(8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 sarvavacanam kimartham . sarvavacanam alontyanivṛttyartham . sarvagrahaṇam kriyate alontyanivṛttyartham . alaḥ antyasya vidhayaḥ bhavanti iti antyasya dvirvacanam mā bhūt iti . kva punaḥ alontyanivṛttyarthena arthaḥ sarvagrahaṇena . nityavīpsayoḥ iti . nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena nityatā vīpsā vā gamyate . iha tarhi pareḥ varjane iti antyasya api dvirvacanena varjyamānatā gamyeta . ṣaṣṭhīnirdeśārtham ca . ṣaṣṭhīnirdeśārtham ca sarvagrahaṇam kartavyam . ṣaṣṭhīnirdeśaḥ yathā prakalpeta . anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe sarvagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ sarvagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate . parervarjane prasamupodaḥpādapūraṇe uparyadhyadhasaḥsāmīpye vākyāderāmantritasya iti . iha na kā cit ṣaṣṭhī nityavīpsayoḥ iti . nanu ca eṣā eva ṣaṣṭhī . na eṣā ṣaṣṭhī . kim tarhi . arthanirdeśaḥ eṣaḥ . nitye ca arthe vīpsāyām ca iti . alontyanivṛttyarthena tāvat na arthaḥ sarvagrahaṇena . idam tāvat ayam praṣṭavyaḥ . nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na dviśabdaḥ ādeśaḥ bhavati iti yat ayam tasyaparamāmreḍitam anudāttamca iti āha . katham kṛtvā jñāpakam . dviśabdaḥ ayam ekāc tasya ekāctvāt tasyaparamāmreḍitam anudāttamca iti etat na asti . paśyati tu ācāryaḥ na dviśabdaḥ ādeśaḥ bhavati iti tataḥ tasya paramāmreḍitam anudāttamca iti āha . yadi tarhi na dviśabdaḥ ādeśaḥ bhavati ke tarhi idānīm dve bhavataḥ . dviśabdena yat ucyate . kim punaḥ tat . dviśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . saṅkhyeye dve bhaviṣyataḥ . ke punaḥ te . pade vākye mātre vā . tat yadā tāvat pade vākye vā tadā anekāltvāt sarvādeśaḥ siddhaḥ . yadā mātre api tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati . yadā tarhi ardhamātre tadā sarvādeśaḥ na sidhyati . na eṣaḥ doṣaḥ . na ca ardhamātre dviḥ ucyete . kim kāraṇam . iha vyākareṇe yaḥ sarvālpīyān svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā vyavahāraḥ asti . tena ardhamātre na bhaviṣyataḥ . evam api kutaḥ etat pade dve bhaviṣyataḥ iti na punaḥ vākye syātām mātre vā . nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena mātrādvirvacanena vā nityatā vīpsā vā gamyate . ṣaṣṭhīnirdeśārtham eva tarhi sarvagrahaṇam kartavyam . na vā padādhikārāt . na vā vaktavyam . kim kāraṇam . padādhikārāt . padasya iti prakṛtya dvirvacanam vakṣyāmi . tat ca samāsataddhitavākyanivṛttyartham . tat ca avaśyam padagrahaṇam kartavyam samāsanivṛttyartham taddhitanivṛttyartham vākyanivṛttyartham ca . samāsanivṛttyartham tāvat . saptaparṇaḥ aṣṭāpadam . taddhitanivṛttyartham . dvipadikā tripadikā . māṣaśaḥ kārṣāpaṇaśaḥ . vākyanivṛttyartham . grāme grāme pānīyam . māṣam māṣam dehi . atha kriyamāṇe api vai padagrahaṇe samāsanivṛttyartham iti katham idam vijñāyate . samasasya nivṛttyartham samāsanivṛttyartham iti . āhosvit samāse nivṛttyartham samāsanivṛttyartham iti . kim ca ataḥ . yadi viñāyate samāsasya nivṛttyartham samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau saptaparṇāḥ iti saptaparṇābhyām saptaparṇebhyaḥ iti atra prāpnoti . atha vijñāyate samāse nivṛttyartham samāsanivṛttyartham iti saptaparṇaḥ saptaparṇau saptaparṇāḥ iti atra api prāpnoti . tathā taddhitanivṛttyartham iti . katham idam vijñāyate . taddhitasya nivṛttyartham taddhitanivṛttyartham iti . āhosvit taddhite nivṛttyartham taddhitanivṛttyartham iti . kim ca ataḥ . yadi vijñāyate taddhitasya nivṛttyartham taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ dvipadikābhyām tripadikābhyām māṣaśaḥ kārṣāpaṇaśaḥ iti atra prāpnoti . atha vijñāyate taddhite nivṛttyartham taddhitanivṛttyartham iti dvipadikāḥ tripadikāḥ iti atra api prāpnoti . tathā vākyanivṛttyartham iti katham idam vijñāyate . vākyasya nivṛttyartham vākyanivṛttyartham iti . āhosvit vākye nivṛttyartham vākyanivṛttyartham iti . kim ca ataḥ . yadi vijñāyate vākyasya nivṛttyartham vākyanivṛttyartham iti yadi vākyam vīpsāyuktam bhavitavyam eva dvirvacanena . atha api avayavaḥ bhavatu eva . tat etat kriyamāṇe api padagrahaṇe ālūnaviśīrṇam bhavati . kim cit saṅgṛhītam kim cit asaṅgṛhītam . sagatigrahaṇam ca . sagatigrahaṇam ca kartavyam . prapacati prapacati . prakaroti prakaroti iti . kim punaḥ kāraṇam na sidhyati . na hi sagatikam padam bhavati . samāsanivṛttyarthena tāvat na arthaḥ padagrahaṇena . samāsena uktatvāt vīpsāyāḥ dvirvacanam na bhaviṣyati . kim ca bhoḥ samāsaḥ vīpsāyām iti ucyate . na khalu vīpsāyām iti ucyate gamyate tu saḥ arthaḥ . tatra uktaḥ samāsena iti kṛtvā dvirvacanam na bhaviṣyati . yatra ca samāsena anuktā vīpsā bhavati tatra dvirvacanam . tat yathā . ekaikavicitāḥ anyonyasahāyāḥ iti . atha vā yat atra vīpsāyuktam na adaḥ prayujyate . kim punaḥ tat . parvaṇi parvaṇi sapta parṇāni asya . paṅktau paṅktau aṣṭau padāni asya iti . taddhitanivṛttyarthena ca api na arthaḥ padagrahaṇena . taddhitena ukatvāt vīpsāyāḥ dvirvacanam na bhaviṣyati . taddhitaḥ khalu api vīpsāyām iti ucyate . yatra ca taddhitena anuktā vīpsā bhavati tatra dvirvacanam . tat yathā . ekaikaśaḥ dadāti iti . vākyanivṛttyarthena ca api na arthaḥ padagrahaṇena . padadvirvacanena uktatvāt vīpsāyāḥ vākyadvirvacanam na bhaviṣyati . yatra ca padadvirvacanena anuktā vīpsā bhavati tatra dvirvacanam . tat yathā . prapacati prapacati . prakaroti prakaroti . uttarārtham tarhi padagrahaṇam kartavyam . tasyaparamāmreḍitam anudāttamca iti vakṣyati tat padadvirvacane yathā syāt vākyadvirvacanemā bhūt . mahyam grahīṣyati mahyam grahīṣyati . mām abhivyāhariṣyati mām abhvyāhariṣyati . katham ca atra dvirvacanam . chāndasatvāt . svaraḥ api tarhi chāndasatvāt eva na bhaviṣyati . uttarārtham eva tarhi padagrahaṇam kartavyam . padasya padāt iti vakṣyati tat padagrahaṇam na kartavyam bhavati . sarvagrahaṇam api tarhi uttarārtham . anudāttaṁsarvamapādādau iti vakṣyati tat sarvagrahaṇam kartavyam bhavati . ubhayam kriyate tatra eva . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 ihārtham eva tarhi ṣaṣṭhīnirdeśārtham anyatarat kartavyam . ṣaṣṭhīnirdiṣṭasya sthāne dvirvacanam yathā syāt dviḥprayogaḥ mā bhūt iti . kim ca syāt . ām pacasi devadattā3 āmaekāntaramāmantritamanantike iti ekāntaratā na syāt . iha ca paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na syāt . yadi tarhi sthāne dvirvacanam rājā rājā vāk vāk padasya iti nalopādīni na sidhyanti . idam iha sampradhāryam . dvirvacanam kriyatām nalopādīni iti kim atra kartavyam . paratvāt nalopādīni . pūrvatra asiddhe nalopādīni siddhāsiddhayoḥ ca na asti sampradhāraṇā . evam tarhi pūrvatra asiddhīyam advirvacane iti vakṣyāmi . tat ca avaśyam vaktavyam . kim prayojanam . vibhāṣitāḥ prayojayanti . drogdhā drogdhā . droḍhā droḍhā iti . iha tarhi bisam bisam musalam musalam ādeśapratyayayoḥ iti ṣatvam prāpnoti . ādeśaḥ yaḥ sakāraḥ pratayaḥ yaḥ sakāraḥ iti evam etat vijñāyate . iha tarhi nṛbhiḥ nṛbhiḥ raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . samānapade iti ucyate samānam eva yat nityam na ca etat nityam samānapadam eva . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . samānagrahaṇasāmarthyāt . yadi hi yat samānam ca asamānam ca tatra syāt samānagrahaṇam anarthakaṁ syāt . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 atha vā punaḥ astu dviḥprayogaḥ dvirvacanam . nanu ca uktam ām pacasi pacasi devadattā3 āmaḥ ekāntaram āmantritam anantike iti ekāntaratā na prāpnoti . na eṣaḥ doṣaḥ . suptiṅbhyām padam viśeṣayiṣyāmaḥ . suptiṅantampadam . yasmāt suptiṅvidhiḥ tadādi suptiṅantam ca . nanu ca ekaikasmāt eva atra suptiṅvidhiḥ . samudāye yā vākyaparisamāptiḥ tayā padasañjñā . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . yat api ucyate iha paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na prāpnoti iti mā bhūt evam . samarthāt iti evam bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakebhyaḥ taddhitotpattiḥ iti yat ayam kaskādiṣu kautaskutaśabdam paṭhati . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 iha kasmāt na bhavati . himavān khāṇḍavaḥ pāriyātraḥ samudraḥ iti . nitye dve bhavataḥ iti prāpnoti . na eṣaḥ doṣaḥ . ayam nityaśabdaḥ asti eva kūṭastheṣu avicāliṣu bhāveṣu vartate . tat yathā : nityā dyauḥ nityā pṛthivī nityam ākāśam iti . asti ābhīkṣṇye vartate . tat yathā : nityaprahasitaḥ nityaprajalpitaḥ iti . tat yaḥ ābhīkṣṇye vartate tasya idam grahaṇam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 atha kim idam vīpsā iti . āpnoteḥ ayam vipūrvāi icchāyām arthe san vidhīyate . yadi evam cikīrṣati jihīrṣati iti atra api prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate vīpsāyām abhidheyāyām iti . katham tarhi . kartṛviśeṣaṇam etat . vīpsati iti vīpsaḥ . vīpsaḥ cet kartā bhavati iti . kaḥ punaḥ vīpsārthaḥ . anavayavābhidhānam vīpsārthaḥ . anavayavena dravyāṇām abhidhānam eṣaḥ vīpsārthaḥ . anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanaprasaṅgaḥ . anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanam prāpnoti . vrīhibhiḥ yavaiḥ vā iti . na vā ekārthatvāt jāteḥ . na vā eṣaḥ doṣaḥ . kim kāraṇam . ekārthatvāt jāteḥ . ekārthaḥ hi jātiḥ . ekam artham pratyāyayiṣyāmi iti jātiśabdaḥ prayujyate . anekārthāśrayatvāt ca vīpsāyāḥ . anekārthāśrayā ca punaḥ vīpsā . anekam artham sampratyāyayiṣyāmi iti vīpsā prayujyate . ekārthatvāt jāteḥ anekārthāśrayatvāt ca vīpsāyāḥ jātyākhyāyām dvirvacanam na bhaviṣyati . nivartakatvādvā . atha vā na anena dvirvacanam nirvartyate . kim tarhi advirvacanam anena nivartyate . yāvantaḥ te arthāḥ tāvatām śabdānām prayogaḥ prāpnoti . tatra anena nivṛttiḥ kriyate . nityavīpsayoḥ arthayoḥ dve eva śabdarūpe prayoktavye na atibahu prayoktavyam iti . sarvapadasagatigrahaṇānarthakyam ca arthābhidhāne dvirvacanavidhānāt . sarvagrahaṇam ca anarthakam . kim kāraṇam . sarvasya eva hi dvirvacanena arthaḥ gamyate na avayavasya . padagrahaṇam ca anarthakam padasya eva hi dvirvacanena arthaḥ gamyate na agatikasya . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 kim punaḥ idam vīpsāyām sarvam abhidhīyate āhosvit ekam . kaḥ ca atra viśeṣaḥ . vīpsāyām sarvābhidhāne vacanāprasiddhiḥ . vīpsāyām sarvābhidhāne vacanam na sidhyati . grāmaḥ grāmaḥ . janapadaḥ janapadaḥ . bahavaḥ te arthāḥ tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti . astu tarhi ekam . ekābhidhāne asarvadravyagatiḥ . ekābhidhāne sarvadravyagatiḥ na sidhyati . astu tarhi sarvam . nanu ca uktam vīpsāyām sarvābhidhāne vacanāprasiddhiḥ iti . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā . subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam : dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam . apara āha . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam . dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 atha iha katham bhavitavyam . pacati pacatitarām tiṣṭhati . āhosvit pacatitarām pacatitarām tiṣṭhati iti . pacati pacatitarām tiṣṭhatīti bhavitavyam . katham . dvirvacanam kriyatām ātiśāyikaḥ iti dvirvacanam bhaviṣyati vipratiṣedhena . iha api tarhi ātiśāyikāt dvirvacanam syāt . ādyataram ādyataram ānaya iti . asti atra viśeṣaḥ . antaraṅgaḥ ātiśāyikaḥ . kā antaraṅgatā . ṅyāpprātipadikāt ātiśāyikaḥ padasya dvirvacanam . ātiśāyikaḥ api na antaraṅgaḥ . katham . samarthāt taddhitaḥ asau utpadyate sāmarthyam ca subantena . atha vā spardhāyām ātiśāyikaḥ vidhīyate na ca antareṇa pratiyoginam spardhā gamyate . evam tarhi iha dvau arthau vaktavyau nityavīpse ca atiśayaḥ ca na ca ekasya prayoktuḥ anekam artham yugapat vaktum sambhavaḥ asti . tat etat prayoktari adhīnam bhavati . etasmin ca prayoktari adhīne kva cit kā cit prasṛtatarā gatiḥ bhavati . iha tāvat pacati pacatitarām tiṣṭhati iti eṣā prasṛtatarā gatiḥ yat nityam uktvā atiśayaḥ ucyate . iha idānīm ādyataram ādyataram ānaya iti eṣā prasṛtatarā gatiḥ yat atiśayam uktvā vīpsādvirvacanam ucyate . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 pareḥ asamāse . pareḥ asamāse iti vaktavyam . iha mā bhūt . paritrigartam vṛṣṭaḥ devaḥ . tat tarhi vaktavyam . na vaktavyam . pareḥ varjane iti ucyate na ca atra pariḥ varjane vartate . kaḥ tarhi . samāsaḥ . parervarjane vāvacanam . parervarvane vā iti vaktavyam . pari trigartebhyaḥ vṛṣṭaḥ devaḥ . pari pari trigartebhyaḥ vṛṣṭaḥ devaḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśānarthakyam . asūyā kutsanam iti ekaḥ arthaḥ . kopaḥ bhartsanam iti ekaḥ arthaḥ . asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśaḥ anarthakaḥ . na hi anasūyan kutsayati na ca api akupitaḥ bhartsayate . nanu ca bhoḥ akupitāḥ api dṛśyante dārakān bhartsayamānāḥ . antataḥ te tām śarīrākṛtim kurvanti yā kupitasya bhavati . evam tarhi āha . sāmṛtaiḥ pāṇibhiḥ ghnanti guravaḥ na viṣokitaiḥ . lāḍanāśrayiṇaḥ doṣāḥ tāḍanāśrayiṇaḥ guṇāḥ . (8.1.9) P III.367.14 - 22 R V.306 - 307 iha kasmāt bahuvrīhivadbhāvaḥ na bhavati . ekaḥ iti . ekasya dvirvacanasambandhena bahuvrīhivadbhāvaḥ ucyate na ca atra dvirvacanam paśyāmaḥ . ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ . ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ kartavyaḥ . dvirvacanam api hi atra kasmāt na bhavati . tasmāt vācyam asmin arthe dve bhavataḥ bahuvrīhivat ca iti . na vā vīpsādhikārāt . na vā vaktavyam . kim kāraṇam . vīpsādhikārāt . nityavīpsayoḥ iti vartate . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 atha bahuvrīhivattve kim prayojanam . bahuvrīhivattve prayojanam sublopapuṁvadbhāvau . sublopaḥ . ekaikam . puṁvadbhāvaḥ . gatagatā . yadi evam sarvanāmasvarasamāsānteṣu doṣaḥ . sarvanāmasvarasamāsānteṣu doṣaḥ bhavati . sarvanāmavidhau doṣaḥ bhavati . ekaikasmai . nabahuvrīhau iti pratiṣedhaḥ prāpnoti . sarvanāma . svara . nana susu . nañsubhyām iti eṣaḥ svaraḥ prāpnoti . svara . samāsānta . ṛgṛk pūḥpūḥ . ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti . sarvanāmavidhau tāvat na doṣaḥ . uktam tatra bahuvrīhigrahaṇasya prayojanam bahuvrīhiḥ eva yaḥ buhuvrīhiḥ tatra pratiṣedhaḥ yathā syāt bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti . svarasamāsāntayoḥ api prakṛtam samāsagrahaṇam anuvartate tena eva bahuvrīhim viśeṣayiṣyāmaḥ . samāsaḥ yaḥ bahuvrīhiḥ iti . (8.1.11) P III.368.12 - 368.15 R V.310 karmadhārayavattve kāni prayojanāni . karmadhārayavattve prayojanam sublopapuṁvadbhāvāntodāttatvāni . sublopaḥ . paṭupaṭuḥ . puṁvadbhāvaḥ . paṭupaṭvī . antodāttatvam . paṭupaṭúḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 guṇavacanasya iti kimartham . agniḥ māṇavakaḥ . gauḥ vāhīkaḥ . prakāre sarveṣām guṇavacanatvāt sarvaprasaṅgaḥ . sarve hi śabdāḥ prakāre vartamānāḥ guṇavacanāḥ sampadyante tena iha api prāpnoti . agniḥ māṇavakaḥ . gauḥ vāhīkaḥ iti . siddham tu prakṛtyarthaviśeṣaṇatvāt . siddham etat . katham . prakṛtyarthaviśeṣaṇatvāt . prakṛtyarthaḥ viśeṣyate . na evam vijñāyate prakāre guṇavacanasya iti . katham tarhi . guṇavacanasya śabdasya dve bhavataḥ prakāre vartamānasya iti . atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ guṇavacanaḥ iti . kaḥ ca sādhīyaḥ . yaḥ prakāre ca prāk ca prakārāt . atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate te evam vijñāsyāmaḥ prāk prakārāt yaḥ guṇavacanaḥ iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 [ānupūrvye .] ānupūrvye dve bhavataḥ iti vaktavyam . mūle mūle sthūlāḥ . agre agre sūkṣmāḥ . svārthe avadhāryamāṇe anekasmin . svārthe avadhāryamāṇe anekasmin dve bhavataḥ iti vaktavyam . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi . avadhāryamāṇe iti kimartham . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi dvau dehi trīn dehi . anekasmin iti kimartham . asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi . māṣam eva dehi . kim punaḥ kāraṇam na sidhyati . anavayavābhidhānam vīpsārthaḥ iti ucyate avayavābhidhānam ca atra gamyate . ātaḥ ca avayavābhidhānam yaḥ hi ucyate asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā śeṣam pṛcchati kim anena kriyatām iti . yaḥ punaḥ ucyate imam kārṣāpaṇam iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā tūṣṇīm āste . [cāpale .] cāpale dve bhavataḥ iti vaktavyam . ahiḥ ahiḥ budhyasva budhyasva . na ca avaśyam dve eva . yāvadbhiḥ śabdaiḥ saḥ arthaḥ gamyate tāvantaḥ prayokavyāḥ . ahiḥ ahiḥ ahiḥ budhyasva budhyasva budhyasva iti .kriyāsamabhihāre . kriyāsamabhihāre dve bhavataḥ iti vaktavyam . saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . [ābhīkṣṇye .] ābhīkṣṇye dve bhavataḥ iti vaktavyam . bhuktvā bhuktvā vrajati . bhojam bhojam vrajati . ḍāci ca . ḍāci ca dve bhavataḥ iti vaktavyam . paṭapaṭāyati maṭamaṭāyati . pūrvaprathamayoḥ arthātiśayavivakṣāyām . pūrvaprathamayoḥ arthātiśayavivakṣāyām dve bhavataḥ iti vaktavyam . pūrvam pūrvam puṣpyanti . prathamam prathamam pacyante . ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve . ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve dve bhavataḥ iti vaktavyam . ubhau imau āḍhyau katarā katarā anayoḥ āḍhyatā . sarve ime āḍhyāḥ katamā katamā eṣām iti . karmavyatihāre sarvanāmnaḥ samāsavat ca bahulam yadā na samāsavat prathamaikavacanam tadā pūrvapadasya . karmavyatihāre sarvanāmnaḥ dve bhavataḥ iti vaktavyam samāsavat ca bahulam . yadā na samāsavat prathamaikavacanam bhavati tadā pūrvapadasya . anyo'nyam ime brāhmaṇāḥ bhojayanti . anyo'nyasya bhojayanti . itaretaram bhojayanti . itaretarasya bhojayanti . strīnapuṁsakayoḥ uttarapadasya vā ambhāvaḥ . strīnapuṁsakayoḥ uttarapadasya vā ambhāvaḥ vaktavyaḥ . anyo'nyam ime brāhmaṇyau bhojayataḥ . anyo'nyām bhojayataḥ . itaretaram bhojayataḥ . itaretarām bhojayataḥ . anyo'nyam ime brāhmaṇakule bhojayataḥ . anyo'nyām bhojayataḥ . itaretaram bhojayataḥ . itaretarām bhojayataḥ . (8.1.15) P III.370.20 - 371.2 R V.319 atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam . atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam kartavyam . dvandvam skandaviśākhau . dvandvam nāradaparvatau . atyantasahacarite iti kimartham . dvau yudhiṣṭhirārjunau . lokavijñāte iti kimartham . dvau devadattayajñadattau . (8.1.15) P III.371.2 - 7 R V.319 atha dvandvam iti kim nipātyate . dvandvam iti pūrvapadasya ca ambhāvaḥ uttarapadasya ca atvam napuṁsakatvam ca . pūrvapadasya ca ambhāvaḥ nipātyate uttarapadasya ca atvam napuṁsakatvam ca . uktam vā . kim uktam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya iti tatra napuṁsakatvam anipātyam . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 ā kutaḥ padādhikāraḥ . padādhikāraḥ prāk apadāntādhikārāt . apadāntasyamūrdhanyaḥ iti ataḥ prāk padādhikāraḥ . atha padāt iti adhikāraḥ ā kutaḥ . padāt prāk supi kutsanāt . padāt iti adhikāraḥ prāk supi kutsanāt . kutsane ca supy agotrādau iti ataḥ prāk . yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt . yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt kartavyaḥ . iha vacane hi apadāntasya aprāptiḥ . iha hi kriyamāṇe apadāntasya aprāptiḥ syāt . udāttasvaritayor yaṇaḥsvaritaḥ anudāttasya iti iha eva syāt kumāryau kiśoryau iha na syāt kumāryaḥ kiśoryaḥ . ekādeśe udāttenodāttaḥ iha eva syāt vṛkṣau plakṣau iha na syāt vṛkṣāḥ plakṣāḥ . na vā padādhikārasya viśeṣaṇatvāt . na vā ūrdhvam padādhikārāt kartavyaḥ yaṇekādeśasvaraḥ . kim kāraṇam . padādhikārasya viśeṣaṇatvāt . padasya iti na eṣā sthānaṣaṣṭhī . kā tarhi . viśeṣaṇaṣaṣṭhī . