - 420 {1/16} haihegraha.nam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {2/16} haiheprayoge haihegraha.nam haihayo.h plutyartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {3/16} haiheprayoge .haihegraha.nam kriyate haihayo.h pluti.h yathaa syaat . (8.2.85) P III.417.15 - 24 R V.419 - 420 {4/16} devadatta hai3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {5/16} devadatta he3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {6/16} akriyamaa.ne hi haihegraha.ne tayo.h prayoge anyasya syaat . (8.2.85) P III.417.15 - 24 R V.419 - 420 {7/16} atha prayogagraha.nam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {8/16} prayogagraha.nam arthavadgraha.ne anarthakaartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {9/16} prayogagraha.nam kriyate arthavadgraha.ne anarthakayo.h api yathaa syaat . (8.2.85) P III.417.15 - 24 R V.419 - 420 {10/16} devadatta hai3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {11/16} devadatta he3 . (8.2.85) P III.417.15 - 24 R V.419 - 420 {12/16} atha puna.h haihegraha.nam kimartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {13/16} puna.h haihegraha.nam anantyaartham . (8.2.85) P III.417.15 - 24 R V.419 - 420 {14/16} puna.h haihegraha.nam kriyate anantyayo.h api yathaa syaat . (8.2.85) P III.417.15 - 24 R V.419 - 420 {15/16} hai3 devadatta . (8.2.85) P III.417.15 - 24 R V.419 - 420 {16/16} he3 devadatta iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {1/16} guro.h plutavidhaane lagho.h antyasya plutaprasa:nga.h anyena vihitatvaat . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {2/16} guro.h plutavidhaane lagho.h antyasya pluta.h praapnoti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {3/16} de3vadatta . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {4/16} kim kaara.nam . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {5/16} anyena vihitatvaat . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {6/16} anyena hi lak.sa.nena lagho.h antyasya pluta.h vidhiiyate duuraaddhuuteca iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {7/16} na vaa anantyasya api iti vacanam ubhayanirde;saartham . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {8/16} na vaa e.sa.h do.sa.h . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {9/16} kim kaara.nam . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {10/16} anantyasya api iti vacanam ubhayanirde;saartham bhavi.syati . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {11/16} anantyasya api guro.h antyasya api .te.h iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {12/16} nanu ca etat gurvapek.sam syaat . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {13/16} anantyasya api guro.h antyasya api guro.h iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {14/16} na iti aaha . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {15/16} dvyapek.sam etat . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 {16/16} anantyasya api guro.h antyasya api .te.h iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {1/29} atha praagvacanam kimartham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {2/29} praagvacanam vibhaa.saartham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {3/29} praagvacanam kriyate vibhaa.saa yathaa syaat . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {4/29} praagvacanaanarthakyam ca ekaikasya iti vacanaat . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {5/29} praagvacanam anarthakam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {6/29} kim kaara.nam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {7/29} ekaikasya iti vacanaat . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {8/29} ekaikagraha.nam kriyate tat vibhaa.saartham bhavi.syati . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {9/29} asti anyat ekaikagraha.nasya prayojanam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {10/29} kim . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {11/29} yugapat pluta.h maa bhuut iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {12/29} anudaattam padam ekavarjam iti vacanaat na asti yaugapadyena sambhava.h . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {13/29} asiddha.h pluta.h tasya asiddhatvaat niyama.h na praapnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {14/29} na e.sa.h do.sa.h . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {15/29} yadi api idam tatra asiddham tat tu iha siddham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {16/29} katham . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {17/29} kaaryakaalam sa;nj;naaparibhaa.sam iti yatra kaaryam tatra upasthitam dra.s.tavyam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {18/29} guro.h an.rta.h anantyasya api ekaikasya praacaam . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {19/29} upasthitam idam bhavati anudaattampadamekavarjam iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {20/29} iha api tarhi samaave;sa.h na praapnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {21/29} devadatta3 . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {22/29} siddhaasiddhau etau . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {23/29} yau hi siddhau eva asiddhau eva vaa tayo.h niyama.h . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {24/29} ya.h tarhi svaritapluta.h tena samaave;sa.h praapnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {25/29} svaritamaamre.dite'suuyaasammatikopakutsane.su iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {26/29} svarite api udaatta.h asti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {27/29} ya.h tarhi anudaattapluta.h tena samaave;sa.h praapnoti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {28/29} anudaattampra;snaantaabhipuujitayo.h iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 {29/29} tasmaat praagvacanam kartavyam . (8.2.88) P III.419.1 - 5 R V.422 {1/8} ye yaj;nakarma.ni iti atiprasa:nga.h . (8.2.88) P III.419.1 - 5 R V.422 {2/8} ye yaj;nakarma.ni iti atiprasa:nga.h bhavati . (8.2.88) P III.419.1 - 5 R V.422 {3/8} iha api praapnoti . (8.2.88) P III.419.1 - 5 R V.422 {4/8} ye devaasa.h divyekaada;sa stha iti . (8.2.88) P III.419.1 - 5 R V.422 {5/8} siddham tu ye yajaamahe iti bruuhyaadi.su upasa:nkhyaanaat . (8.2.88) P III.419.1 - 5 R V.422 {6/8} siddham etat . (8.2.88) P III.419.1 - 5 R V.422 {7/8} katham . (8.2.88) P III.419.1 - 5 R V.422 {8/8} yeyajaamahe;sabda.h bruuhyaadi.su upasa:nkhyeya.h . (8.2.89) P III.419.6 - 9 R V.423 {1/6} pra.nava.h iti ucyate ka.h pra.nava.h naama . (8.2.89) P III.419.6 - 9 R V.423 {2/6} paadasya vaa ardharcasya vaa antyam ak.saram upasa.mh.rtya tadaadyak.sara;se.sasya sthaane trimaatram o:nkaaram trimaatram okaaram vaa vidadhati tam pra.nava.h iti aacak.sate . (8.2.89) P III.419.6 - 9 R V.423 {3/6} atha .tigraha.nam kimartham . (8.2.89) P III.419.6 - 9 R V.423 {4/6} .tigraha.nam sarvaade;saartham . (8.2.89) P III.419.6 - 9 R V.423 {5/6} yadaa okaara.h tadaa sarvaade;sa.h yathaa syaat . (8.2.89) P III.419.6 - 9 R V.423 {6/6} yadaa o:nkaara.h tadaa anekaal;sitsarvasya iti sarvaade;sa.h bhavi.syati . (8.2.90) P III.519.13 - 16 R V.424 {1/3} antagraha.nam kimartham . (8.2.90) P III.519.13 - 16 R V.424 {2/3} yaajyaa naama .rca.h vaakyasamudaaya.h tatra yaavanti vaakyaani sarve.saam .te.h pluta.h praapnoti . (8.2.90) P III.519.13 - 16 R V.424 {3/3} i.syate ca antyasya syaat iti tat ca antare.na yatnam na sidhyati iti evamartham antagraha.nam . (8.2.92.1) P III.419.17 - 420.4 R V.424 {1/13} agniitpre.sa.ne iti atiprasa:nga.h . (8.2.92.1) P III.419.17 - 420.4 R V.424 {2/13} agniitpre.sa.ne iti atiprasa:nga.h bhavati . (8.2.92.1) P III.419.17 - 420.4 R V.424 {3/13} iha api praapnoti . (8.2.92.1) P III.419.17 - 420.4 R V.424 {4/13} agniidagniinvihara . (8.2.92.1) P III.419.17 - 420.4 R V.424 {5/13} siddham tu o;sraavaye parasya ca iti vacanaat . (8.2.92.1) P III.419.17 - 420.4 R V.424 {6/13} siddham etat . (8.2.92.1) P III.419.17 - 420.4 R V.424 {7/13} katham . (8.2.92.1) P III.419.17 - 420.4 R V.424 {8/13} o;sraavaye parasya iti vaktavyam . (8.2.92.1) P III.419.17 - 420.4 R V.424 {9/13} o3 ;sraa3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {10/13} aa3 ;sraa3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {11/13} apara.h aaha : o;sraavayaa;sraavayayo.h iti vaktavyam . (8.2.92.1) P III.419.17 - 420.4 R V.424 {12/13} o3 ;sraa3vaya . (8.2.92.1) P III.419.17 - 420.4 R V.424 {13/13} a3 ;sra3vaya . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {1/10} bahulam anyatra iti vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {2/10} uddhara3 uddhara . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {3/10} aahara3 aahara . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {4/10} tat tarhi vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {5/10} na vaktavyam . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {6/10} yogavibhaaga.h kari.syate . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {7/10} agniitpre.sa.ne parasya ca vibhaa.saa . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {8/10} tata.h p.r.s.thaprativacane he.h . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {9/10} vibhaa.saa iti eva . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 {10/10} apara.h aaha : sarva.h eva pluta.h saahasam anicchataa vibhaa.saa vaktavya.h . (8.2.95) P III.420.9 - 12 R V.425 {1/6} bhartsane paryaaye.na . (8.2.95) P III.420.9 - 12 R V.425 {2/6} bhartsane paryaaye.na iti vaktavyam . (8.2.95) P III.420.9 - 12 R V.425 {3/6} caura3 caura . (8.2.95) P III.420.9 - 12 R V.425 {4/6} caura caura3 . (8.2.95) P III.420.9 - 12 R V.425 {5/6} ku;siila3 ku;siila . (8.2.95) P III.420.9 - 12 R V.425 {6/6} ku;siila ku;siila3 . (8.2.103) P III.420.13 - 16 R V.425 {1/6} asuuyaadi.su vaavacanam . (8.2.103) P III.420.13 - 16 R V.425 {2/6} asuuyaadi.su vaa iti vaktavyam . (8.2.103) P III.420.13 - 16 R V.425 {3/6} kanye3 kanye . (8.2.103) P III.420.13 - 16 R V.425 {4/6} kanye kanye . (8.2.103) P III.420.13 - 16 R V.425 {5/6} ;saktike3 ;saktike . (8.2.103) P III.420.13 - 16 R V.425 {6/6} ;saktike ;saktike . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {1/29} kimartham idam ucyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {2/29} aico.h ubhayaviv.rddhiprasa:ngaat iduto.h plutavacanam . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {3/29} aico.h ubhayavi.rddhiprasa:ngaat iduto.h pluta.h ucyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {4/29} kim ucyate ubhayaviv.rddhiprasa:ngaat iti yadaa nityaa.h ;sabdaa.h nitye.su ca ;sabde.su kuu.tasthai.h avicaalibhi.h var.nai.h bhavitavyam anapaayopajanavikaaribhi.h . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {5/29} na e.sa.h do.sa.h . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {6/29} ubhayaviv.rddhiprasa:ngaat iti na evam vij;naayate ubhayo.h viv.rddhi.h ubhayaviv.rddhi.h ubhayaviv.rddhiprasa:ngaat iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {7/29} katham tarhi . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {8/29} ubhayo.h viv.rddhi.h asmin sa.h ayam ubhayaviv.rddhi.h ubhayaviv.rddhiprasa:ngaat iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {9/29} imau aicau samaahaaravar.nau maatraa avar.nasya maatraa ivar.novar.nayo.h iti tayo.h pluta.h ucyamaane ubhayaviv.rddhi.h praapnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {10/29} tat yathaa . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {11/29} abhivardhamaana.h garbha.h sarvaa:ngaparipuur.na.h vardhate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {12/29} asti prayojanam etat . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {13/29} kim tarhi iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {14/29} tatra ayathe.s.taprasa:nga.h . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {15/29} tatra ayathe.s.tam prasajyeta . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {16/29} caturmaatra.h pluta.h praapnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {17/29} siddham tu iduto.h diirghavacanaat . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {18/29} siddham etat . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {19/29} katham . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {20/29} iduto.h diirgha.h bhavati iti vaktavyam . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {21/29} tat etat katham k.rtvaa siddham bhavati . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {22/29} yadi sama.h pravibhaaga.h maatraa avar.nasya maatraa ivar.novar.nayo.h . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {23/29} atha hi ardhamaatraa avar.nasya adhyardhamaatraa ivar.novar.nayo.h ardhat.rtiiyamaatra.h praapnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {24/29} atha hi adhyardhamaatraa avar.nasya ardhamaatraa ivar.novar.nayo.h ardhacaturthamaatra.h praapnoti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {25/29} suutram ca bhidyate . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {26/29} yathaanyaasam eva astu . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {27/29} nanu ca uktam tatra ayathe.s.taprasa:nga.h iti . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {28/29} tatra sauryabhagavataa uktam ani.s.tij;na.h vaa.dava.h pa.thati . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 {29/29} i.syate eva caturmaatra.h pluta.h . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {1/22} eca.h plutavikaare padaantagraha.nam . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {2/22} eca.h plutavikaare padaantagraha.nam kartavyam iha maa bhuut : bhadram karo.si gau3.h iti . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {3/22} vi.sayapariga.nanam ca . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {4/22} vi.sayapariga.nanam ca kartavyam . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {5/22} pra;snaantaabhipuujitavicaaryamaa.napratyabhivaadayaajyaante.su iti vaktavyam . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {6/22} pra;snaanta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {7/22} agama3.h puurva3n graama3n agnibhuuta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {8/22} pa.ta3u . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {9/22} pra;snaanta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {10/22} abhipuujita . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {11/22} siddha.h asi maa.navaka agnibhuuta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {12/22} pa.ta3u . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {13/22} abhipuujita . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {14/22} vicaaryamaa.na . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {15/22} hotavyam diik.sitasya g.rha3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {16/22} vicaaryamaa.na . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {17/22} pratyabhivaada . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {18/22} aayu.smaan edhi agnibhuuta3i . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {19/22} pratyabhivaada . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {20/22} yaajyaanta . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {21/22} uk.saannaaya va;saannaaya somap.r.s.thaaya vedhase . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 {22/22} stomai.h vidhema agnaya3i . . (8.2.107.2) P III.422.3 - 5 R V.428 {1/3} aamantrite chandasi upasa:nkhyaanam . (8.2.107.2) P III.422.3 - 5 R V.428 {2/3} aamantrite chandasi upasa:nkhyaanam kartavyam . (8.2.107.2) P III.422.3 - 5 R V.428 {3/3} agna3i patniiva3.h sajuu.h devena tva.s.traa somam piba . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {1/9} atha kayo.h imau yvau ucyete . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {2/9} iduto.h iti aaha . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {3/9} tat iduto.h graha.nam kartavyam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {4/9} na kartavyam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {5/9} prk.rtam anuvartate . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {6/9} kva prak.rtam . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {7/9} puurvasya ardhasya aduttarasya idutau iti . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {8/9} tat vai prathamaanirdi.s.tam .sa.s.thiinirdi.s.tena ca iha artha.h . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 {9/9} aci iti e.saa saptamii idutau iti prathamaayaa.h .sa.s.thiim prakalpayi.syati tasminnitinirdi.s.tepuurvasya iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {1/31} kimartham idam ucyate na ika.h ya.n aci iti eva siddham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {2/31} na sidhyati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {3/31} asiddha.h pluta.h plutavikaarau ca imau . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {4/31} siddha.h pluta.h svarasandhi.su . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {5/31} katham j;naayate . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {6/31} yat ayam pluta.h prak.rtyaa iti plutasya prak.rtibhaavam ;saasti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {7/31} katham k.rtvaa j;naapakam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {8/31} sata.h hi kaaryi.na.h kaarye.na bhavitavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {9/31} idam tarhi prayojanam diirgha;saakalaprati.sedhaartham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {10/31} diirghatvam ;saakalam ca maa bhuut iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {11/31} agnaa3yindram . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {12/31} pa.taa3vudakam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {13/31} etat api na asti prayojanam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {14/31} aarabhyate plutapuurvasya ya.naade;sa.h plutapurvasya diirgha;saakalaprati.sedhaartham iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {15/31} tat na vaktavyam bhavati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {16/31} ava;syam tat vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {17/31} bho3yindra . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {18/31} bho3yiha iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {19/31} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {20/31} idam api ava;syam vaktavyam svaraartham . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {21/31} tena hi sati udaattasvaritayorya.na.hsvarito'nudaattasya iti e.sa.h svara.h prasajyeta . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {22/31} anena puna.h sati asiddhatvaat na bhavi.syati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {23/31} yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {24/31} nanu ca uktam tat api ava;syam vaktavyam yau plutapuurvau idutau aplutavikaarau tadartham bho3yindra bho3yiha iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {25/31} chaandasam etat d.r.s.taanuvidhi.h chandasi bhavati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {26/31} yat tarhi na chaandasam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {27/31} bho3yindram saama gaayati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {28/31} e.sa.h api chandasi d.r.s.tasya anuprayoga.h iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {29/31} kim nu ya.naa bhavati iha na siddham yvau iduto.h yat ayam vidadhaati . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {30/31} tau ca mama svarasandhi.su siddhau ;saakaladiirghavidhii tu nivartyau .1. ik tu yadaa bhavati plutapuurva.h tasya ya.nam vidadhaati apavaadam . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 {31/31} tena tayo.h ca na ;saakaladiirghau ya.nsvarabaadhanam eva tu hetu.h . (8.3.1.1) P III.424.1 - 6 R V.431 {1/8} matuvasa.h raade;se vana.h upasa:nkhyaanam . (8.3.1.1) P III.424.1 - 6 R V.431 {2/8} matuvasa.h raade;se vana.h upasa:nkhyaanam kartavyam . (8.3.1.1) P III.424.1 - 6 R V.431 {3/8} ya.h tvaa aayantam vasunaa praataritva.h . (8.3.1.1) P III.424.1 - 6 R V.431 {4/8} ibhaa.saa bhavadbhagavadaghavataam ot ca avasya . (8.3.1.1) P III.424.1 - 6 R V.431 {5/8} chandasi bhaa.saayaam ca bhavat bhagavat aghavat iti ete.saam vibhaa.saa ru.h vaktavya.h ot ca avasya vaktavya.h . (8.3.1.1) P III.424.1 - 6 R V.431 {6/8} bho.h , bhavan . (8.3.1.1) P III.424.1 - 6 R V.431 {7/8} bhago.h , bhagavan . (8.3.1.1) P III.424.1 - 6 R V.431 {8/8} agho.h , aghavan iti . . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {1/8} sambuddhau iti ucyate tatra idam na sidhyati . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {2/8} bho.h braahma.naa.h iti . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {3/8} tathaa vibhaktau li:ngavi;si.s.tagraha.nam na iti iha na praapnoti . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {4/8} bho.h braahma.ni . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {5/8} na e.sa.h do.sa.h . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {6/8} avyayam e.sa.h bho.h;sabda.h na e.saa bhavata.h prav.rtti.h . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {7/8} katham avyayatvam . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 {8/8} vibhaktisvarapratiruupakaa.h ca nipaataa.h bhavanti iti nipaatasa;nj;naa nipaata.h avyayam iti avyayasa;nj;naa . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {1/22} sampu:nkaanaam satvam . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {2/22} sampu:nkaanaam satvam vaktavyam . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {3/22} sa.mskartaa pu.mskaamaa kaa.ms kaan iti . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {4/22} ruvidhau hi ani.s.taprasa:nga.h . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {5/22} ruvidhau hi sati ani.s.tam prasajyeta . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {6/22} iha taavat sa.mskartaa iti vaa ;sari iti prasajyeta . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {7/22} pu.mskaamaa iti idudupadhasya iti .satvam prasajyeta . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {8/22} kaa.ms kaan iti kupvo.h hka.h prasajyeta . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {9/22} tat tarhi vaktavyam . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {10/22} na vaktavyam . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {11/22} kriyate nyaase eva . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {12/22} sama.h su.ti iti dvisakaaraka.h nirde;sa.h : sama.h su.ti sakaara.h bhavati . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {13/22} tat prak.rtam uttaratra anuvarti.syate . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {14/22} yadi tat anuvartate na;schavyapra;saan iti atra api praapnoti . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {15/22} sambandham anuvarti.syate . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {16/22} sama.hsu.ti . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {17/22} puma.h khayi ampare sa.h bhavati . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {18/22} na.h chavi apra;saan ru.h bhavati puma.h khayi ampare sakaara.h . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {19/22} ubhayathark.su diirghaada.tisamaanapaade n.r.rnpe svatavaanpaayau ru.h bhavati puma.h khayi ampare sakaara.h . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {20/22} kaan aamre.dite sakaara.h . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {21/22} puma.h khayi ampare iti niv.rttam . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 {22/22} sama.h vaa lopam eke icchanti : sa.mskartaa sa;mskartaa . (8.3.13) P III.425.9 - 23 R V.434 - 435 {1/25} .dhalope apadaantagraha.nam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {2/25} .dhalope apadaantagraha.nam kartavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {3/25} iha maa bhuut . (8.3.13) P III.425.9 - 23 R V.434 - 435 {4/25} ;svali.t .dhaukate . (8.3.13) P III.425.9 - 23 R V.434 - 435 {5/25} gu.dali.t .dhaukate . (8.3.13) P III.425.9 - 23 R V.434 - 435 {6/25} tat tarhi vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {7/25} na vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {8/25} ja;stvam atra baadhakam bhavi.syati . (8.3.13) P III.425.9 - 23 R V.434 - 435 {9/25} ja;sbhaavaat iti cet uttaratra .dhasya abhaavaat apavaadaprasa:nga.h . (8.3.13) P III.425.9 - 23 R V.434 - 435 {10/25} ja;sbhaavaat iti cet uttaratra .dhakaarasya abhaavaat asiddhatvaat apavaada.h ayam vij;naayate . (8.3.13) P III.425.9 - 23 R V.434 - 435 {11/25} kasya . (8.3.13) P III.425.9 - 23 R V.434 - 435 {12/25} ja;stvasya . (8.3.13) P III.425.9 - 23 R V.434 - 435 {13/25} tasmaat siddhavacanam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {14/25} tasmaat siddhatvam vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {15/25} kasya . (8.3.13) P III.425.9 - 23 R V.434 - 435 {16/25} .s.tutvasya . (8.3.13) P III.425.9 - 23 R V.434 - 435 {17/25} sa:ngraha.nam vaa . (8.3.13) P III.425.9 - 23 R V.434 - 435 {18/25} sa:ngraha.nam vaa kartavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {19/25} sa:ni .dha.h iti vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {20/25} tattarhi vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {21/25} na vaktavyam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {22/25} aanantaryam iha aa;sriiyate .dhakaarasya .dhakaare iti . (8.3.13) P III.425.9 - 23 R V.434 - 435 {23/25} kva cit ca sannipaatak.rtam aanantaryam ;saastrak.rtam anaanantaryam kva cit ca na eva sannipaatak.rtam na api ;saastrak.rtam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {24/25} .s.tutve sannipaatak.rtam aanantaryam ja;stve na eva sannipaatak.rtam na api ;saastrak.rtam . (8.3.13) P III.425.9 - 23 R V.434 - 435 {25/25} yatra kuta.h cit eva aanantaryam tat aa;srayi.syaama.h . (8.3.15) P III.426.1 - 19 R V.435 - 439 {1/30} visarjaniiya.h anuttarapade . (8.3.15) P III.426.1 - 19 R V.435 - 439 {2/30} visarjaniiya.h anuttarapade iti vaktavyam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {3/30} iha maa bhuut . (8.3.15) P III.426.1 - 19 R V.435 - 439 {4/30} naarku.ta.h naarpatya.h iti . (8.3.15) P III.426.1 - 19 R V.435 - 439 {5/30} na vaa bahira:ngalak.sa.natvaat . (8.3.15) P III.426.1 - 19 R V.435 - 439 {6/30} na vaa vaktavyam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {7/30} kim kaara.nam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {8/30} bahira:nalak.sa.natvaat . (8.3.15) P III.426.1 - 19 R V.435 - 439 {9/30} bahira:nga.h repha.h . (8.3.15) P III.426.1 - 19 R V.435 - 439 {10/30} antara:nga.h visarjaniiya.h . (8.3.15) P III.426.1 - 19 R V.435 - 439 {11/30} asiddham bahira:ngam antara:nge . (8.3.15) P III.426.1 - 19 R V.435 - 439 {12/30} na e.sa.h yukta.h parihaara.h . (8.3.15) P III.426.1 - 19 R V.435 - 439 {13/30} antara:ngam bahira:ngam iti pratidvandvabhaavinau etau pak.sau . (8.3.15) P III.426.1 - 19 R V.435 - 439 {14/30} sati antara:nge bahira:ngam sati bahira:nge antargam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {15/30} na ca atra antara:ngabahira:ngayo.h yugapat samavasthaanam asti . (8.3.15) P III.426.1 - 19 R V.435 - 439 {16/30} kim kaara.nam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {17/30} asiddhatvaat . (8.3.15) P III.426.1 - 19 R V.435 - 439 {18/30} na ca anabhinirv.rtte bahira:nge antara:ngam praapnoti . (8.3.15) P III.426.1 - 19 R V.435 - 439 {19/30} tatra nimittam eva bahira:ngam antara:ngasya . (8.3.15) P III.426.1 - 19 R V.435 - 439 {20/30} animittam bahira:ngam antara:ngasya . (8.3.15) P III.426.1 - 19 R V.435 - 439 {21/30} kim kaara.nam . (8.3.15) P III.426.1 - 19 R V.435 - 439 {22/30} asiddhatvaat . (8.3.15) P III.426.1 - 19 R V.435 - 439 {23/30} katham asiddhatvam yaavataa puurvatra asiddham iti asiddhaa paribhaa.saa . (8.3.15) P III.426.1 - 19 R V.435 - 439 {24/30} asiddham bahira:ngam antara:nge . (8.3.15) P III.426.1 - 19 R V.435 - 439 {25/30} katham . (8.3.15) P III.426.1 - 19 R V.435 - 439 {26/30} kaaryakaalam sa;nj;naaparibhaa.sam iti kharavasaanayorvisarjaniiya.h upasthitam idam bhavati asiddham bahira:ngam antara:nge iti . (8.3.15) P III.426.1 - 19 R V.435 - 439 {27/30} evam e.saa siddhaa paribhaa.saa bhavati . (8.3.15) P III.426.1 - 19 R V.435 - 439 {28/30} kuta.h nu khalu etat dvayo.h paribhaa.sayo.h saavakaa;sayo.h samavasthitayo.h puurvatra asiddham iti ca asiddham bahira:ngam antara:nge iti ca puurvatraasiddham iti etaam upam.rdya asiddham bahira:ngam antara:nge iti etayaa vyavasthaa bhavi.syati na puna.h asiddham bahira:ngam antara:nge iti etaam upam.rdya purvatraasiddham iti etayaa vyavasthaa syaat . (8.3.15) P III.426.1 - 19 R V.435 - 439 {29/30} ata.h kim . (8.3.15) P III.426.1 - 19 R V.435 - 439 {30/30} ata.h ayukta.h parihaara.h na vaa bahira:ngalak.sa.natvaat iti . (8.3.16) P III.426.20 - 22 R V.439 {1/5} kimartham idam ucyate na kharavasaanayo.h visarjaniiya.h iti eva siddham . (8.3.16) P III.426.20 - 22 R V.439 {2/5} niyamaartha.h ayam aarambha.h . (8.3.16) P III.426.20 - 22 R V.439 {3/5} ro.h eva supi na anyasya supi . (8.3.16) P III.426.20 - 22 R V.439 {4/5} kva maa bhuut . (8.3.16) P III.426.20 - 22 R V.439 {5/5} giir.su dhuur.su . (8.3.17) P III.427.1 - 12 R V.440 - 441 {1/25} a;sgraha.nam anarthakam anyatra abhaavaat . (8.3.17) P III.427.1 - 12 R V.440 - 441 {2/25} a;sgraha.nam anarthakam . (8.3.17) P III.427.1 - 12 R V.440 - 441 {3/25} kim kaara.nam . (8.3.17) P III.427.1 - 12 R V.440 - 441 {4/25} anyatra abhaavaat . (8.3.17) P III.427.1 - 12 R V.440 - 441 {5/25} na hi anyatra ru.h asti anyat ata.h a;sa.h . (8.3.17) P III.427.1 - 12 R V.440 - 441 {6/25} nanu ca ayam asti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {7/25} chanda.hsu paya.hsu iti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {8/25} kim puna.h kaara.nam sukaarapara.h eva udaahriyate na puna.h ayam v.rk.sa.h tatra plak.sa.h tatra iti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {9/25} asti atra vi;se.sa.h . (8.3.17) P III.427.1 - 12 R V.440 - 441 {10/25} visarjaniiye k.rte na bhavi.syati . (8.3.17) P III.427.1 - 12 R V.440 - 441 {11/25} iha api tarhi visarjaniiye k.rte na bhavi.syati . (8.3.17) P III.427.1 - 12 R V.440 - 441 {12/25} chanda.hsu paya.hsviti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {13/25} sthaanivadbhaavaat praapnoti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {14/25} nanu ca iha api sthaanivadbhaavaat praapnoti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {15/25} v.rk.sa.h tatra plak.sa.h tatra iti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {16/25} analvidhau sthaanivadbhaava.h . (8.3.17) P III.427.1 - 12 R V.440 - 441 {17/25} atha ayam alvidhi.h syaat ;sakyam a;sgraha.nam avaktum . (8.3.17) P III.427.1 - 12 R V.440 - 441 {18/25} baa.dham ;sakyam . (8.3.17) P III.427.1 - 12 R V.440 - 441 {19/25} alvidhi.h tarhi bhavi.syati . (8.3.17) P III.427.1 - 12 R V.440 - 441 {20/25} katham . (8.3.17) P III.427.1 - 12 R V.440 - 441 {21/25} idam asti rori iti . (8.3.17) P III.427.1 - 12 R V.440 - 441 {22/25} tata.h vak.syaami kharavasaanayo.h visarjaniiya.h ra.h . (8.3.17) P III.427.1 - 12 R V.440 - 441 {23/25} tata.h ro.h supi visarjaniiya.h ra.h iti eva . (8.3.17) P III.427.1 - 12 R V.440 - 441 {24/25} uttaraartham tarhi a;sgraha.nam kartavyam halisarve.saam hali a;si iti yathaa syaat . (8.3.17) P III.427.1 - 12 R V.440 - 441 {25/25} iha maa bhuut : v.rk.savayate.h apratyaya.h v.rk.sav karoti . (8.3.20) P III.427.13 - 16 R V.442 {1/4} kimartham idam ucyate na lopa.h ;saakalyasya iti eva siddham . (8.3.20) P III.427.13 - 16 R V.442 {2/4} okaaraat lopavacanam nityaartham . (8.3.20) P III.427.13 - 16 R V.442 {3/4} okaaraat lopavacanam kriyate . (8.3.20) P III.427.13 - 16 R V.442 {4/4} nityaartha.h ayam aarambha.h . (8.3.21) P III.427.17 - 21 R V.442 {1/7} pade iti kimartham . (8.3.21) P III.427.17 - 21 R V.442 {2/7} tantre , utam , tantrayutam , tantra*utam . (8.3.21) P III.427.17 - 21 R V.442 {3/7} pade iti ;sakyam avaktum . (8.3.21) P III.427.17 - 21 R V.442 {4/7} kasmaat na bhavati tantre , utam , tantrayutam , tantra*utam iti . (8.3.21) P III.427.17 - 21 R V.442 {5/7} lak.sa.napratipadoktayo.h pratipadoktasya eva iti . (8.3.21) P III.427.17 - 21 R V.442 {6/7} uttaraartham tarhi padagraha.nam kartavyam :namohrasvaadaci:namu.nnityam iti apade maa bhuut . (8.3.21) P III.427.17 - 21 R V.442 {7/7} da.n.dinaa ;saka.tinaa . (8.3.26) P III.428.1 - 4 R V.443 {1/5} yavalapare yavalaa.h vaa . (8.3.26) P III.428.1 - 4 R V.443 {2/5} yavalapare hakaare yavalaa.h vaa iti vaktavyam . (8.3.26) P III.428.1 - 4 R V.443 {3/5} kiyhya.h kim hya.h . (8.3.26) P III.428.1 - 4 R V.443 {4/5} kivhvalayati kim hvalayati . (8.3.26) P III.428.1 - 4 R V.443 {5/5} kilhlaadayati kim hlaadayati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {1/31} iha dhu.daadi.su kecit puurvaantaa.h kecit paraadaya.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {2/31} yadi puna.h sarve eva puurvaantaa.h syu.h sarve eva paraadaya.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {3/31} ka.h ca atra vi;se.sa.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {4/31} dhugaadi.su .s.tutva.natvaprati.sedha.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {5/31} dhugaadi.su satsu .s.tutva.natvayo.h prati.sedha.h vaktavya.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {6/31} .s.tutvasya taavat . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {7/31} ;svali.ttsaaye . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {8/31} madhuli.ttsaaye . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {9/31} .s.tunaa.s.tu.h iti .s.tutvam praapnoti . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {10/31} paraadau puna.h sati napadaantaa.t.toranaam iti prati.sedha.h siddha.h bhavati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {11/31} .natvasya . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {12/31} kurvannaaste . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {13/31} k.r.sannaaste . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {14/31} ra.saabhyaanno.na.hsamaanapade it .natvam praapnoti . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {15/31} paraadau puna.h sati padaantasya na iti prati.sedha.h siddha.h bhavati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {16/31} santu tarhi paraadaya.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {17/31} paraadau chatva.satvavidhiprati.sedha.h . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {18/31} yadi paraadaya.h chatvam vidheyam .satvam ca prati.sedhyam . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {19/31} chatvam vidheyam . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {20/31} kurva;ncchete . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {21/31} k.r.sa;ncchete . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {22/31} yat hi tat ;sa;scho'.ti iti jhaya.h padaantaat iti evam tat . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {23/31} kim puna.h kaara.nam jhaya.h padaantaat iti evam tat . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {24/31} iha maa bhuut . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {25/31} puraa kruurasya vis.rpa.h virap;sin iti . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {26/31} .satvam ca prati.sedhyam . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {27/31} pratya:nksi;nca . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {28/31} uda:nksi;nca . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {29/31} aade;sapratyayayo.h iti .satvam praapnoti . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {30/31} puurvaante puna.h sati saatpadaadyo.h iti prati.sedha.h siddha.h bhavati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 {31/31} tasmaat santu yathaanyaasam eva kecit puurvaantaa.h kecit paraadaya.h . . (8.3.32.1) P III.429.6 - 10 R V.444 {1/8} ayam tu khalu ;si tuk chatvaartham niyogata.h puurvaanta.h kartavya.h tatra kurva;ncchete k.r.sa;ncchete iti ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . (8.3.32.1) P III.429.6 - 10 R V.444 {2/8} na e.sa.h do.sa.h . (8.3.32.1) P III.429.6 - 10 R V.444 {3/8} ;scutve yogavibhaaga.h kari.syate . (8.3.32.1) P III.429.6 - 10 R V.444 {4/8} idam asti k.subhnaadi.su na .nakaara.h bhavati . (8.3.32.1) P III.429.6 - 10 R V.444 {5/8} tata.h sto.h ;scunaa . (8.3.32.1) P III.429.6 - 10 R V.444 {6/8} sto.h ;scunaa sannipaate na .nakaara.h bhavati . (8.3.32.1) P III.429.6 - 10 R V.444 {7/8} tata.h ;scu.h . (8.3.32.1) P III.429.6 - 10 R V.444 {8/8} ;scu.h ca bhavati sto.h ;scunaa sannipaate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {1/28} :namu.ti padaadigraha.nam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {2/28} :namu.ti padaadigraha.nam kartavyam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {3/28} iha maa bhuut . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {4/28} da.n.dinaa ;saka.tinaa iti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {5/28} tat tarhi vaktavyam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {6/28} na vaktavyam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {7/28} padaat iti vartate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {8/28} evam api paramada.n.dinaa paramacchattri.naa iti praapnoti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {9/28} na e.sa.h do.sa.h . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {10/28} uktam etat uttarapadatve ca apadaadividhau lumataa lupte pratyayalak.sa.nam na bhavati iti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {11/28} evam api padaat iti vaktavyam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {12/28} yat hi tat prak.rtam praak supi kutsanaat iti evam tat . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {13/28} evam tarhi :nama.h eva ayam :namu.t kriyate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {14/28} katham . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {15/28} padasya iti vartate :nama.h iti ca na e.saa pa;ncamii . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {16/28} kaa tarhi . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {17/28} sambandha.sa.s.thii . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {18/28} padaantasya :nama.h :namu.t bhavati hrasvaat uttarasya aci iti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {19/28} yadi :nama.h eva :namu.t kriyate kurvannaaste k.r.sannaaste ra.saabhyaanno.na.hsamaanapade iti .natvam praapnoti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {20/28} padaantasya na iti prati.sedha.h bhavi.syati . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {21/28} padaantasya iti ucyate na e.sa.h padaanta.h . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {22/28} padaantabhakta.h padaantagraha.nena graahi.syate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {23/28} evam api na sidhyati . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {24/28} kim kaara.nam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {25/28} uktam etat na vaa padaadhikaarasya vi;se.sa.natvaat iti . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {26/28} evam tarhi pade iti vartate . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {27/28} kva prak.rtam . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 {28/28} u;ni ca pade iti . (8.3.33) P III.430.1 - 6 R V.446 {1/9} kimartham maya.h uttarasya u;na.h va.h vaa iti ucyate na ika.h ya.naci iti eva siddham . (8.3.33) P III.430.1 - 6 R V.446 {2/9} na sidhyati . (8.3.33) P III.430.1 - 6 R V.446 {3/9} prag.rhya.h prak.rtyaa iti prak.rtibhaava.h praapnoti . (8.3.33) P III.430.1 - 6 R V.446 {4/9} yadi puna.h tatra eva ucyeta ika.h ya.naci maya.h u;na.h vaa iti . (8.3.33) P III.430.1 - 6 R V.446 {5/9} na evam ;sakyam . (8.3.33) P III.430.1 - 6 R V.446 {6/9} iha hi do.sa.h syaat . (8.3.33) P III.430.1 - 6 R V.446 {7/9} kimvaavapanam mahat . (8.3.33) P III.430.1 - 6 R V.446 {8/9} ma.h anusvaara.h hali iti anusvaara.h prasajyeta . (8.3.33) P III.430.1 - 6 R V.446 {9/9} vatve puna.h sati asiddhatvaat na bhavi.syati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {1/31} iha kasmaat na bhavati : v.rk.sa.h , plak.sa.h iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {2/31} sa.mhitaayaam iti vartate . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {3/31} evam api atra praapnoti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {4/31} kim kaara.nam . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {5/31} para.h sannikar.sa.h sa.mhitaa iti ucyate . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {6/31} sa.h yathaa eva pare.na para.h sannikar.sa.h evam puurve.na api . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {7/31} evam tarhi anavakaa;saa avasaanasa;nj;naa sa.mhitaasa;nj;naam baadhi.syate . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {8/31} atha vaa sa.mhitaasa;nj;naayaam prakar.sagati.h vij;naasyate : saadhiiya.h ya.h para.h sannikar.sa.h iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {9/31} ka.h ca saadhiiya.h . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {10/31} ya.h puurvaparayo.h . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {11/31} yadi eva anavakaa;saa avasaanasa;nj;naa sa.mhitaasa;nj;naam baadhate atha api sa.mhitaasa;nj;naayaam prakar.sagati.h vij;naayate ubhayathaa do.sa.h bhavati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {12/31} i.syante ita.h uttaram avasaane sa.mhitaakaaryaa.ni taani na sidhyanti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {13/31} a.na.h aprag.rhyasya anunaasika.h iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {14/31} evam tarhi aacaaryaprav.rtti.h j;naapayati na sarvasya visarjaniiyasya satvam bhavati iti yat ayam kharavasaanayorvisjaniiya.h iti aaha . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {15/31} itarathaa kharavasaanayo.h sa.h bhavati iti eva bruuyaat . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {16/31} tat ca laghu bhavati visarjaniiyasya sa.h iti etat ca na vaktavya.m bhavati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {17/31} ava;syam ;sarparevisarjaniiya.h iti atra prak.rtinirde;saartham visarjaniiyagraha.nam kartavyam . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {18/31} atha idaaniim etat api rasaannidhyaartham purastaat apakrak.syate kharavasaanayo.h sa.h iti atra eva evam api kupvo.h XkkaXppau ca iti evamaadinaa anukrama.nena vyavacchinnam bhobhagoaghoapuurvasyayo';si iti atra rugraha.nam kartavyam syaat . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {19/31} evam api ekam visarjaniiyagraha.nam vyaaja.h bhavati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {20/31} sa.h ayam evam laghiiyasaa nyaasena siddhe sati yat gariiyaa.msam yatnam aarabhate tat j;naapayati aacaarya.h na sarvasya visarjaniiyasya satvam bhavati iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {21/31} evam api anaikaantikam j;naapakam . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {22/31} etaavat j;naapyate na sarvasya vijaniiyasya satvam bhavati iti tatra kuta.h etat iha bhavi.syati v.rk.sa.h tatra plak.sa.h tatra iti iha na bhavi.syati v.rk.sa.h plak.sa.h iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {23/31} evam tarhi aacaaryaprav.rtti.h j;naapayati na asya visarjaniiyasya satvam bhavati iti yat ayam ;sarpare visarjaniiya.h iti aaha . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {24/31} atha vaa hali iti vartate . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {25/31} kva prak.rtam . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {26/31} hali sarve.saam iti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {27/31} yadi tat anuvartate maya.h u;na.h va.h vaa hali ca iti hali api vatvam praapnoti . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {28/31} ;samu na.h . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {29/31} ;samu yo.h astu . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {30/31} evam tarhi visarjaniiyasyasa.h iti atra khari iti anuvarti.syate . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 {31/31} atha vaa sambandham anuvarti.syate . (8.3.36) P III.431.7 - 9 R V.450 {1/4} vaa;sarprakara.ne kharpare lopa.h . (8.3.36) P III.431.7 - 9 R V.450 {2/4} vaa;sarprakara.ne kharpare lopa.h vaktavya.h . (8.3.36) P III.431.7 - 9 R V.450 {3/4} v.rk.saa.h sthaataara.h . (8.3.36) P III.431.7 - 9 R V.450 {4/4} v.rk.saa.h sthaataara.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {1/33} sasya kupvo.h visarjaniiyajihvaamuuliiyopadhmaaniiyaa.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {2/33} sasya kupvo.h visarjaniiyajihvaamuuliiyopadhmaaniiyaa.h vaktavyaa.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {3/33} visarjaniiyaade;se hi ;sarparayo.h eva aade;saprasa:nga.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {4/33} visarjaniiyaade;se hi sati ;sarparayo.h eva kupvo.h hkkahppau syaataam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {5/33} adbhi.h psaatam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {6/33} vaasa.h k.saumam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {7/33} vacanaat na bhavi.syata.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {8/33} asti vacane prayojanam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {9/33} kim . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {10/33} puru.sa.h tsaruka.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {11/33} tat tarhi vaktavyam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {12/33} na vaktavyam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {13/33} yat etat visarjaniiyasya sa.h iti atra visarjaniiyagraha.nam etat uttaratra anuvarti.syate tasmin ca ;sarpare visarjaniiya.h asiddha.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {14/33} na asiddha.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {15/33} katham . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {16/33} adhikaara.h naama triprakaara.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {17/33} ka.h cit ekade;sastha.h sarvam ;saastram abhijvalayati yathaa pradiipa.h suprajvalita.h sarvam ve;sma abhijvalayati . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {18/33} apara.h yathaa rajjvaa ayasaa vaa baddham kaa.s.tham anuk.r.syate tadvat . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {19/33} apara.h adhikaara.h pratiyogam tasya anirde;saartha.h iti yoge yoge upati.s.thate . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {20/33} tat yadaa e.sa.h pak.sa.h adhikaara.h pratiyogam tasya anirde;saartha.h iti tadaa hi yat etat visarjaniiyasyasa.h iti atra visarjaniiyagraha.nam etat uttaratra anuv.rttam sat anyat sampadyate tasmin ca ;sarpare visarjaniiya.h siddha.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {21/33} evam ca krtvaa ;sarparayo.h eva kupvo.h hkkahppau syaataam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {22/33} adbhi.h psaatam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {23/33} vaasa.h k.saumam iti . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {24/33} evam tarhi yogavibhaaga.h kari.syate . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {25/33} ;sarpare visarjaniiya.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {26/33} vaa ;sari . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {27/33} tata.h kupvo.h . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {28/33} kupvo.h ca ;sarparayo.h visarjaniiyasya visarjaniiya.h bhavati iti . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {29/33} kimartham idam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {30/33} kupvo.h hkkahppau vak.syati tadbaadhanaartham . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {31/33} tata.h hkkahppau bhavata.h kupvo.h iti eva . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {32/33} ;sarparayo.h iti niv.rttam . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 {33/33} atha vaa ;sarparevisarjaniiya.h iti etat kupvo.h hkkahppau ca iti atra anuvarti.syate . (8.3.38) P III.432.8 - 23 R V.453 - 454 {1/35} sa.h apadaadau anavyayasya . (8.3.38) P III.432.8 - 23 R V.453 - 454 {2/35} sa.h apadaadau anavyayasya iti vaktavyam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {3/35} iha maa bhuut . (8.3.38) P III.432.8 - 23 R V.453 - 454 {4/35} praata.hkalpam puna.hkalpam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {5/35} ro.h kaamye niyamaartham . (8.3.38) P III.432.8 - 23 R V.453 - 454 {6/35} ro.h kaamye iti vaktavyam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {7/35} kim prayojanam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {8/35} niyamaartham . (8.3.38) P III.432.8 - 23 R V.453 - 454 {9/35} ro.h eva kaamye na anyasya . (8.3.38) P III.432.8 - 23 R V.453 - 454 {10/35} payaskaamyati . (8.3.38) P III.432.8 - 23 R V.453 - 454 {11/35} kva maa bhuut . (8.3.38) P III.432.8 - 23 R V.453 - 454 {12/35} gii.hkaamyati puu.hkaamyati . (8.3.38) P III.432.8 - 23 R V.453 - 454 {13/35} upadhmaaniiyasya ca satvam vaktavyam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {14/35} kim prayojanam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {15/35} ayam ubji.h upadhmaaniiyopadha.h pa.thyate tasya satve k.rte ja;sbhaave ca abhyudga.h samudga.h iti etat ruupam yathaa syaat . (8.3.38) P III.432.8 - 23 R V.453 - 454 {16/35} yadi upadhmaaniiyopadha.h pa.thyate ubjiji.sati iti upadhmaaniiyasya dvirvacanam praapnoti . (8.3.38) P III.432.8 - 23 R V.453 - 454 {17/35} dakaaropadhe puna.h sati nandraa.hsa.myogaadaya.h iti prati.sedha.h siddha.h bhavati . (8.3.38) P III.432.8 - 23 R V.453 - 454 {18/35} yadi dakaaropadha.h pa.thyate kaa ruupasiddhi.h : ubjitaa ubjitum iti . (8.3.38) P III.432.8 - 23 R V.453 - 454 {19/35} asiddhe bha.h udje.h . (8.3.38) P III.432.8 - 23 R V.453 - 454 {20/35} idam asti sto.h;scunaa;scu.h . (8.3.38) P III.432.8 - 23 R V.453 - 454 {21/35} tata.h vak.syaami . (8.3.38) P III.432.8 - 23 R V.453 - 454 {22/35} bha.h udje.h . (8.3.38) P III.432.8 - 23 R V.453 - 454 {23/35} udje.h ca ;scunaa sannipaate bha.h bhavati iti . (8.3.38) P III.432.8 - 23 R V.453 - 454 {24/35} tat tarhi vaktavyam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {25/35} na vaktavyam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {26/35} nipaatanaat etat siddham . (8.3.38) P III.432.8 - 23 R V.453 - 454 {27/35} kim nipaatanam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {28/35} bhujanyubjaupaa.nyupataapayo.h iti . (8.3.38) P III.432.8 - 23 R V.453 - 454 {29/35} iha api praapnoti . (8.3.38) P III.432.8 - 23 R V.453 - 454 {30/35} abhyudga.h samudga.h . (8.3.38) P III.432.8 - 23 R V.453 - 454 {31/35} akutvavi.saye nipaatanam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {32/35} atha vaa na etat ubje.h ruupam . (8.3.38) P III.432.8 - 23 R V.453 - 454 {33/35} kim tarhi game.h dvyupasargaat .da.h vidhiiyate . (8.3.38) P III.432.8 - 23 R V.453 - 454 {34/35} abhyudgata.h abhyudga.h . (8.3.38) P III.432.8 - 23 R V.453 - 454 {35/35} samudgata.h samudga.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {1/41} kim avi;se.se.na satvam uktvaa tata.h i.na.h uttarasya sakaarasya .satvam ucyate aahosvit i.na.h uttarasya visarjaniiyasya eva .satvam vidhiiyate . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {2/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {3/41} yadi avi;se.se.na satvam uktvaa i.na.h uttarasya sakaarasya .satvam ucyate ni.sk.rtam , ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {4/41} atha i.na.h uttarasya visarjaniiyasya eva .satvam vidhiiyate satvam api anuvartate utaaho na . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {5/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {6/41} yadi anuvartate satvam api praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {7/41} atha niv.rttam namaspurasorgatyo.h iti atra sakaaragraha.nam kartavyam . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {8/41} tasmin ca kriyamaa.ne .satvam api anuvartate utaaho na . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {9/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {10/41} yadi anuvartate .satvam api praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {11/41} atha niv.rttam idudupadhasya ca apratyasya iti atra .sakaaragraha.nam kartavyam . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {12/41} tasmin ca kriyamaa.ne satvam api anuvartate utaaho na . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {13/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {14/41} yadi anuvartate satvam api praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {15/41} atha niv.rttam tirasa.h anyatarasyaam iti atra sakaaragraha.nam kartavyam . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {16/41} tasmin ca kriyamaa.ne .satvam api anuvartate utaaho na . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {17/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {18/41} yadi anuvartate .satvam api praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {19/41} atha niv.rttam dvistri;scaturitik.rtvo'rthe isuso.h saamarthye nitya.msamaase anuttarapadasthasya iti .sakaaragraha.nam kartavyam . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {20/41} tasmin ca kriyamaa.ne satvam api anuvartate utaaho na . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {21/41} kim ca ata.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {22/41} yadi anuvartate satvam api praapnoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {23/41} atha niv.rttam ata.hk.rkamika.msakumbhapaatraku;saakar.nii.svanavyayasya iti sakaaragraha.nam kartavyam . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {24/41} yathaa icchasi tathaa astu . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {25/41} astu taavat avi;se.se.na satvam uktvaa i.na.h uttarasya sakaarasya .satvam ucyate . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {26/41} nanu ca uktam ni.sk.rtam , ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti iti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {27/41} na e.sa.h do.sa.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {28/41} aacaaryaprav.rtti.h j;naapayati na yoge yoga.h asiddha.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {29/41} kim tarhi prakara.ne prakara.nam asiddham iti yat ayam upasargaat asamaase api .nopade;sasya iti asamaasepigraha.nam karoti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {30/41} atha vaa puna.h astu i.na.h uttarasya visarjaniiyasya .satvam vidhiiyate . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {31/41} nanu ca uktam satvam api anuvartate utaaho na kim ca ata.h yadi anuvartate satvam api praapnoti iti . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {32/41} na e.sa.h do.sa.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {33/41} sambandham anuvarti.syate . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {34/41} sa.h apadaadau . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {35/41} i.na.h.sa.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {36/41} namaspuraso.h gatyo.h sakaara.h i.na.h uttarasya .sakaara.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {37/41} idudupadhasya ca apratyayasya .sakaara.h namaspuraso.h gatyo.h sakaara.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {38/41} tirasa.h anyatarasyaam sakaara.h idudupadhasya ca apratyayasya .sakaara.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {39/41} dvistri;scaturitik.rtvo'rthe isuso.hsaamarthye nityamsamaase'nuttarapadasthasya iti .sakaara.h tirasa.h anyatarasyaam sakaara.h . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {40/41} ata.hk.rkamika.msakumbhapaatraku;saakar.nii.svanavyayasya . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 {41/41} sakaara.h anuvartate .sakaaragraha.nam niv.rttam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {1/14} idudupadhasya ca apratyayasya iti cet pummuhuso.h prati.sedha.h . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {2/14} idudupadhasya ca apratyayasya iti cet pummuhuso.h prati.sedha.h vaktavya.h . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {3/14} pu.mskaamaa muhu.hkaama.h iti . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {4/14} v.rddhibhuutaanaam .satvam vaktavyam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {5/14} dau.skulyam nai.spuru.syam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {6/14} plutaanaam taadau ca . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {7/14} plutaanaam taadau ca kupvo.h ca iti vaktavyam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {8/14} sarpi3.s.tara . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {9/14} barhii3.s.tara ni3.skula du3.spuru.sa . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {10/14} na vaa bahira:ngalak.sa.natvaat . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {11/14} na vaa vaktavyam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {12/14} kim kaara.nam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {13/14} bahirangalak.sa.natvaat v.rddhe.h . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 {14/14} bahira:ngalak.sa.naa v.rddhi.h . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {1/9} iha kasmaat na bhavati . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {2/9} pitu.h karoti . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {3/9} maatu.h karoti . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {4/9} apratyayavisarjaniiyasya iti .satvam prasajyeta . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {5/9} apratyayavisarjaniiyasya iti ucyate pratyayavisarjaniiya.h ca ayam . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {6/9} lupyate atra pratyayavisarjaniiya.h raatsasya iti . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {7/9} evam tarhi . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {8/9} bhraatu.sputragraha.nam j;naapakam ekaade;sanimittaat .satvaprati.sedhasya . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 {9/9} yat ayam kaskaadi.su bhraatu.sputra;sabdam pa.thati tat j;naapayati aacaarya.h na ekaade;sanimittaat .satvam bhavati iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {1/39} dvistri;scaturgraha.nam kimartham . (8.3.43) P III.434.17 - 18 R V.458 - 460 {2/39} iha maa bhuut . (8.3.43) P III.434.17 - 18 R V.458 - 460 {3/39} pa;ncak.rtva.h karoti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {4/39} atha k.rtvorthagraha.nam kimartham . (8.3.43) P III.434.17 - 18 R V.458 - 460 {5/39} iha maa bhuut . (8.3.43) P III.434.17 - 18 R V.458 - 460 {6/39} catu.skapaala.h catu.ska.n.taka.h iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {7/39} na etat asti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {8/39} astu etena vibhaa.saa puurve.na nitya.h vidhi.h bhavi.syati . (8.3.43) P III.434.17 - 18 R V.458 - 460 {9/39} na apraapte puurve.na iyam vibhaa.saa aarabhyate saa yathaa eva iha baadhikaa bhavati catu.h karoti catu.skaroti iti evam catu.skapaale api baadhikaa syaat . (8.3.43) P III.434.17 - 18 R V.458 - 460 {10/39} na atra puurve.na .satvam praapnoti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {11/39} kim kaara.nam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {12/39} apratyayavisarjaniiyasya iti ucyate pratyayavisarjaniiya.h ca ayam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {13/39} lupyate pratyayavisarjaniiya.h raatsasya iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {14/39} tasmaat k.rtvorthagraha.nam kartavyam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {15/39} dvistri;scaturgraha.nam ;sakyamavaktum . (8.3.43) P III.434.17 - 18 R V.458 - 460 {16/39} kasmaat na bhavati pa;ncak.rtva.h karoti iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {17/39} idudupadhasya iti vartate . (8.3.43) P III.434.17 - 18 R V.458 - 460 {18/39} na evam ;sakyam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {19/39} akriyamaa.ne dvistri;scaturgraha.ne k.rtvo'rthagraha.nena visarjaniiya.h vi;se.syeta . (8.3.43) P III.434.17 - 18 R V.458 - 460 {20/39} tatra ka.h do.sa.h . (8.3.43) P III.434.17 - 18 R V.458 - 460 {21/39} iha eva syaat dvi.skaroti dvi.h karoti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {22/39} iha na syaat catu.skaroti catu.h karoti iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {23/39} dvistri;scaturgraha.ne puna.h kriyamaa.ne k.rtvo'rthagraha.ne dvistri;scatura.h vi;se.syante . (8.3.43) P III.434.17 - 18 R V.458 - 460 {24/39} dvistri;scatur.naam k.rtro'rthe vartamaanaanaam ya.h visarjaniiya.h iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {25/39} etat api na asti prayojanam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {26/39} padasya iti vartate tat k.rtvo'rthagraha.nena vi;se.sayi.sya.h . (8.3.43) P III.434.17 - 18 R V.458 - 460 {27/39} padasya k.rtvo'rthe vartamaanasya ya.h visarjaniiya.h iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {28/39} k.rtvasujarthe .satvam braviiti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {29/39} kasmaat catu.skapaale maa . (8.3.43) P III.434.17 - 18 R V.458 - 460 {30/39} .satvam vibhaa.sayaa bhuut . (8.3.43) P III.434.17 - 18 R V.458 - 460 {31/39} nanu siddham tatra puurve.na . (8.3.43) P III.434.17 - 18 R V.458 - 460 {32/39} siddhe hi ayam vidhatte catura.h .satvam tadaa api krtvo'rthe . (8.3.43) P III.434.17 - 18 R V.458 - 460 {33/39} lupte k.rtvo'rthiiye rephasya visarjaniiya.h hi . (8.3.43) P III.434.17 - 18 R V.458 - 460 {34/39} evam sati tu idaaniim dvi.h tri.h catu.h iti anena kim kaaryam . (8.3.43) P III.434.17 - 18 R V.458 - 460 {35/39} anya.h hi na idudupadha.h k.rtvo'rthe ka.h cit api asti . (8.3.43) P III.434.17 - 18 R V.458 - 460 {36/39} akriyamaa.ne graha.ne visarjaniiya.h tadaa vi;se.syeta . (8.3.43) P III.434.17 - 18 R V.458 - 460 {37/39} catura.h na sidhyati tadaa rephasya visarjaniiya.h hi . (8.3.43) P III.434.17 - 18 R V.458 - 460 {38/39} tasmin tu g.rhyamaa.ne yuktam catura.h vi;se.sa.nam bhavati . (8.3.43) P III.434.17 - 18 R V.458 - 460 {39/39} prak.rtam padam tadantam tasya api vi;se.sa.nam nyaayyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {1/34} anuttarapadasthasya iti kimartham . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {2/34} paramasarpi.hku.n.dikaa . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {3/34} atha idaaniim anena mukte puurve.na .satvam vibhaa.saa kasmaat na bhavati isuso.h saamarthye iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {4/34} naanaapadaarthayo.h vartamaanayo.h khyaayate yadaa yoga.h . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {5/34} tasmin .satvam kaaryam tat yuktam tat ca me na iha . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {6/34} vyapek.saasaamarthye puurvayoga.h na ca atra vyapek.saasaamarthyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {7/34} kim puna.h kaara.nam vyapek.saasaamarthyam aa;sriiyate na puna.h ekaarthiibhaava.h yathaa anyatra . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {8/34} aikaarthye saamarthye vaakye .satvam na me prasajyeta . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {9/34} aikaarthye saamarthye sati vaakye .satvam na syaat : sarpi.s karoti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {10/34} sarpi.h karoti iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {11/34} tasmaat iha vyapek.saam saamarthyam saadhu manyante . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {12/34} atha cet k.rdantam etat tata.h adhike na eva me bhavet praapti.h . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {13/34} yadi k.rdantam etat tata.h adhikasya .satvam na praapnoti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {14/34} kim kaara.nam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {15/34} pratyayagraha.ne yasmaat sa.h tadaade.h graha.nam bhavati iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {16/34} vaakye api tarhi na praapnoti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {17/34} paramasarpi.skaroti paramasarpi.h karoti iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {18/34} vaakye ca me vibhaa.saa prati.sedha.h na prakalpeta . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {19/34} yat ayam anuttarapadasthasya iti prati.sedham ;saasti tat j;naapayati aacaarya.h bhavati vaakye vibhaa.saa iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {20/34} atha cet sa.mvij;naanam nitye .satve tata.h vibhaa.saa iyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {21/34} atha avyutpannam praatipadikam tata.h nitye .satve praapte iyam vibhaa.saa aarabhyate . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {22/34} siddham ca me samaase . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {23/34} .satvam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {24/34} kimartham tarhi idam ucyate . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {25/34} prati.sedhaartha.h tu yatna.h ayam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {26/34} anuttarapadasthasya iti prati.sedham vak.syaami iti . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {27/34} naanaapadaarthayo.h vartamaanayo.h khyaayate yadaa yoga.h . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {28/34} tasmin .satvam kaaryam tat yuktam tat ca me na iha . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {29/34} aikaarthye saamarthye vaakye .satvam na me prasajyeta . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {30/34} tasmaat iha vyapek.saam saamarthyam saadhu manyante . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {31/34} atha cet k.rdantam etat tata.h adhike na eva me bhavet praapti.h . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {32/34} vaakye ca me vibhaa.saa prati.sedha.h na prakalpeta . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {33/34} atha cet sa.mvij;naanam nitye .satve tata.h vibhaa.saa iyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 {34/34} siddham ca me samaase prati.sedhaartha.h tu yatna.h ayam . (8.3.55) P III.436.25 - 437.6 R V.463 {1/12} atha muurdhanyagraha.nam kimartham na apadaantasya .sa.h bhavati iti eva ucyeta . (8.3.55) P III.436.25 - 437.6 R V.463 {2/12} tatra ayam api artha.h .sakaaragraha.nam na kartavyam bhavati prak.rtam anuvartate . (8.3.55) P III.436.25 - 437.6 R V.463 {3/12} kva prak.rtam . (8.3.55) P III.436.25 - 437.6 R V.463 {4/12} i.na.h.sa.h iti . (8.3.55) P III.436.25 - 437.6 R V.463 {5/12} na evam ;sakyam . (8.3.55) P III.436.25 - 437.6 R V.463 {6/12} ava;syam muurdhanyagraha.nam kartavyam ihaartham uttaraartham ca . (8.3.55) P III.436.25 - 437.6 R V.463 {7/12} ihaartham taavat . (8.3.55) P III.436.25 - 437.6 R V.463 {8/12} i.na.h.siidhva.mlu:nli.taamdho':ngaat iti atra .muurdhanyagraha.nam na kartavyam bhavati . (8.3.55) P III.436.25 - 437.6 R V.463 {9/12} uttaraartham ca . (8.3.55) P III.436.25 - 437.6 R V.463 {10/12} ra.saabhyaanno.na.hsamaanapade iti atra .nakaaragraha.nam na kartavyam bhavati . (8.3.55) P III.436.25 - 437.6 R V.463 {11/12} tatra ayam api artha.h padaantasya na iti prati.sedha.h na vaktavya.h bhavati . (8.3.55) P III.436.25 - 437.6 R V.463 {12/12} apadaantaabhisambaddham muurdhanyagraha.nam anuvartate . . (8.3.56) P III.438.1 - 19 R V.464 - 465 {1/29} sagraha.nam kimartham na sahe.h saa.da.h muurdhanya.h bhavati iti eva ucyeta . (8.3.56) P III.438.1 - 19 R V.464 - 465 {2/29} sahe.h saa.da.h muurdhanya.h bhavati iti ucyamaane antyasya prasajyeta . (8.3.56) P III.438.1 - 19 R V.464 - 465 {3/29} nanu ca antyasya muurdhanyavacane prayojanam na asti iti k.rtvaa sakaarasya bhavi.syati . (8.3.56) P III.438.1 - 19 R V.464 - 465 {4/29} kuta.h nu khalu etat anantyaarthe aarambhe sakaarasya bhavi.syati . (8.3.56) P III.438.1 - 19 R V.464 - 465 {5/29} na puna.h aakaarasya syaat . (8.3.56) P III.438.1 - 19 R V.464 - 465 {6/29} sthane antaratama.h bhavati iti sakaarasya bhavi.syati . (8.3.56) P III.438.1 - 19 R V.464 - 465 {7/29} bhavet prak.rtita.h antaratamanirv.rttau satyaam siddham syaat . (8.3.56) P III.438.1 - 19 R V.464 - 465 {8/29} aade;sata.h tu antaratamanirv.rttau satyaam aakaarasya prasajyeta . (8.3.56) P III.438.1 - 19 R V.464 - 465 {9/29} tasmaat sakaaragraha.nam kartavyam . (8.3.56) P III.438.1 - 19 R V.464 - 465 {10/29} uttaraartham ca sakaaragraha.nam kriyate . (8.3.56) P III.438.1 - 19 R V.464 - 465 {11/29} aade;sapratyayayo.h sakaarasya yathaa syaat . (8.3.56) P III.438.1 - 19 R V.464 - 465 {12/29} iha maa bhuut . (8.3.56) P III.438.1 - 19 R V.464 - 465 {13/29} citam , stutam . (8.3.56) P III.438.1 - 19 R V.464 - 465 {14/29} atha sahigraha.nam kimartham na saa.da.h sa.h bhavati iti eva ucyeta . (8.3.56) P III.438.1 - 19 R V.464 - 465 {15/29} sahe.h eva saa.druupam bhavati na anyasya . (8.3.56) P III.438.1 - 19 R V.464 - 465 {16/29} yadi eva.m . (8.3.56) P III.438.1 - 19 R V.464 - 465 {17/29} saa.da.h .satve samaana;sabdaprati.sedha.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {18/29} saa.da.h .satve samaana;sabdaanaam prati.sedha.h vaktavya.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {19/29} saa.da.h da.n.da.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {20/29} saa.da.h v.r;scika.h iti . (8.3.56) P III.438.1 - 19 R V.464 - 465 {21/29} arthavadgraha.naat siddham . (8.3.56) P III.438.1 - 19 R V.464 - 465 {22/29} arthavata.h saa.d;sabdasya graha.nam na ca e.sa.h arthavaan . (8.3.56) P III.438.1 - 19 R V.464 - 465 {23/29} arthavadgraha.naat siddham iti cet taddhitalope arthavattvaat prati.sedha.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {24/29} arthavadgraha.naat siddham iti cet taddhitalope arthavattvaat prati.sedha.h vaktavya.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {25/29} saha a.dena saa.da.h saa.dasya apatyam saa.di.h atra praapnoti . (8.3.56) P III.438.1 - 19 R V.464 - 465 {26/29} na vaktavya.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {27/29} .satvatuko.h ekaade;sasya asiddhatvaat na e.sa.h saa.d;sabda.h . (8.3.56) P III.438.1 - 19 R V.464 - 465 {28/29} evam api saha .dena sa.da.h sa.dasya apatram saa.di.h atra praapnoti . (8.3.56) P III.438.1 - 19 R V.464 - 465 {29/29} tasmaat sahigraha.nam kartavyam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {1/25} numvisarjaniiya;sarvyavaaye ni.mse.h prati.sedha.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {2/25} numvisarjaniiya;sarvyavaaye ni.mse.h prati.seda.h vaktavya.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {3/25} ni.msse ni.mssva iti . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {4/25} tat tarhi vaktavyam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {5/25} na vaktavyam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {6/25} numaa eva vyavaaye visarjaniiyena eva vyavaaye ;saraa eva vyavaaye iti . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {7/25} kim vaktavyam etat . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {8/25} na hi . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {9/25} katham anucyamaanam ga.msyate . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {10/25} pratyekam vaakyaparisamaapti.h d.r.s.taa iti . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {11/25} tat yathaa . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {12/25} gu.nav.rddhisa;nj;ne pratyekam bhavata.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {13/25} nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {14/25} tat yathaa . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {15/25} gargaa.h ;satam da.n.dyantaam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {16/25} arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {17/25} evam tarhi . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {18/25} yogavibhaagaat siddham . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {19/25} yogavibhaaga.h kari.syate . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {20/25} numvyavaaye . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {21/25} tata.h visarjaniiyavyavaaye . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {22/25} tata.h ;sarvyavaaye . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {23/25} sa.h tarhi yogavibhaaga.h kartavya.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {24/25} na kartavya.h . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 {25/25} pratyekam vyavaaya;sabda.h parisamaapyate . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {1/13} aade;sapratyayayo.h .satve saraka.h prati.sedha.h . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {2/13} aade;sapratyayayo.h .satve saraka.h prati.seda.h vaktavya.h : k.rsara.h , dhuusara.h . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {3/13} atyalpam idam ucyate : saraka.h iti . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {4/13} saragaadiinaam iti vaktavyam iha api yathaa syaat : varsam tarsam iti . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {5/13} tat tarhi vaktavyam . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {6/13} na vaktavyam . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {7/13} u.naadaya.h avyutpannaani praatipadikaani . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {8/13} na vai etat .satve ;sakyam vij;naatum u.nadaya.h avyutpannaani praatipadikaani iti . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {9/13} iha hi na syaat . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {10/13} sarpi.sa.h yaju.sa.h iti . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {11/13} evam tarhi . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {12/13} bahulavacanaat siddham . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 {13/13} bahulam pratyayasa;nj;naa bhavati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {1/51} kim puna.h iyam avayava.sa.s.thii : aade;sasya ya.h sakaara.h pratyayasya ya.h sakaara.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {2/51} aahosvit samaanaadhikara.naa : aade;sa.h ya.h sakaara.h pratyaya.h ya.h sakaara.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {3/51} ka.h ca atra vi;se.sa.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {4/51} aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {5/51} aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h vaktavya.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {6/51} bisam bisam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {7/51} musalam musalam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {8/51} samaanaadhikara.naanaam ca apraapti.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {9/51} samaanaadhikara.naanaam ca .satvasya apraapti.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {10/51} e.sa.h , akaar.siit . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {11/51} astu tarhi samaanaadhikara.naa . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {12/51} yadi samaanaadhikara.naa si.seca su.svaapa , atra na praapnoti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {13/51} na dhaatudvirvacane sthaane dvirvacanam ;sakyam aasthaatum . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {14/51} iha api hi prasajyeta sariis.rpyate iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {15/51} tasmaat tatra dvi.hprayoga.h dvirvacanam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {16/51} iha tarhi kari.syati hari.syati pratyaya.h ya.h sakaara.h iti .satvam na praapnoti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {17/51} astu tarhi aade;sa.h ya.h sakaara.h pratyayasya ya.h sakaara.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {18/51} iha tarhi akaar.siit pratyayasya ya.h sakaara.h iti .satvam na praapnoti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {19/51} maa bhuut evam aade;sa.h ya.h sakaara.h iti evam bhavi.syati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {20/51} iha tarhi : jo.si.sat , mandi.sat iti pratyayasya ya.h sakaara.h iti .satvam na praapnoti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {21/51} e.sa.h api i.ti k.rte pratyayasya sakaara.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {22/51} iha tarhi indra.h maa vak.sat sa.h , sa.h devaan yak.sat . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {23/51} naanaavibhaktiinaam ca samaasaanupapatti.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {24/51} naanaavibhaktiinaam ca samaasa.h na upapadyate aade;sapratyayayo.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {25/51} yogavibhaagaat siddham . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {26/51} yogavibhaaga.h kari.syate . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {27/51} aade;sasya .sa.h bhavati iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {28/51} tata.h pratyayasakaarasya .sa.h bhavati iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {29/51} sa tarhi yogavibhaaga.h kartavya.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {30/51} na kartavya.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {31/51} katham . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {32/51} astu taavat avayava.sa.s.thii . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {33/51} nanu ca uktam aade;sapratyayayo.h iti avayava.sa.s.thii cet dvirvacane prati.sedha.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {34/51} na e.sa.h do.sa.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {35/51} dvi.hprayoga.h dvirvacanam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {36/51} yat api ucyate samaanaadhikara.naanaam ca apraapti.h iti vyapade;sivadbhaavena bhavi.syati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {37/51} atha vaa puna.h astu samaanaadhikara.naa . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {38/51} katham kari.syati hari.syati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {39/51} aacaaryaprav.rtti.h j;naapayati bhavati eva;njaatiiyakaanaam .satvam iti yat ayam saatpadaadyo.h iti saatprati.sedham ;saasti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {40/51} atha vaa puna.h astu aade;sa.h ya.h sakaara.h pratyayasya ya.h sakaara.h iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {41/51} katham indra.h maa , vak.sat sa.h devaan yak.sat . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {42/51} vyapade;sivadbhaavena bhavi.syati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {43/51} sa.h tarhi vyapade;sivadbhaava.h vaktavya.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {44/51} na vaktavya.h . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {45/51} uktam vaa . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {46/51} kim uktam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {47/51} tatra vyapade;sivadvacanam ekaaca.h dve prathamaartham .satve ca aade;sasampratyayaartham avacanaat lokavij;nanaat siddham iti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {48/51} yat api naanaavibhaktiinaam ca samaasaanupapatti.h iti aacaaryaprav.rtti.h j;naapayati naanaavibhaktyo.h e.sa.h samaasa.h iti yat ayam ;saasivasighasiinaa;nca iti ghasigraha.nam karoti . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {49/51} katham k.rtvaa j;naapakam . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {50/51} yadi hi aade;sasya ya.h sakaara.h iti evam syaat ghasigraha.nam anarthakam syaat . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 {51/51} pa;syati tu aacaarya.h aade;sa.h ya.h sakaara.h tasya .satvam iti tata.h ghasigraha.nam karoti . . (8.3.61) P III.441.6 - 21 R V.470 - 471 {1/35} stauti.nigraha.nam kimartham . (8.3.61) P III.441.6 - 21 R V.470 - 471 {2/35} astauti.nyantaanaam maa bhuut . (8.3.61) P III.441.6 - 21 R V.470 - 471 {3/35} sisik.sati . (8.3.61) P III.441.6 - 21 R V.470 - 471 {4/35} atha evakaara.h kimartha.h . (8.3.61) P III.441.6 - 21 R V.470 - 471 {5/35} niyamaartha.h . (8.3.61) P III.441.6 - 21 R V.470 - 471 {6/35} sthauti.nyantaanaam eva na anye.saam iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {7/35} na etat asti prayojanam . (8.3.61) P III.441.6 - 21 R V.470 - 471 {8/35} siddhe vidhi.h aarabhyamaa.na.h antare.na evakaarakara.nam niyamaartha.h bhavi.syati . (8.3.61) P III.441.6 - 21 R V.470 - 471 {9/35} i.s.tata.h avadhaara.naartha.h tarhi . (8.3.61) P III.441.6 - 21 R V.470 - 471 {10/35} yathaa evam vij;naayeta stauti.nyo.h eva .sa.ni iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {11/35} maa evam vij;naayi stauti.nyo.h .sa.ni eva iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {12/35} iha na syaat tu.s.taava . (8.3.61) P III.441.6 - 21 R V.470 - 471 {13/35} atha .sa.ni iti kimartham . (8.3.61) P III.441.6 - 21 R V.470 - 471 {14/35} se.siivyate . (8.3.61) P III.441.6 - 21 R V.470 - 471 {15/35} ka.h vinate anurodha.h . (8.3.61) P III.441.6 - 21 R V.470 - 471 {16/35} avinate niyama.h maa bhuut . (8.3.61) P III.441.6 - 21 R V.470 - 471 {17/35} su.supsati iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {18/35} ka.h saanubandhe anurodha.h . (8.3.61) P III.441.6 - 21 R V.470 - 471 {19/35} .sa;sabdamaatre niyama.h maa bhuut . (8.3.61) P III.441.6 - 21 R V.470 - 471 {20/35} su.supi.se indram . (8.3.61) P III.441.6 - 21 R V.470 - 471 {21/35} su.supi.se iha iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {22/35} abhyaasaat iti kimartham . (8.3.61) P III.441.6 - 21 R V.470 - 471 {23/35} abhyaasaat yaa praapti.h tasyaa.h niyama.h yathaa syaat upasargaat yaa praapti.h tasyaa.h niyama.h maa bhuut . (8.3.61) P III.441.6 - 21 R V.470 - 471 {24/35} abhi.si.sik.sati . (8.3.61) P III.441.6 - 21 R V.470 - 471 {25/35} na etat asti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {26/35} asiddham upasargaat .satvam tasya asiddhatvaat niyama.h na bhavi.syati . (8.3.61) P III.441.6 - 21 R V.470 - 471 {27/35} idam tarhi prayojanam . (8.3.61) P III.441.6 - 21 R V.470 - 471 {28/35} sani ya.h abhyaasa.h tasmaat yaa praapti.h tasyaa.h niyama.h yathaa syaat ya:ni ya.h abhyaasa.h tasmaat yaa praapti.h tatra niyama.h maa bhuut iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {29/35} so.supyate.h san so.supi.sate . (8.3.61) P III.441.6 - 21 R V.470 - 471 {30/35} atha vaa abhyaasaat yaa praapti.h tasyaa.h niyama.h yathaa syaat dhaato.h yaa praapti.h tasyaa.h niyama.h maa bhuut . (8.3.61) P III.441.6 - 21 R V.470 - 471 {31/35} adhii.si.sati . (8.3.61) P III.441.6 - 21 R V.470 - 471 {32/35} nanu ca .sa.ni iti ucyate . (8.3.61) P III.441.6 - 21 R V.470 - 471 {33/35} .sa.ni iti na e.saa parasaptamii ;sakyaa vij;naatum sanya:nantam hi dvirucyate . (8.3.61) P III.441.6 - 21 R V.470 - 471 {34/35} tasmaat e.saa satsaptamii .sa.ni sati iti . (8.3.61) P III.441.6 - 21 R V.470 - 471 {35/35} satsaptamii cet praapnoti . (8.3.64) P III.441.22 - 442.8 R V.472 {1/15} kimartham idam ucyate . (8.3.64) P III.441.22 - 442.8 R V.472 {2/15} sthaadi.su abhyaasavacanam niyamaartham . (8.3.64) P III.441.22 - 442.8 R V.472 {3/15} niyamaartha.h ayam aarambha.h . (8.3.64) P III.441.22 - 442.8 R V.472 {4/15} sthaadi.su eva abhyaasasya yathaa syaat . (8.3.64) P III.441.22 - 442.8 R V.472 {5/15} iha maa bhuut . (8.3.64) P III.441.22 - 442.8 R V.472 {6/15} abhisusuu.sati . (8.3.64) P III.441.22 - 442.8 R V.472 {7/15} atha kimartham abhyaasena ca iti ucyate . (8.3.64) P III.441.22 - 442.8 R V.472 {8/15} tadvyavaaye ca a.sopade;saartham . (8.3.64) P III.441.22 - 442.8 R V.472 {9/15} tadvyavaaye abhyaasavyavaaye ca a.sopade;sasya api yathaa syaat . (8.3.64) P III.441.22 - 442.8 R V.472 {10/15} abhi.si.se.nayi.sati . (8.3.64) P III.441.22 - 442.8 R V.472 {11/15} avar.naartham .sa.ni prati.sedhaartham ca . (8.3.64) P III.441.22 - 442.8 R V.472 {12/15} ava.naartham tavat . (8.3.64) P III.441.22 - 442.8 R V.472 {13/15} abhita.s.thau . (8.3.64) P III.441.22 - 442.8 R V.472 {14/15} .sa.ni prati.sedhaartham . (8.3.64) P III.441.22 - 442.8 R V.472 {15/15} abhi.si.sik.sati . . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {1/23} upasargaat .satve nisa.h upasa:nkhyaanam ani.nantatvaat . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {2/23} upasargaat .satve nisa.h upasa:nkhyaanam kartavyam . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {3/23} ni.h.su.noti ni.h.si;ncati . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {4/23} kim puna.h kaara.nam na sidhyati . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {5/23} ani.nantatvaat . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {6/23} i.nantaat upasargaat .satvam ucyate na ca nis* i.nanta.h . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {7/23} na vaa var.naa;srayatvaat .satvasya tadvi;se.saka.h upasarga.h dhaatu.h ca . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {8/23} na vaa vaktavyam . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {9/23} kim kaara.nam . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {10/23} var.naa;srayatvaat .satvasya . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {11/23} var.naa;srayam .satvam . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {12/23} tadvi;se.saka.h upasarga.h dhaatu.h ca . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {13/23} na evam vij;naayate i.nantaat upasargaat iti . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {14/23} katham tarhi . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {15/23} i.na.h uttarasya sakaarasya sa.h cet i.n upasargasya sa.h cet sakaara.h sunotyaadiinaam iti . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {16/23} tatra ;sarvyavaaye iti eva siddham . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {17/23} yadi evam dhaatuupasargayo.h abhisambandha.h ak.rta.h bhavati . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {18/23} tatra ka.h do.sa.h . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {19/23} iha api praapnoti . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {20/23} vigataa.h secakaa.h asmaat graamaat visecaka.h graama.h . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {21/23} dhaatuupasargayo.h ca abhisambandha.h k.rta.h . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {22/23} katham . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 {23/23} sunotyaadibhi.h atra upasargam vi;se.sayi.syaama.h sunotyaadiinaam ya.h upasarga.h tasya ya.h i.n iti . (8.3.65.2) P III.442.21 - 443.4 R V.474 {1/11} sunotyaadiinaam .satve .nyantasya upasa:nkhyaanam adhikatvaat . (8.3.65.2) P III.442.21 - 443.4 R V.474 {2/11} sunotyaadiinaam .satve .nyantasya upasa:nkhyaanam kartavyam . (8.3.65.2) P III.442.21 - 443.4 R V.474 {3/11} abhi.saavayati . (8.3.65.2) P III.442.21 - 443.4 R V.474 {4/11} kim kaara.nam . (8.3.65.2) P III.442.21 - 443.4 R V.474 {5/11} adhikatvaat . (8.3.65.2) P III.442.21 - 443.4 R V.474 {6/11} vyatirikta.h sunotyaadi.h iti k.rtvaa upasargaat sunotyaadiinaam iti .satvam na praapnoti . (8.3.65.2) P III.442.21 - 443.4 R V.474 {7/11} na vaa avayavasya ananyatvaat . (8.3.65.2) P III.442.21 - 443.4 R V.474 {8/11} na vaa vaktavyam . (8.3.65.2) P III.442.21 - 443.4 R V.474 {9/11} kim kaara.nam . (8.3.65.2) P III.442.21 - 443.4 R V.474 {10/11} avayavasya ananyatvaat . (8.3.65.2) P III.442.21 - 443.4 R V.474 {11/11} avayava.h atra ananya.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {1/17} naamadhaato.h tu prati.sedha.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {2/17} naamadhaato.h tu prati.sedha.h vaktavya.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {3/17} saavakam icchati abhisaavakiiyati parisaavakiiyati . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {4/17} na vaa anupasargatvaat . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {5/17} na vaa vaktavya.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {6/17} kim kaara.nam . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {7/17} anupasargatvaat . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {8/17} yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca atra sunotim prati kriyaayoga.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {9/17} kim tarhi saavakiiyatim prati . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {10/17} iha api tarhi na praapnoti : abhi.saavayati . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {11/17} atra api na sunotim prati kriyaayoga.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {12/17} kim tarhi saavayatim prati . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {13/17} sunotim prati atra kriyaayoga.h . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {14/17} katham . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {15/17} na asau evam pre.syate sunu abhi iti . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {16/17} kim tarhi . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 {17/17} upasargavi;si.s.taam asau kriyaam pre.syate abhi.su.nu iti . (8.3.67) P III.443.13 - 18 R V.475 {1/12} aprate.h iti vartate utaaho niv.rttam . (8.3.67) P III.443.13 - 18 R V.475 {2/12} niv.rttam iti aaha . (8.3.67) P III.443.13 - 18 R V.475 {3/12} katham j;naayate . (8.3.67) P III.443.13 - 18 R V.475 {4/12} yogavibhaagakara.nasaamarthyaat . (8.3.67) P III.443.13 - 18 R V.475 {5/12} itarathaa hi sadistambhyo.h aprate.h iti eva bruuyaat . (8.3.67) P III.443.13 - 18 R V.475 {6/12} asti anyat yogavibhaagakara.ne prayojanam . (8.3.67) P III.443.13 - 18 R V.475 {7/12} kim . (8.3.67) P III.443.13 - 18 R V.475 {8/12} avaaccaalambanaaviduurvayo.h iti vak.syati tat stambhe.h eva yathaa syaat sade.h maa bhuut iti . (8.3.67) P III.443.13 - 18 R V.475 {9/12} na etat asti prayojanam . (8.3.67) P III.443.13 - 18 R V.475 {10/12} ekayoge api sati yasya aalambanaaviduurye sta.h tasya bhavi.syati . (8.3.67) P III.443.13 - 18 R V.475 {11/12} kasya ca aalambanaaviduurye sta.h . (8.3.67) P III.443.13 - 18 R V.475 {12/12} stambhe.h eva . (8.3.72) P III.443.19 - 23 R V.475 {1/7} atha ya.h praa.nii apraa.nii ca katham tatra bhavitavyam . (8.3.72) P III.443.19 - 23 R V.475 {2/7} anu.syandete matsyodake iti . (8.3.72) P III.443.19 - 23 R V.475 {3/7} aahosvit anusyandete matsyodake iti . (8.3.72) P III.443.19 - 23 R V.475 {4/7} yadi taavat apraa.nii vidhinaa aa;sriiyate asti atra apraa.nii iti k.rtvaa bhavitavyam .satvena . (8.3.72) P III.443.19 - 23 R V.475 {5/7} atha praa.nii prati.sedhena aa;sriiyate asti atra praa.nii iti k.rtvaa bhavitavyam prati.seedhena . (8.3.72) P III.443.19 - 23 R V.475 {6/7} kim puna.h atra arthasatattvam . (8.3.72) P III.443.19 - 23 R V.475 {7/7} devaa.h j;naatum arhanti . (8.3.74) P III.444.1 - 4 R V.476 {1/5} ani.s.thaayaam iti vartate utaaho niv.rttam . (8.3.74) P III.444.1 - 4 R V.476 {2/5} niv.rttam iti aaha . (8.3.74) P III.444.1 - 4 R V.476 {3/5} katham j;naayate . (8.3.74) P III.444.1 - 4 R V.476 {4/5} yogavibhaagakara.nasaamarthyaat . (8.3.74) P III.444.1 - 4 R V.476 {5/5} itarathaa hi viparibhyaam ca skande.h ani.s.thaayaam iti eva bruuyaat . (8.3.78 - 79) P III.444.5 - 9 R V.476 {1/4} i.ngraha.nam kimartham . (8.3.78 - 79) P III.444.5 - 9 R V.476 {2/4} i.ngraha.nam .dhatve kavarganiv.rttyartham . (8.3.78 - 79) P III.444.5 - 9 R V.476 {3/4} i.nghraha.nam kriyate kavargaat .dhatvam maa bhuut iti . (8.3.78 - 79) P III.444.5 - 9 R V.476 {4/4} pak.siidhvam yak.siidhvam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {1/47} kim puna.h idam i.ngraha.nam pratyayavi;se.sa.nam : i.na.h uttare.saam .siidhva.mlu:nli.taam ya.h dhakaara.h iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {2/47} aahosvit dhakaaravi;se.sa.nam : i.na.h uttarasya dhakaarasya sa.h cet .siidhva.mlu:nli.taam dhakaara.h iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {3/47} ka.h ca atra vi;se.sa.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {4/47} tatra pratyayaparatve i.ta.h li.ti .dhatvam paraaditvaat . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {5/47} tatra pratyayaparatve i.ta.h li.ti .dhatvam na praapnoti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {6/47} luluvi.dhve luluvidhve iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {7/47} kim kaara.nam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {8/47} paraaditvaat . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {9/47} i.t paraadi.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {10/47} vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {11/47} asti vacane prayojanam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {12/47} kim . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {13/47} alavi.dhvam alavidhvam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {14/47} astu tarhi dhakaaravi;se.sa.nam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {15/47} dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saabhaava.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {16/47} dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saa na praapnoti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {17/47} lavi.sii.dhvam lavi.siidhvam iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {18/47} vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {19/47} asti vacane prayojanam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {20/47} kim . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {21/47} luluvi.dhve luluvidhve iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {22/47} i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvaprasa:nga.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {23/47} i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvam praapnoti : pak.siidhvam , yak.siidhvam iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {24/47} na e.sa.h do.sa.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {25/47} a:ngaat iti vak.syaami . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {26/47} a:ngagraha.naat ca do.sa.h . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {27/47} iha na praapnoti : upadidiiyidhve , upadidiiyi.dhve . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {28/47} ya.h hi atra a:ngaantya.h i.n na tasmaat uttara.h i.t yasmaat ca uttara.h i.t na asau a:ngaantya.h i.n iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {29/47} yathaa icchasi tathaa astu . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {30/47} astu taavat pratyayavi;se.sa.nam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {31/47} nanu ca uktam tatra pratyayaparatve i.ta.h li.ti .dhatvam paraaditvaat luluvi.dhve luluvidhve iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {32/47} vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {33/47} nanu ca uktam asti vacane prayojanam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {34/47} kim . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {35/47} alavi.dhvam alavidhvam iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {36/47} yat etasmin yoge li.dgraha.nam tadanavakaa;sam tasya anavakaa;satvaat vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {37/47} atha vaa puna.h astu dhakaaravi;se.sa.nam iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {38/47} nanu ca uktam dhakaaraparatve .siidhvami ananantaratvaat i.ta.h vibhaa.saabhaava.h lavi.sii.dhvam lavi.siidhvam iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {39/47} vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {40/47} nanu ca uktam asti vacane prayojanam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {41/47} kim . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {42/47} luluvi.dhve luluvidhve iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {43/47} yat etasmin yoge .siidhva:ngraha.nam tat anavakaa;sam tasya anavakaa;satvaat vacanaat bhavi.syati . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {44/47} yat api ucyate i.ngraha.nasya ca avi;se.sa.natvaat .syaadimaatre .dhatvaprasa:nga.h iti a:ngaat iti vak.syaami . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {45/47} nanu ca uktam a:ngagraha.naat ca do.sa.h iti . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {46/47} puurvasmin yoge yat a:ngagraha.nam tat uttaratra niv.rttam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 {47/47} atha vaa puurvasmin yoge i.ngraha.nam pratyayavi;se.sa.nam uttaratra dhakaaravi;se.sa.nam . (8.3.82) P III.445.15 - 23 R V.478 - 479 {1/17} agne.h diirghaat somasya . (8.3.82) P III.445.15 - 23 R V.478 - 479 {2/17} agne.h diirghaat somasya iti vaktavyam . (8.3.82) P III.445.15 - 23 R V.478 - 479 {3/17} agnii.somau . (8.3.82) P III.445.15 - 23 R V.478 - 479 {4/17} itarathaa hi ani.s.taprasa:nga.h . (8.3.82) P III.445.15 - 23 R V.478 - 479 {5/17} itarathaa hi ani.s.tam prasajyeta . (8.3.82) P III.445.15 - 23 R V.478 - 479 {6/17} agnisomau maa.navakau iti . (8.3.82) P III.445.15 - 23 R V.478 - 479 {7/17} tat tarhi vaktavyam . (8.3.82) P III.445.15 - 23 R V.478 - 479 {8/17} na vaktavyam . (8.3.82) P III.445.15 - 23 R V.478 - 479 {9/17} gau.namukhyayo.h mukhye sampratipratti.h . (8.3.82) P III.445.15 - 23 R V.478 - 479 {10/17} tat yathaa . (8.3.82) P III.445.15 - 23 R V.478 - 479 {11/17} gau.h anubandhya.h aja.h agnii.somiiya.h iti na baahiika.h anubadhyate . (8.3.82) P III.445.15 - 23 R V.478 - 479 {12/17} katham tarhi baahiike v.rddhyaattve bhavata.h . (8.3.82) P III.445.15 - 23 R V.478 - 479 {13/17} gau.h ti.s.thati . (8.3.82) P III.445.15 - 23 R V.478 - 479 {14/17} gaam aanaya iti . (8.3.82) P III.445.15 - 23 R V.478 - 479 {15/17} arthaa;sraye etat evam bhavati . (8.3.82) P III.445.15 - 23 R V.478 - 479 {16/17} yat hi ;sabdaa;srayam ;sabdamaatre tat bhavati . (8.3.82) P III.445.15 - 23 R V.478 - 479 {17/17} ;sabdaa;sraye ca v.rddhyaatve . (8.3.85) P III.446.1 - 6 R V.480 {1/9} saantaabhyaam ca iti vaktavyam . (8.3.85) P III.446.1 - 6 R V.480 {2/9} iha api yathaa syaat . (8.3.85) P III.446.1 - 6 R V.480 {3/9} maatu.h.svasaa maatu.hsvasaa . (8.3.85) P III.446.1 - 6 R V.480 {4/9} pitu.h.svasaa pitu.hsvaseti . (8.3.85) P III.446.1 - 6 R V.480 {5/9} maatu.h pitu.h iti saantagraha.naanarthakyam ekade;savik.rtasya ananyatvaat . (8.3.85) P III.446.1 - 6 R V.480 {6/9} maatu.h pitu.h iti saantagraha.nam anarthakam . (8.3.85) P III.446.1 - 6 R V.480 {7/9} kim kaara.nam . (8.3.85) P III.446.1 - 6 R V.480 {8/9} ekade;savik.rtasya ananyatvaat . (8.3.85) P III.446.1 - 6 R V.480 {9/9} ekade;savik.rtam ananyavat bhavati iti saantasya api bhavi.syati . (8.3.87) P III.446.7 - 18 R V.480 - 481 {1/20} astigraha.nam kimartham . (8.3.87) P III.446.7 - 18 R V.480 - 481 {2/20} iha maa bhuut . (8.3.87) P III.446.7 - 18 R V.480 - 481 {3/20} anus.rtam , vis.rtam iti . (8.3.87) P III.446.7 - 18 R V.480 - 481 {4/20} na etat asti prayojanam . (8.3.87) P III.446.7 - 18 R V.480 - 481 {5/20} yadkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca etam sakaaram prati kriyaayoga.h . (8.3.87) P III.446.7 - 18 R V.480 - 481 {6/20} iha api tarhi na praapnoti abhi.santi vi.santi iti na hi asti.h kriyaavacana.h . (8.3.87) P III.446.7 - 18 R V.480 - 481 {7/20} ka.h puna.h aaha na asti.h kriyaavacana.h iti . (8.3.87) P III.446.7 - 18 R V.480 - 481 {8/20} kriyaavacana.h asti.h . (8.3.87) P III.446.7 - 18 R V.480 - 481 {9/20} aata.h ca kriyaavacana.h vyatyanu.sate kartarikarmavyatihaare iti anena aatmanepadam bhavati . (8.3.87) P III.446.7 - 18 R V.480 - 481 {10/20} karmavyatihaara.h ca ka.h . (8.3.87) P III.446.7 - 18 R V.480 - 481 {11/20} kriyaavyatihaara.h . (8.3.87) P III.446.7 - 18 R V.480 - 481 {12/20} praadu.h;sabdaat tarhi maa bhuut . (8.3.87) P III.446.7 - 18 R V.480 - 481 {13/20} praadu.h;sabda.h ca niyatavi.saya.h k.rbhvastiyoge eva vartate . (8.3.87) P III.446.7 - 18 R V.480 - 481 {14/20} upasargaat tarhi syate.h maa bhuut iti . (8.3.87) P III.446.7 - 18 R V.480 - 481 {15/20} i.syate upasargaat syate.h .satvam . (8.3.87) P III.446.7 - 18 R V.480 - 481 {16/20} aata;s ca i.syate . (8.3.87) P III.446.7 - 18 R V.480 - 481 {17/20} evam hi aaha : upasargaat sunotisuvatisyatistautistobhatisthaasenayasedhasicasa;njasva:njaam iti . (8.3.87) P III.446.7 - 18 R V.480 - 481 {18/20} praadu.h;sabdaat tarhi syate.h maa bhuut iti . (8.3.87) P III.446.7 - 18 R V.480 - 481 {19/20} praadu.h;sabda.h ca niyatavi.saya.h k.rbhvastiyoge eva vartate . (8.3.87) P III.446.7 - 18 R V.480 - 481 {20/20} idam tarhi prayojanam iha maa bhuut : anusuute.h apratyaya.h anusuu.h anusva.h apatyam aanuseya.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {1/31} kimartham svape.h supibhuutasya graha.nam kriyate . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {2/31} supe.h .satvam svape.h maa bhuut . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {3/31} supe.h .satvam ucyate tat svape.h maa bhuut iti . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {4/31} susvapna.h visvapnak iti . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {5/31} visu.svaapa iti kena na . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {6/31} visu.svaapa iti atra kasmaat na bhavati . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {7/31} halaadi;se.saat na supi.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {8/31} halaadi;se.se k.rte na e.sa.h supi.h bhavati . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {9/31} idam iha sampradhaaryam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {10/31} halaadi;se.sa.h kriyataam samprasaara.nam iti kim atra kartavyam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {11/31} paratvaat halaadi;se.sa.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {12/31} i.s.tam puurvam prasaara.nam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {13/31} i.syate halaadi;se.saat puurvam samprasaara.nam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {14/31} aata.h ca i.syate . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {15/31} evam hi aaha : abhyaasasamprasaara.nam halaadi;se.saat viprati.sedhena iti . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {16/31} evam tarhi sthaadi.su abhyaasasya iti etasmaat niyamaat na bhavi.syati . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {17/31} sthaadiinaam niyama.h na atra praak sitaat uttara.h supi.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {18/31} praak sitasa.m;sabdanaat sa.h niyama.h uttara.h ca supi.h pa.thyate . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {19/31} evam tarhi arthavadgraha.ne na anarthakasya iti evam etasya na bhavi.syati . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {20/31} anarthake vi.su.supu.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {21/31} yadi arthavata.h graha.nam vi.su.supu.h iti na sidhyati . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {22/31} na e.sa.h do.sa.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {23/31} katham . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {24/31} supibhuuta.h dvi.h ucyate . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {25/31} supibhutasya dvirvacanam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {26/31} supe.h .satvam svape.h maa bhuut . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {27/31} visu.svaapa iti kena na . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {28/31} halaadi;se.saat na supi.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {29/31} i.s.tam puurvam prasaara.nam . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {30/31} sthaadiinaam niyama.h na atra praak sitaat uttara.h supi.h . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 {31/31} anarthake vi.su.supu.h supibhuuta.h dvi.h ucyate . . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {1/11} kapi.s.thala.h gotraprak.rtau . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {2/11} kapi.s.thala.h gotraprak.rtau iti vaktavyam . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {3/11} gotre iti ucyamaane iha eva syaat . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {4/11} kaapi.s.thali.h . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {5/11} iha na syaat . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {6/11} kapi.s.thala.h kaapi.s.thalaayana.h . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {7/11} tat tarhi vaktavyam . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {8/11} na vaktavyam . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {9/11} na evam vij;naayate kapi.s.thala.h iti gotre nipaatyate iti . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {10/11} katham tarhi . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 {11/11} gotre ya.h kapi.s.thala;sabda.h tasya .satvam nipaatyate yatra vaa tatra vaa iti . (8.3.97) P III.448.3 - 9 R V.484 {1/11} stha.h iti kim idam dhaatugraha.nam aahosvit ruupagraha.nam . (8.3.97) P III.448.3 - 9 R V.484 {2/11} kim ca ata.h . (8.3.97) P III.448.3 - 9 R V.484 {3/11} yadi dhaatugraha.nam gosthaanam iti atra praapnoti . (8.3.97) P III.448.3 - 9 R V.484 {4/11} atha ruupagraha.nam savye.s.thaa.h , parame.s.thii , savye.s.thaa saarathi.h iti atra na praapnoti . (8.3.97) P III.448.3 - 9 R V.484 {5/11} yathaa icchasi tathaa astu . (8.3.97) P III.448.3 - 9 R V.484 {6/11} astu taavat dhaatugraha.nam . (8.3.97) P III.448.3 - 9 R V.484 {7/11} katham gosthaanam iti . (8.3.97) P III.448.3 - 9 R V.484 {8/11} savanaadi.su paa.tha.h kari.syate . (8.3.97) P III.448.3 - 9 R V.484 {9/11} atha vaa puna.h astu ruupagraha.nam . (8.3.97) P III.448.3 - 9 R V.484 {10/11} katham savye.s.thaa.h , parme.s.thii , savye.s.thaa saarathi.h iti . (8.3.97) P III.448.3 - 9 R V.484 {11/11} stha.h sthaasthinsth.r.r.naam iti vaktavyam . (8.3.98) P III.448.10 - 11 R V.485 {1/1} avihitalak.sa.na.h muurdhanya.h su.saamaadi.su dra.s.tavya.h . (8.3.101) P III.448.12 - 14 R V.485 {1/3} hrasvaat taadau ti:ni prati.sedha.h . (8.3.101) P III.448.12 - 14 R V.485 {2/3} hrasvaat taadau ti:ni prati.sedha.h vaktavya.h . (8.3.101) P III.448.12 - 14 R V.485 {3/3} bhindyustaraam chindyustaraam iti . (8.3.105) P III.448.15 - 18 R V.485 {1/5} stutastomayo.h chandasi anarthakam vacanam puurvapadaat iti siddhatvaat . (8.3.105) P III.448.15 - 18 R V.485 {2/5} stutastomayo.h chandasi vacanam anarthakam . (8.3.105) P III.448.15 - 18 R V.485 {3/5} kim kaara.nam . (8.3.105) P III.448.15 - 18 R V.485 {4/5} puurvapadaat iti siddhatvaat . (8.3.105) P III.448.15 - 18 R V.485 {5/5} puurvapadaat iti eva siddham . (8.3.108) P III.449.1 - 13 R V.485 - 486 {1/22} sanote.h ana.h iti ca . (8.3.108) P III.449.1 - 13 R V.485 - 486 {2/22} kim . (8.3.108) P III.449.1 - 13 R V.485 - 486 {3/22} vacanam anarthakam iti eva . (8.3.108) P III.449.1 - 13 R V.485 - 486 {4/22} kim kaara.nam . (8.3.108) P III.449.1 - 13 R V.485 - 486 {5/22} puurvapadaat iti siddhatvaat . (8.3.108) P III.449.1 - 13 R V.485 - 486 {6/22} niyamaartham tarhi idam vaktavyam . (8.3.108) P III.449.1 - 13 R V.485 - 486 {7/22} sanote.h anakaarasya eva yathaa syaat . (8.3.108) P III.449.1 - 13 R V.485 - 486 {8/22} iha maa bhuut . (8.3.108) P III.449.1 - 13 R V.485 - 486 {9/22} gosanim iti . (8.3.108) P III.449.1 - 13 R V.485 - 486 {10/22} sanote.h ana.h iti niyamaartham iti cet savanaadik.rtatvaat siddham . (8.3.108) P III.449.1 - 13 R V.485 - 486 {11/22} sanote.h ana.h iti niyamaartham iti cet savanaadi.su paa.tha.h kari.syate . (8.3.108) P III.449.1 - 13 R V.485 - 486 {12/22} sanartham tu . (8.3.108) P III.449.1 - 13 R V.485 - 486 {13/22} sanartham tu idam vaktavyam . (8.3.108) P III.449.1 - 13 R V.485 - 486 {14/22} sisani.sati . (8.3.108) P III.449.1 - 13 R V.485 - 486 {15/22} etat api na asti prayojanam . (8.3.108) P III.449.1 - 13 R V.485 - 486 {16/22} stauti.nyoreva.sa.nyabhyaasaat iti etasmaat niyamaat na bhavi.syati . (8.3.108) P III.449.1 - 13 R V.485 - 486 {17/22} .nyartham tarhi idam vaktavyam . (8.3.108) P III.449.1 - 13 R V.485 - 486 {18/22} sisaanayi.sati . (8.3.108) P III.449.1 - 13 R V.485 - 486 {19/22} katham puna.h a.nyantasya prati.sedhe .nyanta.h ;sakya.h vij;naatum . (8.3.108) P III.449.1 - 13 R V.485 - 486 {20/22} saamarthyaat . (8.3.108) P III.449.1 - 13 R V.485 - 486 {21/22} a.nyantasya prati.sedhavacane prayojanam na asti iti k.rtvaa .nyante vij;naasyate . (8.3.108) P III.449.1 - 13 R V.485 - 486 {22/22} atha vaa ayam asti a.nyanta.h : sisani.sate.h apratyaya.h sisanii.h . (8.3.110) P III.449.14 - 20 R V.486 {1/11} kimartham savaadi.su a;svasani;sabda.h pa.thyate . (8.3.110) P III.449.14 - 20 R V.486 {2/11} puurvapadaat iti .satvam praapnoti . (8.3.110) P III.449.14 - 20 R V.486 {3/11} tadbaadhanaartham . (8.3.110) P III.449.14 - 20 R V.486 {4/11} na etat asti prayojanam . (8.3.110) P III.449.14 - 20 R V.486 {5/11} i.nantaat iti tatra anuvartate ani.nanta.h ca ayam . (8.3.110) P III.449.14 - 20 R V.486 {6/11} na eva praapnoti na artha.h prati.sedhena . (8.3.110) P III.449.14 - 20 R V.486 {7/11} evam tarhi siddhe sati yat savanaadi.su a;svasani;sabdam pa.thati tat j;naapayati aacaarya.h ani.nantaat api .satvam bhavati iti . (8.3.110) P III.449.14 - 20 R V.486 {8/11} kim etasya j;naapane prayojanam . (8.3.110) P III.449.14 - 20 R V.486 {9/11} jalaa.saaham maa.sa.h iti etat siddham bhavati . (8.3.110) P III.449.14 - 20 R V.486 {10/11} atha vaa ekade;savik.rtaartha.h ayam aarambha.h . (8.3.110) P III.449.14 - 20 R V.486 {11/11} a;sva.saa.h iti . (8.3.112) P III.450.1 - 8 R V.486 - 487 {1/9} upasargaat iti yaa praapti.h bhavitavyam tasyaa.h prati.sedhena utaaho na . (8.3.112) P III.450.1 - 8 R V.486 - 487 {2/9} na bhavitavyam . (8.3.112) P III.450.1 - 8 R V.486 - 487 {3/9} kim kaara.nam . (8.3.112) P III.450.1 - 8 R V.486 - 487 {4/9} upasargaat .satvam prati.sedhavi.saye aarabhyate tat yathaa eva padaadilak.sa.nam prati.sedham baadhate evam sica.h ya:ni iti etam api baadhate . (8.3.112) P III.450.1 - 8 R V.486 - 487 {5/9} na baadhate . (8.3.112) P III.450.1 - 8 R V.486 - 487 {6/9} kim kaara.nam . (8.3.112) P III.450.1 - 8 R V.486 - 487 {7/9} yena na apraapte tasya baadhanam bhavati na ca apraapte padaadilak.sa.ne prati.sedhe upasargaat .satvam aarabhyate sica.h ya:ni iti etasmin puna.h praapte ca apraapte ca . (8.3.112) P III.450.1 - 8 R V.486 - 487 {8/9} atha vaa purastaat apavaadaa.h anantaraan vidhiin baadhante iti evam upasargaat .satvam padaadilak.sa.nam prati.sedham baadhi.syate sica.h ya:ni iti etam na baadhi.syate . (8.3.112) P III.450.1 - 8 R V.486 - 487 {9/9} tasmaat abhisesicyate iti bhavitavyam . (8.3.115) P III.450.9 - 11 R V.487 {1/4} kimartham sahi.h so.dhabhuuta.h g.rhyate . (8.3.115) P III.450.9 - 11 R V.487 {2/4} yatra asya etat ruupam tatra yathaa syaat . (8.3.115) P III.450.9 - 11 R V.487 {3/4} iha maa bhuut . (8.3.115) P III.450.9 - 11 R V.487 {4/4} pari.sahate iti . (8.3.116) P III.450.12 - 16 {1/6} stambhusivusahaam ca:ni upasargaat . (8.3.116) P III.450.12 - 16 {2/6} stambhusivusahaam ca:ni upasargaat iti vaktavyam . (8.3.116) P III.450.12 - 16 {3/6} kim prayojanam . (8.3.116) P III.450.12 - 16 {4/6} upasargaat yaa praapti.h tasyaa.h prati.sedha.h yathaa syaat . (8.3.116) P III.450.12 - 16 {5/6} abhyaasaat yaa praapti.h tasyaa.h prati.sedha.h maa bhuut iti . (8.3.116) P III.450.12 - 16 {6/6} paryasii.sahat . (8.3.117) P III.450.17 - 21 R V.487 {1/9} sani kim udaahara.nam . (8.3.117) P III.450.17 - 21 R V.487 {2/9} susuu.sati . (8.3.117) P III.450.17 - 21 R V.487 {3/9} na etat asti prayojanam . (8.3.117) P III.450.17 - 21 R V.487 {4/9} stauti.nyo.h eva .sa.ni iti etasmaat niyamaat na bhavi.syati . (8.3.117) P III.450.17 - 21 R V.487 {5/9} idam tarhi . (8.3.117) P III.450.17 - 21 R V.487 {6/9} abhisusuu.sati . (8.3.117) P III.450.17 - 21 R V.487 {7/9} etat api na asti prayojanam . (8.3.117) P III.450.17 - 21 R V.487 {8/9} sthaadi.svabhyaasenacaabhyaasasya iti etasmaat niyamaat na bhavi.syati . (8.3.117) P III.450.17 - 21 R V.487 {9/9} idam tarhi prayojanam : abhisusuu.sate.h apratyaya.h abhisusuu.h . (8.3.118) P III.451.1 - 3 R V.487 {1/3} sada.h li.ti prati.sedhe sva;nje.h upasa:nkhyanam . (8.3.118) P III.451.1 - 3 R V.487 {2/3} sada.h li.ti prati.sedhe sva;nje.h upasa:nkhyaanam kartavyam . (8.3.118) P III.451.1 - 3 R V.487 {3/3} pari.sasvaje . (8.4.1) P III.452.1 - 20 R V.488 - 490 {1/45} ra.saabhyaam .natve .rkaaragraha.nam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {2/45} ra.saabhyaam .natve .rkaaragraha.nam kartavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {3/45} ra.saabhyaam na.h .na.h samaanapade .rkaaraat ca iti vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {4/45} iha api yathaa syaat : maat.r.r.naam , pit.r.r.naam iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {5/45} tat tarhi vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {6/45} na vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {7/45} ya.h asau .rkaare repha.h tadaa;srayam .natvam bhavi.syati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {8/45} na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {9/45} kim kaara.nam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {10/45} na hi var.naikade;saa.h var.nagraha.nena g.rhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {11/45} ekade;se nu.daadi.su ca uktam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {12/45} kim uktam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {13/45} agraha.nam cet nu.dvidhilaade;savinaame.su .rkaaragraha.nam iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {14/45} tasmaat g.rhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {15/45} evam api na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {16/45} kim kaara.nam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {17/45} ananantaratvaat . (8.4.1) P III.452.1 - 20 R V.488 - 490 {18/45} yat tat rephaat param bhakte.h tena vyavahitatvaat na praapnoti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {19/45} a.dvyavaaye iti evam bhavi.syati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {20/45} na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {21/45} kim kaara.nam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {22/45} var.naikade;saa.h ke var.nagraha.nena g.rhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {23/45} ye vyapav.rktaa.h api var.naa.h bhavanti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {24/45} yat ca atra rephaat param bhakte.h na tat kva cit api vyapav.rktam d.r;syate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {25/45} evam tarhi yogavibhaaga.h kari.syate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {26/45} ra.saabhyaam na.h .na.h samaanapade . (8.4.1) P III.452.1 - 20 R V.488 - 490 {27/45} tata.h vyavaaye . (8.4.1) P III.452.1 - 20 R V.488 - 490 {28/45} vyavaaye ca ra.saabhyaam na.h .na.h bhavati iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {29/45} tata.h a.tkupvaa:nnumbhi.h iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {30/45} idam idaaniim kimartham . (8.4.1) P III.452.1 - 20 R V.488 - 490 {31/45} niyamaartham . (8.4.1) P III.452.1 - 20 R V.488 - 490 {32/45} etai.h eva ak.sarasamaamnaayikai.h vyavaaye na anyai.h iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {33/45} atha vaa aacaaryaprav.rtti.h j;naapayati bhavati .rkaaraat .natvam iti yat ayam k.subhnaadi.su n.rnamana;sabdam pa.thati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {34/45} na etat asti j;naapakam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {35/45} v.rddhyartham etat syaat . (8.4.1) P III.452.1 - 20 R V.488 - 490 {36/45} naarnamani.h iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {37/45} yat tarhi tatra eva t.rpnoti;sabdam pa.thati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {38/45} yat ca api n.rnamana;sabdam pa.thati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {39/45} nanu ca uktam v.rddhyartham etat syaat iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {40/45} bahira:ngaa v.rddhi.h . (8.4.1) P III.452.1 - 20 R V.488 - 490 {41/45} antara:ngam .natvam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {42/45} asiddham bahira:ngam antara:nge . (8.4.1) P III.452.1 - 20 R V.488 - 490 {43/45} atha vaa upari.s.taat yogavibhaaga.h kari.syate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {44/45} .rta.h na.h .na.h bhavati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {45/45} tata.h chandasi avagrahaat .rta.h iti eva . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {1/21} a.dvyavaaye .natve anyavyavaaye prati.sedha.h . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {2/21} a.dvyavaaye .natve anyavyavaaye prati.sedha.h vaktavya.h . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {3/21} aadar;sena ak.sadar;sena . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {4/21} na vaa anyena vyapetatvaat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {5/21} na vaa vaktavya.h . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {6/21} kim kaara.nam . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {7/21} anyena vyapetatvaat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {8/21} anyena atra vyavaaya.h . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {9/21} yadi api atra anyena vyavaaya.h a.taa api tu vyavaaya.h asti tatra asti a.dvyavaaye iti praapnoti . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {10/21} a.taa eva vyavaaye bhavati . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {11/21} kim vaktavyam etat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {12/21} na hi . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {13/21} katham anucyamaanam ga.msyate . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {14/21} a.dgraha.nasaamarthyaat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {15/21} yadi hi yatra a.taa ca anyena ca vyavaaya.h tatra syaat a.dgraha.nam anarthakam syaat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {16/21} vyavaaye na.h .na.h bhavati iti eva bruuyaat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {17/21} asti anyat a.dgraha.nasya prayojanam . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {18/21} kim . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {19/21} ya.h anirdi.s.tai.h eva vyavaaya.h tatra maa bhuut . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {20/21} k.rtsnam m.rtsnaa iti . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {21/21} yadi etaavat prayojanam syaat ;sarvyavaaye na iti eva bruuyaat . (8.4.2.2) P III.453.9 - 17 R V.491 {1/19} tatsamudaaye .natvaaprasiddhi.h yathaa anyatra . (8.4.2.2) P III.453.9 - 17 R V.491 {2/19} tatsamudaaye vyavaayasamudaaye .natvasya aprasiddhi.h . (8.4.2.2) P III.453.9 - 17 R V.491 {3/19} arke.na arghe.na . (8.4.2.2) P III.453.9 - 17 R V.491 {4/19} yathaa anyatra api vyavaayasamudaaye kaaryam na bhavati . (8.4.2.2) P III.453.9 - 17 R V.491 {5/19} kva anyatra . (8.4.2.2) P III.453.9 - 17 R V.491 {6/19} numvisarjaniiya;sarvyavaaye'pi ni.msse ni.mssva iti . (8.4.2.2) P III.453.9 - 17 R V.491 {7/19} kim puna.h kaara.nam anyatra api vyavaayasamudaaye kaaryam na bhavati . (8.4.2.2) P III.453.9 - 17 R V.491 {8/19} pratyekam vaakyaparisamaapti.h d.r.s.taa iti . (8.4.2.2) P III.453.9 - 17 R V.491 {9/19} tat yathaa . (8.4.2.2) P III.453.9 - 17 R V.491 {10/19} gu.nav.rddhisa;nj;ne pratyekam bhavata.h . (8.4.2.2) P III.453.9 - 17 R V.491 {11/19} nanu ca ayam api asti d.r.s.taanta.h samudaaye vaakyaparisamaapti.h iti . (8.4.2.2) P III.453.9 - 17 R V.491 {12/19} tat yathaa . (8.4.2.2) P III.453.9 - 17 R V.491 {13/19} gargaa.h ;satam da.n.dyantaam iti . (8.4.2.2) P III.453.9 - 17 R V.491 {14/19} arthina.h ca raajaana.h hira.nyena bhavanti na ca pratyekam da.n.dayanti . (8.4.2.2) P III.453.9 - 17 R V.491 {15/19} yadi evam ekena vyavaaye na praapnoti . (8.4.2.2) P III.453.9 - 17 R V.491 {16/19} kiri.naa riri.naa iti . (8.4.2.2) P III.453.9 - 17 R V.491 {17/19} ubhayathaa api vaakyaparisamaapti.h d.r;syate . (8.4.2.2) P III.453.9 - 17 R V.491 {18/19} tat yathaa . (8.4.2.2) P III.453.9 - 17 R V.491 {19/19} gargai.h saha na bhoktavyam iti pratyekam ca na sambhujyate samuditai.h ca . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {1/26} kuvyavaaye haade;se.su prati.sedha.h . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {2/26} kuvyavaaye haade;se.su prati.sedha.h vakavya.h . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {3/26} kim prayojanam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {4/26} prayojanam v.rtraghna.h srughna.h praaghaani iti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {5/26} hanteratpuurvasya iti atpuurvagraha.nam na kartavyam bhavati . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {6/26} numvyavaaye .natve anusvaaraabhaave prati.sedha.h . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {7/26} numvyavaaye .natve anusvaaraabhaave prati.sedha.h vaktavya.h . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {8/26} prenvanam prenvaniiyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {9/26} anaagame ca .natvam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {10/26} anaagame ca .natvam vaktavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {11/26} t.rmpa.niiyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {12/26} anusvaaravyavaayavacanaat tu siddham . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {13/26} anusvaaravyavaaye na.h .na.h bhavati iti vaktavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {14/26} tadanusvaaragraha.nam kartavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {15/26} na kartavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {16/26} kriyate nyaase eva . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {17/26} nakaare anusvaara.h parasavar.niibhuuta.h nirdi;syate . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {18/26} iha api tarhi praapnoti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {19/26} prenvanam prenvaniiyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {20/26} anusvaaravi;se.sa.nam numgraha.nam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {21/26} numa.h ya.h anusvaara.h iti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {22/26} iha api tarhi na praapnoti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {23/26} t.rmpa.nam t.rmpa.niiyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {24/26} evam tarhi ayogavaahaanaam avi;se.se.na upade;sa.h codita.h tatra anusvaare k.rte a.dvyavaaye iti eva siddham . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {25/26} yadi evam na artha.h numgraha.nena . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {26/26} anusvaare k.rte a.dvyavaaye iti eva siddham . (8.4.3.1) P III.454.8 - 16 R V.493 {1/12} puurvapadaat sa;nj;naayaam uttarapadagraha.nam . (8.4.3.1) P III.454.8 - 16 R V.493 {2/12} puurvapadaat sa;nj;naayaam uttarapadagraha.nam kartavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {3/12} kim prayojanam . (8.4.3.1) P III.454.8 - 16 R V.493 {4/12} taddhitapuurvapadasthaaprati.sedhaartham . (8.4.3.1) P III.454.8 - 16 R V.493 {5/12} taddhitasthasya puurvapadasthasya ca prati.sedha.h maa bhuut . (8.4.3.1) P III.454.8 - 16 R V.493 {6/12} khaarapaaya.na.h kara.napriya.h .. tat tarhi vaktavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {7/12} na vaktavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {8/12} puurvapadam uttarapadam iti sambandhi;sabdau etau . (8.4.3.1) P III.454.8 - 16 R V.493 {9/12} sati puurvapade uttarapadam bhavati sati ca uttarapade puurvapadam bhavati . (8.4.3.1) P III.454.8 - 16 R V.493 {10/12} tatra sambandhaat etat gantavyam yat prati puurvapadam iti etat bhavati tatsthasya niyama.h iti . (8.4.3.1) P III.454.8 - 16 R V.493 {11/12} kim ca prati etat bhavati . (8.4.3.1) P III.454.8 - 16 R V.493 {12/12} uttarapadam prati . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {1/29} sa;nj;naayaam niyamavacane gaprati.sedhaat niyamaprati.sedha.h . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {2/29} sa;nj;naayaam niyamavacane gaprati.sedhaat niyamasya ayam prati.sedha.h vij;naayate aga.h iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {3/29} tatra ka.h do.sa.h . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {4/29} tatra nityam .natvaprasa:nga.h . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {5/29} tatra puurve.na sa;nj;naayaam ca asa;nj;naayaam ca nityam .natvam praapnoti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {6/29} yogavibhaagaat siddham . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {7/29} yogavibhaaga.h kari.syate . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {8/29} puurvapadaat sa;nj;naayaam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {9/29} tata.h aga.h . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {10/29} gaantaat puurvapadaat yaa ca yaavatii .natvapraapti.h tasyaa.h sarvasyaa.h prati.sedha.h . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {11/29} aprati.sedha.h vaa yathaa sarvanaamasa;nj;naayaam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {12/29} na vaa artha.h prati.sedhena . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {13/29} .natvam kasmaat na bhavati . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {14/29} yathaa sarvanaamasa;nj;naayaam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {15/29} uktam ca sarvanaamasa;nj;naayaam sarvanaamasa;nj;naayaam nipaatanaat .natvaabhaava.h iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {16/29} yathaa puna.h tatra nipaatanam kriyate sarvaadiini sarvanaamaani iti iha idaaniim kim nipaatanam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {17/29} iha api nipaatanam asti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {18/29} kim . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {19/29} a.n.rgayanaadibhya.h iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {20/29} na eva vaa puna.h atra puurve.na .natvam praapnoti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {21/29} kim kaara.nam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {22/29} samaanapade iti ucyate na ca etat samaanapadam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {23/29} samaase k.rte samaanapadam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {24/29} samaanam eva yat nityam na ca etat nityam samaanapadam eva . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {25/29} kim vaktavyam etat . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {26/29} na hi . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {27/29} katham anucyamaanam ga.msyate . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {28/29} samaanagraha.nasaamarthyaat . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {29/29} yadi hi yat samaanam ca asamaanam ca tatra syaat samanagraha.nam anarthakam syaat . (8.4.6) P III.455.10 - 12 R V.494 {1/5} dvyak.saratryak.sarebhya.h iti vaktavyam . (8.4.6) P III.455.10 - 12 R V.494 {2/5} iha maa bhuut . (8.4.6) P III.455.10 - 12 R V.494 {3/5} devadaaruvanam . (8.4.6) P III.455.10 - 12 R V.494 {4/5} irikaadibhya.h prati.sedha.h vaktavya.h . (8.4.6) P III.455.10 - 12 R V.494 {5/5} irikaavanam timiravanam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {1/9} adantaat adantasya iti vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {2/9} iha maa bhuut . (8.4.7) P III.455.13 - 16 R V.494 - 495 {3/9} diirghaahnii ;sarat iti . (8.4.7) P III.455.13 - 16 R V.494 - 495 {4/9} tat tarhi vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {5/9} na vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {6/9} na e.saa ahan;sabdaat .sa.s.thii . (8.4.7) P III.455.13 - 16 R V.494 - 495 {7/9} kaa tarhi . (8.4.7) P III.455.13 - 16 R V.494 - 495 {8/9} ahna;sabdaat prathamaa puurvasuutranirde;sa.h ca . (8.4.7) P III.455.13 - 16 R V.494 - 495 {9/9} atha vaa yuvaadi.su paa.tha.h kari.syate . (8.4.8) P III.455.17 - 21 R V.495 {1/6} aahitopasthitayo.h iti vaktavyam . (8.4.8) P III.455.17 - 21 R V.495 {2/6} iha api yathaa syaat . (8.4.8) P III.455.17 - 21 R V.495 {3/6} ik.suvaaha.nam ;saravaaha.nam . (8.4.8) P III.455.17 - 21 R V.495 {4/6} apara.h aaha : vaahanam vaahyaat iti vaktavyam . (8.4.8) P III.455.17 - 21 R V.495 {5/6} yadaa hi gargaa.naam vaahanam apaviddham ti.s.thati tadaa maa bhuut . (8.4.8) P III.455.17 - 21 R V.495 {6/6} gargavaahanam iti . (8.4.10) P III.456.1 - 4 R V.495 {1/4} vaaprakara.ne girinadyaadiinaam upasa:nkhyaanam . (8.4.10) P III.456.1 - 4 R V.495 {2/4} vaaprakara.ne girinadyaadiinaam upasa:nkhyaanam kartavyam . (8.4.10) P III.456.1 - 4 R V.495 {3/4} giri.nadii girinadii . (8.4.10) P III.456.1 - 4 R V.495 {4/4} cakra.nitambaa cakranitambaa . (8.4.11) P III.456.5 - 14 R V.495 - 496 {1/14} praatipadikaantasya .natve samaasaantagraha.nam asamaasaantaprati.sedhaartham . (8.4.11) P III.456.5 - 14 R V.495 - 496 {2/14} praatipadikaantasya .natve samaasaantagraha.nam kartavyam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {3/14} kim prayojanam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {4/14} asamaasaantaprati.sedhaartham . (8.4.11) P III.456.5 - 14 R V.495 - 496 {5/14} asamaasaantasya maa bhuut . (8.4.11) P III.456.5 - 14 R V.495 - 496 {6/14} gargabhaginii dak.sabhaginii iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {7/14} na vaa bhavati gargabhagi.nii iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {8/14} bhavati yadaa etat vaakyam gargaa.naam bhaga.h gargabhaga.h gargabhaga.h asyaa.h asti iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {9/14} yadaa tu etat vaakyam bhavati gargaa.naam bhaginii gargabhaginii iti tadaa na bhavitavyam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {10/14} tadaa maa bhuut iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {11/14} yadi samaasaantagraha.nam kriyate maa.savaapi.nii v.riihivaapi.nii atra na praapnoti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {12/14} li:ngavi;si.s.tagraha.ne ca uktam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {13/14} kim uktam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {14/14} gatikaarakopapadaanaam k.rdbhi.h saha samaasavacanam praak subutpatte.h iti . (8.4.11) P III.456.15 - 17 R V.496 {1/3} tatra yuvaadiprati.sedha.h . (8.4.11) P III.456.15 - 17 R V.496 {2/3} tatra yuvaadiinaam prati.seda.h vaktavya.h . (8.4.11) P III.456.15 - 17 R V.496 {3/3} aaryayuunaa k.satriyayuunaa prapakvaani paripakvaani diirghaahnii ;sarat iti . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {1/5} atha iha katham bhavitavyam . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {2/5} maa.sakumbhavaape.na vriihikumbhavaape.na iti . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {3/5} kim nityam .natvena bhavitavyam aahosvit vibhaa.sayaa . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {4/5} yadaa taavat etat vaakyam bhavati kumbhasya vaapa.h kumbhavaapa.h maa.saa.naam kumbhavaapa.h maa.sakumbhavaapa iti tadaa nityam .natvena bhavitavyam . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {5/5} yadaa tu etat vaakyam bhavati maa.saa.naam kumbha.h maa.sakumbha.h maa.sakumbhasya vaapa.h maa.sakumbhavaapa.h iti tadaa vibhaa.sayaa bhavitavyam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {1/20} asamaasagraha.nam kimartham . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {2/20} samaase iti vartate asamaase api yathaa syaat . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {3/20} pra.namati pari.namati . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {4/20} kva puna.h samaasagraha.nam prak.rtam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {5/20} puurvapadaatsa;nj;naayaamaga.h iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {6/20} katham puna.h tena samaasagraha.nam ;sakyam vij;naatum . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {7/20} puurvapadagraha.nasaamarthyaat . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {8/20} samaase eva etat bhavati puurvapadam uttarapadam iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {9/20} atha apigraha.nam kimartham . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {10/20} samaase api yathaa syaat . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {11/20} pra.naamaka.h pari.naamaka.h . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {12/20} yadi tarhi samaase ca asamaase ca i.syate na artha.h asamaasepigraha.nena . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {13/20} niv.rttam puurvapadaat iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {14/20} avi;se.se.na upasargaat .natvam vak.syaami . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {15/20} samaase niyamaat na praapnoti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {16/20} asiddham upasargaat .natvam tasya asiddhatvaat niyama.h na bhavi.syati . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {17/20} evam tarhi siddhe sati yat asamaase apigraha.nam karoti tat j;naapayati aacaarya.h na yoge yoga.h asiddha.h . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {18/20} kim tarhi prakara.ne prakara.nam asiddham iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {19/20} kim etasya j;napane prayojanam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {20/20} yat tat uktam ni.sk.rtam ni.spiitam iti atra satvasya asiddhatvaat .satvam na praapnoti iti sa.h na do.sa.h bhavati . (8.4.14.2) P III.457.15 - 458.2 R V.498 {1/19} .nopade;sam prati upasargaabhaavaat anirde;sa.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {2/19} agamaka.h nirde;sa.h anirde;sa.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {3/19} yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca .nopade;sam prati kriyaayoga.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {4/19} evam tarhi aaha ayam upasargaat asamaase api .nopade;sasya iti na ca .nopade;sam prati upasarga.h asti tatra vacanaat bhavi.syati . (8.4.14.2) P III.457.15 - 458.2 R V.498 {5/19} vacanapraamaa.nyaat iti cet padalope prati.sedha.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {6/19} vacanapraamaa.nyaat iti cet padalope prati.sedha.h vaktavya.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {7/19} pragataa.h naayakaa.h asmaat graamaat pranaayaka.h graama.h iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {8/19} siddham tu yam prati upasarga.h tatsthasya iti vacanaat . (8.4.14.2) P III.457.15 - 458.2 R V.498 {9/19} siddham etat . (8.4.14.2) P III.457.15 - 458.2 R V.498 {10/19} katham . (8.4.14.2) P III.457.15 - 458.2 R V.498 {11/19} yam prati upasarga.h tatsthasya .na.h bhavati iti vaktavyam . (8.4.14.2) P III.457.15 - 458.2 R V.498 {12/19} sidhyati . (8.4.14.2) P III.457.15 - 458.2 R V.498 {13/19} suutram tarhi bhidyate . (8.4.14.2) P III.457.15 - 458.2 R V.498 {14/19} yathaanyaasam eva astu . (8.4.14.2) P III.457.15 - 458.2 R V.498 {15/19} nanu ca uktam .nopade;sam prati upasargaabhaavaat anirde;sa.h iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {16/19} na e.sa.h do.sa.h . (8.4.14.2) P III.457.15 - 458.2 R V.498 {17/19} .nopade;sa.h iti na evam vij;naayate .na.h upade;sa.h .nopade;sa.h .nopade;sasya iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {18/19} katham tarhi . (8.4.14.2) P III.457.15 - 458.2 R V.498 {19/19} .na.h upade;sa.h asya sa.h ayam .nopade;sa.h .nopade;sasya iti . (8.4.15) P III.458.3 - 10 R V.499 {1/14} hinumiinaagraha.ne vik.rtasya upasa:nkhyaanam . (8.4.15) P III.458.3 - 10 R V.499 {2/14} hinumiinaagraha.ne vik.rtasya upasa:nkhyaanam kartavyam . (8.4.15) P III.458.3 - 10 R V.499 {3/14} prahi.noti pramii.niite . (8.4.15) P III.458.3 - 10 R V.499 {4/14} vacanaat bhavi.syati . (8.4.15) P III.458.3 - 10 R V.499 {5/14} asti vacane prayojanam . (8.4.15) P III.458.3 - 10 R V.499 {6/14} kim . (8.4.15) P III.458.3 - 10 R V.499 {7/14} prahi.nuta.h pramii.naati . (8.4.15) P III.458.3 - 10 R V.499 {8/14} siddham aca.h sthaanivattvaat . (8.4.15) P III.458.3 - 10 R V.499 {9/14} siddham etat . (8.4.15) P III.458.3 - 10 R V.499 {10/14} katham . (8.4.15) P III.458.3 - 10 R V.499 {11/14} aca.h sthaanivattvaat . (8.4.15) P III.458.3 - 10 R V.499 {12/14} sthaanivadbhaavaat atra .natvam bhavi.syati . (8.4.15) P III.458.3 - 10 R V.499 {13/14} prati.sidhyate atra sthaanivadbhaava.h puurvatraaseddhe na sthaanivat iti . (8.4.15) P III.458.3 - 10 R V.499 {14/14} do.saa.h eva ete tasyaa.h paribhaa.saayaa.h tasya do.sa.h sa.myogaadilopalatva.natve.su iti . (8.4.16) P III.458.11 - 22 R V.499 {1/18} lo.t iti kimartham . (8.4.16) P III.458.11 - 22 R V.499 {2/18} prahimaani kulaani . (8.4.16) P III.458.11 - 22 R V.499 {3/18} pravapaani maa.msaani . (8.4.16) P III.458.11 - 22 R V.499 {4/18} aani lo.dgraha.naanarthakyam arthavadgraha.naat . (8.4.16) P III.458.11 - 22 R V.499 {5/18} aani lo.dgraha.nam anarthakam . (8.4.16) P III.458.11 - 22 R V.499 {6/18} kim kaara.nam . (8.4.16) P III.458.11 - 22 R V.499 {7/18} arthavadgraha.naat . (8.4.16) P III.458.11 - 22 R V.499 {8/18} arthavata.h aani;sabdasya graha.nam na e.sa.h arthavaan . (8.4.16) P III.458.11 - 22 R V.499 {9/18} anupasargaat vaa . (8.4.16) P III.458.11 - 22 R V.499 {10/18} atha vaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h na ca etam aani;sabdam prati kriyaayoga.h . (8.4.16) P III.458.11 - 22 R V.499 {11/18} iha api tarhi na praapnoti . (8.4.16) P III.458.11 - 22 R V.499 {12/18} prayaa.ni pariyaa.ni iti . (8.4.16) P III.458.11 - 22 R V.499 {13/18} atra api na aani;sabdam prati kriyaayoga.h . (8.4.16) P III.458.11 - 22 R V.499 {14/18} aani;sabdam prati atra kriyaayoga.h . (8.4.16) P III.458.11 - 22 R V.499 {15/18} katham . (8.4.16) P III.458.11 - 22 R V.499 {16/18} yatkriyayuktaa.h iti na evam vij;naayate yasya kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.4.16) P III.458.11 - 22 R V.499 {17/18} katham tarhi . (8.4.16) P III.458.11 - 22 R V.499 {18/18} yaa kriyaa yatkriyaa yatkriyaayuktaa.h tam prati gatyupasargasa;nj;ne bhavata.h iti . (8.4.17) P III.459.1 - 10 R V.500 {1/13} ne.h gadaadi.su a.dvyavaaye upasa:nkhyaanam . (8.4.17) P III.459.1 - 10 R V.500 {2/13} ne.h gadaadi.su a.dvyavaaye upasa:nkhyaanam kartavyam . (8.4.17) P III.459.1 - 10 R V.500 {3/13} pra.nyagadat pari.nyagadat . (8.4.17) P III.459.1 - 10 R V.500 {4/13} aa:naa ca iti vaktavyam . (8.4.17) P III.459.1 - 10 R V.500 {5/13} pra.nyaagadat . (8.4.17) P III.459.1 - 10 R V.500 {6/13} nanu ca ayam a.t gadaadibhakta.h gadaadigraha.nena graahi.syate . (8.4.17) P III.459.1 - 10 R V.500 {7/13} na sidhyati . (8.4.17) P III.459.1 - 10 R V.500 {8/13} a:ngasya a.t ucyate vikara.naantam ca a:ngam sa.h asau sa:nghaatabhakta.h a;sakya.h gadaadigraha.nena grahiitum . (8.4.17) P III.459.1 - 10 R V.500 {9/13} evam tarhi a.dvyavaaye iti vartate . (8.4.17) P III.459.1 - 10 R V.500 {10/13} kva prak.rtam . (8.4.17) P III.459.1 - 10 R V.500 {11/13} a.tkupvaa:nnumvyavaaye api iti . (8.4.17) P III.459.1 - 10 R V.500 {12/13} tat vai kaaryivi;se.sa.nam nimittavi;se.sa.nena ca iha artha.h . (8.4.17) P III.459.1 - 10 R V.500 {13/13} tatra api nimittavi;se.sa.nam eva . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {1/19} antagraha.nam kimartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {2/19} anite.h antagraha.nam sambuddhyartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {3/19} anite.h antagraha.nam kriyate sambuddhyartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {4/19} he praa.n . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {5/19} aprara.h aaha . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {6/19} anite.h anta.h padaantasya . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {7/19} anite.h antagraha.nam kriyate padaantasya na iti prati.sedha.h praapnoti tadbaadhanaartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {8/19} ya.h vaa tasmaat anantara.h . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {9/19} atha vaa ayam anta;sabda.h asti eva avayavavaacii . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {10/19} tat yathaa : vastraanta.h vasanaanta.h iti . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {11/19} asti saamiipye vartate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {12/19} tat yathaa . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {13/19} udakaantam gata.h . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {14/19} udakasamiipam gata.h iti gamyate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {15/19} tat ya.h saamiipye vartate tasya graha.nam vij;naayate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {16/19} anite.h samiipe ya.h repha.h tasmaat nasya yathaa syaat . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {17/19} praa.niti . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {18/19} iha maa bhuut . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {19/19} paryaniti . (8.4.21) P III.460.1 - 3 R V.501 {1/3} saabhyaasasya dvayo.h i.s.tam . (8.4.21) P III.460.1 - 3 R V.501 {2/3} saabhyaasasya dvayo.h .natvam i.syate . (8.4.21) P III.460.1 - 3 R V.501 {3/3} praa.ni.ni.sati . (8.4.22) P III.460.4 - 7 R V.501 {1/5} atpuurvasya iti kimartham . (8.4.22) P III.460.4 - 7 R V.501 {2/5} praghnanti parighnanti . (8.4.22) P III.460.4 - 7 R V.501 {3/5} hante.h atpuurvasya vacane uktam . (8.4.22) P III.460.4 - 7 R V.501 {4/5} kim uktam . (8.4.22) P III.460.4 - 7 R V.501 {5/5} kuvyavaaye haade;se.su prati.sedha.h iti . (8.4.28) P III.460.8 - 16 R V.502 {1/12} katham idam vij;nayate . (8.4.28) P III.460.8 - 16 R V.502 {2/12} okaaraat para.h otpara.h na otpara.h anotpara.h iti . (8.4.28) P III.460.8 - 16 R V.502 {3/12} aahosvit okaara.h para.h asmaat sa.h ayam otpara.h na otpara.h anotpara.h iti . (8.4.28) P III.460.8 - 16 R V.502 {4/12} kim ca ata.h . (8.4.28) P III.460.8 - 16 R V.502 {5/12} yadi vij;nayate okaaraat para.h otpara.h na otpara.h anotpara.h iti pra na.h mu;ncatam atra api praapnoti . (8.4.28) P III.460.8 - 16 R V.502 {6/12} atha vij;naayate okaara.h para.h asmaat sa.h ayam otpara.h na otpara.h anotpara.h iti pra .na.h vani.h devak.rtaa atra na praapnoti . (8.4.28) P III.460.8 - 16 R V.502 {7/12} ubhayathaa ca prakrame do.sa.h bhavati . (8.4.28) P III.460.8 - 16 R V.502 {8/12} pra na.h* mu;ncatam , pra na.h mu;ncatam . (8.4.28) P III.460.8 - 16 R V.502 {9/12} pra* u na.h , pra u na.h . (8.4.28) P III.460.8 - 16 R V.502 {10/12} bhaavini api oti na i.syate . (8.4.28) P III.460.8 - 16 R V.502 {11/12} bhaavini api okaare .natvam na i.syate . (8.4.28) P III.460.8 - 16 R V.502 {12/12} evam tarhi upasargaat bahulam iti vaktavyam . (8.4.29) P III.460.17 - 19 R V.503 {1/3} k.rtsthasya .natve nirvi.n.nasya upasa:nkhyaanam . (8.4.29) P III.460.17 - 19 R V.503 {2/3} k.rtsthasya .natve nirvi.n.nasya upasa:nkhyaanam kartavyam . (8.4.29) P III.460.17 - 19 R V.503 {3/3} nirvi.n.na.h aham anena vaasena . (8.4.30) P III.461.1 - 7 R V.503 {1/8} .nervibhaa.saayaam saadhanavyavaaye upasa:nkhyaanam . (8.4.30) P III.461.1 - 7 R V.503 {2/8} .nervibhaa.saayaam saadhanavyavaaye upasa:nkhyaanam kartavyam . (8.4.30) P III.461.1 - 7 R V.503 {3/8} praapyamaa.nam praapyamaanam . (8.4.30) P III.461.1 - 7 R V.503 {4/8} tadvidhaanaat siddham . (8.4.30) P III.461.1 - 7 R V.503 {5/8} vihitavi;se.sa.nam .nigraha.nam . (8.4.30) P III.461.1 - 7 R V.503 {6/8} .nyantaat ya.h vihita.h iti . (8.4.30) P III.461.1 - 7 R V.503 {7/8} a.dadhikaaraat vaa . (8.4.30) P III.461.1 - 7 R V.503 {8/8} atha vaa a.dvyavaaye iti vartate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {1/39} kimartham idam ucyate na k.rtyaca.h iti eva siddham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {2/39} niyamaartha.h ayam aarambha.h . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {3/39} ijaade.h eva ca sanumkaat na anyasmaat sanumkaat iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {4/39} kva maa bhuut . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {5/39} prama:nkanam parima:nkanam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {6/39} sanuma.h .natve avadhaara.naaprasiddhi.h vidheyabhaavaat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {7/39} sanuma.h .natve avadhaara.nasya apraapti.h . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {8/39} kim kaara.nam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {9/39} vidheyabhaavaat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {10/39} kaimarthakyaat niyama.h bhavati . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {11/39} vidheyam na asti iti k.rtvaa . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {12/39} iha ca asti vidheyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {13/39} kim . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {14/39} .nyantaat vibhaa.saa praaptaa tatra nityam .natvam vidheyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {15/39} tatra apuurva.h vidhi.h astu niyama.h astu iti apuurva.h vidhi.h bhavi.syati na niyama.h . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {16/39} siddham tu prati.sedhaadhikaare sanumgraha.naat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {17/39} siddham etat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {18/39} katham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {19/39} prati.sedhaadhikaare sanumgraha.naat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {20/39} prati.sedhaadhikaare sanumgraha.nam kartavyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {21/39} na bhaabhuupuukamigamipyaayivepisanumaam iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {22/39} iha api tarhi na praapnoti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {23/39} pre:nga.nam pre:nga.niiyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {24/39} k.rtsthasya ca .natve ijaade.h sanuma.h graha.nam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {25/39} k.rtsthasya ca .natve ijaade.h sanuma.h graha.nam kartavyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {26/39} sidhyati suutram tarhi bhidyate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {27/39} yathaanyaasam eva astu . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {28/39} nanu ca uktam sanuma.h .natve avadhaara.naaprasiddhi.h vidheyabhaavaat iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {29/39} na e.sa.h do.sa.h . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {30/39} hala.h iti vartate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {31/39} kva prak.rtam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {32/39} hala;scejupadhaat iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {33/39} tat vai tatra aadivi;se.sa.nam antavi;se.sa.nena ca iha artha.h . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {34/39} katham puna.h j;naayate tatra aadivi;se.sa.nam iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {35/39} ijupadhaat iti ucyate atra na artha.h antavi;se.sa.nena . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {36/39} tatra aadivi;se.sa.nam sat iha antavi;se.sa.nam bhavi.syati . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {37/39} katham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {38/39} ijaade.h iti ucyate tatra na artha.h aadivi;se.sa.nena . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {39/39} atha vaa ijaade.h sanuma.h iti atra .nervibhaa.saa iti etat anuvarti.syate . (8.4.34) P III.462.7 - 12 R V.505 {1/10} bhaadi.su puu;ngraha.nam . (8.4.34) P III.462.7 - 12 R V.505 {2/10} bhaadi.su puu;ngraha.nam kartavyam . (8.4.34) P III.462.7 - 12 R V.505 {3/10} iha maa bhuut . (8.4.34) P III.462.7 - 12 R V.505 {4/10} prapava.nam somasya iti . (8.4.34) P III.462.7 - 12 R V.505 {5/10} .nyantasya ca upasa:nkhyanam . (8.4.34) P III.462.7 - 12 R V.505 {6/10} .nyantasya ca upasa:nkhyaanam kartavyam . (8.4.34) P III.462.7 - 12 R V.505 {7/10} kim puu;na.h eva . (8.4.34) P III.462.7 - 12 R V.505 {8/10} na iti aaha . (8.4.34) P III.462.7 - 12 R V.505 {9/10} avi;se.se.na . (8.4.34) P III.462.7 - 12 R V.505 {10/10} prabhaapanam paribhaapanam . (8.4.35) P III.462.13 - 17 R V.505 {1/11} .saat padaadiparavacanam . (8.4.35) P III.462.13 - 17 R V.505 {2/11} .saatpadaadiparagraha.nam kartavyam . (8.4.35) P III.462.13 - 17 R V.505 {3/11} iha eva yathaa syaat . (8.4.35) P III.462.13 - 17 R V.505 {4/11} ni.spaanam du.spaanam . (8.4.35) P III.462.13 - 17 R V.505 {5/11} iha maa bhuut . (8.4.35) P III.462.13 - 17 R V.505 {6/11} sasarpi.ske.na sayaju.ske.na . (8.4.35) P III.462.13 - 17 R V.505 {7/11} tat tarhi vaktavyam . (8.4.35) P III.462.13 - 17 R V.505 {8/11} na vaktavyam . (8.4.35) P III.462.13 - 17 R V.505 {9/11} na evam vij;naayate padasya anta.h padaanta.h padaantaat iti . (8.4.35) P III.462.13 - 17 R V.505 {10/11} katham tarhi . (8.4.35) P III.462.13 - 17 R V.505 {11/11} pade anta.h padaanta.h padaantaat iti . (8.4.36) P III.462.18 - 22 R V.505 {1/8} na;se.h a;sa.h . (8.4.36) P III.462.18 - 22 R V.505 {2/8} na;se.h a;sa.h iti vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {3/8} iha api yathaa syaat . (8.4.36) P III.462.18 - 22 R V.505 {4/8} prana:nk.syati parina:nk.syati . (8.4.36) P III.462.18 - 22 R V.505 {5/8} tat tarhi vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {6/8} na vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {7/8} iha na;se.h .sa.h iti iyataa siddham . (8.4.36) P III.462.18 - 22 R V.505 {8/8} sa.h ayam evam siddhe sati yat antagraha.nam karoti tasya etat prayojanam .saantabhuutapuurvasya api yathaa syaat . (8.4.38) P III.463.1 - 5 R V.506 {1/9} padavyavaaye ataddhite . (8.4.38) P III.463.1 - 5 R V.506 {2/9} padavyavaaye ataddhite iti vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {3/9} iha maa bhuut . (8.4.38) P III.463.1 - 5 R V.506 {4/9} aardragomaye.na ;su.skagomaye.na iti . (8.4.38) P III.463.1 - 5 R V.506 {5/9} tat tarhi vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {6/9} na vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {7/9} na evam vij;naayate padena vyavaaye padavyavaaye iti . (8.4.38) P III.463.1 - 5 R V.506 {8/9} katham tarhi . (8.4.38) P III.463.1 - 5 R V.506 {9/9} pade vyavaaya.h padavyavaaya.h padvyavaaye iti . (8.4.39) P III.463.6 - 7 R V.506 {1/1} avihitalak.sa.na.h .natvaprati.sedha.h k.subhnaadi.su dra.s.tavya.h . (8.4.40) P III.463.8 - 11 R V.506 {1/5} kimartham t.rtiiyaanirde;sa.h kriyate na ;scau iti eva ucyeta . (8.4.40) P III.463.8 - 11 R V.506 {2/5} aanantaryamaatre ;scutvam yathaa syaat . (8.4.40) P III.463.8 - 11 R V.506 {3/5} yaj;na.h raaj;na.h yaac;naa . (8.4.40) P III.463.8 - 11 R V.506 {4/5} atha sa:nkhyaataanude;sa.h kasmaat na bhavati . (8.4.40) P III.463.8 - 11 R V.506 {5/5} aacaaryaprav.rtti.h j;naapayati sa:nkhyaataanude;sa.h na iha iti yat ayam ;saat prati.sedham ;saasti . (8.4.41) P III.463.12 - 15 R V.507 {1/5} kimartham trtiiyaanirde;sa.h kriyate na .s.tau iti eva ucyeta . (8.4.41) P III.463.12 - 15 R V.507 {2/5} aanantaryamaatre .s.tutvam yathaa syaat . (8.4.41) P III.463.12 - 15 R V.507 {3/5} pe.s.taa le.dhaa . (8.4.41) P III.463.12 - 15 R V.507 {4/5} atha sa:nkhyaataanude;sa.h kasmaat na bhavati . (8.4.41) P III.463.12 - 15 R V.507 {5/5} aacaaryaprav.rtti.h j;naapayati na iha sa:nkhyaataanude;sa.h bhavati iti yat ayam to.h.si iti prati.sedham ;saasti . (8.4.42) P III.463.16 - 18 R V.507 {1/4} anaam iti kim . (8.4.42) P III.463.16 - 18 R V.507 {2/4} .sa.n.naam bhavati ka;syapa.h . (8.4.42) P III.463.16 - 18 R V.507 {3/4} atyalpam idam ucyate anaam iti . (8.4.42) P III.463.16 - 18 R V.507 {4/4} anaannavatinagarii.naam ca iti vaktavyam : .sa.n.naam , .sa.n.navati.h , .sa.n.nagarii . (8.4.45) P III.464.1 - 4 R V.507 {1/4} yara.h anunaasike pratyaye bhaa.saayaam nityavacanam . (8.4.45) P III.464.1 - 4 R V.507 {2/4} yara.h anunaasike pratyaye bhaa.saayaam nityam iti ca vaktavyam . (8.4.45) P III.464.1 - 4 R V.507 {3/4} vaa:nmayam . (8.4.45) P III.464.1 - 4 R V.507 {4/4} tva:nmayam iti . (8.4.47) P III.464.5 - 17 R V.507 - 508 {1/21} dvirvacane ya.na.h maya.h . (8.4.47) P III.464.5 - 17 R V.507 - 508 {2/21} dvirvacane ya.na.h maya.h iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {3/21} kim udaahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {4/21} yadi ya.na.h iti pa;ncamii maya.h iti .sa.s.thii ulkkaa valmmiikam iti udahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {5/21} atha maya.h iti pa;ncamii ya.na.h iti .sa.s.thii dadhyyatra madhvvatra iti udaahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {6/21} ;sara.h khaya.h . (8.4.47) P III.464.5 - 17 R V.507 - 508 {7/21} ;sara.h khaya.h iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {8/21} kim udaahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {9/21} yadi ;sara.h iti pa;ncamii khaya.h iti .sa.s.thii sththaalii sththaataa iti udaahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {10/21} atha khaya.h iti pa;ncamii ;sara.h iti .sa.s.thii vatssa.h k.s.siiram apssaraa.h iti udaahara.nam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {11/21} avasaane ca . (8.4.47) P III.464.5 - 17 R V.507 - 508 {12/21} avasaane ca dve bhavata.h iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {13/21} vaakk vaak . (8.4.47) P III.464.5 - 17 R V.507 - 508 {14/21} tvakk tvak . (8.4.47) P III.464.5 - 17 R V.507 - 508 {15/21} srukk sruk . (8.4.47) P III.464.5 - 17 R V.507 - 508 {16/21} tat tarhi vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {17/21} na vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {18/21} na ayam prasajyaprati.sedha.h . (8.4.47) P III.464.5 - 17 R V.507 - 508 {19/21} aci na iti . (8.4.47) P III.464.5 - 17 R V.507 - 508 {20/21} kim tarhi paryudasa.h ayam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {21/21} yat anyat aca.h iti . (8.4.48) P III.464.18 - 20 R V.508 {1/3} na aadini aakro;se putrasya iti tatpare ca . (8.4.48) P III.464.18 - 20 R V.508 {2/3} na aadini aakro;se putrasya iti atra tatpare ca iti vaktavyam . (8.4.48) P III.464.18 - 20 R V.508 {3/3} putraputraadini . (8.4.48) P III.464.21 - 22 R V.508 {1/4} vaa hatajagdhapare ca . (8.4.48) P III.464.21 - 22 R V.508 {2/4} vaa hatajagdhapare iti vaktavyam . (8.4.48) P III.464.21 - 22 R V.508 {3/4} putrahatii puttrahatii . (8.4.48) P III.464.21 - 22 R V.508 {4/4} putrajagdhii puttrajagdhii . (8.4.48) P III.465.1 - 3 R V.508 {1/3} caya.h dvitiiyaa.h ;sari pau.skarasaade.h . (8.4.48) P III.465.1 - 3 R V.508 {2/3} caya.h dvitiiyaa.h bhavanti ;sari parata.h pau.skarasaade.h aacaaryasya matena . (8.4.48) P III.465.1 - 3 R V.508 {3/3} vathsa.h , kh.siiram , aphsaraa.h . (8.4.61) P III.465.4 - 6 R V.509 {1/3} uda.h puurvatve skande.h chandasi upasa:nkhyaanam . (8.4.61) P III.465.4 - 6 R V.509 {2/3} uda.h puurvatve skande.h chandasi upasa:nkhyaanam kartavyam . (8.4.61) P III.465.4 - 6 R V.509 {3/3} aghnye duuram utkanda . (8.4.61) P III.465.7 R V.509 {1/2} roge ca iti vaktavyam . (8.4.61) P III.465.7 R V.509 {2/2} utkandaka.h roga.h . (8.4.63) P III.465.8 - 10 R V.509 {1/5} chatvam ami tacchlokena tacchma;sru.naa iti prayojanam . (8.4.63) P III.465.8 - 10 R V.509 {2/5} chatvam ami iti vaktavyam . (8.4.63) P III.465.8 - 10 R V.509 {3/5} kim prayojanam . (8.4.63) P III.465.8 - 10 R V.509 {4/5} tacchlokena . (8.4.63) P III.465.8 - 10 R V.509 {5/5} tacchma;sru.naa iti . (8.4.65) P III.465.11 - 15 R V.509 {1/7} savar.nagraha.nam kimartham . (8.4.65) P III.465.11 - 15 R V.509 {2/7} jhara.h jhari savar.nagraha.nam samasa:nkhyaprati.sedhaartham . (8.4.65) P III.465.11 - 15 R V.509 {3/7} jhara.h jhari savar.nagraha.nam kriyate samasa:nkhyaprati.sedhaartham . (8.4.65) P III.465.11 - 15 R V.509 {4/7} sa:nkhyaataanude;sa.h maa bhuut iti . (8.4.65) P III.465.11 - 15 R V.509 {5/7} kim ca syaat . (8.4.65) P III.465.11 - 15 R V.509 {6/7} iha na syaat . (8.4.65) P III.465.11 - 15 R V.509 {7/7} ;si.n.dhi pi.n.dhi iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {1/55} kimartham idam ucyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {2/55} akaara.h ayam ak.sarasamaamnaaye viv.rta.h upadi.s.ta.h tasya sa.mv.rtataapratyaapatti.h kriyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {3/55} kim puna.h kaara.nam viv.rta.h upadi;syate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {4/55} aade;saartham savar.naartham akaara.h viv.rta.h sm.rta.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {5/55} aakaarasya tathaa hrasva.h tadartham paa.nine.h a a . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {6/55} aade;saartham taavat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {7/55} v.rk.saabhyaam , devadattaa3 . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {8/55} aantaryata.h viv.rtasya viv.rtau diirghaplutau yathaa syaataam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {9/55} savar.naartham ca . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {10/55} akaara.h savar.nagraha.nena aakaaram api yathaa g.rh.niiyaat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {11/55} aakaarasya tathaa hrasva.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {12/55} tathaa ca atikha.tva.h , atimaala.h iti atra aakaarasya hrasva.h ucyamaana.h viv.rta.h praapnoti sa.h sa.mv.rta.h syaat iti evamarthaa prayaapatti.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {13/55} asti prayojanam etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {14/55} kim tarhi iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {15/55} akaarasya pratyaapattau diirghaprati.sedha.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {16/55} akaarasya pratyaapattau diirghasya prati.sedha.h vaktavya.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {17/55} kha.tvaa maalaa . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {18/55} na e.sa.h do.sa.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {19/55} yathaa eva prak.rtita.h savar.nagraha.nam evam aade;sata.h api bhavitavyam tatra aantaryata.h hrasvasya hrasva.h diirghasya diirgha.h bhavi.syati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {20/55} aade;sasya ca ana.ntvaat na savar.nagraha.nam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {21/55} aade;sasya ca ana.ntvaat savar.naanaam graha.nam na praapnoti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {22/55} ke.saam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {23/55} udaattaanudaattasvaritaanunaasikaanaam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {24/55} siddham tu taparanirde;saat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {25/55} siddham etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {26/55} katham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {27/55} taparanirde;saat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {28/55} taparanirde;sa.h kartavya.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {29/55} at a* iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {30/55} apara.h aaha : akaarasya pratyaapattau diirghaprati.sedha.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {31/55} akaarasya pratyaapattau diirghasya prati.sedha.h vaktavya.h : kha.tvaa maalaa . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {32/55} na e.sa.h do.sa.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {33/55} diirghoccaara.nasaamarthyaat na bhavi.syati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {34/55} idam tarhi prayojanam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {35/55} v.rk.saabhyaam plak.saabhyaam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {36/55} atra api diirghavacanasaamarthyaat na bhavi.syati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {37/55} idam tarhi . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {38/55} api kaaka.h ;syenaayate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {39/55} nanu ca atra api diirghavacanasamarthyaat eva na bhavi.syati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {40/55} asti anyat diirghavacane prayojanam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {41/55} kim . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {42/55} dadhiiyati madhuuyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {43/55} atra eva ca e.sa.h do.sa.h aade;sasya ca ana.ntvaat savar.naanaam graha.nam na praapnoti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {44/55} ke.saam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {45/55} udaattaanudaattasvaritaanunaasikaanaam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {46/55} siddham tu taparanirde;saat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {47/55} siddham etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {48/55} katham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {49/55} taparanirde;saat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {50/55} taparanirde;sa.h kartavya.h . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {51/55} at at iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {52/55} eka;se.sanirde;saat vaa svarabhinnaanaam bhagavata.h paa.nine.h siddham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {53/55} eka;se.sanirde;saat vaa svarabhinnaanam bhagavata.h paa.nine.h aacaaryasya siddham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {54/55} eka;se.sanirdesa.h ayam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {55/55} a , a , a iti .