*Electronic text of the Kau;sikasuutra* *First Edition, input November 1999 to August 2000 by Arlo Griffiths* *Second Edition June 2001* *Third Edition April 2003* *Fourth Edition December 2004* *Please send corrections to: * *Corrections reported by Bahulkar, Bisschop, Falk, Gippert, Isaacson, Lubotsky, Voegeli are hereby gratefully acknowledged* %%%%%%%%%%% NOTA BENE: 1) The input of the Ist adhyaaya is based on Edition Bahulkar 1990, in: ``Vedic Texts: A Revision. Prof. C.G. Kashikar Felicitation Volume'' (Delhi: Motilal Banarsidass). 2) This re-edition is not free of mistakes, so the editio princeps by Bloomfield (1889) was compared for adhyaaya one, and some mistakes have been tacitly corrected. 3) All the remaining adhyaayas are based on Bloomfield's edition. 4) Most (vowel) sandhis have been solved in the suutra portions, and all such changes to the published edition (Bloomfield) are indicated by underscore (_). 5) The Bahulkar edition dissolves sandhi around mantra quotations, whereas Bloomfield's does not. Bahulkar's text (with implicit sandhi-solution) has been followed in the first adhyaaya. Thereafter, all cases where sandhi surrounding mantras has been solved, are explicitly marked by underscore. 6) Some emendations have been made by me, and some emendations proposed by Caland, Bloomfield e.a. have been noted, but not yet systematically. All deviations from the published edition are marked with a +. The reading of the edition is always given (in [...]). 7) Mantras are enclosed in <...>, and identified wherever possible. When no text is mentioned, but only a number, the Mantra is from ;SS. %%%%%%%%%%% (Kau;sS 1.1.1) atha vidhi.m vak.syaama.h (Kau;sS 1.1.2) sa punar aamnaayapratyaya.h (Kau;sS 1.1.3) aamnaaya.h punar mantraa;s ca braahma.naani ca (Kau;sS 1.1.4) tad yathaa braahma.na.m vidhir eva.m karmali:ngaa mantraa.h (Kau;sS 1.1.5) tathaanyaartha.h (Kau;sS 1.1.6) tathaa braahma.nali:ngaa mantraa.h (Kau;sS 1.1.7) tadabhaave sa.mpradaaya.h (Kau;sS 1.1.8) pramuktatvaad braahma.naanaam (Kau;sS 1.1.9) yaj;na.m vyaakhyaasyaama.h (Kau;sS 1.1.10) devaanaa.m pit..rr.naa.m ca (Kau;sS 1.1.11) praa:nmukha upaa.m;su karoti (Kau;sS 1.1.12) yaj;nopaviitii devaanaam (Kau;sS 1.1.13) praaciinaviitii pit..rr.naam (Kau;sS 1.1.14) praag udag vaa devaanaam (Kau;sS 1.1.15) dak.si.naa pit..rr.naam (Kau;sS 1.1.16) praagudag apavarga.m devaanaam (Kau;sS 1.1.17) dak.si.naapratyag apavarga.m pit..rr.naam (Kau;sS 1.1.18) sak.rt karma pit..rr.naam (Kau;sS 1.1.19) tryavaraardha.m devaanaam (Kau;sS 1.1.20) yathaadi.s.ta.m vaa (Kau;sS 1.1.21) abhidak.si.nam aacaaro devaanaam (Kau;sS 1.1.22) prasavya.m pit..rr.naam (Kau;sS 1.1.23) svaahaakaarava.s.tkaarapradaanaa devaa.h (Kau;sS 1.1.24) svadhaakaaranamaskaarapradaanaa pitara.h (Kau;sS 1.1.25) upamuulaluuna.m barhi.h pit..rr.naam (Kau;sS 1.1.26) parvasu devaanaam (Kau;sS 1.1.27) iti darbhaahaaraaya daatra.m prayachati (Kau;sS 1.1.28) iti_upari parva.naa.m luutvaa tuu.s.niim aah.rtya_uttarato_agner upasaadayati (Kau;sS 1.1.29) naagni.m viparyaavarteta (Kau;sS 1.1.30) naantaraa yaj;naa:ngaani vyaveyaat (Kau;sS 1.1.31) dak.si.na.m jaanu prabhujya juhoti (Kau;sS 1.1.32) yaa puurvaa paur.namaasii saanumatir yaa_uttaraa saa raakaa [cf. AitB 7.11.2] (Kau;sS 1.1.33) yaa puurvaamaavaasyaa saa siniivaalii yaa_uttaraa saa kuhuu.h [cf. AitB 7.11.2] (Kau;sS 1.1.34) adya_upavasatha iti_upavatsyadbhaktam a;snaati (Kau;sS 1.1.35) madhulava.namaa.msamaa.savarjam (Kau;sS 1.1.36) iti samidha aadhaaya vratam upaiti (Kau;sS 1.1.37) iti vaa (Kau;sS 1.1.38) brahmacaarii vratii (Kau;sS 1.1.39) adha.h ;sayiita (Kau;sS 1.1.40) praatarhute_agnau iti paa.nii prak.saalyaapare.naagner darbhaan aastiirya te.suuttaram aana.duha.m rohita.m carma praaggriivam uttaraloma prastiirya pavitre kurute (Kau;sS 1.1.41) darbhau_aprachinnaantau prak.saalyaanulomam anumaar.s.ti iti (Kau;sS 1.2.1) iti pavitre antardhaaya havir nirvapati iti (Kau;sS 1.2.2) evam iti (Kau;sS 1.2.3) iti_amaavaasyaayaam (Kau;sS 1.2.4) nitya.m puurvam aagneyam (Kau;sS 1.2.5) nirupta.m pavitraabhyaa.m prok.sati yathaadevatam (Kau;sS 1.2.6) uluukhalamusala.m ;suurpa.m prak.saalita.m carma.ni_aadhaaya vriihiin uluukhala opyaavaghna.ms trir havi.sk.rtaa vaaca.m vis.rjati iti (Kau;sS 1.2.7) +avahatya [ed. apahatya] suphaliik.rtaan k.rtvaa tri.h prak.saalya ta.n.dulaan iti carum adhidadhaati (Kau;sS 1.2.8) <;suddhaa.h puutaa.h [11.1.17]> iti_udakam aasi;ncati (Kau;sS 1.2.9) iti ta.n.dulaan (Kau;sS 1.2.10) iti tri.h paryagni karoti (Kau;sS 1.2.11) nek.sa.nena tri.h pradak.si.nam udaayauti (Kau;sS 1.2.12) ata uurdhva.m yathaakaamam (Kau;sS 1.2.13) uttarato_agner upasaadayatiidhmam (Kau;sS 1.2.14) uttara.m barhi.h (Kau;sS 1.2.15) itiidhmam (Kau;sS 1.2.16) iti barhi.h (Kau;sS 1.2.17) darbhamu.s.tim abhyuk.sya pa;scaad agne.h praagagra.m nidadhaati iti (Kau;sS 1.2.18) darbhaa.naam apaadaaya <.r.sii.naa.m prastaro_asi [16.2.6]> iti dak.si.nato_agner brahmaasana.m nidadhaati (Kau;sS 1.2.19) purastaad agner aastiirya te.saa.m muulaani_apare.saa.m praantair avachaadayan parisarpati dak.si.nenaagnim aa pa;scaardhaat (Kau;sS 1.2.20) iti sa.mpre.syati (Kau;sS 1.2.21) iti (Kau;sS 1.2.22) evam uttarato_ayujo dhaatuun kurvan (Kau;sS 1.2.23) yatra samaagachanti tad dak.si.nottara.m k.r.noti (Kau;sS 1.2.24) stiir.na.m prok.sati iti (Kau;sS 1.2.25) naanabhyuk.sita.m sa.mstiir.nam upayoga.m labheta (Kau;sS 1.2.26) naidho_abhyaadaanam (Kau;sS 1.2.27) naanutpuuta.m havi.h (Kau;sS 1.2.28) naaprok.sita.m yaj;naa:ngam (Kau;sS 1.2.29) tasmin