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . pratyākhyāyate sthanaṣaṣṭhī . antagrahaṇāt vā nalope . atha vā yat ayam nalopaḥprātipadikāntasya iti antagrahaṇam karoti tat jñāpayati ācāryaḥ viśeṣaṇaṣaṣṭhī eṣā na sthānaṣaṣṭhī iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 sarvavacanam kimartham . sarvavacanam anādeḥ anudāttārtham . sarvagrahaṇam kriyate anādeḥ api anudāttatvam yathā syāt iti . tiṅatiṅaḥ iha eva syāt devadattaḥ : pacati iti iha na syāt : devadattaḥ karoti iti . sarvavacanam anādeḥ anudāttārtham iti cet luṭi pratiṣedhāt siddham . sarvavacanam anādeḥ anudāttārtham iti cet tat na . kim kāraṇam . luṭi pratiṣedhāt siddham . yat ayam luṭi pratiṣedham śāsti naluṭ iti tat jñāpayati ācāryaḥ anādeḥ api anudāttatvam bhavati iti . katham kṛtvā jñāpakam . na hi luḍantam ādyudāttam asti . alo'ntyavidhiprasaṅgaḥ tu . alaḥ antyasya vidhayaḥ bhavanti iti antyasya vidhiḥ prāpnoti . yatra hi ādividhiḥ na asti alo'ntyavidhinā tatra bhavitavyam . tatra kaḥ doṣaḥ . tiṅatiṅaḥ iti iha eva syāt devadattayajñadattau kurutaḥ iha na syāt devadattaḥ karoti iti . lṛṭi pratiṣedhāt siddham . yat ayam lṛṭi pratiṣedham śāsti tat jñāpayati ācāryaḥ anantyasya api anudāttatvam bhavati iti . katham kṛtvā jñāpakam . na hi lṛḍantam antodāttam asti . nanu ca idam asti bhokṣye iti . uktam vā . kim uktam . na vā padādhikārasya viśeṣaṇatvāt iti . idam tarhi prayojanam yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti vāmnau ādayaḥ savibhaktikasya yathā syuḥ iti . etat api na asti prayojanam . padasya iti hi vartate vibhaktyantam ca padam tatra antareṇa sarvagrahaṇam savibhaktikasya bhaviṣyati . bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . grāmaḥ vām dīyate . grāmaḥ nau dīyate . janapadaḥ vām dīyate . janapadaḥ nau dīyate . nanu ca sthagrahaṇam kriyate tena savibhaktikasya eva bhaviṣyati . astī anyat sthagrahaṇasya prayaojanam . kim . śrūyamāṇavibhakiviśeṣaṇam yathā vijñāyeta . yatra vibhaktiḥ śrūyate tatra yathā syāt iha mā bhūt iti yuṣmatputraḥ dadāti iti asmatputraḥ dadāti iti . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 samānavākye nighātayuṣmadasmadādeśāḥ . samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ vaktavyāḥ . kim prayojanam . nānāvākye mā bhūvan iti . ayam daṇḍaḥ hara anena . odanam paca tava bhaviṣyati mama bhaviṣyati . paśyārthaiḥ ca pratiṣedhaḥ . paśyārthaiḥ ca pratiṣedhaḥ samānavākye iti prakṛtya vaktavyaḥ . itarathā hi yatra eva paśyārthānām yuṣmadasmadī sādhanam tatra pratiṣedhaḥ syāt . grāmaḥ tvām samprekṣya sandṛśya samīkṣya gataḥ . grāmaḥ mām samprekṣya sandṛśya samīkṣya gataḥ . iha na syāt . grāmaḥ tava svam samprekṣya sandṛśya samīkṣya gataḥ . grāmaḥ mama svam samprekṣya sandṛśya samīkṣya gataḥ . (8.1.26) P III.373.20 - 374.6 R V.326 yuṣmadasmadoḥ anyatarasyām ananvādeśe . yuṣmadasmadoḥ anyatarasyām ananvādeśe iti vaktavyam . grāme kambalaḥ te svam . grāme kambalaḥ tava svam . grāme kambalaḥ me svam . grāme kambalaḥ mama svam . ananvādeśe iti kimartham . atho grāme kambalaḥ te svam . atho grāme kambalaḥ me svam . aparaḥ āha : sarve eva vāmnāvādayaḥ ananvādeśe vibhāṣā vaktavyāḥ . kambalaḥ te svam . kambalaḥ tava svam . kambalaḥ me svam . kambalaḥ mama svam . ananvādeśe iti kimartham . atho kambalaḥ te svam . atho kambalaḥ me svam . na tarhi idānīm idam vaktavyam sapūrvāyāḥ prathamāyāḥ vibhāṣā iti . vaktavyam ca . kim prayojanam . anvādeśārtham . anvādeśe vibhāṣā yathā syāt . atho grāme kambalaḥ te svam . atho grāme kambalaḥ tava svam . atho grāme kambalaḥ me svam . atho grāme kambalaḥ mama svam . (8.1.27) P III.374.7 - 20 R V.327 kim idam tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . kutsanābhīkṣṇyayoḥ arthayoḥ gotrādīni bhavanti tiṅaḥ parāṇi anudāttāni iti . āhosvit anudāttaviśeṣaṇam . tiṅaḥ parāṇi gotrādīni kutsanābhīkṣṇyayoḥ arthayoḥ anudāttāni bhavanti iti . tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam kriyate pāṭhaviśeṣaṇam . pāṭhaḥ viśeṣyate . anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam . anudāttaviśeṣaṇe hi sati anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam kartavyam syāt . canacidivagotrāditaddhitāmreḍiteṣvagateḥ iti kutsanābhīkṣṇyayoḥ iti vaktavyam syāt . anudāttagrahaṇam vā . atha vā yāni anudāttāni iti vaktavyam syāt . tasmāt suṣṭhu ucyate tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam anudāttagrahaṇam vā iti . (8.1.28) P III.374.21 - 25 R V.327 - 328 atiṅaḥ iti kimartham . pacati karoti . atiṅvacanam anarthakam samānavākyādhikārāt . atiṅvacanam anarthakam . kim kāraṇam . samānavākyādhikārāt . samānavākye iti vartate na ca samānavākye dve tiṅante staḥ . (8.1.30.1) P III.375.1 - 6 R V.328 nipātaiḥ iti kimartham . yat kūjati śakaṭam . yatī kūjati śakaṭī . yan rathaḥ kūjati . nipātaiḥ iti śakyam avaktum . kasmāt na bhavati . yat kūjati śakaṭam . yatī kūjati śakaṭī . yan rathaḥ kūjati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . na eṣā paribhāṣā iha śakyā vijñātum . iha hi doṣaḥ syāt . yāvadyathābhyām iha na syāt yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat . (8.1.30.2) P III.375.7 - 9 R V.329 caṇ ṇidviśiṣṭaḥ cedarthe . caṇ ṇidviśiṣṭaḥ cedarthe draṣṭavyaḥ . ayam ca vai mariṣyati . ayam cet mariṣyati . na ca pitṛbhyaḥ pūrvebhyaḥ dāsyati . aprāyaścittikṛtau ca syātām . (8.1.35) P III.375.10 - 13 R V.329 anekam iti kim udāharaṇam . yadā hi asau mattaḥ bhavati atha yat tapati . na etat asti . ekam atra hiyuktam aparam yadyuktam tataḥ ubhayoḥ api anighātaḥ . idam tarhi . anṛtam hi mattaḥ vadati pāpmā enam vipunāti . ekam khalu api . agniḥ hi pūrvam udajayat tam indraḥ anūdajayat iti . (8.1.39) P III.375.14 - 19 R V.330 pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham . anighātapratiṣedhābhisambaddham tat . yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta . iṣyate ca atra nighātapratiṣedhaḥ . yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta . iha api yadvṛttānnityam iti evamādibhiḥ . (8.1.46) P III.375.20 - 22 R V.330 kimartham idam ucyate na gatyarthaloṭā lṛṭ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . ehi manye prahāse eva yathā syāt . kva mā bhūt . ehi manye rathena yāsyasi iti . (8.1.47) P III.376.1 - 10 R V.331 kim idam apūrvagrahaṇam jātuviśeṣaṇam . jātuśabdāt apūrvāt tiṅantam iti . āhosvit tiṅantaviśeṣaṇam . jātuśabdāt tiṅantam apūrvam iti . jātuviśeṣaṇam iti āha . katham jñāyate . yat ayam kiṁvṛttañcaciduttaram iti āha . katham kṛtvā jñāpakam . atra api apūrvam iti etat anuvartate na ca asti sambhavaḥ yat kiṁvṛttam ca ciduttaram syāt tiṅantam ca apūrvam . atra api tiṅantaviśeṣaṇam eva . katham . kiṁvṛttāt ciduttarāt tiṅantam apūrvam iti . yat tarhi āhoutāhocānantaram iti anantaragrahaṇam karoti . etasya api asti vacane prayojanam . kim . śeṣaprakḷptyartham etat syāt . śeṣevibhāṣā kaḥ ca śeṣaḥ . sāntaram śeṣaḥ iti . antareṇa api anantaragrahaṇam prakḷptaḥ śeṣaḥ . katham . apūrvaḥ iti vartate . śeṣe vibhāṣā . kaḥ ca śeṣaḥ . sapūrvaḥ śeṣaḥ iti . (8.1.51) P III.377.1 - 17 R V.332 - 333 lṛṭaḥ prakṛtibhāve kartuḥ anyatve upasaṅkhyānam kārakānyatvāt . lṛṭaḥ prakṛtibhāve kartuḥ yat kārakam anyat tasya anyatve upasaṅkhyānam kartavyam . āgaccha devadatta grāmam odanam bhokṣyase . kim punaḥ kāraṇam na sidhyati . kārakānyatvāt . na cet kārakam sarvānyat iti ucyate sarvānyat ca atra kārakam . kim punaḥ kāraṇam sarvānyatpratiṣedhena āśrīyate na punaḥ asarvānyadvidhānena āśrīyeta . kartā ca atra asarvānyaḥ tataḥ kartṛsāmānyāt siddham . kartṛsāmānyāt siddham iti cet tadbhede anyasāmānye prakṛtibhāvaprasaṅgaḥ . kartṛsāmānyāt siddham iti cet tadbhede kartṛbhede anyasmin kārakasāmānye prakṛtibhāvaḥ prāpnoti . āhara devadatta śālīn yajñadatta enān bhokṣyate . evam tarhi vyaktam eva paṭhitavyam na cet kartā sarvānyaḥ iti . na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke . na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke icchanti . uhyantām devadattena śālayaḥ yajñadattena bhokṣyante iti prāpnoti bhokṣyante iti ca iṣyate . siddham tu tiṅoḥ ekadravyābhidhānāt . siddham etat . katham . tiṅoḥ ekadravyābhidhānāt . yatra tiṅbhyām ekam dravyam abhidhīyate tatra iti vaktavyam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 kasya ayam pratiṣedhaḥ . āmaḥ ekāntare aikaśrutyapratiṣedhaḥ . āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ . katham punaḥ aprakṛtasya asaṁśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum . anantike iti ucyate . anantikam ca kim . dūram . dūrāt sambuddhau ekaśrutiḥ ucyate . asti prayojanam etat . kim tarhi iti . nighātaprasaṅgaḥ tu . nighātaḥ tu prāpnoti . ām bhoḥ devadatta3 . āmantritasya anudāttatvam prāpnoti . siddham tu pratiṣedhādhikāre pratiṣedhavacanāt . siddham etat . katham . pratiṣedhādhikāre pratiṣedhavacanasāmarthyāt nighātaḥ na bhaviṣyati . na eva vā punaḥ atra aikaśrutyam prāpnoti . kim kāraṇam . anantike iti ucyate anyat ca dūram anyat anantikam . yadi evam plutaḥ api tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate . iṣṭam eva etat saṅgṛhītam . ām bhoḥ devadatta iti eva bhavitavyam . (8.1.56) P III.378.8 - 19 R V.336 - 338 kimartham idam ucyate . yadādaiḥ eva sarvaiḥ etaiḥ anighātakāraṇaiḥ yoge anighātaḥ ucyate . yathā eva pūrvaiḥ yoge evam paraiḥ api . ataḥ uttaram paṭhati . yaddhituparasya chandasi anighātaḥ anyaparapratiṣedhārthaḥ . yaddhituparasya chandasi anighātaḥ ucyate anyaparapratiṣedhārthaḥ . anyaparasya pratiṣedhaḥ mā bhūt iti . jāye svaḥ rohāva ehi . atha idānīm rohāva iti anena yukte ehi iti asya kasmāt na bhavati . loṭ ca gatyarthaloṭā yuktaḥ iti prāpnoti . na ruhiḥ gatyarthaḥ . katham jñāyate . yat ayam gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca iti pṛthak ruhigrahaṇam karoti . yadi na ruhiḥ gatyarthaḥ ārohanti hastinam manuṣyāḥ ārohayati hastī sthalam manuṣyān gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇikartāsaṇau iti karmasañjñā na prāpnoti . tasmāt na etat śakyam vaktum na ruhiḥ gatyarthaḥ iti . kasmāt tarhi rohāva iti anena yukte ehi iti asya na bhavati . chāndasatvāt . (8.1.57) P III.378.20 - 379.4 R V.338 āmreḍiteṣu agateḥ sagatiḥ api tiṅ iti atra gatigrahaṇe upasargagrahaṅam . āmreḍiteṣu agateḥ sagatirapitiṅ iti atra gatigrahaṇe upasargagrahaṇam draṣṭavyam . iha mā bhūt . śuklīkaroti cana . krṣṇīkaroti cana . yatkāṣṭhā śuklīkaroti . yatkāṣṭhā kṛṣṇīkaroti . apara āha . sarvatra eva āṣṭamike gatigrahaṇe upasargagrahaṇam draṣtavyam gatirgatautiṅicodāttavativarjam iti . (8.1.66) P III.379.5 - 13 R V.339 yadvṛttāt iti ucyate tatra idam na sidhyati yaḥ pacati yam pacati iti . vṛttagrahaṇena tadvibhaktyantam pratīyāt . katham yataraḥ pacati yatamaḥ pacati iti . ḍataraḍatamau ca pratīyāt . katham yadā dadāti iti . eṣaḥ api vibhaktisañjñaḥ . katham yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat . yāvadyathābhyām iti evam bhaviṣyati . katham yadryaṅ vāyuḥ pavate yatkāmāḥ te juhumaḥ . evam tarhi yat asmin vartate yadvṛttam yadvṛttāt iti evam bhaviṣyati . vā yāthākāmye . vā yāthākāmye iti vaktavyam . yatra kva cana yajate devayajane eva yajate . (8.1.67) P III.379.14 - 19 R V.340 pūjitasya anudāttatve kāṣṭhādigrahaṇam . pūjitasya anudāttatve kāṣṭhādigrahaṇam kartavyam . kāṣṭhādibhyaḥ pūjanāt iti vaktavyam . iha mā bhūt . śobhanaḥ adhyāpakaḥ . malopavacanam ca . malopaḥ ca vaktavyaḥ . dāruṇādhyāpakaḥ dāruṇābhirūpaḥ . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 sagatigrahaṇam kimartham . sagatigrahaṇam apadatvāt . sagatigrahaṇam kriyate apadatvāt . padasya iti vartate na hi sagatikam padam bhavati . uttarārtham ca . uttarārtham ca sagatigrahaṇam kriyate . kutsane ca supi agotrādau sagatiḥ api . prapacati pūti . atha apigrahaṇam kimartham . agatikasya api yathā syāt . yat kāṣṭhā pacati . na etat asti prayojanam . siddham pūrveṇa agatikasya . na sidhyati . malopābhisambaddham tat . yadi tat anuvarteta iha api malopaḥ prasajyeta . dāruṇam pacati iti . uttarārtham ca apigrahaṇam kriyate . kutsane ca supi agotrādau agatiḥ api iti . pacati pūti iti . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 tiṅnighātāt pūjanāt pūjitam anudāttam vipratiṣedhena . tiṅnighātāt pūjanāt pūjitam anudāttam iti etat bhavati vipratiṣedhena . tiṅnighātasya avakāśaḥ . devadattaḥ pacati . pūjanāt pūjitam anudāttam iti asya avakāśaḥ . kāṣṭādhyāpakaḥ . iha ubhayam prāpnoti . kāṣṭhā pacati . pūjanāt pūjitam iti etat bhavati vipratiṣedhena . kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . ayam asti viśeṣaḥ . sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . yadi hi tena syāt iha na syāt . yat kāṣṭhā pacati . (8.1.69) P III.380.17 - 25 R V.342 - 344 supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . kriyāyāḥ kutsane iti vaktavyam . kartuḥ kutsane mā bhūt . pácati pū́tiḥ . pūtiḥ ca cānubandhaḥ . pūtiḥ ca cānubandhaḥ draṣṭavyaḥ . pacati pūtí . vibhāṣitam ca api bahvartham . vibhāṣitam ca api bahvartham draṣṭavyam . pacanti pū́ti . pácanti pū́ti . supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . pūtiḥ ca cānubandhaḥ . vibhāṣitam ca api bahvartham . (8.1.70) P III.381.1 - 23 R V.344 - 347 gatau iti kimartham . prapacati prakaroti . gateḥ anudāttatve gatigrahaṇānarthakyam tiṅi avadhāraṇāt . gateḥ anudāttatve gatigrahaṇam anarthakam . kim kāraṇam . tiṅi avadhāraṇāt . tiṅica udāttavati iti etat niyamārtham bhaviṣyati . tiṅi udāttavati eva gatiḥ anudāttaḥ bhavati na anyatra iti . chandortham tarhi gatigrahaṇam kartavyam . chandasi gatau parataḥ anudāttatvam yathā syāt mandraśabde mā bhūt . ā́ mandráiḥ indra háribhiḥ yāhí mayū́raromabhiḥ . chandortham iti cet na agatitvāt . chandortham iti cet tat na . kim kāraṇam . agatitvāt . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra āṅaḥ mandraśabdam prati kriyāyogaḥ . kim tarhi yāhiśabdam prati . iha api tarhi na prāpnoti . abhyuddharati upasamādadhāti iti . atra api na abheḥ udam prati kriyāyogaḥ . kim tarhi haratim prati kriyāyogaḥ . na eṣaḥ doṣaḥ . udam prati kriyāyogaḥ . katham . uddharatikriyām viśinaṣṭi . udā viśiṣṭām abhiḥ viśinaṣṭi . tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . iha api tarhi mandrasādhanā kriyā āṅā vyajyate . ā yāhi mandraiḥ iti . nanu pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . na etat sāram . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . kim kāraṇam . sādhanam hi kriyām nirvartayati tām upasargaḥ viśinaṣṭi abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . satyam evam etat . yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantare kṛtvā dhātuḥ sādhanena yujyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti āsyate guruṇā iti akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt . gatinā tu viśiṣṭasya gatiḥ eva viśeṣakaḥ . sādhane kena te na syāt bāhyam ābhyantaraḥ hi saḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 tiṅgrahaṇam kimartham . tiṅgrahaṇam udāttavataḥ parimāṇārtham . tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham . tiṅi udāttavati yathā syāt mandraśabde mā bhūt . ā mandraiḥ indra haribhiḥ yāhi . yadyogāt gatiḥ . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca āṅaḥ mandraśabdam prati kriyāyogaḥ . kim tarhi yāhiśabdam prati . yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ . yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ syāt . yatprakaróti . tasmāt tiṅgrahaṇam kartavyam . yadi tiṅgrahaṇam kriyate āmante na prāpnoti . prapacatitarām . prajalpatitarām . asati punaḥ tiṅgrahaṇe kriyāpradhānam ākhyātam tasmāt atiśaye tarap utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati kriyāyogaḥ . tasmāt na arthaḥ tiṅgrahaṇena . kasmāt na bhavati . ā́ mandráiḥ indra háribhiḥ yāhí mayū́raromabhiḥ . yadyogāt gatiḥ iti . nanu ca uktam yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ iti . na eṣaḥ doṣaḥ . yadkriyāyuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . katham tarhi . yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . (8.1.72.1) P III.382.16 - 382.18 R V.349 vatkaraṇam kimartham . svāśrayam api yathā syāt . ām bhoḥ dévadatta iti atra āmaekāntaramāmantritamanantike iti ekāntaratā yathā syāt . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 pūrvam prati vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ . pūrvam prati vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ syāt . imám mè gaṅge yamune sarasvati . gaṅgeśabdaḥ ayam yamuneśabdam prati avidyamānavat bhavati . tatra āmantritasya padāt parasya iti anudāttatvam na syāt . siddham tu padapūrvasya iti vacanāt . siddham etat . katham . padapūrvasya iti vacanāt . padapūrvasya ca āmantritasya avidyamānavadbhāvaḥ bhavati iti vaktavyam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 kāni punaḥ asya yogasya prayojanāni . avidyamānavattve prayojanam āmantritayuṣmadasmattiṅnighātāḥ . āmantritasya padāt parasya anudāttaḥ bhavati iti iha eva bhavati pácasi devadatta . dévadatta yájñadatta iti atra na bhavati avidyamānavattvāt āmantritasya . yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti iha eva bhavati grāmaḥ vām svam janapadaḥ nau svam . devadattayajñadattau yuvayoḥ svam iti atra na bhavati avidyamānavattvāt āmantritasya . tiṅatiṅaḥ iti iha eva bhavati devadattáḥ pacati . dévadatta pácasi iti atra na bhavati avidyamānavattvāt āmantritasya . pūjāyām anantarapratiṣedhaḥ . pūjāyām anantarapratiṣedhaḥ prayojanam . yāvat pacati śobhanam . yāvat devadatta pacati iti atra api siddham bhavati . jātu apūrvam . jātu apūrvam prayojanam . jātu pácati . dévadatta jātu pácasi iti atra api siddham bhavati . āho utāho ca anantaravidhau . āho utāho ca anantaravidhau prayojanam . āho pácasi . āho devadatta pácasi iti atra api siddham bhavati . utāho pácasi . utāho devadatta pácasi iti atra api siddham bhavati . āmaḥ ekāntaravidhau . āmaḥ ekāntaravidhau prayojanam . ām pacasi dévadatta . ām bhoḥ pacasi dévadatta atra api siddham bhavati . (8.1.73) P III.383.21 - 24 R V.352 iha kasmāt na bhavati . ághnye dévi sárasvati íḍe kā́vye víhavye etā́ni te aghnye nā́māni . yogavibhāgaḥ kariṣyate . na āmantrite samānādhikaraṇe sāmānyavacanam . tataḥ vibhāṣitam viśeṣavacane iti . (8.1.74) P III.384.1 - 8 R V.353 iha kasmāt na bhavati . brā́hmaṇa vaiyākaraṇa . bahuvacanam iti vakṣyāmi . sāmānyavacanam iti śakyam avaktum . katham . vibhāṣitam viśeṣavacane iti ucyate tena yat prati viśeṣavacanam iti etat bhavati tasya bhaviṣyati . kim ca prati etat bhavati . sāmānyavacanam . aparaḥ āha : viśeṣavacane iti śakyam avaktum . katham . sāmānyavacanam vibhāṣitam iti ucyate tena yat prati sāmānyavacanam iti etat bhavati . kim ca prati etat bhavati . viśeṣavacanam . sāmānyavacanam vibhāṣitam viśeṣavacane iti . (8.2.1.1) P III.385.1 - 21 R V.354 - 356 yā iyam sapādasaptādhyāyī anukrāntā etasyām ayam pādonaḥ adhyāyaḥ asiddhaḥ veditavyaḥ . yadi sapādāyām saptādhyāyyām ayam pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ pañcamīnirdeśāḥ ca ucyante ṣaṣṭhīnirdeśāḥ ca ucyante te api asiddhāḥ syūḥ . tatra kaḥ doṣaḥ . jhalojhali hrasvādaṅgāt saṁyogāntasyalopaḥ iti eteṣām nirdeśānām asiddhatvāt tasminnitinirdeṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti etāḥ paribhāṣāḥ na prakalperan . na eṣaḥ doṣaḥ . yadi api idam tatra asiddham tat tu iha siddham . katham . kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . jhalojhali . hrasvādaṅgāt . saṁyogāntasyalopaḥ . upasthitam idam bhavati tasminnitinirdiṣṭepūrvasya tasmādityuttarasya ṣaṣṭhīsthāneyogā iti . yadi kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti vipratiṣedhe param iti sā api iha upatiṣṭheta . tatra kaḥ doṣaḥ . visphoryam avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena . ataḥ uttaram paṭhati . pūrvatrāsiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya . pūrvatrāsiddhe na asti vipratiṣedhaḥ . kim kāraṇam . abhāvāt uttarasya . dvayoḥ hi sāvakāśayoḥ samavasthitayoḥ vipratiṣedhaḥ bhavati na ca pūrvatrāsiddhe param pūrvam prati bhavati . yadi evam dogdhā dogdhum ghatvasya asiddhatvāt ḍhatvam prāpnoti kāṣṭhataṭ kūṭataṭ saṁyogādilopsya asiddhatvāt saṁyogāntalopaḥ prāpnoti . apavādaḥ vacanaprāmāṇyāt . anavakāśau etau vacanaprāmāṇyāt bhaviṣyataḥ . tasmāt kāryakālam sañjñāparibhāṣam iti na doṣaḥ . (8.2.1.2) P III.386.1 - 11 R V.356 - 357 pūrvatrāsiddham adhikāraḥ . pūrvatrāsiddham iti adhikāraḥ ayam draṣṭavyaḥ . kim prayojanam . parasya parasya pūrvatra pūrvatra asiddhavijñānārtham . paraḥ paraḥ yogaḥ pūrvam pūrvam yogam prati asiddhaḥ yathā syāt . anadhikāre hi samudāye asiddhavijñānam . anadhikāre hi sati samudāyasya samudāye asiddhatvam vijñāyeta . tatra kaḥ doṣaḥ . tatra ayatheṣṭaprasaṅgaḥ . tatra ayatheṣṭam prasajyeta . yodhuṅmān guḍaliṇmān iti . ghatvaḍhatvayoḥ kṛtayoḥ jhayaḥ iti vatvam prasajyeta . tasmāt adhikāraḥ . tasmāt adhikāraḥ ayam draṣṭavyaḥ . (8.2.1.3) P III.386.12 - 21 R V.357 - 358 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca iti . evam iha api pūrvatrāsiddhavacanam ādeśalakṣaṇapratiṣedhārtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhārtham tāvat . rājabhiḥ takṣabhiḥ rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte ataḥ iti aisbhāvādayaḥ prāpnuvanti . asiddhatvāt na bhavanti . utsargalakṣaṇabhāvārtham ca . amuṣmai amuṣmāt amuṣya amuṣmin iti atra mubhāve kṛte ataḥ iti smāyādayaḥ na prāpnuvanti . asiddhatvāt bhavanti . suparvāṇau suparvāṇaḥ . ṇatve kṛte nopadhāyāḥ iti dīrghatvam na prapnoti . asiddhatvāt bhavati . (8.2.2.1) P III.386.22 - 387.3 R V.358 subvidhim prati nalopaḥ asiddhaḥ bhavati iti ucyate . bhavet iha rājabhiḥ takṣabhiḥ iti nalope kṛte ataḥ iti aisbhāvaḥ na syāt . iha tu khalu rājabhyām takṣabhyām rājasu takṣasu iti nalope kṛte dīrghatvaittve prāpnutaḥ . na eṣaḥ doṣaḥ . subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , supi vidhiḥ subvidhiḥ iti . (8.2.2.2) P III.387.4 - 18 R V.359 - 361 atha sañjñāvidhau kim udāharaṇam . pañca sapta . pañca sapta iti atra nalope kṛte ṣṇāntāṣaṭ iti ṣaṭsañjñā na prāpnoti . asiddhatvāt bhavati . sañjñāgrahaṇānarthakyam ca tannimittatvāt lopasya . sañjñāgrahaṇam ca anarthakam . kim kāraṇam . tannimittatvāt lopasya . na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk na ca akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti . tat etat ānupūrvyā siddham bhavati . idam tarhi prayojanam pañcábhiḥ saptábhiḥ iti ṣaṭtricaturbhyohalādiḥ jhalyupottamam iti eṣaḥ svaraḥ yathā syāt . svare avadhāraṇāt ca . svare avadhāraṇāt ca sañjñāgrahaṇam anarthakam . svare avadhāraṇam kriyate svaravidhim prati iti . tugvidhau kim udāharaṇam . vṛtrahabhyām vṛtrahabhiḥ . nalope kṛte hrasvasyapitikṛtituk iti tuk prāpnoti . asiddhatvāt na bhavati . tugvidhau ca uktam . kim uktam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . idam tarhi prayojanam . kṛti iti vakṣyāmi . iha mā bhūt . brahmahacchatram bhrūṇahacchāyā . na eṣaḥ sannipātalakṣaṇaḥ . (8.2.3) P III.387.19 R V.361 - 362 iha ne yat kāryam prāpnoti tat prati mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti . evam tarhi na mu ṭādeśe . na mu ṭādeśe iti vaktavyam . kim idam ṭādeśaḥ iti . ṭāyāḥ ādeśaḥ ṭādeśaḥ iti . yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ . tatra kaḥ doṣaḥ . amunā iti atra mubhāvasya asiddhatvāt atodīrghoyañi supica iti dīrghatvam prasajyeta . na eṣaḥ doṣaḥ . sarvavibhaktyantaḥ samāsaḥ : ṭāyāḥ ādeśaḥ ṭādeśaḥ , ṭāyām ādeśaḥ ṭādeśaḥ iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ne yat kāryam prāpnoti tasmin mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na prāpnoti iti . na eṣaḥ doṣaḥ . iha iṅgitena ceṣṭitena nimiṣitena mahatā vā sūtranibandhena ācāryāṇām abhiprāyaḥ lakṣyate . etat eva jñāpayati bhavati atra nābhāvaḥ iti yat ayam ne parataḥ asiddhatvapratiṣedham śāsti . atha vā dvigatāḥ api hetavaḥ bhavanti . tat yathā . āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ bhavanti . tathā vākyāni api dvigatāni dṛśyante . śvetaḥ dhāvati . alambusānām yātā iti . atha vā vṛddhakumārīvākyavat idam draṣṭavyam . tat yathā . vṛddhakumārī indreṇa uktā varam vṛṇīṣva iti sā varam avṛṇīta putrāḥ me bahukṣīraghṛtam odanam kāṁsyapātryām bhuñjīran iti . na ca tāvat asyāḥ patiḥ bhavati kutaḥ putrāḥ kutaḥ gāvaḥ kutaḥ dhānyam . tatrs anayā ekena vākyena patiḥ putrāḥ gāvaḥ dhānyam iti sarvam saṅgṛhītam bhavati . evam iha api ne asiddhatvapratiṣedham bruvatā nābhāvaḥ api saṅgṛhītaḥ bhavati . (8.2.4) P III.388.16 - 389.6 R V.362 - 364 yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham . yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ . kim prayojanam . svaritayaṇaḥ svaritārtham . svaritayaṇaḥ svaritatvam yathā syāt . khalapvi aṭati . khalpvi aśnāti . tat tarhi vaktavyam . na vaktavyam . āha ayam svaritayaṇaḥ iti na ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati . āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ . āśrayāt siddhatvam iti cet udāttāt svarite doṣaḥ bhavati . dádhyāśā́ . mádhvāśā́ . evam tarhi yogavibhāgaḥ kariṣyate . udāttayaṇaḥ parasya anudāttasya svaritaḥ bhavati . tataḥ svaritayaṇaḥ . svaritayaṇaḥ ca parasya anudāttasya svaritaḥ bhavati . udāttayaṇaḥ iti eva . atha vā svaritagrahaṇam na kariṣyate . kena idānīm svaritayaṇaḥ parasya anudāttasya svaritaḥ bhaviṣyati . udāttayaṇaḥ iti eva . nanu ca svaritayaṇā vyavahitatvāt na prāpnoti . svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam . atha vā na evam vijñāyate svaritasya yaṇ svaritayaṇ svaritayaṇaḥ iti . katham tarhi . svarite yaṇ svaritayaṇ svaritayaṇaḥ iti . (8.2.6.1) P III.389.7 - 15 R V.364 - 365 svaritagrahaṇam śakyam akartum . katham . anudātte parataḥ padādau vā udāttaḥ iti eva siddham . kena idānīm svaritaḥ bhaviṣyati . gāṅgè anūpé iti . āntaryataḥ udāttānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . idam tarhi prayojanam tena varjyamānatā mā bhūt . atha kriyamāṇe api svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā kasmāt na bhavati . kanyā̀ anūpé iti . bahiraṅgalakṣaṇatvāt . asiddham bahiraṅgam antaraṅge iti evam na bhaviṣyati . yathā eva tarhi kriyamāṇe svaritagrahaṇe yaḥ siddhaḥ svaritaḥ tena varjyamānatā na bhavati evam akriyamāṇe api na bhaviṣyati . tasmāt na arthaḥ svaritagrahaṇena . bahiraṅgalakṣaṇatvāt siddham . (8.2.6.2) P III.389.16 - 394.4 R V.365 - 375 ekādeśasvaraḥ antaraṅgaḥ . ekādeśasvaraḥ antaraṅgaḥ siddhaḥ vaktavyaḥ . kim prayojanam . ayavāyāvekādeśaśatṛsvaraikānanudāttasarvānudāttārtham . ay . vṛkṣé idám plakṣé idám . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ ayādeśaḥ yathā syāt . avādeśaḥ na asti . āy . kumāryái idám . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āyādeśaḥ yathā syāt . na etat asti prayojanam . ekādeśe kṛte udāttayaṇohalpūrvāt iti udāttatvam bhaviṣyati . idam iha sampradhāryam . udāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt udāttatvam . nityaḥ ekādeśaḥ . kṛte api udāttatve prāpnoti akṛte api prāpnoti . ekādeśaḥ api anityaḥ . anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya udāttatvam . evam tarhi idam iha sampradhāryam . āṭ kriyatām udāttatvam iti kim atra kartavyam . paratvāt āḍāgamaḥ . nityam udāttatvam . kṛte api āṭi prāpnoti akṛte api prāpnoti . āṭ api nityaḥ . kṛte api udāttatve prāpnoti akṛte api prāpnoti . anityaḥ āṭ . anyathāsvarasya kṛte udāttatve prāpnoti anyathāsvarasya akṛte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . udāttatvam api anityam . anyasya kṛte āṭi prāpnoti anyasya akṛte prāpnoti śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ āṭi kṛte antaraṅgaḥ ekādeśaḥ . āv . vṛkṣā́vidám . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam āntaryataḥ udāttasya udāttaḥ āvādeśaḥ yathā syāt . ekādeśasvara . gāṅgè anūpe iti . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam svaritovānudāttepadādau iti etat yathā syāt . śatṛsvara . tudatī́ nudatī́ . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam śatuḥ anumaḥ nadyajādiḥ antodāttāt iti eṣaḥ svaraḥ yathā syāt . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati siddhaḥ ekādeśasvaraḥ śatṛsvaraḥ iti yat ayam anumaḥ iti pratiṣedham śāsti . katham kṛtvā jñāpakam . na hi antareṇa udāttānudāttoḥ ekādeśam śatrantam sanumkam antodāttam asti . nanu ca idam asti yā́ntī vā́ntī . etat api nighāte kṛte na antareṇa udāttānudāttayoḥ ekādeśam śatrantam sanumkam antodāttam asti . idam iha sampradhāryam . nighātaḥ kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt nighātaḥ . nityaḥ ekādeśaḥ . kṛte api nighāte prāpnoti akṛte api prāpnoti . ekādeśaḥ api anityaḥ . anyathāsvarasya kṛte nighāte prāpnoti anyathāsvarasya akṛte nighāte svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya nighātaḥ . nighātaḥ api antaraṅgaḥ . katham . uktam etat padagrahaṇam parimāṇārtham iti . ubhayoḥ antaraṅgayoḥ paratvāt nighātaḥ nighāte kṛte etat api na antareṇa udāttānudāttayoḥ ekādeśam antodāttam bhavati . śatṛsvara . ekānudātta . tudánti likhánti . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttena udāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam tena varjyamānatā yathā syāt . sarvānudātta . brāhmaṇāḥ tudanti . brāhmaṇāḥ likhanti . udāttānudāttayoḥ ekādeśaḥ . tasya ekādeśe udāttenodāttaḥ iti etat bhavati . tasya siddhatvam vaktavyam . kim prayojanam . tiṅatiṅaḥ iti nighātaḥ yathā syāt . kim ucyate antaraṅgaḥ iti . yaḥ hi bahiraṅgaḥ asiddhaḥ eva asau bhavati . prápacatī́ti . somasut pacatī́ti . tat tarhi vaktavyam . na vaktavyam . sarvatra eva numpratiṣedhaḥ jñāpakaḥ siddhaḥ ekādeśasvaraḥ antaraṅgaḥ iti . saṁyogāntalopaḥ roḥ uttve harivaḥ medinam tvā . saṁyogāntalopaḥ roḥ uttve siddhaḥ vaktavyaḥ . kim prayojanam . harivaḥ medínam tvā . saṁyogāntalopasya asiddhatvāt haśi iti uttvam na prāpnoti . plutiḥ ca . plutiḥ ca uttve siddhā vaktavyā . susrota3 atra nu asi iti atra pluteḥ asiddhatvāt ataḥ ati iti uttvam prāpnoti . aplutāt aplute iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyate nyāse eva . sijlopaḥ ekādeśe . sijlopaḥ ekādeśe siddhaḥ vaktavyaḥ . álāvīt ápāvīt . sijlopasya asiddhatvāt savarṇadīrghatvam na prāpnoti . yadi punaḥ iḍādeḥ sicaḥ lopaḥ ucyeta . na evam śakyam . iha hi mā hi lāvī́t mā hi pāvī́t yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta . iṭi punaḥ sati uktam etat arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśe udāttenodāttaḥ iti udāttatvam siddham bhavati . saṁyogādilopaḥ saṁyogāntalope . saṁyogādilopaḥ saṁyogāntasya lope siddhaḥ vaktavyaḥ . kāṣṭhataṭ kūṭataṭ . saṁyogādilopasya asiddhatvāt saṁyogāntalopaḥ prāpnoti . na eṣaḥ doṣaḥ . ukam etat apavādaḥ vacanaprāmāṇyāt iti . niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu . niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddhaḥ vaktavyaḥ . vṛkṇaḥ vṛkṇavān . niṣṭhādeśasya asiddhatvāt jhali iti ṣatvam prāpnoti . svara . kṣī́vaḥ . niṣṭhādeśasya asiddhatvāt niṣṭhācadvyajanāt iti eṣaḥ svaraḥ na prāpnoti . pratyaya . kṣīveṇa tarati kṣīvikaḥ . niṣṭhādeśasya asiddhatvāt dvyacaḥ ṭhan iti ṭhan na prāpnoti . iḍvidhi . niṣṭhādeśasya asiddhatvāt valādilakṣaṇaḥ iṭ prāpnoti . nanu ca yaḥ pratyayavidhau siddhaḥ siddhaḥ asau iḍvidhau . idam tarhi prayojanam . olasjī lagnaḥ . niṣṭhādeśaḥ siddhaḥ vaktavyaḥ neḍvaśikṛti iti iṭpratiṣedhaḥ yathā syāt . īditkaraṇam na kartavyam bhavati . etat api na asti prayojanam . kriyate etat nyāse eva . vasvādiṣu datvam sau dīrghatve . vasvādiṣu datvam sau dīrghatve siddham vaktavyam . ukhāsrat . parṇadhvat . datvasya asiddhatvāt atvasantasya iti dīrghatvam prāpnoti . adhātoḥ iti na vaktavyam bhavati . na etat asti prayojanam . kriyate nyāse eva . adasaḥ īttvotve svare bahiṣpadalakṣaṇe . adasaḥ īttvotve svare bahiṣpadalakṣaṇe siddhe vaktavye . amī atra . amī āsate . amū atra . amū āsāte . īttvotvayoḥ asiddhatvāt ecaḥ iti ayāvekādeśāḥ prāpnuvanti . kim ucyate bahiṣpadalakṣaṇe iti . yaḥ hi anyaḥ asiddhaḥ eva asau bhavati . amuyā amuyoḥ iti . pragṛhyasañjñāyām ca . pragṛhyasañjñāyām ca siddhe vaktavye . amī atra . amī āsate . amū atra . amū āsāte . īttvotvayoḥ asiddhatvāt adasomāt iti pragṛhyasañjñā na prāpnoti . kim artham idam ubhayam ucyate na pragṛhyasañjñāyām iti eva svare api bahiṣpadalakṣaṇe coditam syāt . purastāt idam ācāryeṇa dṛṣṭam svare bahiṣpadalakṣaṇe iti tat paṭhitam . tataḥ uttarakālam idam dṛṣṭam pragṛhyasañjñāyām ca iti tad api paṭhitam . na ca idānīm ācāryāḥ sūtrāṇi kṛtvā nivartayanti . plutiḥ tugvidhau che . plutiḥ tugvidhau che siddhā vakavyā . agna3i cchattram . paṭa3u cchattram . pluteḥ asiddhatvāt checa iti tuk na prāpnoti . kim ucyate che iti . yaḥ hi anyaḥ asiddhaḥ eva asau bhavati . agnici3t somasu3t .ścutvam dhuṭtve . ścutvam dhuṭtve siddham vaktavyam . aṭ ścyotati . paṭ scyotati . ścutvasya asiddhatvāt ḍaḥsidhuṭ iti dhuṭ prasajyeta . abhyāsajaśtvacartvam ettvatukoḥ . abhyāsajaśtvacartvam ettvatukoḥ siddham vaktavyam . babhaṇatuḥ babhaṇuḥ . abhyāsādeśasya asiddhatvāt ettvam prāpnoti . ucicchiṣati . abhyāsādeśasya asiddhatvāt checa iti tuk prāpnoti . dvirvacane parasavarṇatvam . dvirvacane parasavarṇatvam siddham vaktavyam . saym̐yantā savm̐vatsaraḥ talm̐ lokam yalm̐ lokam iti parasavarṇasya asiddhatvāt yaraḥ iti dvirvacanam na prāpnoti . padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni . padādhikāraḥ cet latvaghatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni . latva garaḥ garaḥ . galaḥ galaḥ . latva . ghatva . drogdhā drogdhā . droḍhā droḍhā . ghatva . natva . nunnaḥ nunnaḥ . nuttaḥ nuttaḥ . natva . rutva . abhinaḥ abhinaḥ . abhinat abhinat . rutva ṣatva . mātuḥṣvasā mātuḥṣvasā . mātuḥsvasā mātuḥsvasā pituḥṣvasā pituḥṣvasā . pituḥsvasā pituḥsvasā . ṣatva . ṇatva . māṣavāpāṇi māṣavāpāṇi . māṣavāpāni māṣavāpāni . ṇatva . anunāsika . nāṅnayanam nāṅnayanam . vāgnayanam vāgnayanam . anunāsika . chatva . vākchayanam vākchayanam . vākśayanam vākśayanam . ubhayathā ca ayam doṣaḥ yadi api sthāne dvirvacanam atha api dviḥprayogaḥ . katham . yadi tāvat sthāne dvirvacanam sampramugdhatvāt prakṛtipratyayasya latvādyabhāvaḥ . atha dviḥprayogaḥ asiddhatvāt latvādīni nivarteran . (8.2.7.1) P III.394.5 - 9 R V.375 antagrahaṇam kimartham . nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt . nalope antagrahaṇam kriyate . kim kāraṇam . padādhikārasya viśeṣaṇatvāt . padādhikāraḥ viśeṣaṇam . katham . padasya iti na eṣā sthānaṣaṣṭhī . kā tarhi . viśeṣaṇaṣaṣṭhī . (8.2.7.2) P III.394.10 - 19 R V.375 - 376 ahnaḥ nalopapratiṣedhaḥ . ahnaḥ nalopapratiṣedhaḥ vaktavyaḥ . ahobhyām ahobhiḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ruḥ atra bādhakaḥ bhaviṣyati . asiddhaḥ ruḥ tasya asiddhatvāt nalopaḥ prāpnoti . anavakāśaḥ ruḥ nalopam bādhiṣyate . sāvakāśaḥ ruḥ . kaḥ avakāśaḥ . anantyaḥ akāraḥ . ācāryapravṛttiḥ jñāpayati na anantyasya ruḥ bhavati iti yat ayam ahangrahaṇam karoti . ahangrahaṇāt iti cet sambuddhyartham vacanam . ahangrahaṇāt iti cet sambuddhyartham etat syāt . he ahaḥ iti . yat tarhi rutvam śāsti . etat api sambuddhyartham eva syāt . he dīrghāhaḥ atra . yat tarhi rūparātrirathantareṣu upasaṅkhyānam karoti tat jñāpayati ācāryaḥ na anantyasya ruḥ bhavati iti . katham kṛtvā jñāpakam . na hi asti viśeṣaḥ rūparātrirathantareṣu anantyasya rau vā re vā . (8.2.8) P III.394.20 - 395.18 R V.377 - 378 na ṅisambuddhyoḥ anuttarapade . na ṅisambuddhyoḥ anuttarapade iti vaktavyam . iha mā bhūt . carmaṇi tilā asya carmatilaḥ iti . rājan vṛndāraka rājavṛndāraka iti . vā napuṁsakānām . vā napuṁsakānām iti vaktavyam . he carma he carman . he varma he varman . tat tarhi anuttarapade iti vaktavyam . na vaktavyam . na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na kvacit ṅiḥ lopena lupyate sarvatra lumatā eva . yathā eva iha bhavati ārdre carman lohite carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ iti . tasmāt upasaṅkhyānam kartavyam . evam tarhi ṅyarthena tāvat na arthaḥ . bhatvāt tu ṅau pratiṣedhānarthakyam . ṅau pratiṣedhaḥ anarthakaḥ . kim kāraṇam . bhatvāt . bhasañjñā atra bhaviṣyati . yadi tarhi bhasañjñā atra bhavati rathantare sāman iti atra allopaḥ anaḥ iti allopaḥ prāpnoti . na eṣaḥ doṣaḥ . uktam ubhayasañjñāni api chandāṁsi dṛśyante tad yathā saḥ suṣṭubhā saḥ ṛkvatā gaṇena padatvāt kutvam bhatvāt jaśtvam na bhavati . evam iha api padatvāt allopaḥ na bhatvāt nalopaḥ na bhaviṣyati . tasmāt na arthaḥ ṅigrahaṇena . sambuddhyarthena ca api na arthaḥ . katham . sambuddhyantānām asamāsaḥ . rājavṛndāraka iti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . iha samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena gamyate na asau jātu cit samāsena gamyate . avayavasambodhanam vākyena gamyate samudāyasambodhanam samāsena . vā napuṁsakānām iti etat vaktavyam eva . (8.2.9, 42) P III.395.19 - 24 R V.378 anantyayoḥ api niṣṭhāmatupoḥ ādeśaḥ . niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam . bhinnavantau bhinnavantaḥ . vṛkṣavantau vṛkṣavantaḥ . na vaktavyam . vacanāt bhaviṣyati . asti vacane prayojanam . kim . bhinnavān chinnavān . vṛkṣavān plakṣavān . (8.2.9) P III.396.1 - 5 R V.378 - 379 nārmate pratiṣedhaḥ . nārmate pratiṣedhaḥ vaktavyaḥ . nṛmataḥ nārmataḥ iti . uktam vā . kim uktam . niṣṭhāmatupoḥ tāvat uktam na vā padādhikārasya viśeṣaṇatvāt iti . nārmate api uktam na vā bahiraṅgalakṣaṇatvāt iti . (8.2.11 - 12) P III.396.6 - 13 R V.379 kim ayam ekayogaḥ āhosvit nānāyogau . kim ca ataḥ . yadi ekayogaḥ hīvatī kapīvatī atra na prāpnoti . atha nānāyogau ikṣumatī drumatī atra api prāpnoti . yathā icchasi tathā astu . astu tāvat ekayogaḥ . katham ahīvatī kapīvatī . ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām vatvam iti yat ayam anto'vatyāḥ īvatyāḥ iti āha . atha vā punaḥ astu nānāyogau . nanu ca uktam ikṣumatī drumatī atra api prāpnoti iti . yavādiṣu pāthaḥ kariṣyate . (8.2.15) P III.396.14 - 397.2 R V.379 - 380 chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam iti atra api prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate chandasi iraḥ iti . katham tarhi . chandasi īraḥ iti . evam api tviṣīmān patīmān iti atra api prāpnoti . na eṣaḥ doṣaḥ . vihitaviśeṣaṇam īkāragrahaṅam . īkārāntāt yaḥ vihitaḥ iti . evam api sūram te dyāvāpṛthivīmantam iti atra api prāpnoti . iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti iti . evam tarhi parigaṇanam kartavyam . triharyadhipatyagnire . trivatīḥ yājyānuvākyāḥ bhavanti . tri . hari . harivaḥ medinam tvā . hari . adhipati . adhipativatīḥ juhoti . adhipati . agni . caruḥ agnivān iva . agni . re . ā revā́n etu no víśa iti . yadi tarhi parigaṇanam kriyate sarasvatīvān bhāratīvān apūpavān dadhivān caruḥ iti atra na prāpnoti . evam tarhi chandasi iraḥ bahulam iti vaktavyam . (8.2.16) P III.397.3 - 398.10 R V.380 - 382 yadi punaḥ ayam nuṭ pūrvāntaḥ kriyeta . anaḥ nuki vināmaruvidhipratiṣedhaḥ . anaḥ nuki sati vināmaḥ vidheyaḥ . akṣaṇvān . padāntasya na iti pratiṣedhaḥ prāpnoti . ruḥ ca pratiṣedhyaḥ . supathintaraḥ . naśchavyapraśān iti ruḥ prāpnoti . astu tarhi parādiḥ . parādau vatvapratiṣedhaḥ avagrahaḥ ca . yadi parādiḥ vatvasya pratiṣedhaḥ vaktavyaḥ . akṣaṇvān . mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti . avagrahaḥ ca aniṣṭe deśe prāpnoti . akṣaṇvān . astu tarhi pūrvāntaḥ . nanu ca uktam anaḥ nuki vināmaruvidhipratiṣedhaḥ iti . bhatvāt siddham . bhasañjñā vaktavyā . yadi tarhi bhasañjñā allopo'naḥ iti allopaḥ prāpnoti . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . iha tarhi supathintaraḥ nāntasya ṭiḥ taddhite lupyate iti lopaḥ prāpnoti . ghagrahaṇam ca . ghagrahaṇam ca kartavyam . tat tarhi idam bahu vaktavyam . nuk vaktavyaḥ . bhasañjñā ca vaktavyā . anaḥ tu prakṛtibhāve matubgrahaṇam chandasi vaktavyam . ghagrahaṇam ca kartavyam iti . na kartavyam . yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti . bhasañjñā vaktavyā iti kriyate nyāse eva ayasmayādīni chandasi iti . yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam chandasi ghagrahaṇam ca kartavyam iti na kartavyam . ubhayasañjñāni api hi chandāṁsi dṛśyante . tat yathā . saḥ suṣṭubhā sa ṛkvatā gaṇena . padatvāt kutvam bhatvāt jaśtvam na bhavati . evam iha api padatvāt allopaṭilopau na bhatvāt vināmaruvidhipratiṣedhau bhaviṣyataḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam parādau vatvapratiṣedhaḥ avagrahaḥ ca iti . yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya na prāpnoti . kim kāraṇam . nuṭā vyavahitatvāt . asiddhaḥ nuṭ tasya asiddhatvāt bhaviṣyati . avagrahe api na lakṣaṇena padakārāḥ anuvartyāḥ padakāraiḥ nāma lakṣaṇam anuvartyam . yathālakṣaṇam padam kartavyam . (8.2.17) P III.398.11 - 15 R V.382 īt rathinaḥ . rathinaḥ īt vaktavyaḥ . rathītaraḥ . bhūridāvnaḥ tuṭ . bhuridāvnaḥ tuṭ vaktavyaḥ . bhūridāvattaraḥ janaḥ . (8.2.18) P III.398.16 - 23 R V.382 - 383 kṛpaṇādīnām pratiṣedhaḥ vaktavyaḥ . kṛpaṇaḥ kṛpāṇaḥ kṛpīṭam . vālamūlalaghvalamaḍgulīnām vā laḥ ram āpadyate iti vaktavyam . aśvavālaḥ aśvavāraḥ . mūladevaḥ mūradevaḥ . varuṇasya laghusyadaḥ varuṇasya raghusyadaḥ . alam bhaktāya aram bhaktāya . subāhuḥ svaṅguliḥ subāhuḥ svaṅguriḥ . sañjñāchandasoḥ vā kapilakādīnām iti vaktavyam . kapirakaḥ kapilakaḥ . tilvirīkaḥ tilvilīkaḥ . romāṇi lomāni . pāṁsuram pāṁsulam . karma kalma . śukraḥ śuklaḥ . (8.2.19) P III.399.1 - 19 R V.383 - 384 kim idam ayatigrahaṇam rephaviśeṣaṇam : ayatiparasya rephasya laḥ bhavati saḥ cet upasargasya bhavati iti . āhosvit upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati iti . kaḥ ca atra viśeṣaḥ . rephasya ayatau iti cet pareḥ upasaṅkhyānam . rephasya ayatau iti cet pareḥ upasaṅkhyānam kartavyam . palyayate . vacanāt bhaviṣyati . asti vacane prayojanam . kim . plāyate palāyate . astu tarhi upasargaviśeṣaṇam . upasargasya iti cet ekādeśe aprasiddhiḥ . upasargasya iti cet ekādeśe aprasiddhiḥ bhavati . plāyate palāyate . ekādeśe kṛte vyapavargābhāvāt na prāpnoti . antādivat bhāvena vyapavargaḥ . ubhayataḥ āśraye na antādivat . evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṁyogādilopalatvaṇatveṣu iti . atha vā punaḥ astu rephaviśeṣaṇam . nanu ca uktam rephasya ayatau iti cet pareḥ upasaṅkhyānam iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam kim plāyate palāyate iti . atra api akāreṇa vyavahitatvāt na prāpnoti . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṁyogādilopalatvaṇatveṣu iti . (8.2.21) P III.399.20 - 400.2 R V.385 ṇau upasaṅkhyānam kartavyam . iha api yathā syāt . nigāryate nigālyate . kim punaḥ kāraṇam na sidhyati . aci iti ucyate na ca atra ajādim paśyāmaḥ . pratyayalakṣaṇena . varṇāśraye na asti pratyayalakṣaṇam . evam tarhi sthānivadbhāvāt bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . ataḥ uttaram paṭhati . girateḥ latve ṇau uktam . kim uktam . tasya doṣaḥ saṁyogādilopalatvaṇatveṣu iti . (8.2.22.1) P III.400.3 - 4 R V.385 yoge ca iti vaktavyam . iha api yathā syāt . pariyogaḥ paliyogaḥ . (8.2.22.2) P III.400.5 - 24 R V.385 - 387 saṅi latvasalopasaṁyogādilopakutvadīrghatvāni . saṅi iti prakṛtya latvasalopasaṁyogādilopakutvadīrghatvāni vaktavyāni . kim prayojanam . prayojanam girau giraḥ payaḥ dhāvati dviṣṭarām dṛṣatsthānam kāṣṭhaśaksthātā kruñcā dhuryaḥ iti . giṛau giraḥ iti atra acivibhāṣā iti latvam prāpnoti . saṅi iti vacanāt na bhavati . na etat asti prayojanam . uktam etat dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti . payaḥ dhāvati iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . vakṣyati etat dhisakāre sicaḥ lopaḥ iti . dviṣṭarām iti atra hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . atra api sicaḥ iti eva anuvartiṣyate . dṛṣatsthānam iti atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . atra api sicaḥ iti eva anuvartiṣyate . kāṣṭhaśaksthātā iti atra skoḥsaṁyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . kāṣṭhaśak eva na asti kutaḥ yaḥ kāṣṭhaśaki tiṣṭhet . kruñcā iti atra coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . nipātanāt etat siddham . kim nipātanam . ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcām iti . dhuryaḥ iti atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati . etat api na asti prayojanam . nabhakurchurām iti pratiṣedhaḥ bhaviṣyati . (8.2.23.1) P III.401.1 - 9 R V.387 - 388 saṁyogāntasya lope yaṇaḥ pratiṣedhaḥ . saṁyogāntasya lope yaṇaḥ pratiṣedhaḥ vaktavyaḥ . dadhi atra madhu atra iti . saṁyogādilope ca yaṇaḥ pratiṣedhaḥ vaktavyaḥ . kākī artham vāsī artham . na vā jhalaḥ lopāt . na vā vaktavyaḥ . kim kāraṇam . jhalaḥ lopāt . jhalaḥ lopaḥ saṁyogāntalopaḥ vaktavyaḥ . bahiraṅgalakṣaṇatvāt vā . atha vā bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ lopaḥ asiddham bahiraṅgam antaraṅge . (8.2.23.2) P III.401.10 - 402.2 R V.388 - 389 saṁyogāntalope sagrahaṇam . saṁyogāntalope sagrahaṇam kartavyam . saṁyogāntalopaḥ sasya ca iti vaktavyam . iha api yathā syāt . śreyān bhūyān jyāyān . kim punaḥ kāraṇam na sidhyati . paratvāt ruḥ prāpnoti . asiddhaḥ ruḥ tasya asiddhatvāt lopaḥ bhaviṣyati . na sidhyati . kim kāraṇam . ruvidhānasya anavakāśatvāt . anavakāsaḥ ruḥ lopam bādheta . sāvakāśaḥ ruḥ . kaḥ avakāśaḥ . payaḥ śiraḥ . nanu ca atra api jaśtvam prāpnoti . saḥ yathā eva ruḥ jaśtvam bādhate evam lopam api bādheta . na bādhate . kim kāraṇam . yena nāprāpte tasya bādhanam bhavati na ca aprāpte jaśtve ruḥ ārabhyate lope punaḥ prāpte ca aprāpte ca . yogavibhāgāt siddham . atha vā yogavibhāgaḥ kariṣyate . evam vakṣyāmi . saṁyogāntasya lopaḥ arāt . saṁyogāntasya lopaḥ bhavati arāt . tataḥ sasya . sasya ca lopaḥ bhavati saṁyogāntasya . kim artham punaḥ idam ucyate . pratiṣiddhārtham rubādhanārtham ca . atha vā yat etat rāt sasya iti sagrahaṇam tat purastāt apakrakṣyate . saṁyogāntasya lopaḥ . tataḥ sasya . sasya ca saṁyogāntasya lopaḥ bhavati . tataḥ rāt . rāt sasya eva saṁyogāntasya lopaḥ bhavati . atha vā rāt sasya iti atra saṁyogāntasya lopaḥ iti etat anuvartiṣyate . (8.2.25) P III.402.3 - 403.24 R V.389 - 391 dhi sakāre sicaḥ lopaḥ . dhi sakāre sicaḥ lopaḥ vaktavyaḥ . kim prayojanam . cakāddhi iti prayojanam . iha mā bhūt . cakāddhi palitam śiraḥ . yadi tarhi sicaḥ lopaḥ iti ucyate . āśādhvam tu katham te syāt . āśādhvam iti atra na prāpnoti . jaśtvam sasya bhaviṣyati . jaśtvam atra sakārasya bhaviṣyati . sarvatra evam prasiddham syāt . sarvatra evam jaśtvena siddham syāt . iha api āyandhvam arandhvam iti jaśtvena eva siddham . śrutiḥ ca api na bhidyate . śrutikṛtaḥ ca api na kaḥ cit bhedaḥ bhavati . luṅaḥ ca api na mūrdhanye grahaṇam . tatra ayam api arthaḥ iṇaḥṣīdhvaṁluṅliṭāndho'ṅgāt iti atra luṅgrahaṇam na kartavyam . iha api acyoḍḍhvam aploḍḍhvam iti ṣatve sicaḥ dhasya ṣṭutve ca kṛte jaśtvena siddham . seṭi duṣyati . seṭi doṣaḥ bhavati . idam eva rūpam syāt alaviḍḍhvam idam na syāt alavidhvam iti . tasmāt sicaḥ grahaṇam kartavyam . yadi tarhi sicaḥ grahaṇam kriyate . ghasibhasyoḥ na sidhyet tu . ghasibhasyoḥ na sidhyati . sagdhiḥ ca me sapītiḥ ca me, babdhām te harī dhānāḥ iti atra na prāpnoti . tasmāt sijgrahaṇam na tat . tasmāt dhica iti atra sicaḥ grahaṇam na kartavyam . katham cakāddhi palitam śiraḥ iti . evam tarhi sijgrahaṇam kartavyam . katham ságdhiḥ ca me sápītiḥ ca me , babdhā́m te hárī dhānā́ḥ iti . iha tāvat sagdhiḥ iti na etat ghaseḥ rūpam . kim tarhi sagheḥ etat rūpam . babdhām te harī dhānāḥ iti na etat bhaseḥ rūpam . kim tarhi bandheḥ etat rūpam . chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare . atha vā chāndasaḥ varṇalopaḥ bhaviṣyati yathā iṣkartāramadhvare . tat yathā . tubhyedam agne . tubhyam idam agne iti prāpte . āmbānām caruḥ . nāmbānām caruḥ iti prāpte . āvyādhinīḥ ugaṇāḥ . āvyādhinīḥ sugaṇāḥ iti prāpte . iṣkartāram adhvarasya . niṣkartāram iti prāpte . śivā udrasya bheṣajī . śivā rudrasya bheṣajīti prāpte . tasmāt sijgrahaṇam kartavyam . na kartavyam . yat etat rātsasya iti sakāragrahaṇam tat sicaḥ grahaṇam vijñāsyate . katham . rātsasya iti ucyate na ca anyaḥ rephāt paraḥ sakāraḥ asti anyat ataḥ sicaḥ . nanu ca ayam asti mātuḥ pituḥ iti . tasmāt sicaḥ grahaṇam kartavyam . na kartavyam . kasmāt na bhavati cakāddhi palitam śiraḥ iti . iṣṭam eva etat saṅgṛhītam . cakādhi iti eva bhavitavyam . dhi sakāre sicaḥ lopaḥ . cakāddhi iti prayojanam . āśādhvam tu katham te syāt . jaśtvam sasya bhaviṣyati . sarvatra evam prasiddham syāt . śrutiḥ ca api na bhidyate . luṅaḥ ca api na mūrdhanye grahaṇam . seṭi duṣyati . ghasibhasyoḥ na sidhyet tu . tasmāt sijgrahaṇam na tat . chāndasaḥ varṇalopaḥ vā yathā iṣkartāramadhvare . (8.2.32.1) P III.403.25 - 404.2 R V.392 iha dogdhā dogdhum iti ghatvasya asiddhatvāt ḍhatvam prāpnoti . na eṣaḥ doṣaḥ . uktam etat apavādaḥ vacanaprāmāṇyāt iti . atha vā evam vakṣyāmi . haḥ ḍhaḥ adādeḥ . haḥ ḍhaḥ bhavati adādeḥ . tataḥ dhātoḥ ghaḥ iti . dādeḥ iti anuvartate na iti nivṛttam . (8.2.32.2) P III.404.3 - 8 R V.392 - 393 dādeḥ iti ucyate tatra idam na sidhyati . adhok . kva tarhi syāt . mā sma dhok . na eṣaḥ doṣaḥ . dhātoḥ iti na eṣā dādisamānādhikaraṇā ṣaṣṭhī . dādeḥ dhātoḥ iti . kā tarhi . avayavayogā eṣā ṣaṣṭhī . dhātoḥ yaḥ dādiḥ avayavaḥ iti . sā ca avaśyam avayavayogā ṣaṣṭhī vijñeyā uttarārthā . kim prayojanam . ekācaḥ baśaḥ bhaṣ jhaṣantasya sdhvoḥ iti iha api yathā syāt : gardabhayateḥ apratyayaḥ gardhap iti . yadi avayavayogā ṣaṣṭhī dogdhā dogdhum iti atra na prāpnoti . eṣaḥ api vyapadeśivadbhāvena dhātoḥ dādiḥ avayavaḥ bhavati . (8.2.32.3) P III.404.9 - 11 R V.393 hṛgrahoḥ bhaḥ chandasi hasya . hṛgrahoḥ chandasi hasya bhatvam vaktavyam . gardabhena sambharati . marut asya grabhītā . sāmidhenyaḥ jabhrire . udgrābham ca nigrābham ca brahma devāḥ avīvṛdhan . (8.2.38.1) P III.404.12 - 24 R V.393 kimarthaḥ cakāraḥ . sdhvoḥ iti etat anukṛṣyate . na etat asti prayojanam . siddham sdhvoḥ pūrveṇa eva . na sidhyati . kim kāraṇam . abaśāditvāt . nanu ca jaśtve kṛte baśādiḥ . asiddham jaśtvam tasya asiddhatvāt na baśādiḥ . evam tarhi siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti . ettvatukoḥ grahaṇam na kariṣyate . abhyāsajaśtvacartvam siddham iti eva . evam api ajhaṣantatvāt na prāpnoti . lope kṛte jhaṣantaḥ . sthānivadbhāvāt na jhaṣantaḥ . ataḥ uttaram paṭhati . dadhaḥ tathoḥ anukarṣaṇānarthakyam sthānivatpratiṣedhāt . dadhaḥ tathoḥ anukarṣaṇam anarthakam . kim kāraṇam . sthānivatpratiṣedhāt . pratiṣidhyate atra sthanivadbhāvaḥ pūrvatrāsiddhe na sthānivat iti . sa ca avaśyam pratiṣedhaḥ āśrayitavyaḥ . itarathā hi alope pratiṣedhaḥ . yaḥ hi manyate anukarṣaṇasāmarthyāt me atra bhavati alope tena pratiṣedhaḥ vaktavyaḥ syāt : dadhāti dadhāsi . (8.2.38.2) P III.405.1 - 2 R V.394 tathoḥ ca api grahaṇam śakyam akartum . katham . jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ bhavati na anyatra . (8.2.38.3) P III.405.3 - 7 R V.394 atha api etat na asti pūrvatrāsiddhe na sthānivat iti evam api na eva arthaḥ anukarṣaṇārthena cakāreṇa na api tathoḥ grahaṇena . ānantaryam iha āśrīyate jhali jhaṣantasya iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit na eva sannipātakṛtam na api śāstrakṛtam . lope sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ . (8.2.40) P III.405.8 - 12 R V.394 adhaḥ iti kimartham . dhattaḥ . dhatthaḥ . adhaḥ iti śakyam akartum . kasmāt na bhavati dhattaḥ dhatthaḥ iti . jaśtve yogavibhāgaḥ kariṣyate . idam asti dadhastathośca iti . tataḥ vakṣyāmi jhalām jaśaḥ . jhalām jaśaḥ bhavanti dadhaḥ tathoḥ . tataḥ ante . ante ca jhalām jaśaḥ bhavanti . tatra jaśtve kṛte ajhaṣantatvāt na bhaviṣyati . (8.2.42.1) P III.406.1 - 10 R V.395 radābhyām iti kimartham . caritam muditam . nanu ca radābhyām iti ucyamāne api atra prāpnoti . atra api rephadakārābhyām parā niṣṭhā . na rephadakārābhyām niṣṭhā viśeṣyate . kim tarhi . takāraḥ viśeṣyate . raphadakārābhyām uttarasya takārasya naḥ bhavati sa cet niṣṭhāyāḥ iti . atha pūrvagrahaṇam kimartham . niṣṭhādeśe pūrvagrahaṇam parasya ādeśapratiṣedhārtham . niṣṭhādeśe pūrvagrahaṇam kriyate parasya ādeśaḥ mā bhūt iti . bhinnavadbhyām bhinnavadbhiḥ . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti . (8.2.42.2) P III.406.11 - 407.7 R V.396 - 397 vṛddhinimittāt pratiṣedhaḥ . vṛddhinimittāt pratiṣedhaḥ vaktavyaḥ . kim prayojanam . prayojanam kārtikṣaitiphaullayaḥ . kārtiḥ iti vṛddhau kṛtāyām radābhyām iti natvam prāpnoti . kṣaitiḥ iti vṛddhau kṛtāyām kṣiyodīrghāt iti natvam prāpnoti . phaulliḥ iti vṛddhau kṛtāyām udupadhatvasanniyogena latvam ucyamānam na prāpnoti . atha ucyamāne api pratiṣedhe vṛddhinimittāt iti katham idam vijñāyate . vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . āhosvit vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . kim ca ataḥ . yadi vijñāyate vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti kṣaitiḥ saṅgṛhītaḥ kārtiḥ asaṅgṛhītaḥ . atha vijñāyate vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ . ubhayathā ca phaulliḥ asaṅgṛhītaḥ . yathā icchasi tathā astu . astu tāvat vṛddhiḥ eva nimittam vṛddhinimittam vṛddhinimittāt iti . nanu ca uktam kṣaitiḥ saṅgrhītaḥ kārtiḥ asaṅgṛhītaḥ iti . kārtiḥ ca saṅgṛhītaḥ . katham . vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . atha vā punaḥ astu vṛddhiḥ nimittam asya saḥ ayam vṛddhinimittaḥ vṛddhinimittāt iti . nanu ca uktam kārtiḥ saṅgṛhītaḥ kṣaitiḥ asaṅgṛhītaḥ iti . kṣaitiḥ ca saṅgṛhītaḥ . katham . yat tat vṛddhiśāstram tasmin vṛddhiśabdaḥ vartate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgā vṛddhiḥ . antaraṅgam natvam . asiddham bahiraṅgam antaraṅge . evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti . (8.2.44) P III.407.8 - 18 R V.397 - 398 ṛkāralvādibhyaḥ ktinniṣṭhāvat . ṛkāralvādibhyaḥ ktin niṣṭhāvat bhavati iti vaktavyam . kīrṇiḥ gīrṇiḥ . lūniḥ dhūniḥ . dugvoḥ dīrghaḥ ca . dugvoḥ dīrghaḥ ca iti vaktavyam . ādūnaḥ vigūnaḥ . pūñaḥ vināśe . pūñaḥ vināśe iti vaktavyam . pūnāḥ yavāḥ . vināśe iti kimartham . pūtam dhānyam . sinoteḥ grāsakarmakartṛkasya . sinoteḥ grāsakarmakartṛkasya iti vaktavyam . sinaḥ grāsaḥ . grāsakarmakartṛkasya iti kimartham . sitā pāśena sūkarī . (8.2.46) P III.407.19 - 408.10 R V.398 - 399 dīrghāt iti kimartham . akṣitam asi mā me kṣeṣṭhāḥ . dīrghāt iti śakyam akartum . kasmāt na bhavati akṣitam asi mā me kṣeṣṭhāḥ iti . nirdeśāt eva idam abhivyaktam dīrghasya grahaṇam iti . yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt . na atra nirdeśaḥ pramāṇaṁ śakyam kartum . yathā eva atra aprāptā vibhaktiḥ evam iyaṅādeśaḥ api . na atra aprāptā vibhaktiḥ . siddhā atra vibhaktiḥ prātipadikāt iti . katham prātipadikasañjñā . arthavat prātipadikam iti . nanu ca adhātuḥ iti pratiṣedhaḥ prāpnoti . na eṣaḥ dhātuḥ dhātoḥ eṣaḥ anukaraṇaḥ . yadi anukaraṇaḥ iyaṅādeśaḥ na prāpnoti . prakṛtivat anukaraṇam bhavati iti evam iyaṅādeśaḥ bhaviṣyati . yadi prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti . evam tarhi ātideśikānām svāśrayāṇi api na nivartante . atha api etat na asti ātideśikānām svāśrayāṇi api na nivartante iti evam api na doṣaḥ . avaśyam atra sarvataḥ nairdeśikī vibhaktiḥ vaktavyā . tat yathā . nerviśaḥ parivyavebhyaḥkriyaḥ viparābhyāñjeḥ iti . atha api etat na asti prakṛtivat anukaraṇam bhavati iti evam api na doṣaḥ . dhātoḥ ajādau yat rūpam tat anukriyate . (8.2.48) P III.408.11 - 409.2 R V.400 - 401 añceḥ natve vyaktapratiṣedhaḥ . añceḥ natve vyaktasya pratiṣedhaḥ vaktavyaḥ . vyaktam anṛtam kathayati iti . añjivijñānāt siddham . na etat añceḥ rūpam . añjeḥ etat rūpam . añcatyarthaḥ vai gamyate . kaḥ punaḥ añcatyarthaḥ . añcatiḥ prakāśane vartate . añcitam gacchati . prakāśayati ātmānam iti gamyate . na vai loke añcitam gacchati iti prakāśanam gamyate . kim tarhi . samādhānam gamyate . samāhitaḥ bhūtvā gacchati iti . evam tarhi añcateḥ aṅkaḥ aṅkaḥ ca prakāśanam . aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante . añcatyarthaḥ iti cet añjeḥ tadarthatvāt siddham . añcatyarthaḥ iti cet añjiḥ api añcatyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . katham añjiḥ añcatyarthe vartate . anekārthāḥ api dhātavaḥ bhavanti . asti punaḥ kva cit anyatra api añjiḥ añcatyarthe vartate . asti iti āha . añjeḥ añjanam añjanam ca prakāśanam . aṅkteṣiṇī iti ucyate yat tat sitam ca asitam ca etat prakāśayati . tathā añjeḥ vyañjanam vyañjanam ca prakāśanam . yat tat snehena madhureṇa ca jaḍīkṛtānām indriyāṇām svasmin ātmani vyavasthāpanam saḥ rāgaḥ tat vyañjanam . anvartham khalu api nirvacanam . vyajyate anena iti vyañjanam iti . (8.2.50) P III.409.3 - 6 R V.401 - 402 avātābhidhāne . avātābhidhāne iti vaktavyam . iha api yathā syāt . nirvāṇaḥ agniḥ vātena . nirvāṇaḥ pradīpaḥ vātena iti . (8.2.55.1) P III.409.7 - 16 R V.402 - 403 anupasargāt iti ucyate tatra idam na sidhyati parikṛśam iti . kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . na etat niṣṭhāntam . kim tarhi kṛśaḥ eṣaḥ igupadhāt kaḥ vihitaḥ . svare hi doṣaḥ bhavati parikṛśe . na evam śakyam . iha hi párikṛśaḥ iti svare doṣaḥ syāt . antasthāthaghañktājabitrakāṇām . iti eṣaḥ svaraḥ prasajyeta . padasya lopaḥ vihitaḥ iti matam . evam tarhi padasya lopaḥ draṣṭavyaḥ . paryāgataḥ kārśyena parikṛśaḥ . jagatī anūnā bhavati hi rucirā . (8.2.55.2) P III.409.17 - 24 R V.403 phaleḥ latve utpūrvasya upasaṅkhyānam . phaleḥ latve utpūrvasya upasaṅkhyānam kartavyam : utphullaḥ anṛtam kathayati . atyalpam idam ucyate utpūrvāt iti . utphullasamphullayoḥ iti vaktavyam : utphullaḥ , samphullaḥ . kṛśeḥ kaḥ eṣaḥ vihitaḥ igupadhāt . svare hi doṣaḥ bhavati parikṛśe . padasya lopaḥ vihitaḥ iti matam . jagati anūnā bhavati hi rucirā . (8.2.56) P III.410.1 - 11 R V.403 - 404 kim ayam vidhiḥ āhosvit pratiṣedhaḥ . kim ca ataḥ . yadi tāvat vidhiḥ nakāragrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum . atha pratiṣedhaḥ hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti . yathā icchasi tathā astu . astu tāvat vidhiḥ . nanu ca uktam nakāragrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . radābhyānniṣṭhātonaḥpūrvasyacadaḥ iti . tat vā anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti . sambandham anuvartiṣyate . atha vā kriyate nyāse eva . dvinakārakaḥ nirdeśaḥ . nudavidondatrāghrāhrībhyaḥ anyatarasyām n na dhyākhyāpṝmūrchimadām iti . atha vā punaḥ astu pratiṣedhaḥ . nanu ca uktam hrīgrahaṇam anarthakam na hi etasmāt vidhiḥ asti iti . na anarthakam . etat eva jñāpayati ācāryaḥ bhavati etasmāt vidhiḥ iti yat ayam hrīgrahaṇam karoti . (8.2.58) P III.410.12 - 411.2 R V.404 - 405 bahavaḥ ime vidayaḥ paṭhyante . tatra na jñāyate kasya nityam natvam kasya vibhāṣā kasya pratiṣedhaḥ kasya iṭ iti . ataḥ uttaram paṭhati . yasya videḥ śnaśakau taparatve tanavacane tad u vāpratiṣedhau . śnavikaraṇasya vibhāṣā śavikaraṇasya pratiṣedhaḥ . śyavikaraṇāt navidhiḥ chiditulyaḥ . śyanvikaraṇāt videḥ navidhiḥ chidinā tulyaḥ . lugvikaraṇaḥ vali paryavapannaḥ . lugvikaraṇaḥ vidiḥ valādau paryavapannaḥ . eṣa evārthaḥ . yayoḥ vidyoḥ śnaśau uktau tayoḥ natvasya vānañau . yayoḥ tu śya~llukau tābhyām chidivac ca iṭ ca iṣyate . aparaḥ āha : vetteḥ tu viditaḥ niṣṭhā . vidyateḥ vinnaḥ iṣyate . vintteḥ vinnaḥ ca vittaḥ ca vittaḥ bhogeṣu vindateḥ . (8.2.59) P III.411.3 - 8 R V.405 - 406 bhittam śakalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . na eṣaḥ doṣaḥ . sarvatra eva atra bhidiḥ vidāraṇasāmānye vartate tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . bhinnam kim bhittam iti . tatvam abhidhāyakam cet śakalasya anarthakaḥ prayogaḥ syāt . śakalena ca api abhihite na bhavati tatvam nigamayāmaḥ . (8.2.62) P III.411.9 - 18 R V.407 pratyayagrahaṇam kimartham na kvinaḥ kuḥ iti eva ucyeta . kvinaḥ kuḥ iti iyati ucyamāne vakārasya eva kutvam prasajyeta . nanu ca lope kṛte na bhaviṣyati . anavakāśam kutvam lopam bādheta . sāvakāśam kutvam . kaḥ avakāśaḥ . anantyaḥ . katham punaḥ sati antye anantyasya kutvam syāt . ācāryapravṛttiḥ jñāpayati nāntyasya kutvam bhavati iti yat ayam kvinaḥ kuḥ iti kavarganirdeśam karoti . itarathā hi tadguṇam eva ayam nirdiśet . idam tarhi prayojanam yebhyaḥ kvinpratyayaḥ vidhīyate teṣām anyapratyayāntānām api padānte kutvam yathā syāt . mā naḥ asrāk . mā naḥ adrāk . kvinaḥ kuḥ iti vaktavye pratyayagrahaṇam kṛtam . kvinpratyayasya sarvatra padānte kutvam iṣyate . (8.2.68) P III.411.19 - 22 R V.408 ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam . ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam . ahorūpam ahorātraḥ ahorathantaram sāma . (8.2.69) P III.412.1 - 9 R V.408 - 409 asupi rādeśe upasarjanasamāse pratiṣedhaḥ aluki . asupi rādeśe upasarjanasamāse aluki pratiṣedhaḥ vaktavyaḥ . dīrghāhā nidāghaḥ iti . siddham tu supi pratiṣedhāt . siddham etat . katham . supi pratiṣedhāt . prasajya ayam pratiṣedhaḥ supi na iti . iha api tarhi na prāpnoti . ahan dadāti . ahan bhuṅkte iti . luki ca uktam . kim uktam . ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti . (8.2.70) P III.412.10 - 15 R V.409 chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam . chandasi bhāṣāyām ca pracetasaḥ rājani upasaṅkhyānam kartavyam . pracetaḥ rājan . pracetar rājan . aharādīnām patyādiṣu upasaṅkhyānam kartavyam . aharpatiḥ ahaḥpatiḥ . aharputraḥ ahaḥputraḥ . gīrpatiḥ gīḥpatiḥ . (8.2.72) P III.412.16 - 413.10 R V.409 - 410 iha kasmāt na bhavati . papivān tasthivān iti . sasya iti vartate . evam api atra prāpnoti . lope kṛte na bhaviṣyati . anavakāśam datvam lopam bādheta . sāvakāśam datvam . kaḥ avakāśaḥ . papivadbhyām papivadbhiḥ iti . atra api ruḥ prāpnoti . tat yathā eva rum bādhate evam lopam api bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte ca aprāpte ca . yadi tarhi sasya iti vartate anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti . vacanāt anaḍuhi bhaviṣyati . yadi evam . anaḍuhaḥ datve nakārapratiṣedhaḥ . anaḍuhaḥ datve nakārasya pratiṣedhaḥ vaktavyaḥ . anaḍvān . siddham tu pratipadavidhānāt numaḥ . siddham etat . katham . numaḥ pratipadavidhānasāmarthyāt datvam na bhaviṣyati . yadi tarhi yat yat anaḍuhaḥ prāptam tat tat numaḥ pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti . anaḍvān tatra iti . na eṣaḥ doṣaḥ . yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate yasya tu vidheḥ nimittam eva na asau bādhyate . datvam ca prati numaḥ pratipadavidhiḥ anarthakaḥ roḥ punaḥ nimittam eva . (8.2.78.1) P III.413.11 - 19 R V.411 kimartham idam ucyate na hali iti eva siddham . na sidhyati . dhātoḥ iti tatra vartate tatra rephavakārābhyām dhātuḥ viśeṣyate . rephavakārāntasya dhātoḥ iti . kim punaḥ kāraṇam pūrvasmin yoge rephavakārābhyām dhātuḥ viśeṣyate . iha mā bhūt . agniḥ vāyuḥ iti . evam tarhi pūrvasmin yoge yat dhātugrahaṇam tat uttaratra nivṛttam . evam api kurkuraḥ murmuraḥ iti atra api prāpnoti . evam tarhi anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām dhātuḥ viśeṣyate . kim tarhi . ik viśeṣyate . rephavakārāntasya ikaḥ dhātoḥ iti . evam api kurkurīyati murmurīyati iti atra prāpnoti . tasmāt dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām ca iti vaktavyam . (8.2.78.2) P III.413.20 - 414.7 R V.411 - 412 upadhādīrghatve abhyāsajivricaturṇām pratiṣedhaḥ . upadhādīrghatve abhyāsajivṛicaturṇām pratiṣedhaḥ vaktavyaḥ . riryatuḥ riryuḥ . saṁvivyatuḥ saṁvivyuḥ . jivraḥ . caturyitā caturyitum . uṇādipratiṣedhaḥ ca . uṇādīnām ca pratiṣedhaḥ vaktavyaḥ . kiryoḥ giryoḥ iti . abhyāsapratiṣedhaḥ tāvat na vaktavyaḥ . hali iti ucyate na ca atra halādim paśyāmaḥ . yaṇādeśe kṛte prāpnoti . sthānivadbhāvāt na bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . na eṣaḥ asti pratiṣedhaḥ . uktam etat pratiṣedhe svaradirghayalopeṣu lopājādeśaḥ iti . jivripratiṣedhaḥ ca na vaktavyaḥ . uṇādayaḥ avyutpannāni prātipadikāni . caturyitā caturyitum iti supi na iti vartate . yadi evam gīrbhyām gīrbhiḥ iti aprasiddhiḥ . na supaḥ vibhaktivipariṇāmāt gīrbhyām gīrbhiḥ iti adoṣaḥ . uṇādipratiṣedhaḥ vaktavyaḥ iti parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti . (8.2.80.1) P III.414.8 - 19 R V.412 - 413 adasaḥ anosreḥ . adasaḥ anosreḥ iti vaktavyam . kim idam anosreḥ iti . anokārasya asakārasya arephakasya iti . anokārasya . adaḥ atra . asakārasya . adasyate . arephakasya . adaḥ . tat tarhi vaktavyam . na vaktavyam . kriyate nyāse eva . avibhaktikaḥ nirdeśaḥ . adas , o , iti . okārāt paraḥ patiṣedhaḥ pūrvabhūtaḥ . tataḥ sakāraḥ . tataḥ rephaḥ iti . atha vā na evam vijñāyate adasaḥ asakārasya iti . katham tarhi . akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti . yadi evam amumuyaṅ iti na sidhyati adadryaṅ iti prāpnoti . adamuyaṅ iti bhavitavyam anantyavikāre antyasadeśasya kāryam bhavati iti . adasaḥ adreḥ pṛthak mutvam kecit icchanti latvavat . kecit antyasadeśasya . na iti eke . aseḥ hi dṛśyate . (8.2.80.2) P III.414.20 - 24 R V.413 tatra padādhikārāt apadāntasya aprāptiḥ . tatra padādhikārāt apadāntasya na prāpnoti . amuyā amuyoḥ iti . siddham tu sakārapratiṣedhāt . siddham etat . katham . sakārapratiṣedhāt . yat ayam aseḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ apadāntasya api bhavati iti . (8.2.80.3) P III.415.1 - 4 R V.414 atha dādgrahaṇam kimartham . dādgrahaṇam antyapratiṣedhārtham . dādgrahaṇam kriyate antyapratiṣedhārtham . alaḥ antyasya mā bhūt iti . amuyā amuyoḥ iti . (8.2.81) P III.415.5 - 10 R V.414 īttvam bahuvacanāntasya . īttvam bahuvacanāntasya iti vaktavyam . bahuvacane iti iyati ucyamāne iha eva syāt . amībhiḥ amīṣu . iha na syāt . amī atra . amī āsate . tat tarhi vaktavyam . na vaktavyam . na idam pāribhāṣikasya bahuvacanasya grahaṇam . kim tarhi . anvarthagrahaṇam etat . bahūnām arthānām vacanam bahuvacanam bahuvacane iti . (8.2.82) P III.415.11 - 416.6 R V.414 - 416 vākyādhikāraḥ kimarthaḥ . vākyādhikāraḥ padanivṛttyarthaḥ . vākyādhikāraḥ kriyate padanivṛttyarthaḥ . padādhikāraḥ nivartyate . na hi kākaḥ vāśyate iti adhikārāḥ nivartante . doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram nivartayet . iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti . naśchavyapraśān iti . padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham iti . kim tarhi . pade nivṛttyartham padanivṛttyartham iti . vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti . iṣyate ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ . atha ṭigrahaṇam kimartham . ṭigrahaṇam alaḥ antyaniyame vyañjanāntārtham . ṭigrahaṇam kriyate alaḥ antyaniyame vyañjanāntasya api yathā syāt . agnici3t somasu3t . asti prayojanam etat . kim tarhi iti . sarvādeśaprasaṅgaḥ tu . sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti . kim kāraṇam . acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti . uktam vā . kim uktam . hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti . (8.2.83.1) P III.416.7 - 15 R V.416 - 417 aśūdre iti kimartham . kuśalī asi tuṣajaka . atyalpam idam ucyate : asūdre iti . aśūdrastryasūyakeṣu . aśūdrastryasūyakeṣu iti vaktavyam . tatra śūdre udāhṛtam . striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi . asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n . na eṣā mama sañjñā sthālī iti . kim tarhi daṇḍinyāyaḥ mama vivakṣitaḥ . saḥ vaktavyaḥ . sthālī aham bhoḥ āyuṣmān edhi sthālin . na mama daṇḍinyāyaḥ vivakṣitaḥ . kim tarhi sañjñā mama eṣā . asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva vṛṣala sthālin . (8.2.83.2) P III.416.16 - 22 R V.417 bhorājanyaviśām vā . bhorājanyaviśām vā iti vaktavyam . devadattaḥ aham bhoḥ āyuṣmān edhi devadatta bho3ḥ . devadatta bhoḥ . bhoḥ . rājanya . indravarmā aham bhoḥ āyuṣmān edhi indravarma3n . indravarman . rājanya . viṭ . indrapālitaḥ aham bhoḥ āyuṣmān edhi indrapālita3 . indrapālita . aparaḥ āha : . sarvasya eva nāmnaḥ pratyabhivāde bhoḥśabdaḥ ādeśaḥ vaktavyaḥ . devadattaḥ aham bhoḥ āyuṣmān edhi bho3ḥ . āyuṣmān edhi devadatta3 iti vā . (8.2.83.3) P III.416.23 - 417.5 R V.417 - 418 iha kasmāt na bhavati . devadatta kuśalī asi iti . iha kim cit ucyate kim cit pratyucyate . apradhānam ucyate pradhānam pratyucyate . tatra pradhānasthasya ṭisañjñakasya plutyā bhavitavyam na ca atra pradhānastham ṭisañjñam . iha api tarhi na prāpnoti . ādheyaḥ agni3ḥ na ādheya3ḥ iti . na etat vicāryate ādheyaḥ na ādheyaḥ agniḥ cet bhavati iti . kim tarhi . iha agnisādhanā kriyā vicāryate ādheyaḥ agniḥ na ādheyaḥ iti . yadi evam dvitīyaḥ agniśabdasya prayogaḥ prāpnoti . uktārthānām aprayogaḥ iti na bhaviṣyati . yadi evam ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ nāma bhavati iti . na eṣaḥ doṣaḥ . uktārthānām api prayogaḥ dṛśyate . tat yathā . apūpau dvau ānaya . brāhmaṇau dvau ānaya iti . (8.2.84) P III.417.6 - 14 R V.419 dūrāt hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ . tat eva hi kam cit prati dūram kam cit prati antikam bhavati . evam hi kaḥ cit kam cit āha . eṣaḥ pārśvataḥ karakaḥ tam ānaya iti . saḥ āha . utthāya gṛhāṇa dūram na śakṣyāmi iti . aparaḥ āha : dūram mathurāyāḥ pāṭaliputram iti . saḥ āha . na dūram idam antikam iti . evam eṣaḥ dūraśabdaḥ anavasthitapadārthakaḥ tasya anavasthitapadārthakatvāt na jñāyate kasyām avasthāyām plutyā bhavitavyam iti . evam tarhi hvayatinā ayam nirdeśaḥ kriyate . hvayatiprasaṅge yat dūram . kim punaḥ tat . tatra prākṛtāt prayatnāt prayatnaviśeṣe upādīyamāne sandehaḥ bhavati śroṣyati na śroṣyati iti tat dūram iha avagamyate . (8.2.85) P III.417.15 - 24 R V.419 - 420 haihegrahaṇam kimartham . haiheprayoge haihegrahaṇam haihayoḥ plutyartham . haiheprayoge ḥaihegrahaṇam kriyate haihayoḥ plutiḥ yathā syāt . devadatta hai3 . devadatta he3 . akriyamāṇe hi haihegrahaṇe tayoḥ prayoge anyasya syāt . atha prayogagrahaṇam kimartham . prayogagrahaṇam arthavadgrahaṇe anarthakārtham . prayogagrahaṇam kriyate arthavadgrahaṇe anarthakayoḥ api yathā syāt . devadatta hai3 . devadatta he3 . atha punaḥ haihegrahaṇam kimartham . punaḥ haihegrahaṇam anantyārtham . punaḥ haihegrahaṇam kriyate anantyayoḥ api yathā syāt . hai3 devadatta . he3 devadatta iti . (8.2.86.1) P III.418.1 - 10 R V.420 - 421 guroḥ plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt . guroḥ plutavidhāne laghoḥ antyasya plutaḥ prāpnoti . de3vadatta . kim kāraṇam . anyena vihitatvāt . anyena hi lakṣaṇena laghoḥ antyasya plutaḥ vidhīyate dūrāddhūteca iti . na vā anantyasya api iti vacanam ubhayanirdeśārtham . na vā eṣaḥ doṣaḥ . kim kāraṇam . anantyasya api iti vacanam ubhayanirdeśārtham bhaviṣyati . anantyasya api guroḥ antyasya api ṭeḥ iti . nanu ca etat gurvapekṣam syāt . anantyasya api guroḥ antyasya api guroḥ iti . na iti āha . dvyapekṣam etat . anantyasya api guroḥ antyasya api ṭeḥ iti . (8.2.86.2) P III.418.10 - 24 R V.421 - 422 atha prāgvacanam kimartham . prāgvacanam vibhāṣārtham . prāgvacanam kriyate vibhāṣā yathā syāt . prāgvacanānarthakyam ca ekaikasya iti vacanāt . prāgvacanam anarthakam . kim kāraṇam . ekaikasya iti vacanāt . ekaikagrahaṇam kriyate tat vibhāṣārtham bhaviṣyati . asti anyat ekaikagrahaṇasya prayojanam . kim . yugapat plutaḥ mā bhūt iti . anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena sambhavaḥ . asiddhaḥ plutaḥ tasya asiddhatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . yadi api idam tatra asiddham tat tu iha siddham . katham . kāryakālam sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam . guroḥ anṛtaḥ anantyasya api ekaikasya prācām . upasthitam idam bhavati anudāttampadamekavarjam iti . iha api tarhi samāveśaḥ na prāpnoti . devadatta3 . siddhāsiddhau etau . yau hi siddhau eva asiddhau eva vā tayoḥ niyamaḥ . yaḥ tarhi svaritaplutaḥ tena samāveśaḥ prāpnoti . svaritamāmreḍite'sūyāsammatikopakutsaneṣu iti . svarite api udāttaḥ asti . yaḥ tarhi anudāttaplutaḥ tena samāveśaḥ prāpnoti . anudāttampraśnāntābhipūjitayoḥ iti . tasmāt prāgvacanam kartavyam . (8.2.88) P III.419.1 - 5 R V.422 ye yajñakarmaṇi iti atiprasaṅgaḥ . ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati . iha api prāpnoti . yé devāsaḥ divyékādaśa sthá iti . siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt . siddham etat . katham . yeyajāmaheśabdaḥ brūhyādiṣu upasaṅkhyeyaḥ . (8.2.89) P III.419.6 - 9 R V.423 praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma . pādasya vā ardharcasya vā antyam akṣaram upasaṁhṛtya tadādyakṣaraśeṣasya sthāne trimātram oṅkāram trimātram okāram vā vidadhati tam praṇavaḥ iti ācakṣate . atha ṭigrahaṇam kimartham . ṭigrahaṇam sarvādeśārtham . yadā okāraḥ tadā sarvādeśaḥ yathā syāt . yadā oṅkāraḥ tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati . (8.2.90) P III.519.13 - 16 R V.424 antagrahaṇam kimartham . yājyā nāma ṛcaḥ vākyasamudāyaḥ tatra yāvanti vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti . iṣyate ca antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamartham antagrahaṇam . (8.2.92.1) P III.419.17 - 420.4 R V.424 agnītpreṣaṇe iti atiprasaṅgaḥ . agnītpreṣaṇe iti atiprasaṅgaḥ bhavati . iha api prāpnoti . agnīdagnīnvihara . siddham tu ośrāvaye parasya ca iti vacanāt . siddham etat . katham . ośrāvaye parasya iti vaktavyam . o3 śrā3vaya . ā3 śrā3vaya . aparaḥ āha : ośrāvayāśrāvayayoḥ iti vaktavyam . o3 śrā3vaya . a3 śra3vaya . (8.2.92.2) P III.420.5 - 8 R V.424 - 425 bahulam anyatra iti vaktavyam . uddhara3 uddhara . āhara3 āhara . tat tarhi vaktavyam . na vaktavyam . yogavibhāgaḥ kariṣyate . agnītpreṣaṇe parasya ca vibhāṣā . tataḥ pṛṣṭhaprativacane heḥ . vibhāṣā iti eva . aparaḥ āha : sarvaḥ eva plutaḥ sāhasam anicchatā vibhāṣā vaktavyaḥ . (8.2.95) P III.420.9 - 12 R V.425 bhartsane paryāyeṇa . bhartsane paryāyeṇa iti vaktavyam . caurá3 caura . cáura caurá3 . kuśīlá3 kuśīla . kúśīla kuśīlá3 . (8.2.103) P III.420.13 - 16 R V.425 asūyādiṣu vāvacanam . asūyādiṣu vā iti vaktavyam . kanyè3 kanye . kánye kanye . śaktikè3 śaktike . śáktike śaktike . (8.2.106) P III.420.17 - 421.14 R V.426 - 427 kimartham idam ucyate . aicoḥ ubhayavivṛddhiprasaṅgāt idutoḥ plutavacanam . aicoḥ ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate . kim ucyate ubhayavivṛddhiprasaṅgāt iti yadā nityāḥ śabdāḥ nityeṣu ca śabdeṣu kūṭasthaiḥ avicālibhiḥ varṇaiḥ bhavitavyam anapāyopajanavikāribhiḥ . na eṣaḥ doṣaḥ . ubhayavivṛddhiprasaṅgāt iti na evam vijñāyate ubhayoḥ vivṛddhiḥ ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . katham tarhi . ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt iti . imau aicau samāhāravarṇau mātrā avarṇasya mātrā ivarṇovarṇayoḥ iti tayoḥ plutaḥ ucyamāne ubhayavivṛddhiḥ prāpnoti . tat yathā . abhivardhamānaḥ garbhaḥ sarvāṅgaparipūrṇaḥ vardhate . asti prayojanam etat . kim tarhi iti . tatra ayatheṣṭaprasaṅgaḥ . tatra ayatheṣṭam prasajyeta . caturmātraḥ plutaḥ prāpnoti . siddham tu idutoḥ dīrghavacanāt . siddham etat . katham . idutoḥ dīrghaḥ bhavati iti vaktavyam . tat etat katham kṛtvā siddham bhavati . yadi samaḥ pravibhāgaḥ mātrā avarṇasya mātrā ivarṇovarṇayoḥ . atha hi ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ ardhatṛtīyamātraḥ prāpnoti . atha hi adhyardhamātrā avarṇasya ardhamātrā ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ iti . tatra sauryabhagavatā uktam aniṣṭijñaḥ vāḍavaḥ paṭhati . iṣyate eva caturmātraḥ plutaḥ . (8.2.107.1) P III.421.15 - 422.2 R V.427 - 428 ecaḥ plutavikāre padāntagrahaṇam . ecaḥ plutavikāre padāntagrahaṇam kartavyam iha mā bhūt : bhadram karoṣi gau3ḥ iti . viṣayaparigaṇanam ca . viṣayaparigaṇanam ca kartavyam . praśnāntābhipūjitavicāryamāṇapratyabhivādayājyānteṣu iti vaktavyam . praśnānta . agama3ḥ pūrva3n grāma3n agnibhūta3í . paṭa3ú . praśnānta . abhipūjita . siddhaḥ asi māṇavaka agnibhūta3í . paṭa3ú . abhipūjita . vicāryamāṇa . hotavyam dīkṣitasya gṛha3í . vicāryamāṇa . pratyabhivāda . āyuṣmān edhi agnibhūta3í . pratyabhivāda . yājyānta . ukṣā́nnāya vaśā́nnāya sómapṛṣṭhāya vedháse . stómaiḥ vidhema agnáya3í . (8.2.107.2) P III.422.3 - 5 R V.428 āmantrite chandasi upasaṅkhyānam . āmantrite chandasi upasaṅkhyānam kartavyam . àgna3i patnīvá3ḥ sajū́ḥ devéna tváṣṭrā sómam piba . (8.2.108.1) P III.422.6 - 10 R V.428 - 429 atha kayoḥ imau yvau ucyete . idutoḥ iti āha . tat idutoḥ grahaṇam kartavyam . na kartavyam . prkṛtam anuvartate . kva prakṛtam . pūrvasya ardhasya aduttarasya idutau iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . aci iti eṣā saptamī idutau iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasminnitinirdiṣṭepūrvasya iti . (8.2.108.2) P III.422.11 - 423.4 R V.429 - 430 kimartham idam ucyate na ikaḥ yaṇ aci iti eva siddham . na sidhyati . asiddhaḥ plutaḥ plutavikārau ca imau . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate . yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti . katham kṛtvā jñāpakam . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . idam tarhi prayojanam dīrghaśākalapratiṣedhārtham . dīrghatvam śākalam ca mā bhūt iti . agnā3yindram . paṭā3vudakam . etat api na asti prayojanam . ārabhyate plutapūrvasya yaṇādeśaḥ plutapurvasya dīrghaśākalapratiṣedhārtham iti . tat na vaktavyam bhavati . avaśyam tat vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . bho3yindra . bho3yiha iti . yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . idam api avaśyam vaktavyam svarārtham . tena hi sati udāttasvaritayoryaṇaḥsvarito'nudāttasya iti eṣaḥ svaraḥ prasajyeta . anena punaḥ sati asiddhatvāt na bhaviṣyati . yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . nanu ca uktam tat api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham bho3yindra bho3yiha iti . chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati . yat tarhi na chāndasam . bho3yindram sāma gāyati . eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ iti . kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat ayam vidadhāti . tau ca mama svarasandhiṣu siddhau śākaladīrghavidhī tu nivartyau .1. ik tu yadā bhavati plutapūrvaḥ tasya yaṇam vidadhāti apavādam . tena tayoḥ ca na śākaladīrghau yaṇsvarabādhanam eva tu hetuḥ . (8.3.1.1) P III.424.1 - 6 R V.431 matuvasaḥ rādeśe vanaḥ upasaṅkhyānam . matuvasaḥ rādeśe vanaḥ upasaṅkhyānam kartavyam . yaḥ tvā āyántam vásunā prātaritvaḥ . ibhāṣā bhavadbhagavadaghavatām ot ca avasya . chandasi bhāṣāyām ca bhavat bhagavat aghavat iti eteṣām vibhāṣā ruḥ vaktavyaḥ ot ca avasya vaktavyaḥ . bhoḥ , bhavan . bhagoḥ , bhagavan . aghoḥ , aghavan iti . (8.3.1.2) P III.424.6 - 10 R V.431 - 432 sambuddhau iti ucyate tatra idam na sidhyati . bhoḥ brāhmaṇāḥ iti . tathā vibhaktau liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti . bhoḥ brāhmaṇi . na eṣaḥ doṣaḥ . avyayam eṣaḥ bhoḥśabdaḥ na eṣā bhavataḥ pravṛttiḥ . katham avyayatvam . vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā nipātaḥ avyayam iti avyayasañjñā . (8.3.5 - 6, 12) P III.424.11 - 416.8 R V.432 - 434 sampuṅkānām satvam . sampuṅkānām satvam vaktavyam . saṁskartā puṁskāmā kāṁs kān iti . ruvidhau hi aniṣṭaprasaṅgaḥ . ruvidhau hi sati aniṣṭam prasajyeta . iha tāvat saṁskartā iti vā śari iti prasajyeta . puṁskāmā iti idudupadhasya iti ṣatvam prasajyeta . kāṁs kān iti kupvoḥ hkaḥ prasajyeta . tat tarhi vaktavyam . na vaktavyam . kriyate nyāse eva . samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ : samaḥ suṭi sakāraḥ bhavati . tat prakṛtam uttaratra anuvartiṣyate . yadi tat anuvartate naśchavyapraśān iti atra api prāpnoti . sambandham anuvartiṣyate . samaḥsuṭi . pumaḥ khayi ampare saḥ bhavati . naḥ chavi apraśān ruḥ bhavati pumaḥ khayi ampare sakāraḥ . ubhayatharkṣu dīrghādaṭisamānapāde nṝnpe svatavānpāyau ruḥ bhavati pumaḥ khayi ampare sakāraḥ . kān āmreḍite sakāraḥ . pumaḥ khayi ampare iti nivṛttam . samaḥ vā lopam eke icchanti : saṁskartā sam̐skartā . (8.3.13) P III.425.9 - 23 R V.434 - 435 ḍhalope apadāntagrahaṇam . ḍhalope apadāntagrahaṇam kartavyam . iha mā bhūt . śvaliṭ ḍhaukate . guḍaliṭ ḍhaukate . tat tarhi vaktavyam . na vaktavyam . jaśtvam atra bādhakam bhaviṣyati . jaśbhāvāt iti cet uttaratra ḍhasya abhāvāt apavādaprasaṅgaḥ . jaśbhāvāt iti cet uttaratra ḍhakārasya abhāvāt asiddhatvāt apavādaḥ ayam vijñāyate . kasya . jaśtvasya . tasmāt siddhavacanam . tasmāt siddhatvam vaktavyam . kasya . ṣṭutvasya . saṅgrahaṇam vā . saṅgrahaṇam vā kartavyam . saṅi ḍhaḥ iti vaktavyam . tattarhi vaktavyam . na vaktavyam . ānantaryam iha āśrīyate ḍhakārasya ḍhakāre iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit ca na eva sannipātakṛtam na api śāstrakṛtam . ṣṭutve sannipātakṛtam ānantaryam jaśtve na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ . (8.3.15) P III.426.1 - 19 R V.435 - 439 visarjanīyaḥ anuttarapade . visarjanīyaḥ anuttarapade iti vaktavyam . iha mā bhūt . nārkuṭaḥ nārpatyaḥ iti . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅalakṣaṇatvāt . bahiraṅgaḥ rephaḥ . antaraṅgaḥ visarjanīyaḥ . asiddham bahiraṅgam antaraṅge . na eṣaḥ yuktaḥ parihāraḥ . antaraṅgam bahiraṅgam iti pratidvandvabhāvinau etau pakṣau . sati antaraṅge bahiraṅgam sati bahiraṅge antargam . na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti . kim kāraṇam . asiddhatvāt . na ca anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti . tatra nimittam eva bahiraṅgam antaraṅgasya . animittam bahiraṅgam antaraṅgasya . kim kāraṇam . asiddhatvāt . katham asiddhatvam yāvatā pūrvatra asiddham iti asiddhā paribhāṣā . asiddham bahiraṅgam antaraṅge . katham . kāryakālam sañjñāparibhāṣam iti kharavasānayorvisarjanīyaḥ upasthitam idam bhavati asiddham bahiraṅgam antaraṅge iti . evam eṣā siddhā paribhāṣā bhavati . kutaḥ nu khalu etat dvayoḥ paribhāṣayoḥ sāvakāśayoḥ samavasthitayoḥ pūrvatra asiddham iti ca asiddham bahiraṅgam antaraṅge iti ca pūrvatrāsiddham iti etām upamṛdya asiddham bahiraṅgam antaraṅge iti etayā vyavasthā bhaviṣyati na punaḥ asiddham bahiraṅgam antaraṅge iti etām upamṛdya purvatrāsiddham iti etayā vyavasthā syāt . ataḥ kim . ataḥ ayuktaḥ parihāraḥ na vā bahiraṅgalakṣaṇatvāt iti . (8.3.16) P III.426.20 - 22 R V.439 kimartham idam ucyate na kharavasānayoḥ visarjanīyaḥ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . roḥ eva supi na anyasya supi . kva mā bhūt . gīrṣu dhūrṣu . (8.3.17) P III.427.1 - 12 R V.440 - 441 aśgrahaṇam anarthakam anyatra abhāvāt . aśgrahaṇam anarthakam . kim kāraṇam . anyatra abhāvāt . na hi anyatra ruḥ asti anyat ataḥ aśaḥ . nanu ca ayam asti . chandaḥsu payaḥsu iti . kim punaḥ kāraṇam sukāraparaḥ eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra iti . asti atra viśeṣaḥ . visarjanīye kṛte na bhaviṣyati . iha api tarhi visarjanīye kṛte na bhaviṣyati . chandaḥsu payaḥsviti . sthānivadbhāvāt prāpnoti . nanu ca iha api sthānivadbhāvāt prāpnoti . vṛkṣaḥ tatra plakṣaḥ tatra iti . analvidhau sthānivadbhāvaḥ . atha ayam alvidhiḥ syāt śakyam aśgrahaṇam avaktum . bāḍham śakyam . alvidhiḥ tarhi bhaviṣyati . katham . idam asti rori iti . tataḥ vakṣyāmi kharavasānayoḥ visarjanīyaḥ raḥ . tataḥ roḥ supi visarjanīyaḥ raḥ iti eva . uttarārtham tarhi aśgrahaṇam kartavyam halisarveṣām hali aśi iti yathā syāt . iha mā bhūt : vṛkṣavayateḥ apratyayaḥ vṛkṣav karoti . (8.3.20) P III.427.13 - 16 R V.442 kimartham idam ucyate na lopaḥ śākalyasya iti eva siddham . okārāt lopavacanam nityārtham . okārāt lopavacanam kriyate . nityārthaḥ ayam ārambhaḥ . (8.3.21) P III.427.17 - 21 R V.442 pade iti kimartham . tantre , utam , tantrayutam , tantra*utam . pade iti śakyam avaktum . kasmāt na bhavati tantre , utam , tantrayutam , tantra*utam iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . uttarārtham tarhi padagrahaṇam kartavyam ṅamohrasvādaciṅamuṇnityam iti apade mā bhūt . daṇḍinā śakaṭinā . (8.3.26) P III.428.1 - 4 R V.443 yavalapare yavalāḥ vā . yavalapare hakāre yavalāḥ vā iti vaktavyam . kiyhyaḥ kim hyaḥ . kivhvalayati kim hvalayati . kilhlādayati kim hlādayati . (8.3.28 - 32) P III.428.5 - 429.6 R V.443 - 444 iha dhuḍādiṣu kecit pūrvāntāḥ kecit parādayaḥ . yadi punaḥ sarve eva pūrvāntāḥ syuḥ sarve eva parādayaḥ . kaḥ ca atra viśeṣaḥ . dhugādiṣu ṣṭutvaṇatvapratiṣedhaḥ . dhugādiṣu satsu ṣṭutvaṇatvayoḥ pratiṣedhaḥ vaktavyaḥ . ṣṭutvasya tāvat . śvaliṭtsāye . madhuliṭtsāye . ṣṭunāṣṭuḥ iti ṣṭutvam prāpnoti . parādau punaḥ sati napadāntāṭṭoranām iti pratiṣedhaḥ siddhaḥ bhavati . ṇatvasya . kurvannāste . kṛṣannāste . raṣābhyānnoṇaḥsamānapade it ṇatvam prāpnoti . parādau punaḥ sati padāntasya na iti pratiṣedhaḥ siddhaḥ bhavati . santu tarhi parādayaḥ . parādau chatvaṣatvavidhipratiṣedhaḥ . yadi parādayaḥ chatvam vidheyam ṣatvam ca pratiṣedhyam . chatvam vidheyam . kurvañcchete . kṛṣañcchete . yat hi tat śaścho'ṭi iti jhayaḥ padāntāt iti evam tat . kim punaḥ kāraṇam jhayaḥ padāntāt iti evam tat . iha mā bhūt . purā krūrasya visṛpaḥ virapśin iti . ṣatvam ca pratiṣedhyam . pratyaṅksiñca . udaṅksiñca . ādeśapratyayayoḥ iti ṣatvam prāpnoti . pūrvānte punaḥ sati sātpadādyoḥ iti pratiṣedhaḥ siddhaḥ bhavati . tasmāt santu yathānyāsam eva kecit pūrvāntāḥ kecit parādayaḥ . (8.3.32.1) P III.429.6 - 10 R V.444 ayam tu khalu śi tuk chatvārtham niyogataḥ pūrvāntaḥ kartavyaḥ tatra kurvañcchete kṛṣañcchete iti raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . na eṣaḥ doṣaḥ . ścutve yogavibhāgaḥ kariṣyate . idam asti kṣubhnādiṣu na ṇakāraḥ bhavati . tataḥ stoḥ ścunā . stoḥ ścunā sannipāte na ṇakāraḥ bhavati . tataḥ ścuḥ . ścuḥ ca bhavati stoḥ ścunā sannipāte . (8.3.32.2) P III.429.11 - 24 R V.444 - 446 ṅamuṭi padādigrahaṇam . ṅamuṭi padādigrahaṇam kartavyam . iha mā bhūt . daṇḍinā śakaṭinā iti . tat tarhi vaktavyam . na vaktavyam . padāt iti vartate . evam api paramadaṇḍinā paramacchattriṇā iti prāpnoti . na eṣaḥ doṣaḥ . uktam etat uttarapadatve ca apadādividhau lumatā lupte pratyayalakṣaṇam na bhavati iti . evam api padāt iti vaktavyam . yat hi tat prakṛtam prāk supi kutsanāt iti evam tat . evam tarhi ṅamaḥ eva ayam ṅamuṭ kriyate . katham . padasya iti vartate ṅamaḥ iti ca na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . padāntasya ṅamaḥ ṅamuṭ bhavati hrasvāt uttarasya aci iti . yadi ṅamaḥ eva ṅamuṭ kriyate kurvannāste kṛṣannāste raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . padāntasya na iti pratiṣedhaḥ bhaviṣyati . padāntasya iti ucyate na eṣaḥ padāntaḥ . padāntabhaktaḥ padāntagrahaṇena grāhiṣyate . evam api na sidhyati . kim kāraṇam . uktam etat na vā padādhikārasya viśeṣaṇatvāt iti . evam tarhi pade iti vartate . kva prakṛtam . uñi ca pade iti . (8.3.33) P III.430.1 - 6 R V.446 kimartham mayaḥ uttarasya uñaḥ vaḥ vā iti ucyate na ikaḥ yaṇaci iti eva siddham . na sidhyati . pragṛhyaḥ prakṛtyā iti prakṛtibhāvaḥ prāpnoti . yadi punaḥ tatra eva ucyeta ikaḥ yaṇaci mayaḥ uñaḥ vā iti . na evam śakyam . iha hi doṣaḥ syāt . kimvāvapanam mahat . maḥ anusvāraḥ hali iti anusvāraḥ prasajyeta . vatve punaḥ sati asiddhatvāt na bhaviṣyati . (8.3.34) P III.430.7 - 431.6 R V.447 - 450 iha kasmāt na bhavati : vṛkṣaḥ , plakṣaḥ iti . saṁhitāyām iti vartate . evam api atra prāpnoti . kim kāraṇam . paraḥ sannikarṣaḥ saṁhitā iti ucyate . saḥ yathā eva pareṇa paraḥ sannikarṣaḥ evam pūrveṇa api . evam tarhi anavakāśā avasānasañjñā saṁhitāsañjñām bādhiṣyate . atha vā saṁhitāsañjñāyām prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ paraḥ sannikarṣaḥ iti . kaḥ ca sādhīyaḥ . yaḥ pūrvaparayoḥ . yadi eva anavakāśā avasānasañjñā saṁhitāsañjñām bādhate atha api saṁhitāsañjñāyām prakarṣagatiḥ vijñāyate ubhayathā doṣaḥ bhavati . iṣyante itaḥ uttaram avasāne saṁhitākāryāṇi tāni na sidhyanti . aṇaḥ apragṛhyasya anunāsikaḥ iti . evam tarhi ācāryapravṛttiḥ jñāpayati na sarvasya visarjanīyasya satvam bhavati iti yat ayam kharavasānayorvisjanīyaḥ iti āha . itarathā kharavasānayoḥ saḥ bhavati iti eva brūyāt . tat ca laghu bhavati visarjanīyasya saḥ iti etat ca na vaktavyaṁ bhavati . avaśyam śarparevisarjanīyaḥ iti atra prakṛtinirdeśārtham visarjanīyagrahaṇam kartavyam . atha idānīm etat api rasānnidhyārtham purastāt apakrakṣyate kharavasānayoḥ saḥ iti atra eva evam api kupvoḥ XkkaXppau ca iti evamādinā anukramaṇena vyavacchinnam bhobhagoaghoapūrvasyayo'śi iti atra rugrahaṇam kartavyam syāt . evam api ekam visarjanīyagrahaṇam vyājaḥ bhavati . saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṁsam yatnam ārabhate tat jñāpayati ācāryaḥ na sarvasya visarjanīyasya satvam bhavati iti . evam api anaikāntikam jñāpakam . etāvat jñāpyate na sarvasya vijanīyasya satvam bhavati iti tatra kutaḥ etat iha bhaviṣyati vṛkṣaḥ tatra plakṣaḥ tatra iti iha na bhaviṣyati vṛkṣaḥ plakṣaḥ iti . evam tarhi ācāryapravṛttiḥ jñāpayati na asya visarjanīyasya satvam bhavati iti yat ayam śarpare visarjanīyaḥ iti āha . atha vā hali iti vartate . kva prakṛtam . hali sarveṣām iti . yadi tat anuvartate mayaḥ uñaḥ vaḥ vā hali ca iti hali api vatvam prāpnoti . śamu naḥ . śamu yoḥ astu . evam tarhi visarjanīyasyasaḥ iti atra khari iti anuvartiṣyate . atha vā sambandham anuvartiṣyate . (8.3.36) P III.431.7 - 9 R V.450 vāśarprakaraṇe kharpare lopaḥ . vāśarprakaraṇe kharpare lopaḥ vaktavyaḥ . vṛkṣāḥ sthātāraḥ . vṛkṣāḥ sthātāraḥ . (8.3.37) P III.431.10 - 432.7 R V.450 - 453 sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ . sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ vaktavyāḥ . visarjanīyādeśe hi śarparayoḥ eva ādeśaprasaṅgaḥ . visarjanīyādeśe hi sati śarparayoḥ eva kupvoḥ hkkahppau syātām . adbhiḥ psātam . vāsaḥ kṣaumam . vacanāt na bhaviṣyataḥ . asti vacane prayojanam . kim . puruṣaḥ tsarukaḥ . tat tarhi vaktavyam . na vaktavyam . yat etat visarjanīyasya saḥ iti atra visarjanīyagrahaṇam etat uttaratra anuvartiṣyate tasmin ca śarpare visarjanīyaḥ asiddhaḥ . na asiddhaḥ . katham . adhikāraḥ nāma triprakāraḥ . kaḥ cit ekadeśasthaḥ sarvam śāstram abhijvalayati yathā pradīpaḥ suprajvalitaḥ sarvam veśma abhijvalayati . aparaḥ yathā rajjvā ayasā vā baddham kāṣṭham anukṛṣyate tadvat . aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti tadā hi yat etat visarjanīyasyasaḥ iti atra visarjanīyagrahaṇam etat uttaratra anuvṛttam sat anyat sampadyate tasmin ca śarpare visarjanīyaḥ siddhaḥ . evam ca krtvā śarparayoḥ eva kupvoḥ hkkahppau syātām . adbhiḥ psātam . vāsaḥ kṣaumam iti . evam tarhi yogavibhāgaḥ kariṣyate . śarpare visarjanīyaḥ . vā śari . tataḥ kupvoḥ . kupvoḥ ca śarparayoḥ visarjanīyasya visarjanīyaḥ bhavati iti . kimartham idam . kupvoḥ hkkahppau vakṣyati tadbādhanārtham . tataḥ hkkahppau bhavataḥ kupvoḥ iti eva . śarparayoḥ iti nivṛttam . atha vā śarparevisarjanīyaḥ iti etat kupvoḥ hkkahppau ca iti atra anuvartiṣyate . (8.3.38) P III.432.8 - 23 R V.453 - 454 saḥ apadādau anavyayasya . saḥ apadādau anavyayasya iti vaktavyam . iha mā bhūt . prātaḥkalpam punaḥkalpam . roḥ kāmye niyamārtham . roḥ kāmye iti vaktavyam . kim prayojanam . niyamārtham . roḥ eva kāmye na anyasya . payaskāmyati . kva mā bhūt . gīḥkāmyati pūḥkāmyati . upadhmānīyasya ca satvam vaktavyam . kim prayojanam . ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate tasya satve kṛte jaśbhāve ca abhyudgaḥ samudgaḥ iti etat rūpam yathā syāt . yadi upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyasya dvirvacanam prāpnoti . dakāropadhe punaḥ sati nandrāḥsaṁyogādayaḥ iti pratiṣedhaḥ siddhaḥ bhavati . yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . asiddhe bhaḥ udjeḥ . idam asti stoḥścunāścuḥ . tataḥ vakṣyāmi . bhaḥ udjeḥ . udjeḥ ca ścunā sannipāte bhaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipātanāt etat siddham . kim nipātanam . bhujanyubjaupāṇyupatāpayoḥ iti . iha api prāpnoti . abhyudgaḥ samudgaḥ . akutvaviṣaye nipātanam . atha vā na etat ubjeḥ rūpam . kim tarhi gameḥ dvyupasargāt ḍaḥ vidhīyate . abhyudgataḥ abhyudgaḥ . samudgataḥ samudgaḥ . (8.3.39) P III.432.24 - 433.28 R V.454 - 456 kim aviśeṣeṇa satvam uktvā tataḥ iṇaḥ uttarasya sakārasya ṣatvam ucyate āhosvit iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate . kim ca ataḥ . yadi aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti . atha iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam namaspurasorgatyoḥ iti atra sakāragrahaṇam kartavyam . tasmin ca kriyamāṇe ṣatvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate ṣatvam api prāpnoti . atha nivṛttam idudupadhasya ca apratyasya iti atra ṣakāragrahaṇam kartavyam . tasmin ca kriyamāṇe satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam tirasaḥ anyatarasyām iti atra sakāragrahaṇam kartavyam . tasmin ca kriyamāṇe ṣatvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate ṣatvam api prāpnoti . atha nivṛttam dvistriścaturitikṛtvo'rthe isusoḥ sāmarthye nityaṁsamāse anuttarapadasthasya iti ṣakāragrahaṇam kartavyam . tasmin ca kriyamāṇe satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam ataḥkṛkamikaṁsakumbhapātrakuśākarṇīṣvanavyayasya iti sakāragrahaṇam kartavyam . yathā icchasi tathā astu . astu tāvat aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate . nanu ca uktam niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na yoge yogaḥ asiddhaḥ . kim tarhi prakaraṇe prakaraṇam asiddham iti yat ayam upasargāt asamāse api ṇopadeśasya iti asamāsepigrahaṇam karoti . atha vā punaḥ astu iṇaḥ uttarasya visarjanīyasya ṣatvam vidhīyate . nanu ca uktam satvam api anuvartate utāho na kim ca ataḥ yadi anuvartate satvam api prāpnoti iti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . saḥ apadādau . iṇaḥṣaḥ . namaspurasoḥ gatyoḥ sakāraḥ iṇaḥ uttarasya ṣakāraḥ . idudupadhasya ca apratyayasya ṣakāraḥ namaspurasoḥ gatyoḥ sakāraḥ . tirasaḥ anyatarasyām sakāraḥ idudupadhasya ca apratyayasya ṣakāraḥ . dvistriścaturitikṛtvo'rthe isusoḥsāmarthye nityamsamāse'nuttarapadasthasya iti ṣakāraḥ tirasaḥ anyatarasyām sakāraḥ . ataḥkṛkamikaṁsakumbhapātrakuśākarṇīṣvanavyayasya . sakāraḥ anuvartate ṣakāragrahaṇam nivṛttam . (8.3.41.1) P III.434.1 - 10 R V.456 - 457 idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ . idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ vaktavyaḥ . puṁskāmā muhuḥkāmaḥ iti . vṛddhibhūtānām ṣatvam vaktavyam . dauṣkulyam naiṣpuruṣyam . plutānām tādau ca . plutānām tādau ca kupvoḥ ca iti vaktavyam . sarpi3ṣṭara . barhī3ṣṭara ni3ṣkula du3ṣpuruṣa . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahirangalakṣaṇatvāt vṛddheḥ . bahiraṅgalakṣaṇā vṛddhiḥ . (8.3.41.2) P III.434.10 - 16 R V.457 - 458 iha kasmāt na bhavati . pituḥ karoti . mātuḥ karoti . apratyayavisarjanīyasya iti ṣatvam prasajyeta . apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca ayam . lupyate atra pratyayavisarjanīyaḥ rātsasya iti . evam tarhi . bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputraśabdam paṭhati tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti . (8.3.43) P III.434.17 - 18 R V.458 - 460 dvistriścaturgrahaṇam kimartham . iha mā bhūt . pañcakṛtvaḥ karoti . atha kṛtvorthagrahaṇam kimartham . iha mā bhūt . catuṣkapālaḥ catuṣkaṇṭakaḥ iti . na etat asti . astu etena vibhāṣā pūrveṇa nityaḥ vidhiḥ bhaviṣyati . na aprāpte pūrveṇa iyam vibhāṣā ārabhyate sā yathā eva iha bādhikā bhavati catuḥ karoti catuṣkaroti iti evam catuṣkapāle api bādhikā syāt . na atra pūrveṇa ṣatvam prāpnoti . kim kāraṇam . apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca ayam . lupyate pratyayavisarjanīyaḥ rātsasya iti . tasmāt kṛtvorthagrahaṇam kartavyam . dvistriścaturgrahaṇam śakyamavaktum . kasmāt na bhavati pañcakṛtvaḥ karoti iti . idudupadhasya iti vartate . na evam śakyam . akriyamāṇe dvistriścaturgrahaṇe kṛtvo'rthagrahaṇena visarjanīyaḥ viśeṣyeta . tatra kaḥ doṣaḥ . iha eva syāt dviṣkaroti dviḥ karoti . iha na syāt catuṣkaroti catuḥ karoti iti . dvistriścaturgrahaṇe punaḥ kriyamāṇe kṛtvo'rthagrahaṇe dvistriścaturaḥ viśeṣyante . dvistriścaturṇām kṛtro'rthe vartamānānām yaḥ visarjanīyaḥ iti . etat api na asti prayojanam . padasya iti vartate tat kṛtvo'rthagrahaṇena viśeṣayiṣyaḥ . padasya kṛtvo'rthe vartamānasya yaḥ visarjanīyaḥ iti . kṛtvasujarthe ṣatvam bravīti . kasmāt catuṣkapāle mā . ṣatvam vibhāṣayā bhūt . nanu siddham tatra pūrveṇa . siddhe hi ayam vidhatte caturaḥ ṣatvam tadā api krtvo'rthe . lupte kṛtvo'rthīye rephasya visarjanīyaḥ hi . evam sati tu idānīm dviḥ triḥ catuḥ iti anena kim kāryam . anyaḥ hi na idudupadhaḥ kṛtvo'rthe kaḥ cit api asti . akriyamāṇe grahaṇe visarjanīyaḥ tadā viśeṣyeta . caturaḥ na sidhyati tadā rephasya visarjanīyaḥ hi . tasmin tu gṛhyamāṇe yuktam caturaḥ viśeṣaṇam bhavati . prakṛtam padam tadantam tasya api viśeṣaṇam nyāyyam . (8.3.45) P III.435.20 - 436.24 R V.460 - 462 anuttarapadasthasya iti kimartham . paramasarpiḥkuṇḍikā . atha idānīm anena mukte pūrveṇa ṣatvam vibhāṣā kasmāt na bhavati isusoḥ sāmarthye iti . nānāpadārthayoḥ vartamānayoḥ khyāyate yadā yogaḥ . tasmin ṣatvam kāryam tat yuktam tat ca me na iha . vyapekṣāsāmarthye pūrvayogaḥ na ca atra vyapekṣāsāmarthyam . kim punaḥ kāraṇam vyapekṣāsāmarthyam āśrīyate na punaḥ ekārthībhāvaḥ yathā anyatra . aikārthye sāmarthye vākye ṣatvam na me prasajyeta . aikārthye sāmarthye sati vākye ṣatvam na syāt : sarpiṣ karoti . sarpiḥ karoti iti . tasmāt iha vyapekṣām sāmarthyam sādhu manyante . atha cet kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ . yadi kṛdantam etat tataḥ adhikasya ṣatvam na prāpnoti . kim kāraṇam . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . vākye api tarhi na prāpnoti . paramasarpiṣkaroti paramasarpiḥ karoti iti . vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta . yat ayam anuttarapadasthasya iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati vākye vibhāṣā iti . atha cet saṁvijñānam nitye ṣatve tataḥ vibhāṣā iyam . atha avyutpannam prātipadikam tataḥ nitye ṣatve prāpte iyam vibhāṣā ārabhyate . siddham ca me samāse . ṣatvam . kimartham tarhi idam ucyate . pratiṣedhārthaḥ tu yatnaḥ ayam . anuttarapadasthasya iti pratiṣedham vakṣyāmi iti . nānāpadārthayoḥ vartamānayoḥ khyāyate yadā yogaḥ . tasmin ṣatvam kāryam tat yuktam tat ca me na iha . aikārthye sāmarthye vākye ṣatvam na me prasajyeta . tasmāt iha vyapekṣām sāmarthyam sādhu manyante . atha cet kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ . vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta . atha cet saṁvijñānam nitye ṣatve tataḥ vibhāṣā iyam . siddham ca me samāse pratiṣedhārthaḥ tu yatnaḥ ayam . (8.3.55) P III.436.25 - 437.6 R V.463 atha mūrdhanyagrahaṇam kimartham na apadāntasya ṣaḥ bhavati iti eva ucyeta . tatra ayam api arthaḥ ṣakāragrahaṇam na kartavyam bhavati prakṛtam anuvartate . kva prakṛtam . iṇaḥṣaḥ iti . na evam śakyam . avaśyam mūrdhanyagrahaṇam kartavyam ihārtham uttarārtham ca . ihārtham tāvat . iṇaḥṣīdhvaṁluṅliṭāmdho'ṅgāt iti atra ṁūrdhanyagrahaṇam na kartavyam bhavati . uttarārtham ca . raṣābhyānnoṇaḥsamānapade iti atra ṇakāragrahaṇam na kartavyam bhavati . tatra ayam api arthaḥ padāntasya na iti pratiṣedhaḥ na vaktavyaḥ bhavati . apadāntābhisambaddham mūrdhanyagrahaṇam anuvartate . (8.3.56) P III.438.1 - 19 R V.464 - 465 sagrahaṇam kimartham na saheḥ sāḍaḥ mūrdhanyaḥ bhavati iti eva ucyeta . saheḥ sāḍaḥ mūrdhanyaḥ bhavati iti ucyamāne antyasya prasajyeta . nanu ca antyasya mūrdhanyavacane prayojanam na asti iti kṛtvā sakārasya bhaviṣyati . kutaḥ nu khalu etat anantyārthe ārambhe sakārasya bhaviṣyati . na punaḥ ākārasya syāt . sthane antaratamaḥ bhavati iti sakārasya bhaviṣyati . bhavet prakṛtitaḥ antaratamanirvṛttau satyām siddham syāt . ādeśataḥ tu antaratamanirvṛttau satyām ākārasya prasajyeta . tasmāt sakāragrahaṇam kartavyam . uttarārtham ca sakāragrahaṇam kriyate . ādeśapratyayayoḥ sakārasya yathā syāt . iha mā bhūt . citam , stutam . atha sahigrahaṇam kimartham na sāḍaḥ saḥ bhavati iti eva ucyeta . saheḥ eva sāḍrūpam bhavati na anyasya . yadi evaṁ . sāḍaḥ ṣatve samānaśabdapratiṣedhaḥ . sāḍaḥ ṣatve samānaśabdānām pratiṣedhaḥ vaktavyaḥ . sāḍaḥ daṇḍaḥ . sāḍaḥ vṛścikaḥ iti . arthavadgrahaṇāt siddham . arthavataḥ sāḍśabdasya grahaṇam na ca eṣaḥ arthavān . arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt pratiṣedhaḥ . arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt pratiṣedhaḥ vaktavyaḥ . saha aḍena sāḍaḥ sāḍasya apatyam sāḍiḥ atra prāpnoti . na vaktavyaḥ . ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ . evam api saha ḍena saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . tasmāt sahigrahaṇam kartavyam . (8.3.57 - 58) P III.438.20 - 439.9 R V.465 - 466 numvisarjanīyaśarvyavāye niṁseḥ pratiṣedhaḥ . numvisarjanīyaśarvyavāye niṁseḥ pratiṣedaḥ vaktavyaḥ . niṁsse niṁssva iti . tat tarhi vaktavyam . na vaktavyam . numā eva vyavāye visarjanīyena eva vyavāye śarā eva vyavāye iti . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ . tat yathā . gargāḥ śatam daṇḍyantām . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . evam tarhi . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . numvyavāye . tataḥ visarjanīyavyavāye . tataḥ śarvyavāye . saḥ tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . pratyekam vyavāyaśabdaḥ parisamāpyate . (8.3.59.1) P III.439.10 - 18 R V.466 - 467 ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedhaḥ . ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedaḥ vaktavyaḥ : kṛsaraḥ , dhūsaraḥ . atyalpam idam ucyate : sarakaḥ iti . saragādīnām iti vaktavyam iha api yathā syāt : varsam tarsam iti . tat tarhi vaktavyam . na vaktavyam . uṇādayaḥ avyutpannāni prātipadikāni . na vai etat ṣatve śakyam vijñātum uṇadayaḥ avyutpannāni prātipadikāni iti . iha hi na syāt . sarpiṣaḥ yajuṣaḥ iti . evam tarhi . bahulavacanāt siddham . bahulam pratyayasañjñā bhavati . (8.3.59.2) P III.439.19 - 441.5 R V.467 - 469 kim punaḥ iyam avayavaṣaṣṭhī : ādeśasya yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . āhosvit samānādhikaraṇā : ādeśaḥ yaḥ sakāraḥ pratyayaḥ yaḥ sakāraḥ iti . kaḥ ca atra viśeṣaḥ . ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ . ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ vaktavyaḥ . bisam bisam . musalam musalam . samānādhikaraṇānām ca aprāptiḥ . samānādhikaraṇānām ca ṣatvasya aprāptiḥ . eṣaḥ , akārṣīt . astu tarhi samānādhikaraṇā . yadi samānādhikaraṇā siṣeca suṣvāpa , atra na prāpnoti . na dhātudvirvacane sthāne dvirvacanam śakyam āsthātum . iha api hi prasajyeta sarīsṛpyate iti . tasmāt tatra dviḥprayogaḥ dvirvacanam . iha tarhi kariṣyati hariṣyati pratyayaḥ yaḥ sakāraḥ iti ṣatvam na prāpnoti . astu tarhi ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . iha tarhi akārṣīt pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti . mā bhūt evam ādeśaḥ yaḥ sakāraḥ iti evam bhaviṣyati . iha tarhi : joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti . eṣaḥ api iṭi kṛte pratyayasya sakāraḥ . iha tarhi índraḥ mā vakṣat saḥ , sáḥ devā́n yakṣat . nānāvibhaktīnām ca samāsānupapattiḥ . nānāvibhaktīnām ca samāsaḥ na upapadyate ādeśapratyayayoḥ iti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ādeśasya ṣaḥ bhavati iti . tataḥ pratyayasakārasya ṣaḥ bhavati iti . sa tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . katham . astu tāvat avayavaṣaṣṭhī . nanu ca uktam ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . dviḥprayogaḥ dvirvacanam . yat api ucyate samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena bhaviṣyati . atha vā punaḥ astu samānādhikaraṇā . katham kariṣyati hariṣyati . ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti sātpratiṣedham śāsti . atha vā punaḥ astu ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . katham índraḥ mā , vakṣat saḥ devān yakṣat . vyapadeśivadbhāvena bhaviṣyati . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . tatra vyapadeśivadvacanam ekācaḥ dve prathamārtham ṣatve ca ādeśasampratyayārtham avacanāt lokavijñanāt siddham iti . yat api nānāvibhaktīnām ca samāsānupapattiḥ iti ācāryapravṛttiḥ jñāpayati nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam karoti . katham kṛtvā jñāpakam . yadi hi ādeśasya yaḥ sakāraḥ iti evam syāt ghasigrahaṇam anarthakam syāt . paśyati tu ācāryaḥ ādeśaḥ yaḥ sakāraḥ tasya ṣatvam iti tataḥ ghasigrahaṇam karoti . (8.3.61) P III.441.6 - 21 R V.470 - 471 stautiṇigrahaṇam kimartham . astautiṇyantānām mā bhūt . sisikṣati . atha evakāraḥ kimarthaḥ . niyamārthaḥ . sthautiṇyantānām eva na anyeṣām iti . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakārakaraṇam niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyeta stautiṇyoḥ eva ṣaṇi iti . mā evam vijñāyi stautiṇyoḥ ṣaṇi eva iti . iha na syāt tuṣṭāva . atha ṣaṇi iti kimartham . seṣīvyate . kaḥ vinate anurodhaḥ . avinate niyamaḥ mā bhūt . suṣupsati iti . kaḥ sānubandhe anurodhaḥ . ṣaśabdamātre niyamaḥ mā bhūt . suṣupiṣe indram . suṣupiṣe iha iti . abhyāsāt iti kimartham . abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt upasargāt yā prāptiḥ tasyāḥ niyamaḥ mā bhūt . abhiṣiṣikṣati . na etat asti . asiddham upasargāt ṣatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . idam tarhi prayojanam . sani yaḥ abhyāsaḥ tasmāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt yā prāptiḥ tatra niyamaḥ mā bhūt iti . soṣupyateḥ san soṣupiṣate . atha vā abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt dhātoḥ yā prāptiḥ tasyāḥ niyamaḥ mā bhūt . adhīṣiṣati . nanu ca ṣaṇi iti ucyate . ṣaṇi iti na eṣā parasaptamī śakyā vijñātum sanyaṅantam hi dvirucyate . tasmāt eṣā satsaptamī ṣaṇi sati iti . satsaptamī cet prāpnoti . (8.3.64) P III.441.22 - 442.8 R V.472 kimartham idam ucyate . sthādiṣu abhyāsavacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . sthādiṣu eva abhyāsasya yathā syāt . iha mā bhūt . abhisusūṣati . atha kimartham abhyāsena ca iti ucyate . tadvyavāye ca aṣopadeśārtham . tadvyavāye abhyāsavyavāye ca aṣopadeśasya api yathā syāt . abhiṣiṣeṇayiṣati . avarṇārtham ṣaṇi pratiṣedhārtham ca . avaṇārtham tavat . abhitaṣṭhau . ṣaṇi pratiṣedhārtham . abhiṣiṣikṣati . (8.3.65.1) P III.442.9 - 21 R V.473 - 474 upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt . upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam . niḥṣuṇoti niḥṣiñcati . kim punaḥ kāraṇam na sidhyati . aniṇantatvāt . iṇantāt upasargāt ṣatvam ucyate na ca nis* iṇantaḥ . na vā varṇāśrayatvāt ṣatvasya tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na vā vaktavyam . kim kāraṇam . varṇāśrayatvāt ṣatvasya . varṇāśrayam ṣatvam . tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na evam vijñāyate iṇantāt upasargāt iti . katham tarhi . iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya saḥ cet sakāraḥ sunotyādīnām iti . tatra śarvyavāye iti eva siddham . yadi evam dhātūpasargayoḥ abhisambandhaḥ akṛtaḥ bhavati . tatra kaḥ doṣaḥ . iha api prāpnoti . vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ . dhātūpasargayoḥ ca abhisambandhaḥ kṛtaḥ . katham . sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ tasya yaḥ iṇ iti . (8.3.65.2) P III.442.21 - 443.4 R V.474 sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam adhikatvāt . sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam kartavyam . abhiṣāvayati . kim kāraṇam . adhikatvāt . vyatiriktaḥ sunotyādiḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti . na vā avayavasya ananyatvāt . na vā vaktavyam . kim kāraṇam . avayavasya ananyatvāt . avayavaḥ atra ananyaḥ . (8.3.65.3) P III.443.5 - 443.12 R V.474 - 475 nāmadhātoḥ tu pratiṣedhaḥ . nāmadhātoḥ tu pratiṣedhaḥ vaktavyaḥ . sāvakam icchati abhisāvakīyati parisāvakīyati . na vā anupasargatvāt . na vā vaktavyaḥ . kim kāraṇam . anupasargatvāt . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra sunotim prati kriyāyogaḥ . kim tarhi sāvakīyatim prati . iha api tarhi na prāpnoti : abhiṣāvayati . atra api na sunotim prati kriyāyogaḥ . kim tarhi sāvayatim prati . sunotim prati atra kriyāyogaḥ . katham . na asau evam preṣyate sunu abhi iti . kim tarhi . upasargaviśiṣṭām asau kriyām preṣyate abhiṣuṇu iti . (8.3.67) P III.443.13 - 18 R V.475 aprateḥ iti vartate utāho nivṛttam . nivṛttam iti āha . katham jñāyate . yogavibhāgakaraṇasāmarthyāt . itarathā hi sadistambhyoḥ aprateḥ iti eva brūyāt . asti anyat yogavibhāgakaraṇe prayojanam . kim . avāccālambanāvidūrvayoḥ iti vakṣyati tat stambheḥ eva yathā syāt sadeḥ mā bhūt iti . na etat asti prayojanam . ekayoge api sati yasya ālambanāvidūrye staḥ tasya bhaviṣyati . kasya ca ālambanāvidūrye staḥ . stambheḥ eva . (8.3.72) P III.443.19 - 23 R V.475 atha yaḥ prāṇī aprāṇī ca katham tatra bhavitavyam . anuṣyandete matsyodake iti . āhosvit anusyandete matsyodake iti . yadi tāvat aprāṇī vidhinā āśrīyate asti atra aprāṇī iti kṛtvā bhavitavyam ṣatvena . atha prāṇī pratiṣedhena āśrīyate asti atra prāṇī iti kṛtvā bhavitavyam pratiṣeedhena . kim punaḥ atra arthasatattvam . devāḥ jñātum arhanti . (8.3.74) P III.444.1 - 4 R V.476 aniṣṭhāyām iti vartate utāho nivṛttam . nivṛttam iti āha . katham jñāyate . yogavibhāgakaraṇasāmarthyāt . itarathā hi viparibhyām ca skandeḥ aniṣṭhāyām iti eva brūyāt . (8.3.78 - 79) P III.444.5 - 9 R V.476 iṇgrahaṇam kimartham . iṇgrahaṇam ḍhatve kavarganivṛttyartham . iṇghrahaṇam kriyate kavargāt ḍhatvam mā bhūt iti . pakṣīdhvam yakṣīdhvam . (8.3.79) P III.444.10 - 445.14 R V.476 - 478 kim punaḥ idam iṇgrahaṇam pratyayaviśeṣaṇam : iṇaḥ uttareṣām ṣīdhvaṁluṅliṭām yaḥ dhakāraḥ iti . āhosvit dhakāraviśeṣaṇam : iṇaḥ uttarasya dhakārasya saḥ cet ṣīdhvaṁluṅliṭām dhakāraḥ iti . kaḥ ca atra viśeṣaḥ . tatra pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt . tatra pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti . luluviḍhve luluvidhve iti . kim kāraṇam . parāditvāt . iṭ parādiḥ . vacanāt bhaviṣyati . asti vacane prayojanam . kim . alaviḍhvam alavidhvam . astu tarhi dhakāraviśeṣaṇam . dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣābhāvaḥ . dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣā na prāpnoti . laviṣīḍhvam laviṣīdhvam iti . vacanāt bhaviṣyati . asti vacane prayojanam . kim . luluviḍhve luluvidhve iti . iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvaprasaṅgaḥ . iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvam prāpnoti : pakṣīdhvam , yakṣīdhvam iti . na eṣaḥ doṣaḥ . aṅgāt iti vakṣyāmi . aṅgagrahaṇāt ca doṣaḥ . iha na prāpnoti : upadidīyidhve , upadidīyiḍhve . yaḥ hi atra aṅgāntyaḥ iṇ na tasmāt uttaraḥ iṭ yasmāt ca uttaraḥ iṭ na asau aṅgāntyaḥ iṇ iti . yathā icchasi tathā astu . astu tāvat pratyayaviśeṣaṇam . nanu ca uktam tatra pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt luluviḍhve luluvidhve iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam . kim . alaviḍhvam alavidhvam iti . yat etasmin yoge liḍgrahaṇam tadanavakāśam tasya anavakāśatvāt vacanāt bhaviṣyati . atha vā punaḥ astu dhakāraviśeṣaṇam iti . nanu ca uktam dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣābhāvaḥ laviṣīḍhvam laviṣīdhvam iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam . kim . luluviḍhve luluvidhve iti . yat etasmin yoge ṣīdhvaṅgrahaṇam tat anavakāśam tasya anavakāśatvāt vacanāt bhaviṣyati . yat api ucyate iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvaprasaṅgaḥ iti aṅgāt iti vakṣyāmi . nanu ca uktam aṅgagrahaṇāt ca doṣaḥ iti . pūrvasmin yoge yat aṅgagrahaṇam tat uttaratra nivṛttam . atha vā pūrvasmin yoge iṇgrahaṇam pratyayaviśeṣaṇam uttaratra dhakāraviśeṣaṇam . (8.3.82) P III.445.15 - 23 R V.478 - 479 agneḥ dīrghāt somasya . agneḥ dīrghāt somasya iti vaktavyam . agnīṣomau . itarathā hi aniṣṭaprasaṅgaḥ . itarathā hi aniṣṭam prasajyeta . agnisomau māṇavakau iti . tat tarhi vaktavyam . na vaktavyam . gauṇamukhyayoḥ mukhye sampratiprattiḥ . tat yathā . gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . katham tarhi bāhīke vṛddhyāttve bhavataḥ . gauḥ tiṣṭhati . gām ānaya iti . arthāśraye etat evam bhavati . yat hi śabdāśrayam śabdamātre tat bhavati . śabdāśraye ca vṛddhyātve . (8.3.85) P III.446.1 - 6 R V.480 sāntābhyām ca iti vaktavyam . iha api yathā syāt . mātuḥṣvasā mātuḥsvasā . pituḥṣvasā pituḥsvaseti . mātuḥ pituḥ iti sāntagrahaṇānarthakyam ekadeśavikṛtasya ananyatvāt . mātuḥ pituḥ iti sāntagrahaṇam anarthakam . kim kāraṇam . ekadeśavikṛtasya ananyatvāt . ekadeśavikṛtam ananyavat bhavati iti sāntasya api bhaviṣyati . (8.3.87) P III.446.7 - 18 R V.480 - 481 astigrahaṇam kimartham . iha mā bhūt . anusṛtam , visṛtam iti . na etat asti prayojanam . yadkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ . iha api tarhi na prāpnoti abhiṣanti viṣanti iti na hi astiḥ kriyāvacanaḥ . kaḥ punaḥ āha na astiḥ kriyāvacanaḥ iti . kriyāvacanaḥ astiḥ . ātaḥ ca kriyāvacanaḥ vyatyanuṣate kartarikarmavyatihāre iti anena ātmanepadam bhavati . karmavyatihāraḥ ca kaḥ . kriyāvyatihāraḥ . prāduḥśabdāt tarhi mā bhūt . prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge eva vartate . upasargāt tarhi syateḥ mā bhūt iti . iṣyate upasargāt syateḥ ṣatvam . ātaś ca iṣyate . evam hi āha : upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvaṅjām iti . prāduḥśabdāt tarhi syateḥ mā bhūt iti . prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge eva vartate . idam tarhi prayojanam iha mā bhūt : anusūteḥ apratyayaḥ anusūḥ anusvaḥ apatyam ānuseyaḥ . (8.3.88) P III.446.19 - 447.20 R V.481 - 483 kimartham svapeḥ supibhūtasya grahaṇam kriyate . supeḥ ṣatvam svapeḥ mā bhūt . supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti . susvapnaḥ visvapnak iti . visuṣvāpa iti kena na . visuṣvāpa iti atra kasmāt na bhavati . halādiśeṣāt na supiḥ . halādiśeṣe kṛte na eṣaḥ supiḥ bhavati . idam iha sampradhāryam . halādiśeṣaḥ kriyatām samprasāraṇam iti kim atra kartavyam . paratvāt halādiśeṣaḥ . iṣṭam pūrvam prasāraṇam . iṣyate halādiśeṣāt pūrvam samprasāraṇam . ātaḥ ca iṣyate . evam hi āha : abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti . evam tarhi sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati . sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ . prāk sitasaṁśabdanāt saḥ niyamaḥ uttaraḥ ca supiḥ paṭhyate . evam tarhi arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . anarthake viṣuṣupuḥ . yadi arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati . na eṣaḥ doṣaḥ . katham . supibhūtaḥ dviḥ ucyate . supibhutasya dvirvacanam . supeḥ ṣatvam svapeḥ mā bhūt . visuṣvāpa iti kena na . halādiśeṣāt na supiḥ . iṣṭam pūrvam prasāraṇam . sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ . anarthake viṣuṣupuḥ supibhūtaḥ dviḥ ucyate . (8.3.91) P III.447.21 - 448.2 R V.483 - 484 kapiṣṭhalaḥ gotraprakṛtau . kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam . gotre iti ucyamāne iha eva syāt . kāpiṣṭhaliḥ . iha na syāt . kapiṣṭhalaḥ kāpiṣṭhalāyanaḥ . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate kapiṣṭhalaḥ iti gotre nipātyate iti . katham tarhi . gotre yaḥ kapiṣṭhalaśabdaḥ tasya ṣatvam nipātyate yatra vā tatra vā iti . (8.3.97) P III.448.3 - 9 R V.484 sthaḥ iti kim idam dhātugrahaṇam āhosvit rūpagrahaṇam . kim ca ataḥ . yadi dhātugrahaṇam gosthānam iti atra prāpnoti . atha rūpagrahaṇam savyeṣṭhāḥ , parameṣṭhī , savyeṣṭhā sārathiḥ iti atra na prāpnoti . yathā icchasi tathā astu . astu tāvat dhātugrahaṇam . katham gosthānam iti . savanādiṣu pāṭhaḥ kariṣyate . atha vā punaḥ astu rūpagrahaṇam . katham savyeṣṭhāḥ , parmeṣṭhī , savyeṣṭhā sārathiḥ iti . sthaḥ sthāsthinsthṝṇām iti vaktavyam . (8.3.98) P III.448.10 - 11 R V.485 avihitalakṣaṇaḥ mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ . (8.3.101) P III.448.12 - 14 R V.485 hrasvāt tādau tiṅi pratiṣedhaḥ . hrasvāt tādau tiṅi pratiṣedhaḥ vaktavyaḥ . bhindyustarām chindyustarām iti . (8.3.105) P III.448.15 - 18 R V.485 stutastomayoḥ chandasi anarthakam vacanam pūrvapadāt iti siddhatvāt . stutastomayoḥ chandasi vacanam anarthakam . kim kāraṇam . pūrvapadāt iti siddhatvāt . pūrvapadāt iti eva siddham . (8.3.108) P III.449.1 - 13 R V.485 - 486 sanoteḥ anaḥ iti ca . kim . vacanam anarthakam iti eva . kim kāraṇam . pūrvapadāt iti siddhatvāt . niyamārtham tarhi idam vaktavyam . sanoteḥ anakārasya eva yathā syāt . iha mā bhūt . gosanim iti . sanoteḥ anaḥ iti niyamārtham iti cet savanādikṛtatvāt siddham . sanoteḥ anaḥ iti niyamārtham iti cet savanādiṣu pāṭhaḥ kariṣyate . sanartham tu . sanartham tu idam vaktavyam . sisaniṣati . etat api na asti prayojanam . stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati . ṇyartham tarhi idam vaktavyam . sisānayiṣati . katham punaḥ aṇyantasya pratiṣedhe ṇyantaḥ śakyaḥ vijñātum . sāmarthyāt . aṇyantasya pratiṣedhavacane prayojanam na asti iti kṛtvā ṇyante vijñāsyate . atha vā ayam asti aṇyantaḥ : sisaniṣateḥ apratyayaḥ sisanīḥ . (8.3.110) P III.449.14 - 20 R V.486 kimartham savādiṣu aśvasaniśabdaḥ paṭhyate . pūrvapadāt iti ṣatvam prāpnoti . tadbādhanārtham . na etat asti prayojanam . iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam . na eva prāpnoti na arthaḥ pratiṣedhena . evam tarhi siddhe sati yat savanādiṣu aśvasaniśabdam paṭhati tat jñāpayati ācāryaḥ aniṇantāt api ṣatvam bhavati iti . kim etasya jñāpane prayojanam . jalāṣāham māṣaḥ iti etat siddham bhavati . atha vā ekadeśavikṛtārthaḥ ayam ārambhaḥ . aśvaṣāḥ iti . (8.3.112) P III.450.1 - 8 R V.486 - 487 upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na . na bhavitavyam . kim kāraṇam . upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati na ca aprāpte padādilakṣaṇe pratiṣedhe upasargāt ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte ca aprāpte ca . atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam upasargāt ṣatvam padādilakṣaṇam pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate . tasmāt abhisesicyate iti bhavitavyam . (8.3.115) P III.450.9 - 11 R V.487 kimartham sahiḥ soḍhabhūtaḥ gṛhyate . yatra asya etat rūpam tatra yathā syāt . iha mā bhūt . pariṣahate iti . (8.3.116) P III.450.12 - 16 stambhusivusahām caṅi upasargāt . stambhusivusahām caṅi upasargāt iti vaktavyam . kim prayojanam . upasargāt yā prāptiḥ tasyāḥ pratiṣedhaḥ yathā syāt . abhyāsāt yā prāptiḥ tasyāḥ pratiṣedhaḥ mā bhūt iti . paryasīṣahat . (8.3.117) P III.450.17 - 21 R V.487 sani kim udāharaṇam . susūṣati . na etat asti prayojanam . stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati . idam tarhi . abhisusūṣati . etat api na asti prayojanam . sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati . idam tarhi prayojanam : abhisusūṣateḥ apratyayaḥ abhisusūḥ . (8.3.118) P III.451.1 - 3 R V.487 sadaḥ liṭi pratiṣedhe svañjeḥ upasaṅkhyanam . sadaḥ liṭi pratiṣedhe svañjeḥ upasaṅkhyānam kartavyam . pariṣasvaje . (8.4.1) P III.452.1 - 20 R V.488 - 490 raṣābhyām ṇatve ṛkāragrahaṇam . raṣābhyām ṇatve ṛkāragrahaṇam kartavyam . raṣābhyām naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam . iha api yathā syāt : mātṝṇām , pitṝṇām iti . tat tarhi vaktavyam . na vaktavyam . yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati . na sidhyati . kim kāraṇam . na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . ekadeśe nuḍādiṣu ca uktam . kim uktam . agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti . tasmāt gṛhyante . evam api na sidhyati . kim kāraṇam . ananantaratvāt . yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . aḍvyavāye iti evam bhaviṣyati . na sidhyati . kim kāraṇam . varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . ye vyapavṛktāḥ api varṇāḥ bhavanti . yat ca atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . evam tarhi yogavibhāgaḥ kariṣyate . raṣābhyām naḥ ṇaḥ samānapade . tataḥ vyavāye . vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . tataḥ aṭkupvāṅnumbhiḥ iti . idam idānīm kimartham . niyamārtham . etaiḥ eva akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti . atha vā ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam paṭhati . na etat asti jñāpakam . vṛddhyartham etat syāt . nārnamaniḥ iti . yat tarhi tatra eva tṛpnotiśabdam paṭhati . yat ca api nṛnamanaśabdam paṭhati . nanu ca uktam vṛddhyartham etat syāt iti . bahiraṅgā vṛddhiḥ . antaraṅgam ṇatvam . asiddham bahiraṅgam antaraṅge . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . ṛtaḥ naḥ ṇaḥ bhavati . tataḥ chandasi avagrahāt ṛtaḥ iti eva . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ . aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ . ādarśena akṣadarśena . na vā anyena vyapetatvāt . na vā vaktavyaḥ . kim kāraṇam . anyena vyapetatvāt . anyena atra vyavāyaḥ . yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti . aṭā eva vyavāye bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . aḍgrahaṇasāmarthyāt . yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt . vyavāye naḥ ṇaḥ bhavati iti eva brūyāt . asti anyat aḍgrahaṇasya prayojanam . kim . yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt . kṛtsnam mṛtsnā iti . yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt . (8.4.2.2) P III.453.9 - 17 R V.491 tatsamudāye ṇatvāprasiddhiḥ yathā anyatra . tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ . arkeṇa argheṇa . yathā anyatra api vyavāyasamudāye kāryam na bhavati . kva anyatra . numvisarjanīyaśarvyavāye'pi niṁsse niṁssva iti . kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . yadi evam ekena vyavāye na prāpnoti . kiriṇā ririṇā iti . ubhayathā api vākyaparisamāptiḥ dṛśyate . tat yathā . gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 kuvyavāye hādeśeṣu pratiṣedhaḥ . kuvyavāye hādeśeṣu pratiṣedhaḥ vakavyaḥ . kim prayojanam . prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti . hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ vaktavyaḥ . prenvanam prenvanīyam . anāgame ca ṇatvam . anāgame ca ṇatvam vaktavyam . tṛmpaṇīyam . anusvāravyavāyavacanāt tu siddham . anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam . tadanusvāragrahaṇam kartavyam . na kartavyam . kriyate nyāse eva . nakāre anusvāraḥ parasavarṇībhūtaḥ nirdiśyate . iha api tarhi prāpnoti . prenvanam prenvanīyam . anusvāraviśeṣaṇam numgrahaṇam . numaḥ yaḥ anusvāraḥ iti . iha api tarhi na prāpnoti . tṛmpaṇam tṛmpaṇīyam . evam tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye iti eva siddham . yadi evam na arthaḥ numgrahaṇena . anusvāre kṛte aḍvyavāye iti eva siddham . (8.4.3.1) P III.454.8 - 16 R V.493 pūrvapadāt sañjñāyām uttarapadagrahaṇam . pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam . kim prayojanam . taddhitapūrvapadasthāpratiṣedhārtham . taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt . khārapāyaṇaḥ karaṇapriyaḥ .. tat tarhi vaktavyam . na vaktavyam . pūrvapadam uttarapadam iti sambandhiśabdau etau . sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati . tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti . kim ca prati etat bhavati . uttarapadam prati . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ . sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti . tatra kaḥ doṣaḥ . tatra nityam ṇatvaprasaṅgaḥ . tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . pūrvapadāt sañjñāyām . tataḥ agaḥ . gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ . apratiṣedhaḥ vā yathā sarvanāmasañjñāyām . na vā arthaḥ pratiṣedhena . ṇatvam kasmāt na bhavati . yathā sarvanāmasañjñāyām . uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti . yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam . iha api nipātanam asti . kim . aṇṛgayanādibhyaḥ iti . na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti . kim kāraṇam . samānapade iti ucyate na ca etat samānapadam . samāse kṛte samānapadam . samānam eva yat nityam na ca etat nityam samānapadam eva . kim vaktavyam etat . na hi . katham anucyamānam gaṁsyate . samānagrahaṇasāmarthyāt . yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt . (8.4.6) P III.455.10 - 12 R V.494 dvyakṣaratryakṣarebhyaḥ iti vaktavyam . iha mā bhūt . devadāruvanam . irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ . irikāvanam timiravanam . (8.4.7) P III.455.13 - 16 R V.494 - 495 adantāt adantasya iti vaktavyam . iha mā bhūt . dīrghāhnī śarat iti . tat tarhi vaktavyam . na vaktavyam . na eṣā ahanśabdāt ṣaṣṭhī . kā tarhi . ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca . atha vā yuvādiṣu pāṭhaḥ kariṣyate . (8.4.8) P III.455.17 - 21 R V.495 āhitopasthitayoḥ iti vaktavyam . iha api yathā syāt . ikṣuvāhaṇam śaravāhaṇam . aparaḥ āha : vāhanam vāhyāt iti vaktavyam . yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt . gargavāhanam iti . (8.4.10) P III.456.1 - 4 R V.495 vāprakaraṇe girinadyādīnām upasaṅkhyānam . vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam . giriṇadī girinadī . cakraṇitambā cakranitambā . (8.4.11) P III.456.5 - 14 R V.495 - 496 prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham . prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam . kim prayojanam . asamāsāntapratiṣedhārtham . asamāsāntasya mā bhūt . gargabhaginī dakṣabhaginī iti . na vā bhavati gargabhagiṇī iti . bhavati yadā etat vākyam gargāṇām bhagaḥ gargabhagaḥ gargabhagaḥ asyāḥ asti iti . yadā tu etat vākyam bhavati gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam . tadā mā bhūt iti . yadi samāsāntagrahaṇam kriyate māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti . liṅgaviśiṣṭagrahaṇe ca uktam . kim uktam . gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ iti . (8.4.11) P III.456.15 - 17 R V.496 tatra yuvādipratiṣedhaḥ . tatra yuvādīnām pratiṣedaḥ vaktavyaḥ . āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat iti . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 atha iha katham bhavitavyam . māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti . kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā . yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam . yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 asamāsagrahaṇam kimartham . samāse iti vartate asamāse api yathā syāt . praṇamati pariṇamati . kva punaḥ samāsagrahaṇam prakṛtam . pūrvapadātsañjñāyāmagaḥ iti . katham punaḥ tena samāsagrahaṇam śakyam vijñātum . pūrvapadagrahaṇasāmarthyāt . samāse eva etat bhavati pūrvapadam uttarapadam iti . atha apigrahaṇam kimartham . samāse api yathā syāt . praṇāmakaḥ pariṇāmakaḥ . yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena . nivṛttam pūrvapadāt iti . aviśeṣeṇa upasargāt ṇatvam vakṣyāmi . samāse niyamāt na prāpnoti . asiddham upasargāt ṇatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ . kim tarhi prakaraṇe prakaraṇam asiddham iti . kim etasya jñapane prayojanam . yat tat uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati . (8.4.14.2) P III.457.15 - 458.2 R V.498 ṇopadeśam prati upasargābhāvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ . evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ vaktavyaḥ . pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti . siddham tu yam prati upasargaḥ tatsthasya iti vacanāt . siddham etat . katham . yam prati upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ṇopadeśam prati upasargābhāvāt anirdeśaḥ iti . na eṣaḥ doṣaḥ . ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti . katham tarhi . ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti . (8.4.15) P III.458.3 - 10 R V.499 hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam . hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam . prahiṇoti pramīṇīte . vacanāt bhaviṣyati . asti vacane prayojanam . kim . prahiṇutaḥ pramīṇāti . siddham acaḥ sthānivattvāt . siddham etat . katham . acaḥ sthānivattvāt . sthānivadbhāvāt atra ṇatvam bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṁyogādilopalatvaṇatveṣu iti . (8.4.16) P III.458.11 - 22 R V.499 loṭ iti kimartham . prahimāni kulāni . pravapāni māṁsāni . āni loḍgrahaṇānarthakyam arthavadgrahaṇāt . āni loḍgrahaṇam anarthakam . kim kāraṇam . arthavadgrahaṇāt . arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān . anupasargāt vā . atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ . iha api tarhi na prāpnoti . prayāṇi pariyāṇi iti . atra api na āniśabdam prati kriyāyogaḥ . āniśabdam prati atra kriyāyogaḥ . katham . yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . katham tarhi . yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . (8.4.17) P III.459.1 - 10 R V.500 neḥ gadādiṣu aḍvyavāye upasaṅkhyānam . neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam . praṇyagadat pariṇyagadat . āṅā ca iti vaktavyam . praṇyāgadat . nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate . na sidhyati . aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum . evam tarhi aḍvyavāye iti vartate . kva prakṛtam . aṭkupvāṅnumvyavāye api iti . tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ . tatra api nimittaviśeṣaṇam eva . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 antagrahaṇam kimartham . aniteḥ antagrahaṇam sambuddhyartham . aniteḥ antagrahaṇam kriyate sambuddhyartham . he prāṇ . apraraḥ āha . aniteḥ antaḥ padāntasya . aniteḥ antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham . yaḥ vā tasmāt anantaraḥ . atha vā ayam antaśabdaḥ asti eva avayavavācī . tat yathā : vastrāntaḥ vasanāntaḥ iti . asti sāmīpye vartate . tat yathā . udakāntam gataḥ . udakasamīpam gataḥ iti gamyate . tat yaḥ sāmīpye vartate tasya grahaṇam vijñāyate . aniteḥ samīpe yaḥ rephaḥ tasmāt nasya yathā syāt . prāṇiti . iha mā bhūt . paryaniti . (8.4.21) P III.460.1 - 3 R V.501 sābhyāsasya dvayoḥ iṣṭam . sābhyāsasya dvayoḥ ṇatvam iṣyate . prāṇiṇiṣati . (8.4.22) P III.460.4 - 7 R V.501 atpūrvasya iti kimartham . praghnanti parighnanti . hanteḥ atpūrvasya vacane uktam . kim uktam . kuvyavāye hādeśeṣu pratiṣedhaḥ iti . (8.4.28) P III.460.8 - 16 R V.502 katham idam vijñayate . okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti . āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti . kim ca ataḥ . yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti . atha vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra na prāpnoti . ubhayathā ca prakrame doṣaḥ bhavati . pra naḥ* muñcatam , pra naḥ muñcatam . pra* u naḥ , pra u naḥ . bhāvini api oti na iṣyate . bhāvini api okāre ṇatvam na iṣyate . evam tarhi upasargāt bahulam iti vaktavyam . (8.4.29) P III.460.17 - 19 R V.503 kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam . kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam . nirviṇṇaḥ aham anena vāsena . (8.4.30) P III.461.1 - 7 R V.503 ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam . ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam . prāpyamāṇam prāpyamānam . tadvidhānāt siddham . vihitaviśeṣaṇam ṇigrahaṇam . ṇyantāt yaḥ vihitaḥ iti . aḍadhikārāt vā . atha vā aḍvyavāye iti vartate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 kimartham idam ucyate na kṛtyacaḥ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti . kva mā bhūt . pramaṅkanam parimaṅkanam . sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt . sanumaḥ ṇatve avadhāraṇasya aprāptiḥ . kim kāraṇam . vidheyabhāvāt . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ . siddham tu pratiṣedhādhikāre sanumgrahaṇāt . siddham etat . katham . pratiṣedhādhikāre sanumgrahaṇāt . pratiṣedhādhikāre sanumgrahaṇam kartavyam . na bhābhūpūkamigamipyāyivepisanumām iti . iha api tarhi na prāpnoti . preṅgaṇam preṅgaṇīyam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam . sidhyati sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti . na eṣaḥ doṣaḥ . halaḥ iti vartate . kva prakṛtam . halaścejupadhāt iti . tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ . katham punaḥ jñāyate tatra ādiviśeṣaṇam iti . ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena . tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati . katham . ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena . atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate . (8.4.34) P III.462.7 - 12 R V.505 bhādiṣu pūñgrahaṇam . bhādiṣu pūñgrahaṇam kartavyam . iha mā bhūt . prapavaṇam somasya iti . ṇyantasya ca upasaṅkhyanam . ṇyantasya ca upasaṅkhyānam kartavyam . kim pūñaḥ eva . na iti āha . aviśeṣeṇa . prabhāpanam paribhāpanam . (8.4.35) P III.462.13 - 17 R V.505 ṣāt padādiparavacanam . ṣātpadādiparagrahaṇam kartavyam . iha eva yathā syāt . niṣpānam duṣpānam . iha mā bhūt . sasarpiṣkeṇa sayajuṣkeṇa . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti . katham tarhi . pade antaḥ padāntaḥ padāntāt iti . (8.4.36) P III.462.18 - 22 R V.505 naśeḥ aśaḥ . naśeḥ aśaḥ iti vaktavyam . iha api yathā syāt . pranaṅkṣyati parinaṅkṣyati . tat tarhi vaktavyam . na vaktavyam . iha naśeḥ ṣaḥ iti iyatā siddham . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam ṣāntabhūtapūrvasya api yathā syāt . (8.4.38) P III.463.1 - 5 R V.506 padavyavāye ataddhite . padavyavāye ataddhite iti vaktavyam . iha mā bhūt . ārdragomayeṇa śuṣkagomayeṇa iti . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padena vyavāye padavyavāye iti . katham tarhi . pade vyavāyaḥ padavyavāyaḥ padvyavāye iti . (8.4.39) P III.463.6 - 7 R V.506 avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ . (8.4.40) P III.463.8 - 11 R V.506 kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta . ānantaryamātre ścutvam yathā syāt . yajñaḥ rājñaḥ yācñā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti . (8.4.41) P III.463.12 - 15 R V.507 kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta . ānantaryamātre ṣṭutvam yathā syāt . peṣṭā leḍhā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti . (8.4.42) P III.463.16 - 18 R V.507 anām iti kim . ṣaṇṇām bhavati kaśyapaḥ . atyalpam idam ucyate anām iti . anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī . (8.4.45) P III.464.1 - 4 R V.507 yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam . yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam . vāṅmayam . tvaṅmayam iti . (8.4.47) P III.464.5 - 17 R V.507 - 508 dvirvacane yaṇaḥ mayaḥ . dvirvacane yaṇaḥ mayaḥ iti vaktavyam . kim udāharaṇam . yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam . atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam . śaraḥ khayaḥ . śaraḥ khayaḥ iti vaktavyam . kim udāharaṇam . yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā iti udāharaṇam . atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam . avasāne ca . avasāne ca dve bhavataḥ iti vaktavyam . vākk vāk . tvakk tvak . srukk sruk . tat tarhi vaktavyam . na vaktavyam . na ayam prasajyapratiṣedhaḥ . aci na iti . kim tarhi paryudasaḥ ayam . yat anyat acaḥ iti . (8.4.48) P III.464.18 - 20 R V.508 na ādini ākrośe putrasya iti tatpare ca . na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam . putraputrādini . (8.4.48) P III.464.21 - 22 R V.508 vā hatajagdhapare ca . vā hatajagdhapare iti vaktavyam . putrahatī puttrahatī . putrajagdhī puttrajagdhī . (8.4.48) P III.465.1 - 3 R V.508 cayaḥ dvitīyāḥ śari pauṣkarasādeḥ . cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya matena . vathsaḥ , khṣīram , aphsarāḥ . (8.4.61) P III.465.4 - 6 R V.509 udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam . udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam . aghnye dūram utkanda . (8.4.61) P III.465.7 R V.509 roge ca iti vaktavyam . utkandakaḥ rogaḥ . (8.4.63) P III.465.8 - 10 R V.509 chatvam ami tacchlokena tacchmaśruṇā iti prayojanam . chatvam ami iti vaktavyam . kim prayojanam . tacchlokena . tacchmaśruṇā iti . (8.4.65) P III.465.11 - 15 R V.509 savarṇagrahaṇam kimartham . jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham . jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham . saṅkhyātānudeśaḥ mā bhūt iti . kim ca syāt . iha na syāt . śiṇḍhi piṇḍhi iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 kimartham idam ucyate . akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṁvṛtatāpratyāpattiḥ kriyate . kim punaḥ kāraṇam vivṛtaḥ upadiśyate . ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ . ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a . ādeśārtham tāvat . vṛkṣābhyām , devadattā3 . āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām . savarṇārtham ca . akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt . ākārasya tathā hrasvaḥ . tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṁvṛtaḥ syāt iti evamarthā prayāpattiḥ . asti prayojanam etat . kim tarhi iti . akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ . khaṭvā mālā . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati . ādeśasya ca anaṇtvāt na savarṇagrahaṇam . ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at a* iti . aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā . na eṣaḥ doṣaḥ . dīrghoccāraṇasāmarthyāt na bhaviṣyati . idam tarhi prayojanam . vṛkṣābhyām plakṣābhyām . atra api dīrghavacanasāmarthyāt na bhaviṣyati . idam tarhi . api kākaḥ śyenāyate . nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati . asti anyat dīrghavacane prayojanam . kim . dadhīyati madhūyati . atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at at iti . ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham . ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham . ekaśeṣanirdesaḥ ayam . a , a , a iti .