prak.saalitopavaataani nidadhaati (Kau;sS 1.2.30) sruvam aajyadhaanii.m ca (Kau;sS 1.2.31) viliinapuutam aajya.m g.rhiitvaadhi;sritya paryagni k.rtvaa_udag udvaasya pa;scaad agner upasaadya_udagagraabhyaa.m pavitraabhyaam utpunaati (Kau;sS 1.2.32) (Kau;sS 1.2.33) (Kau;sS 1.2.34) iti t.rtiiyam (Kau;sS 1.2.35) tuu.s.nii.m caturtham (Kau;sS 1.2.36) ;s.rta.m havir abhighaarayati iti (Kau;sS 1.2.37) abhighaarya_uda;ncam udvaasayati iti (Kau;sS 1.2.38) pa;scaad aajyasya nidhaayaala.mk.rtya samaanena_utpunaati (Kau;sS 1.2.39) iti_avek.sate (Kau;sS 1.2.40) iti_aindram (Kau;sS 1.2.41) iti tis.rbhir upasamaadadhaati iti vaa (Kau;sS 1.3.1) iti (Kau;sS 1.3.2) dak.si.nato jaa:nmaayanam udapaatram upasaadyaabhimantrayate iti (Kau;sS 1.3.3) atha_udakam aasi;ncati iti (Kau;sS 1.3.4) <.rta.m tvaa satyena pari.si;ncaami jaataveda.h [cf. VaitS 7.4, TB 2.1.11.1 etc.]> iti saha havirbhi.h paryuk.sya jiivaabhir <[19.69.1-4]> aacamya_utthaaya vedaprapadbhi.h prapadyate_ iti (Kau;sS 1.3.5) prapadya pa;scaat stiir.nasya darbhaan aastiirya _iti brahmaasanam anviik.sate (Kau;sS 1.3.6) _iti dak.si.naa t.r.na.m nirasyati (cf. 139.38ff.) (Kau;sS 1.3.7) tad anvaalabhya japati (Kau;sS 1.3.8) _ity upavi;syaasaniiya.m brahmajapa.m japati iti (Kau;sS 1.3.9) darbhai.h sruva.m nirm.rjya iti pratapya muule sruva.m g.rhiitvaa japati iti (Kau;sS 1.3.10) iti prathama.m graha.m g.rh.naati (Kau;sS 1.3.11) iti dvitiiyam (Kau;sS 1.3.12) iti t.rtiiyam (Kau;sS 1.3.13) iti caturtham (Kau;sS 1.3.14) raajakarmaabhicaarike.su iti pa;ncamam (Kau;sS 1.3.15) iti juhoti (Kau;sS 1.3.16) pa;scaad agner madhyade;se samaanatra purastaaddhomaan (Kau;sS 1.3.17) dak.si.nenaagnim udapaatra aajyaahutiinaa.m sa.mpaataan aanayati (Kau;sS 1.3.18) purastaaddhoma aajyabhaaga.h sa.msthitahoma.h sam.rddhi.h ;saantaanaam (Kau;sS 1.3.19) iti_etau_aajyabhaagau (Kau;sS 1.4.1) iti_uttarapuurvaardhe_aagneyam aajyabhaaga.m juhoti (Kau;sS 1.4.2) dak.si.napuurvaardhe somaaya iti (Kau;sS 1.4.3) madhye havi.h (Kau;sS 1.4.4) upastiiryaajya.m sa.mhataabhyaam a:ngulibhyaa.m dvir havi.so_avadyati madhyaat puurvaardhaat_ca (Kau;sS 1.4.5) avattam abhighaarya dvir havi.h pratyabhighaarayati (Kau;sS 1.4.6) yato yato_avadyati tad anupuurvam (Kau;sS 1.4.7) eva.m sarvaa.ni_avadaanaani (Kau;sS 1.4.8) anyatra sauvi.s.tak.rtaat (Kau;sS 1.4.9) iti purastaaddhomasa.mhataa.m puurvaam (Kau;sS 1.4.10) eva.m puurvaa.mpuurvaa.m sa.mhataa.m juhoti (Kau;sS 1.4.11) svaahaantaabhi.h praty.rca.m homaa.h (Kau;sS 1.4.12) yaam uttaraam agner aajyabhaagasya juhoti rak.sodevatyaa saa yaa.m dak.si.nata.h somasya pit.rdevatyaa saa (Kau;sS 1.4.13) tasmaad antaraa hotavyaa devaloke_eva huuyante (Kau;sS 1.4.14) yaa.m hutvaa puurvaam aparaa.m juhoti saapakramantii sa paapiiyaan yajamaano bhavati (Kau;sS 1.4.15) yaa.m paraa.mparaa.m sa.mhataa.m juhoti saabhikramantii sa vasiiyaan yajamaano bhavati (Kau;sS 1.4.16) yaam anagnau juhoti saandhaa tayaa cak.sur yajamaanasya miiyate so_andha.mbhaavuko yajamaano bhavati (Kau;sS 1.4.17) yaa.m dhuume juhoti saa tamasi huuyate so_arocako yajamaano bhavati (Kau;sS 1.4.18) yaa.m jyoti.smati juhoti tayaa brahmavarcasii bhavati tasmaat_jyoti.smati hotavyam (Kau;sS 1.4.19) evam iti_agni.somiiyasya (Kau;sS 1.5.1) (Kau;sS 1.5.2) <;snathad v.rtram uta sanoti vaajam indraa yo agnii sahurii saparyaat | irajyantaa vasavyasya bhuure.h sahastamaa sahasaa vaajayantaa || [RV 6.60.1]> iti (Kau;sS 1.5.3) aindraagnasya havi.so_amaavaasyaayaam (Kau;sS 1.5.4) praak svi.s.tak.rta.h paarva.nahomau sam.rddhihomaa.h kaamyahomaa;s ca (Kau;sS 1.5.5) iti paur.namaasyaam (Kau;sS 1.5.6) ity amaavaasyaayaam (Kau;sS 1.5.7) <.rcaa stoma.m samardhaya gaayatre.na rathantara.m | b.rhad gaayatravartani || [TS 3.1.10.1 etc.]> (Kau;sS 1.5.8) iti sa.mnatibhi;s ca iti ca (Kau;sS 1.5.9) upastiiryaajya.m sarve.saam uttarata.h sak.rtsak.rd avadaaya dvir avattam abhighaarayati (Kau;sS 1.5.10) na havii.m.si (Kau;sS 1.5.11) ity uttarapuurvaardhe_avayuta.m hutvaa sarvapraaya;scittiiyaan homaan_juhoti (Kau;sS 1.5.12) iti | iti (Kau;sS 1.6.1) iti (Kau;sS 1.6.2) iti ca skannaasm.rtihomau (Kau;sS 1.6.3) iti sa.sthitahomaa.h (Kau;sS 1.6.4) iti uttama.m caturg.rhiitena (Kau;sS 1.6.5) barhir aajya;se.se_anakti [;se.se.naanakti?] (Kau;sS 1.6.6) iti muulam iti madhya.m iti agram eva.m tri.h (Kau;sS 1.6.7) ity anupraharati yathaadevatam (Kau;sS 1.6.8) sruvam agnau dhaarayati (Kau;sS 1.6.9) yad aajyadhaanyaa.m tat sa.msraavayati iti (Kau;sS 1.6.10) iti sruva.m praagda.n.da.m nidadhaati (Kau;sS 1.6.11) iti samidham aadadhaati (Kau;sS 1.6.12) iti dvitiiyaa.m iti t.rtiiyam (Kau;sS 1.6.13) iti mukha.m vimaar.s.ti (Kau;sS 1.6.14) dak.si.nenaagni.m triin vi.s.nukramaan kramate iti dak.si.nena paadenaanusa.mharati savyam (Kau;sS 1.6.15) ity abhidak.si.nam aavartate (Kau;sS 1.6.16) ity aadityam iik.sate (Kau;sS 1.6.17) ity apare.naagnim udapaatra.m parih.rtyottare.naagnim iti maarjayitvaa barhi.si patnyaa;njalau ninayati iti iti vaa (Kau;sS 1.6.18) iti mukha.m vimaar.s.ti (Kau;sS 1.6.19) iti samidham aadadhaati (Kau;sS 1.6.20) iti pari.sicya_uda;nci havirucchi.s.taany udvaasayati (Kau;sS 1.6.21) puur.napaatra.m dak.si.naa (Kau;sS 1.6.22) iti braahma.nam (Kau;sS 1.6.23) (Kau;sS 1.6.26) (Kau;sS 1.6.29) imau dar;sapuur.namaasau vyaakhyaatau (Kau;sS 1.6.30) dar;sapuur.namaasaabhyaa.m paakayaj;naa.h (Kau;sS 1.6.32) kumbhiipaakaad eva vyuddhaara.m juhuyaat (Kau;sS 1.6.33) adhi;sraya.na_paryagnikara.na_abhighaara.na_udvaasana_ala.mkara.na_utpavanai.h sa.msk.rtya (Kau;sS 1.6.34) athaapi ;slokau bhavata.h (Kau;sS 1.6.35) etena_evaamaavaasyo vyaakhyaata.h (Kau;sS 1.6.36) aindraagno_atra dvitiiyo bhavati (Kau;sS 1.6.37) tayor vyatikrame iti ;saantaa.h (Kau;sS 1.7.1) a;snaaty anaade;se sthaaliipaaka.h (Kau;sS 1.7.2) pu.s.tikarmasu saaruupavatse (Kau;sS 1.7.3) aajya.m juhoti (Kau;sS 1.7.4) samidham aadadhaati (Kau;sS 1.7.5) aavapati vriihiyavatilaan (Kau;sS 1.7.6) bhak.sayati k.siiraudanapuro.daa;sarasaan (Kau;sS 1.7.7) mantha_odanau prayachati (Kau;sS 1.7.8) puurva.m tri.saptiiyam (Kau;sS 1.7.9) udakacodanaayaam udapaatra.m pratiiyaat (Kau;sS 1.7.10) purastaad_uttarata.h sa.mbhaaram aaharati (Kau;sS 1.7.11) gor anabhipraapaad vanaspatiinaam (Kau;sS 1.7.12) suuryodayanata.h (Kau;sS 1.7.13) purastaad_uttarato_ara.nye karma.naa.m prayoga.h (Kau;sS 1.7.14) uttarata udakaante prayujya karmaa.ny apaa.m suuktair aaplutya pradak.si.nam aav.rtya apa upasp.r;syaanavek.samaa.naa graamam udaavrajanti (Kau;sS 1.7.15) aa;syabandhyaaplavanayaanabhak.saa.ni sa.mpaatavanti (Kau;sS 1.7.16) sarvaa.ny abhimantryaa.ni (Kau;sS 1.7.17) striivyaadhitaav aaplutaavasiktau ;sirasta.h prakramyaa prapadaat pramaar.s.ti (Kau;sS 1.7.18) puurva.m prapaadya prayachati (Kau;sS 1.7.19) trayoda;syaadayas tisro dadhimadhuni vaasayitvaa badhnaati (Kau;sS 1.7.20) aa;sayati (Kau;sS 1.7.21) anvaarabdhaayaabhimantra.nahomaa.h (Kau;sS 1.7.22) pa;scaad agne;s carma.ni havi.saa.m sa.mskaara.h (Kau;sS 1.7.23) aana.duha.h ;sak.rtpi.n.da.h (Kau;sS 1.7.24) jiivaghaatya.m carma (Kau;sS 1.7.25) akar.no_a;smaa (Kau;sS 1.7.26) aaplavanaavasecanaanaam aacaamayati ca (Kau;sS 1.7.27) sa.mpaatavataam a;snaati nya:nkte vaa (Kau;sS 1.7.28) abhyaadheyaanaa.m dhuuma.m niyachati (Kau;sS 1.7.29) ;sucinaa karmaprayoga.h (Kau;sS 1.8.1) purastaaddhomavatsu ni;saakarmasu puurvaah.ne yaj;nopaviitii ;saalaanive;sama.m samuuhayaty upavatsyadbhaktam a;sitvaa snaato_ahatavasana.h prayu:nkte (Kau;sS 1.8.2) svastyayane.su ca (Kau;sS 1.8.3) iijyaanaa.m di;syaan baliin harati (Kau;sS 1.8.4) pratidi;sam upati.s.thate (Kau;sS 1.8.5) sarvatraadhikara.nam kartur dak.si.naa (Kau;sS 1.8.6) trir udakakriyaa (Kau;sS 1.8.7) anantaraa.ni samaanaani yuktaani (Kau;sS 1.8.8) ;saanta.m sa.mbhaaram (Kau;sS 1.8.9) adhik.rtasya sarvam (Kau;sS 1.8.10) vi.saye [ed. vi;saye; see Caland, AZ, a.l.; Speijer Museum 9 249 disagrees] yathaantaram (Kau;sS 1.8.11) iti darbhalavana.m prayachati (Kau;sS 1.8.12) iti tak.sati (Kau;sS 1.8.13) iti prak.saalayati (Kau;sS 1.8.14) iti mantroktam (Kau;sS 1.8.15) palaa;sa_udumbara_jambu_kaampiila_srag_va:ngha_;sirii.sa_sraktya_vara.na_bilva_ja:ngi.da_ku.taka_garhya_galaavala_vetasa_;simbala_sipuna_syandana_ara.nikaa_a;smayokta_tunyu_puutudaarava.h ;saantaa.h (Kau;sS 1.8.16) citi_praaya;scitti_;samii_;samakaa_sava.m;saa_;saamyavaakaa_talaa;sa_palaa;sa_vaa;saa_;si.m;sapaa_;simbala_sipuna_darbha_apaamaarga_aak.rtilo.s.ta_valmiikavapaa_duurvaapraanta_vriihi_yavaa.h ;saantaa.h (Kau;sS 1.8.17) pramanda_u;siira_;salalii_upadhaana_;sakadhuumaa jaranta.h (Kau;sS 1.8.18) siisa_nadiisiise ayorajaa.msi k.rkalaasa;sira.h siinaani (Kau;sS 1.8.19) dadhi gh.rta.m madhuudakam iti rasaa.h (Kau;sS 1.8.20) vriihi_yavaa_godhuuma_upavaaka_tila_priya:ngu_;syaamaakaa iti mi;sradhaanyaani (Kau;sS 1.8.21) graha.nam aa graha.naat (Kau;sS 1.8.22) yathaartham udarkaan yojayet (Kau;sS 1.8.23) ity anuvaako vaasto.spatiiyaani (Kau;sS 1.8.24) iti maat.rnaamaani (Kau;sS 1.8.25) <;sa.m no devii p.r;snipar.nii [2.25]> iti anuvaaka;s caatanaani (Kau;sS 1.9.1) <;sa.mbhumayobhuu [1.5-6]> ity ekaa m.rgaarasuuktaany uttama.m varjayitvaa [4.23-29] <;sa.m ca no maya;s ca na.h [6.57.3]> <;sivaa na.h [7.68.3]> <;sa.m no vaato vaatu [7.69]> iti (Kau;sS 1.9.2) iti tri.h pratyaasi;ncati (Kau;sS 1.9.3) <;sa.mbhumayobhuu [1.5-6]> ;sa.mtatiiya.m ca [4.13] <;sivaa na.h [7.68.3]> <;sa.m no vaato vaatu [7.69]> iti (Kau;sS 1.9.4) iti tri.h pratyaasi;ncati (Kau;sS 1.9.5) iti ;saantiyuktaani (Kau;sS 1.9.6) ubhayata.h saavitry ubhayata.h <;sa.m no devii [1.6]> (Kau;sS 1.9.7) ahatavaasa.h ka.mse ;saantyudaka.m karoti (Kau;sS 1.9.8) ity apo_atis.rjya sarvaa imaa aapa o.sadhaya iti p.r.s.tvaa sarvaa ity aakhyaata o.m b.rhaspatiprasuuta.h karavaa.niity anuj;naapya_o.m savit.rprasuuta.h kurutaa.m bhavaan ity anuj;naata.h kurviita (Kau;sS 1.9.9) puurvayaa kurviiteti gaargya_paartha;sravasa_bhaagaali_kaa:nkaayana_uparibabhrava_kau;sika_jaa.tikaayana_kaurupathaya.h (Kau;sS 1.9.10) anyatarayaa kurviiteti yuvaa kau;siko yuvaa kau;sika.h (Kau;sS 1 Colophon) iti atharvavede kau;sikasuutre prathamo 'dhyaaya.h samaapta.h (Kau;sS 2.1[10].1) puurvasya medhaajananaani (Kau;sS 2.1[10].2) ;sukasaarik.r;saanaa.m jihvaa badhnaati (Kau;sS 2.1[10].3) aa;sayati (Kau;sS 2.1[10].4) audumbarapalaa;sakarkandhuunaam aadadhaati (Kau;sS 2.1[10].5) aavapati (Kau;sS 2.1[10].6) bhak.sayati (Kau;sS 2.1[10].7) upaadhyaayaaya bhaik.sam prayachati (Kau;sS 2.1[10].8) suptasya kar.nam anumantrayate (Kau;sS 2.1[10].9) upasiida;n japati (Kau;sS 2.1[10].10) dhaanaa.h sarpirmi;sraa.h sarvahutaa.h (Kau;sS 2.1[10].11) tilami;sraa hutvaa praa;snaati (Kau;sS 2.1[10].12) purastaad agne.h kalmaa.sam da.n.da.m nihatya pa;scaad agne.h k.r.s.naajine dhaanaa anumantrayate (Kau;sS 2.1[10].13) suuktasya paara.m gatvaa prayachati (Kau;sS 2.1[10].14) sak.rj juhoti (Kau;sS 2.1[10].15) da.n.dadhaanaajina.m dadaati (Kau;sS 2.1[10].16) iti ;suklapu.spaharitapu.spe ki.mstyanaabhipippalyau jaataruupa;sakalena praak stanagrahaat praa;sayati (Kau;sS 2.1[10].17) prathamapravadasya maatur upasthe taaluuni sa.mpaataan aanayati (Kau;sS 2.1[10].18) dadhimadhv aa;sayati (Kau;sS 2.1[10].19) upaniita.m vaacayati vaar.sa;satika.m karma (Kau;sS 2.1[10].20) iti bhak.sayati (Kau;sS 2.1[10].21) aadityam upati.s.thate (Kau;sS 2.1[10].22) ity aagrahaaya.nyaa.m bhak.sayati (Kau;sS 2.1[10].23) agnim upati.s.thate (Kau;sS 2.1[10].24) iti sa.mhaaya mukha.m vimaar.s.ti (Kau;sS 2.2[11].1) puurvasya brahmacaarisaa.mpadaani (Kau;sS 2.2[11].2) audumbaryaadaya.h (Kau;sS 2.2[11].3) brahmacaaryaavasathaad upastara.naany aadadhaati (Kau;sS 2.2[11].4) pipiilikodvaape medomadhu;syaamaake.siikatuulaany aajya.m juhoti (Kau;sS 2.2[11].5) aajya;se.se pipiilikodvaapaan opya graamam etya sarvahutaan (Kau;sS 2.2[11].6) brahmacaaribhyo_anna.m dhaanaas tilami;sraa.h prayachati (Kau;sS 2.2[11].7) etaani graamasaa.padaani (Kau;sS 2.2[11].8) vikaara sthuu.naamuulaavatak.sa.naani sabhaanaam upastara.naani (Kau;sS 2.2[11].9) graamii.nebhyo_annam (Kau;sS 2.2[11].10) suraa.m suraapebhya.h (Kau;sS 2.2[11].11) audumbaraadiiny bhak.sa.naantaani sarvasaa.mpadaani (Kau;sS 2.2[11].12) trir jyoti.h kurute (Kau;sS 2.2[11].13) upati.s.thate (Kau;sS 2.2[11].14) savyaat paa.nih.rdayaal lohita.m rasami;sram a;snaati (Kau;sS 2.2[11].15) p.r;snimantha.h (Kau;sS 2.2[11].16) jihvaayaa utsaadyam ak.syo.h +paristara.na.m mast.rha.na.m [ed. paristara.namast.rha.na.m; see MSS 34 (1976), p. 23f.] h.rdaya.m duur;sa upanahya tisro raatrii.h palpuulane vaasayati (Kau;sS 2.2[11].17) cuur.naani karoti (Kau;sS 2.2[11].18) mai;sradhaanye mantha opya dadhimadhumi;sram a;snaati (Kau;sS 2.2[11].19) iti yugmak.r.s.nala.m vaasita.m badhnaati (Kau;sS 2.2[11].20) saaruupavatsa.m puru.sagaatra.m dvaada;saraatra.m sa.mpaatavanta.m k.rtvaanabhimukhan a;snaati (Kau;sS 2.3[12].1) iti maadaanaka;s.rta.m k.siiraudanam a;snaati (Kau;sS 2.3[12].2) camase saruupavatsaayaa dugdhe vriihiyavaavavadhaaya muurchayitvaa madhv aasicyaa;syati (Kau;sS 2.3[12].3) iti juhoti (Kau;sS 2.3[12].4) iti manthaantaani (Kau;sS 2.3[12].5) iti saa.mmanasyaani (Kau;sS 2.3[12].6) udakuulija.m sa.mpaatavanta.m graama.m parih.rtya madhye ninayati (Kau;sS 2.3[12].7) eva.m suraakuulijam (Kau;sS 2.3[12].8) trihaaya.nyaa vatsataryaa.h ;suktyaani [see Caland, ZR] pi;sitaany aa;sayati (Kau;sS 2.3[12].9) bhakta.m suraa.m prapaa.m sa.mpaatavat karoti (Kau;sS 2.3[12].10) puurvasya iti varcasyaani (Kau;sS 2.3[12].11) audumbaryaadiini trii.ni (Kau;sS 2.3[12].12) kumaaryaa dak.si.nam uurum abhimantrayate (Kau;sS 2.3[12].13) vapaa.m juhoti (Kau;sS 2.3[12].14) agnim upati.s.thate (Kau;sS 2.3[12].15) iti dadhimadhv aa;sayati (Kau;sS 2.3[12].16) kiilaalami;sra.m k.satriya.m kiilaalam itaraan (Kau;sS 2.4[13].1) iti hastinam (Kau;sS 2.4[13].2) haastidanta.m badhnaati (Kau;sS 2.4[13].3) lomaani jatunaa sa.mdihya jaataruupe.naapidhaapya (Kau;sS 2.4[13].4) iti snaatakasi.mhavyaaghrabastak.r.s.nav.r.sabharaaj;naa.m nabhilomaani (Kau;sS 2.4[13].5) da;saanaa.m ;saantav.rk.saa.naa.m ;sakalaani (Kau;sS 2.4[13].6) etayo.h iti sapta marmaa.ni sthaaliipaake p.rktaany a;snaati (Kau;sS 2.4[13].7) aku;sala.m yo braahma.no lohitam a;sniiyaad iti gaargya.h (Kau;sS 2.4[13].8) ukto lomama.ni.h (Kau;sS 2.4[13].9) sarvair aaplaavayati (Kau;sS 2.4[13].10) avasi;ncati (Kau;sS 2.4[13].11) catura:ngula.m t.r.na.m rajohara.nabindunaa_ [see Caland, ZR] _abhi;scotya_upamathya (Kau;sS 2.4[13].12) ;suni kilaasam aje palita.m t.r.ne jvaro yo_asmaan dve.s.ti ya.m ca vaya.m dvi.smas tasmin raajayak.sma iti dak.si.naa t.r.na.m nirasyati gandhapravaadaabhir ala.m kurute (Kau;sS 2.5[14].1) puurvasya hastitrasanaani (Kau;sS 2.5[14].2) rathacakre.na sa.mpaatavataa pratipravartayati (Kau;sS 2.5[14].3) yaanenaabhiyaati (Kau;sS 2.5[14].4) vaaditrai.h (Kau;sS 2.5[14].5) d.rtivastyor opya ;sarkaraa.h (Kau;sS 2.5[14].6) tottre.na nagnaprachanna.h (Kau;sS 2.5[14].7) iti saa.mgraamikaani (Kau;sS 2.5[14].8) aajyasaktuu;n juhoti (Kau;sS 2.5[14].9) dhanuridhme dhanu.h samidham aadadhaati (Kau;sS 2.5[14].10) evam i.svidhme (Kau;sS 2.5[14].11) dhanu.h sa.mpaatavad vim.rjya prayachati (Kau;sS 2.5[14].12) prathamasya_i.suparyaya.naani (Kau;sS 2.5[14].13) drughnyaartniijyaapaa;sat.r.namuulaani badhnaati (Kau;sS 2.5[14].14) ity apanodanaani (Kau;sS 2.5[14].15) phaliikara.natu.sabusaavatak.sa.naany aavapati (Kau;sS 2.5[14].16) anvaaha (Kau;sS 2.5[14].17) agnir no duuta.h [3.2]> iti mohanaani (Kau;sS 2.5[14].18) odanena_upayamya phaliikara.naan uluukhalena juhoti (Kau;sS 2.5[14].19) evam a.nuun (Kau;sS 2.5[14].20) ekavi.m;satyaa ;sarkaraabhi.h pratini.spunaati (Kau;sS 2.5[14].21) apvaa.m yajate (Kau;sS 2.5[14].22) iti ;sitipadii.m sa.mpaatavatiim avas.rjati (Kau;sS 2.5[14].23) udv.rdhatsu [Caland: uddh.r.syatsu?] yojayet (Kau;sS 2.5[14].24) iti yuktayo.h pradaanaantaani (Kau;sS 2.5[14].25) digyuktaabhyaa.m [3.26 & 3.27] iti upati.s.thate (Kau;sS 2.5[14].26) iti sa.mrambha.naani (Kau;sS 2.5[14].27) sene samiik.samaa.no japati (Kau;sS 2.5[14].28) bhaa:ngamau;njaan paa;san i:ngi.daala.mk.rtaan sa.mpaatavato_anuuktaan senaakrame.su vapati (Kau;sS 2.5[14].29) evam aamapaatraa.ni (Kau;sS 2.5[14].30) i:ngi.dena sa.mprok.sya t.r.naany aa:ngirasenaagninaa diipayati (Kau;sS 2.5[14].31) yaa.m dhuumo_avatanoti taa.m jayanti (Kau;sS 2.6[15].1) <.rdha:n mantras [5.1]> ity aa;svatthyaa.m paatryaa.m triv.rti gomayaparicaye hastip.r.s.the puru.sa;sirasi vaamitraa;n juhvad abhiprakramya nivapati (Kau;sS 2.6[15].2) +varaahavihataad [ed. varaahavihitaad; Caland, Kl.Schr. p. 70] raajaano vedi.m kurvanti (Kau;sS 2.6[15].3) tasyaa.m pradaanaantaani (Kau;sS 2.6[15].4) eke.svaa hatasyaadahane_upasamaadhaaya diirghada.n.de.na sruve.na rathcakrasya khena samayaa juhoti (Kau;sS 2.6[15].5) yojaniiya.m ;srutvaa yojayet (Kau;sS 2.6[15].6) ity anvaaha (Kau;sS 2.6[15].7) vai;syaaya pradaanaantaani (Kau;sS 2.6[15].8) iti aayudhigraama.nye (Kau;sS 2.6[15].9) _iti raaj;nodapaatra.m dvaudvau_avek.sayet (Kau;sS 2.6[15].10) +ya.m [ed.: yan; Caland, Kl.Schr. p. 57] na pa;syed na yudhyeta (Kau;sS 2.6[15].11) iti nava.m ratha.m raajaana.m sasaarathim aasthaapayati (Kau;sS 2.6[15].12) iti jiivitavij;naanam (Kau;sS 2.6[15].13) tisra.h snaavarajjuur a:ngaare.su_avadhaaya (Kau;sS 2.6[15].14) utkucatii.su kalyaa.nam (Kau;sS 2.6[15].15) saa.mgraamikam etaa vyaadi;sati madhye m.rtyur itare sene (Kau;sS 2.6[15].16) paraaje.syamaa.naan m.rtyur ativartate jye.syanto m.rtyum [note conj. Speijer Museum 9 249] (Kau;sS 2.6[15].17) agre.suutkucatsu mukhyaa hanyante madhye.su madhyaa ante.su_avare (Kau;sS 2.6[15].18) evam i.siikaa.h (Kau;sS 2.7[16].1) iti sarvavaaditraa.ni prak.saalya tagara_u;siire.na sa.mdhaavya sa.mpaatavanti trir aahatya prayachati (Kau;sS 2.7[16].2) ity uccaistaraa.m (?) hutvaa sruvam udvartayan (Kau;sS 2.7[16].3) somaa.m;su.m hari.nacarma.ni_utsiivya k.satriyaaya badhnaati (Kau;sS 2.7[16].4) iti raajaa tri.h senaa.m pariyaati (Kau;sS 2.7[16].5) ukta.h puurvasya somaa.m;su.h (Kau;sS 2.7[16].6) iti paa;sair aadaanasa.mdaanaani (Kau;sS 2.7[16].7) iti k.satriya.m sa.mnaahayati (Kau;sS 2.7[16].8) abhayaanaam apyaya.h (Kau;sS 2.7[16].9) iti (Kau;sS 2.7[16].10) iti puutirajjum avadhaaya (Kau;sS 2.7[16].11) a;svatthabadhakayor agni.m manthati (Kau;sS 2.7[16].12) iti dhuumam anumantrayate (Kau;sS 2.7[16].13) ity agnim (Kau;sS 2.7[16].14) tasminn ara.nye sapatnak.saya.niir aadadhaaty a;svattha_badhaka_taajadbha:nga_aahva_khadira_;saraa.naam (Kau;sS 2.7[16].15) uktaa.h paa;saa.h (Kau;sS 2.7[16].16) aa;svatthaani kuu.taani bhaa:ngaani jaalaani (Kau;sS 2.7[16].17) baadhakada.n.daani (Kau;sS 2.7[16].18) iti mitrebhyo juhoti (Kau;sS 2.7[16].19) iti savyena_i:ngi.dam amitrebhyo baadhake (Kau;sS 2.7[16].20) uttarato_agner lohitaa;svatthasya ;saakhaa.m nihatya niilalohitaabhyaa.m suutraabhyaa.m paritatya iti dak.si.naa prahaapayati (Kau;sS 2.7[16].21) iti yathaali:nga.m sa.mpre.syati (Kau;sS 2.7[16].22) homaarthe p.r.sadaajyam (Kau;sS 2.7[16].23) pradaanaantaani vaapyaani (Kau;sS 2.7[16].24) vaapyais tri.sandhiini vajraruupaa.ny arbudiruupaa.ni (Kau;sS 2.7[16].25) ;sitipadii.m sa.mpaatavatii.m darbharajjvaa k.satriyaaya_upasa:ngada.n.de badhnaati (Kau;sS 2.7[16].26) dvitiiyaam asyati (Kau;sS 2.7[16].27) iti raa.s.traavagamanam (Kau;sS 2.7[16].28) aanu;suukaanaa.m vriihii.naam aavraskajai.h kaampiilai.h ;s.rta.m saaruupavatsam aa;sayati (Kau;sS 2.7[16].29) iti rathanemima.nim aya.hsiisaloharajatataamrave.s.tita.m hemanaabhi.m vaasita.m baddhvaa suutrota.m barhi.si k.rtvaa sa.mpaatavanta.m praty.rca.m bh.r.s.tiir abhiivarttottamaabhyaam aac.rtati (Kau;sS 2.7[16].30) iti yasmaad raa.s.traad avaruddhas tasyaa;saayaa.m ;sayanavidha.m puro.daa;sa.m darbhe.suudake ninayati (Kau;sS 2.7[16].31) tato lo.s.tena jyotir aayatana.m sa.mstiirya k.siiraudanam a;snaati (Kau;sS 2.7[16].32) yato lo.s.tas tata.h sa.mbhaaraa.h (Kau;sS 2.7[16].33) tis.r.naa.m praatara;site puro.daa;se hvayante (Kau;sS 2.8[17].1) iti raajaanam abhi.sek.syan mahaanade ;saantyudaka.m karoty aadi.s.taanaam (Kau;sS 2.8[17].2) sthaaliipaaka.m ;srapayitvaa dak.si.nata.h parig.rhyaayaa darbhe.su ti.s.thantam abhi.si;ncati (Kau;sS 2.8[17].3) talpaar.sabha.m carmaarohayati (Kau;sS 2.8[17].4) udapaatra.m samaasi;ncete (Kau;sS 2.8[17].5) viparidadhaane (Kau;sS 2.8[17].6) sahaiva nau suk.rta.m saha du.sk.rtam iti brahmaa bruuyaat (Kau;sS 2.8[17].7) yo du.sk.rta.m karavat tasya du.sk.rta.m suk.rta.m nau saheti (Kau;sS 2.8[17].8) aa;sayati (Kau;sS 2.8[17].9) a;svam aarohyaaparaajitaa.m pratipaadayati (Kau;sS 2.8[17].10) sahasra.m graamavaro dak.si.naa (Kau;sS 2.8[17].11) viparidhaanaantam ekaraajena vyaakhyaatam (Kau;sS 2.8[17].12) talpe darbhe.sv abhi;si;ncati (Kau;sS 2.8[17].13) var.siiyasi vaiyaaghra.m carmaarohayati (Kau;sS 2.8[17].14) catvaaro raajaputraas taalpaa.h p.rthakpaade.su ;sayana.m paraam.r;sya sabhaa.m praapayanti (Kau;sS 2.8[17].15) daasa.h paadau prak.saalayati (Kau;sS 2.8[17].16) mahaa;suudra upasi;ncati (Kau;sS 2.8[17].17) k.rtasa.mpannaan ak.saan aa t.rtiiya.m vicinoti (Kau;sS 2.8[17].18) vai;sya.h sarvasvajainam upati.s.thate_uts.rjaayu.smann iti (Kau;sS 2.8[17].19) uts.rjaami braahma.naaya_uts.rjaami k.satriyaaya_uts.rjaami vai;syaaya dharmo me janapade caryataam iti (Kau;sS 2.8[17].20) pratipadyate (Kau;sS 2.8[17].21) aa;sayati (Kau;sS 2.8[17].22) a;svam aarohyaaparaajitaa.m pratipaadayati (Kau;sS 2.8[17].23) sabhaam udaayaati (Kau;sS 2.8[17].24) madhumi;sra.m braahma.naan bhojayati (Kau;sS 2.8[17].25) rasaan aa;sayati (Kau;sS 2.8[17].26) maahi.saa.ny upayaati (Kau;sS 2.8[17].27) kuryur gaam iti gaargyapaartha;sravasau neti bhaagali.h (Kau;sS 2.8[17].28) iti k.satriya.m praata.h_praatar abhimantrayate (Kau;sS 2.8[17].29) ukta.m samaasecana.m viparidhaanam (Kau;sS 2.8[17].30) iti paurohitye vatsyan vai;svalopii.h samidha aadhaaya (Kau;sS 2.8[17].31) iti k.satriyam upanayiita (Kau;sS 2.8[17].32) tad aahur na k.satriya.m saavitrii.m vaacayed iti (Kau;sS 2.8[17].33) katha.m nu tam upanayiita yan na vaacayed (Kau;sS 2.8[17].34) vaacayed eva vaacayed eva (Kau;sS 2 Colophon) iti atharvavede kau;sikasuutre dvitiiyo 'dhyaaya.h samaapta.h (Kau;sS 3.1[18].1) puurvasya puurvasyaa.m paur.namaasyaam astamita udakaante k.r.s.nacailaparihito nir.rtikarmaa.ni prayu:nkte (Kau;sS 3.1[18].2) naavyaayaa dak.si.naavarte ;saape.ta.m nikhanet (Kau;sS 3.1[18].3) apaa.m suuktair avasi;ncati (Kau;sS 3.1[18].4) apsu k.r.s.na.m jahaati (Kau;sS 3.1[18].5) ahatavasana upamucya_upaanahau jiivaghaatyaayaa udaavrajati (Kau;sS 3.1[18].6) pro.sya taam uttarasyaa.m saa.mpada.m kurute (Kau;sS 3.1[18].7) ;saape.tam aalipyaapsu nibadhya tasminn upasamaadhaaya sa.mpaatavanta.m karoti (Kau;sS 3.1[18].8) a;snaati (Kau;sS 3.1[18].9) aadhaaya k.r.s.na.m pravaahayati (Kau;sS 3.1[18].10) upamucya jaradupaanahau savyena jarat_chattra.m dak.si.nena ;saalaat.r.naa.ny aadiipya jiir.na.m viiri.nam abhinyasyati (Kau;sS 3.1[18].11) anaav.rtam aav.rtya sak.rj juhoti (Kau;sS 3.1[18].12) savya.m praharaty upaanahau ca (Kau;sS 3.1[18].13) jiir.ne viiri.na upasamaadhaaya iti jaratko.s.thaad vriihii;n ;sarkaraami;sraan aavapati (Kau;sS 3.1[18].14) iti dhaanaa.h (Kau;sS 3.1[18].15) yuktaabhyaa.m saha ko.s.thaabhyaa.m t.r.tiiyaam (Kau;sS 3.1[18].16) k.r.s.na;sakune.h savyaja:nghaayaam a:nkam anubadhyaa:nke puro.daa;sa.m iti anaav.rta.m prapaadayati (Kau;sS 3.1[18].17) niila.m sa.mdhaaya lohitam aachaadya ;sukla.m pari.nahya dvitiiyayaa_u.s.nii.sam a:nkena_upasaadya savyena sahaa:nkenaavaa:n apsu_apavidhyati (Kau;sS 3.1[18].18) t.rtiiyayaa channa.m caturthyaa sa.mviitam (Kau;sS 3.1[18].19) puurvasya citraakarma (Kau;sS 3.1[18].20) kulaaya;s.rta.m [ed. kulaaya ;s¡, but cf. Caland Kl. Schr. 58] haritabarhi.sam a;snaati (Kau;sS 3.1[18].21) anvaktaa.h praade;samaatriir aadadhaati (Kau;sS 3.1[18].22) naavyayo.h saa.mvaidye pa;scaad agner bhuumiparilekhe kiilaala.m mukhenaa;snaati (Kau;sS 3.1[18].23) tejovrata.m triraatram a;snaati (Kau;sS 3.1[18].24) tadbhak.sa.h (Kau;sS 3.1[18].25) ;sa.mbhumayobhubhyaa.m [1.5 + 1.6]> iti salilai.h k.siiraudanam a;snaati (Kau;sS 3.1[18].26) manthaantaani (Kau;sS 3.1[18].27) dvitiiyena pravatsyan havi.saam upadadhiita (Kau;sS 3.1[18].28) atha pratyetya (Kau;sS 3.1[18].29) atha pratyetya (Kau;sS 3.1[18].30) atha praarthayamaa.na.h (Kau;sS 3.1[18].31) atha praarthayamaa.na.h (Kau;sS 3.1[18].32) catvaaro dhaayaa.h palaa;saya.s.tiinaa.m bhavanti (Kau;sS 3.1[18].33) darbhaa.naam upolavaanaa.m catvaara.h (Kau;sS 3.1[18].34) ta.m vyati.saktam a.s.taavaram idhma.m saattrike_agnau_aadhaayaajyenaabhijuhuyaat (Kau;sS 3.1[18].35) dhuuma.m niyacheta (Kau;sS 3.1[18].36) lepa.m praa;sniiyaat (Kau;sS 3.1[18].37) tam u cen na vinded atha sattrasyaayatane yaj;naayatanam iva k.rtvaa (Kau;sS 3.1[18].38) samudra ity aacak.sate karma (Kau;sS 3.2[19].1) ;sa.mbhumayobhubhyaa.m [1.5 + 1.6] iti gaa lava.na.m paayayaty upataapinii.h (Kau;sS 3.2[19].2) prajananakaamaa.h (Kau;sS 3.2[19].3) prapaam avaru.naddhi (Kau;sS 3.2[19].4) iti naavyaabhyaam udakam aaharata.h sarvata upaasecam (Kau;sS 3.2[19].5) tasmin mai;sradhaanya.m ;s.rtam a;snaati (Kau;sS 3.2[19].6) mantha.m vaa dadhimadhumi;sram (Kau;sS 3.2[19].7) yasya ;sriya.m kaamayate tato vriihi_aajyapaya aahaarya k.siiraudanam a;snaati (Kau;sS 3.2[19].8) tadalaabhe haritagomayam aahaarya ;so.sayitvaa triv.rti gomayaparicaye ;s.rtam a;snaati (Kau;sS 3.2[19].9) <;serabhaka [2.24.1]> iti saamudram apsu karma vyaakhyaatam (Kau;sS 3.2[19].10) anapahatadhaanaa lohitaajaayaa drapsena sa.mniiyaa;snaati (Kau;sS 3.2[19].11) etaavad upaiti (Kau;sS 3.2[19].12) t.r.naanaa.m granthiin udgrathnann apakraamati (Kau;sS 3.2[19].13) taan udaavrajann udapaatrasya_udapaatre.naabhiplaavayati mukha.m vimaar.s.ti [note conj. Speijer Museum 9 250] (Kau;sS 3.2[19].14) iti go.s.thakarmaa.ni (Kau;sS 3.2[19].15) g.r.s.te.h piiyuu.sa.m ;sle.smami;sram a;snaati (Kau;sS 3.2[19].16) gaa.m dadaati (Kau;sS 3.2[19].17) udapaatra.m ninayati (Kau;sS 3.2[19].18) samuuhya savyenaadhi.s.thaayaardha.m dak.si.nena vik.sipati (Kau;sS 3.2[19].19) saaruupavatse ;sak.rtpi.n.daan guggululava.ne pratiniiya pa;scaad agner nikhanati (Kau;sS 3.2[19].20) tis.r.naa.m praatar a;snaati (Kau;sS 3.2[19].21) vik.rte sa.mpannam (Kau;sS 3.2[19].22) iti mantroktaan vaasitaan badhnaati (Kau;sS 3.2[19].23) uttamasya caturo jaataruupa;sakalenaanusuutra.m gamayitvaavabhujya traidha.m paryasyati (Kau;sS 3.2[19].24) ity upasamaadhaaya (Kau;sS 3.2[19].25) iti vaasitam ullupya iti badhnaati (Kau;sS 3.2[19].26) iti mantroktam (Kau;sS 3.2[19].27) iti yavama.nim (Kau;sS 3.2[19].28) ity a.s.takyaayaa vapaa.m sarve.na suuktena trir juhoti (Kau;sS 3.2[19].29) samavattaanaa.m sthaaliipaakasya (Kau;sS 3.2[19].30) sahahutaan aajyami;sraan hutvaa pa;scaad agner vaagyata.h sa.mvi;sati (Kau;sS 3.2[19].31) mahaabhuutaanaa.m kiirtayan sa.mjihiite (Kau;sS 3.3[20].1) iti yugalaa:ngala.m pratanoti (Kau;sS 3.3[20].2) dak.si.nam u.s.taara.m prathama.m yunakti (Kau;sS 3.3[20].3) _ity uttaram (Kau;sS 3.3[20].4) kiinaa;saa itaraan (Kau;sS 3.3[20].5) iti phaalam atikar.sati (Kau;sS 3.3[20].6) iti pratimimiite (Kau;sS 3.3[20].7) ity apuupai.h pratihatya k.r.sati (Kau;sS 3.3[20].8) suuktasya paara.m gatvaa prayachati (Kau;sS 3.3[20].9) tisra.h siitaa.h praaciir gamayanti kalyaa.niir vaaco vadanta.h (Kau;sS 3.3[20].10) ity aavartayitvaa_uttarasmin siitaante puro.daa;sena_indra.m yajate (Kau;sS 3.3[20].11) a;svinau sthaaliipaakena (Kau;sS 3.3[20].12) siitaayaa.m sa.mpaataan aanayanti (Kau;sS 3.3[20].13) udapaatre_uttaraan (Kau;sS 3.3[20].14) ;sa.spahavi.saam avadhaaya (Kau;sS 3.3[20].15) sarvam anakti (Kau;sS 3.3[20].16) yatra sa.mpaataan aanayati tato lo.s.ta.m dhaarayanta.m patnii p.rchaty ak.rk.sata_iti (Kau;sS 3.3[20].17) ak.rk.saama_iti (Kau;sS 3.3[20].18) kim aahaar.siir iti (Kau;sS 3.3[20].19) iti (Kau;sS 3.3[20].20) uttarato madhyamaayaa.m nivapati (Kau;sS 3.3[20].21) abhyajya_uttaraphaala.m praatar aayojanaaya nidadhaati (Kau;sS 3.3[20].22) siitaa;sira.hsu darbhaan aastiirya plak.sa_udumbarasya trii.ms_trii.m;s camasaan nidadhaati (Kau;sS 3.3[20].23) rasavato dak.si.ne ;sa.spavato madhyame puro.daa;savata uttare (Kau;sS 3.3[20].24) darbhaan pratyavabhujya sa.mvapati (Kau;sS 3.3[20].25) saaruupavatse ;sak.rtpi.n.daan guggululava.ne pratiniiyaa;snaati (Kau;sS 3.3[20].26) ana.dutsaa.mpadam (Kau;sS 3.4[21].1) iti sphaatikara.nam (Kau;sS 3.4[21].2) ;saantaphala;silaak.rtilo.s.tavalmiikaraa;sivaapa.m trii.ni kuudiipraantaani madhyamapalaa;se darbhe.na parive.s.tya raa;sipalye.su karoti (Kau;sS 3.4[21].3) saaya.m bhu;njate (Kau;sS 3.4[21].4) pratyaavapanti ;se.sam (Kau;sS 3.4[21].5) aa bhaktayaatanaat (Kau;sS 3.4[21].6) anumantrayate (Kau;sS 3.4[21].7) iti palye_a;smaana.m sa.mprok.syaanv.rca.m kaa;sii opyaavaapayati (Kau;sS 3.4[21].8) iti gaa aayatii.h pratyutti.s.thati (Kau;sS 3.4[21].9) praav.r.si prathamadhaarasya_indraaya trir juhoti (Kau;sS 3.4[21].10) iti prati.s.thamaanaa anumantrayate (Kau;sS 3.4[21].11) karkiipravaadaanaa.m dvaada;sadaamnyaa.m sa.mpaatavatyaam iti mantroktam (Kau;sS 3.4[21].12) iti vastrasaa.mpadii (Kau;sS 3.4[21].13) tisra.h kuudiimayiir uur.nanaabhikulaaya parihitaa anvaktaa aadadhaati (Kau;sS 3.4[21].14) atyante.siikaamau;njaparihitaa [thus with Caland, AZ p. 55, n. 5] madhunaa pralipya cikka;se.su paryasya (Kau;sS 3.4[21].15) iti jye.s.tha.m putram avasaayayati (Kau;sS 3.4[21].16) mita;sara.na.h saa.mpada.m kurute (Kau;sS 3.4[21].17) ity aardrapaa.nir asa.mj;naatvaa [so Caland; ed. aardrapaa.nii rasa.m j;naatvaa] prayachati (Kau;sS 3.4[21].18) ;saanta;saakhayaa praagbhaagam apaak.rtya (Kau;sS 3.4[21].19) pratyagni paric.rtati (Kau;sS 3.4[21].20) tasyaa amaavaasyaayaa.m tisra.h praade;samaatriir aadadhaati (Kau;sS 3.4[21].21) iti rasapraa;sanii (Kau;sS 3.4[21].22) rasakarmaa.ni kurute (Kau;sS 3.4[21].23) iti praajaapatyaamaavaasyaayaam astamite valmiika;sirasi darbhaavastiir.ne_adhyadhi diipa.m dhaaraya.ms trir juhoti (Kau;sS 3.4[21].24) ta.n.dulasa.mpaataan aaniiya rasair upasicyaa;snaati (Kau;sS 3.4[21].25) eva.m paur.namaasyaam aajya_uutaan (Kau;sS 3.5[22].1) <.rdha:nmantro [5.1]> iti mai;sradhaanya.m bh.r.s.tapi.s.ta.m lohitaala.mk.rta.m rasami;sram a;snaati (Kau;sS 3.5[22].2) abh.r.s.ta.m plak.sa_udumbarasya_uttarato_agnes tri.su camase.su puurvaah.nasya tejasaagram annasya praa;si.sam iti puurvaah.ne (Kau;sS 3.5[22].3) madhyandinasya tejasaa madhyam annasya praa;si.am iti madhyandine (Kau;sS 3.5[22].4) aparaah.nasya tejasaa sarvam annasya praa;si.sam ity aparaah.ne (Kau;sS 3.5[22].5) .rtumatyaa striyaa a:ngulibhyaa.m lohitam (Kau;sS 3.5[22].6) yat k.setra.m kaamayate tasmin kiilaala.m dadhimadhumi;sram (Kau;sS 3.5[22].7) sa.mvatsara.m striyam anupetya ;suktyaa.m reta aaniiya ta.n.dulami;sra.m saptagraamam (Kau;sS 3.5[22].8) dvaada;siim amaavaasyaa_iti k.siirabhak.so bhavaty amaavaasyaayaa.m dadhimadhubhak.sas tasya muutre_udakadadhimadhupalpuulanaani_aasicya (Kau;sS 3.5[22].9) iti (Kau;sS 3.5[22].10) ni;saayaam aagraya.nata.n.dulaan udakyaan madhumi;sraan nidadhaaty aa yavaanaa.m pa:nkte.h (Kau;sS 3.5[22].11) eva.m yavaan ubhayaan samopya (Kau;sS 3.5[22].12) triv.rti gomayaparicaye ;s.rtam a;snaati (Kau;sS 3.5[22].13) sam.rddham iti kaa:nkaayana.h (Kau;sS 3.5[22].14) iti saattrikaan agniin darbhapuutiikabhaa:ngaabhi.h paristiirya gaarhapatya;s.rta.m sarve.su sa.mpaatavanta.m gaarhapatyade;se_a;snaati (Kau;sS 3.5[22].15) eva.m puurvasminn aparayor upasa.mh.rtya (Kau;sS 3.5[22].16) eva.m dro.nakala;se rasaan uktam (Kau;sS 3.6[23].1) iti nava;saalaayaa.m sarpir madhumi;sram a;snaati [but Caland: juhoti] (Kau;sS 3.6[23].2) iti dvitiiyaam (Kau;sS 3.6[23].3) yuktaabhyaa.m t.rtiiyaam (Kau;sS 3.6[23].4) aanumatii.m caturthiim (Kau;sS 3.6[23].5) ;saalaam a:ngulibhyaa.m sa.mprok.sya g.rhapatnyaasaada upavi;sya_udapaatra.m ninayati (Kau;sS 3.6[23].6) iti vaaca.m vis.rjate (Kau;sS 3.6[23].7) iti vaar.sma.nam audumbara.m manthapratiruupam abhijuhoti (Kau;sS 3.6[23].8) asa.mkhyaataa adhi;s.rtya saptaagama;sa.skulii.h (Kau;sS 3.6[23].9) iti praatar +vibhak.syamaa.no [so Caland; ed. vibhu:nk.syamaa.no]_a;snaati (Kau;sS 3.6[23].10) jyaaju.m badnaati (Kau;sS 3.6[23].11) da.n.da.m sa.mpaatavanta.m vim.rjya dhaarayati (Kau;sS 3.6[23].12) iti yuktayo;s citraakarma ni;saayaa.m sa.mbhaaraan sa.mpaatavata.h karoti (Kau;sS 3.6[23].13) aparedyur iti ;saakhayaa_udakadhaarayaa gaa.h parikraamati (Kau;sS 3.6[23].14) prathamajasya ;sakalam avadhaaya_audumbare.naasinaa iti mantroktam (Kau;sS 3.6[23].15) itiik.sukaa;sakaa.n.dyaa lohita.m nirm.rjya rasami;sram a;snaati (Kau;sS 3.6[23].16) sarvam audumbaram (Kau;sS 3.6[23].17) ity aayojanaanaam apyaya.h (Kau;sS 3.7[24].1) iti biijopahara.nam (Kau;sS 3.7[24].2) aajyami;sraan yavaan urvaraayaa.m k.r.s.te phaalena_uduhyaanv.rca.m kaa;siin ninayati nivapati (Kau;sS 3.7[24].3) iti mahaavakaa;se_ara.nya unnate vimite praagdvaarapratyagdvaare.sv apsu sa.mpaataan aanayati (Kau;sS 3.7[24].4) k.r.s.naajine somaa.m;suun vicinoti (Kau;sS 3.7[24].5) somami;sre.na sa.mpaatavantam a;snaati (Kau;sS 3.7[24].6) aadiipte sa.mpannam (Kau;sS 3.7[24].7) iti g.r.s.tidaama badhnaati (Kau;sS 3.7[24].8) iti sarvodake mai;sradhaanyam (Kau;sS 3.7[24].9) ity .r.sabhada.n.dino vapayaa_indra.m yajate (Kau;sS 3.7[24].10) anubaddha;sira.hpaadena go;saalaa.m carma.naavachaadyaavadaanak.rta.m braahma.naan bhojayati (Kau;sS 3.7[24].11) pro.sya samidha aadaaya_ iti g.rhasa.mkaa;se japati (Kau;sS 3.7[24].12) savyena samidho dak.si.nena ;saalaavaliika.m sa.mstabhya japati (Kau;sS 3.7[24].13) ativrajya samidha aadhaaya iti sthuu.ne g.rh.naaty upati.s.thate (Kau;sS 3.7[24].14) iti mantroktam (Kau;sS 3.7[24].15) g.rhapatnyaasaade_upavi;sya_udapaatra.m ninayati (Kau;sS 3.7[24].16) iti pravatsyann avek.sate (Kau;sS 3.7[24].17) suuyavase pa;suun ni.s.thaapayati (Kau;sS 3.7[24].18) duurvaagrair a;njalau_apa aaniiya dar;sa.m daar;siibhir upati.s.thate (Kau;sS 3.7[24].19) ity .r.sabha.m sa.mpaatavantam atis.rjati (Kau;sS 3.7[24].20) retodhaayai tvaatis.rjaami vayodhaayai tvaatis.rjaami yuuthatvaayai tvaatis.rjaami ga.natvaayai tvaatis.rjaami sahasrapo.saayai tvaatis.rjaamy aparimitapos.aayai tvaatis.rjaami (Kau;sS 3.7[24].21) iti puraa.na.m prav.rtya navam uts.rjate sa.mprok.sati (Kau;sS 3.7[24].22) uttare.na pu.s.tikaama .r.sabhe.na_indra.m yajate (Kau;sS 3.7[24].23) sa.mpatkaama.h ;svetena paur.namaasyaam (Kau;sS 3.7[24].24) ity aagrahaaya.nyaam (Kau;sS 3.7[24].25) pa;scaad agner darbhe.su khadaayaa.m sarvahutam (Kau;sS 3.7[24].26) dvitiiya.m sa.mpaatavantam a;snaati (Kau;sS 3.7[24].27) t.rtiiyasyaaditi.h saptabhir iti trir juhoti (Kau;sS 3.7[24].28) pa;scaad agner darbhe.su ka;sipu_aastiirya ity upavi;sati (Kau;sS 3.7[24].29) iti sa.mvi;sati (Kau;sS 3.7[24].30) iti paryaavartate (Kau;sS 3.7[24].31) navabhi.h <;santivaa [12.1.59]> iti da;samyaa_ ity upotti.s.thati (Kau;sS 3.7[24].32) ity utkraamati (Kau;sS 3.7[24].33) iti trii.ni padaani praa:n vaa_uda:n vaa baahyena_upani.skramya iti viik.sate (Kau;sS 3.7[24].34) unnataac ca (Kau;sS 3.7[24].35) purastaad agne.h siira.m yuktam udapaatre.na sa.mpaatavataavasi;ncati (Kau;sS 3.7[24].36) aayojanaanaam apyaya.h (Kau;sS 3.7[24].37) iti juhoti varo ma aagami.syatiiti (Kau;sS 3.7[24].38) ity upati.s.thate (Kau;sS 3.7[24].39) iti ma.ni.m hira.nyakaama.h (Kau;sS 3.7[24].40) eva.m vittvaa (Kau;sS 3.7[24].41) iti vaar.sak.rtasyaacamati ;sirasy aanayate (Kau;sS 3.7[24].42) iti dyau.h p.r.saty aadityo rohita.h (Kau;sS 3.7[24].43) p.r.satii.m gaa.m dadaati (Kau;sS 3.7[24].44) p.r.satyaa k.siiraudana.m sarvahutam (Kau;sS 3.7[24].45) pu.s.tikarma.naam upadhaanopasthaanam (Kau;sS 3.7[24].46) salilai.h sarvakaama.h salilai.h sarvakaama.h (Kau;sS 3 Colophon) iti atharvavede kau;sikasuutre t.rtiiyo 'dhyaaya.h samaapta.h (Kau;sS 4.1[25].1) atha bhai.sajyaani (Kau;sS 4.1[25].2) li:ngyupataapo +bhi.sajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250] (Kau;sS 4.1[25].3) vacanaad anyat (Kau;sS 4.1[25].4) puurvasya_udapaatre.na sa.mpaatavataa:nkte (Kau;sS 4.1[25].5) valiir vimaar.s.ti (Kau;sS 4.1[25].6) _ iti mu;nja;siro rajjvaa badhnaati (Kau;sS 4.1[25].7) aak.rtilo.s.tavalmiikau parilikhya paayayati (Kau;sS 4.1[25].8) sarpi.saalimpati (Kau;sS 4.1[25].9) apidhamati (Kau;sS 4.1[25].10) _iti prameha.na.m badhnaati (Kau;sS 4.1[25].11) aakhukiripuutiikamathitajaratpramandasaavraskaan paayayati (Kau;sS 4.1[25].12) uttamaabhyaam aasthaapayati (Kau;sS 4.1[25].13) yaanam aarohayati (Kau;sS 4.1[25].14) i.su.m vis.rjati (Kau;sS 4.1[25].15) vasti.m vi.syati (Kau;sS 4.1[25].16) varti.m bibhetti (Kau;sS 4.1[25].17) ekavi.m;sati.m yavaan dohanyaam adbhir aaniiya drughnii.m jaghane sa.mstabhya phalato_avasi;ncati (Kau;sS 4.1[25].18) aalabisola.m phaa.n.ta.m paayayati (Kau;sS 4.1[25].19) udaavartine ca (Kau;sS 4.1[25].20) _ iti ca ;saantaa.h (Kau;sS 4.1[25].21) uttarasya sasomaa.h (Kau;sS 4.1[25].22) caatanaanaam apanodanena vyaakhyaatam (Kau;sS 4.1[25].23) trapusamusalakhadirataar.s.taaghaanaam aadadhaati (Kau;sS 4.1[25].24) ayugmaan khaadiraan_;sa:nkuun iti pa;scaad agne.h sama.mbhuumi nihanti (Kau;sS 4.1[25].25) evam aayasalohaan (Kau;sS 4.1[25].26) tapta;sarkaraabhi.h ;sayana.m raa;sipalyaa.ni parikirati (Kau;sS 4.1[25].27) amaavaasyaayaa.m sak.rdg.rhiitaan yavaan anapahataan apratiihaarapi.s.taan aabhicaarika.m paristiirya taar.s.taaghedhma aavapati (Kau;sS 4.1[25].28) ya aagachet ta.m bruuyaat_;sa.na;sulbena jihvaa.m nirm.rjaana.h ;saalaayaa.h praskanda_iti (Kau;sS 4.1[25].29) tathaakurvann anaadye hnuvaane (Kau;sS 4.1[25].30) viiri.natuulami;sram i:ngi.da.m prapu.te juhoti (Kau;sS 4.1[25].31) idhmaabarhi.h ;saalaayaam aasajati (Kau;sS 4.1[25].32) aparedyur vik.rte pi;saacato rujati (Kau;sS 4.1[25].33) ukto homa.h (Kau;sS 4.1[25].34) vai;srava.naayaa;njali.m k.rtvaa japann aacamayati_abhyuk.sati (Kau;sS 4.1[25].35) ni;si_ulmuke sa.mkar.sati (Kau;sS 4.1[25].36) svastyaadya.m kurute (Kau;sS 4.1[25].37) iti_ekavi.m;satyaa darbhapi;njuuliibhir valiikai.h saardham adhi;siro_avasi;ncati (Kau;sS 4.2[26].1) iti medo madhu sarpis taila.m paayayati (Kau;sS 4.2[26].2) mau;njapra;snena ;sirasi_apihita.h savyena tita-uni puulyaani dhaarayamaa.no dak.si.nenaavakiran vrajati (Kau;sS 4.2[26].3) savyena tita-upra;snau dak.si.nena jyaa.m drughniim (Kau;sS 4.2[26].4) prai.sak.rd agrata.h (Kau;sS 4.2[26].5) yatra_ena.m vyaadhir g.rh.naati tatra tita-upra;snau nidadhaati (Kau;sS 4.2[26].6) jyaa.m ca (Kau;sS 4.2[26].7) aavrajanam (Kau;sS 4.2[26].8) gh.rtam nasta.h (Kau;sS 4.2[26].9) pa;ncaparva.naa lalaa.ta.m sa.mstabhya japati_ iti (Kau;sS 4.2[26].10) pa;ncaparva.naa paa.msusikataabhi.h parikirati (Kau;sS 4.2[26].11) armakapaalikaa.m badhnaati (Kau;sS 4.2[26].12) paayayati (Kau;sS 4.2[26].13) caturbhir duurvaagrair dadhipalala.m paayayati (Kau;sS 4.2[26].14) iti mantroktasya lomami;sram aacamayati (Kau;sS 4.2[26].15) p.r.s.the caaniiya (Kau;sS 4.2[26].16) ;sa:nkudhaana.m carma.ni_aasiinaaya dugdhe sa.mpaatavanta.m badhnaati (Kau;sS 4.2[26].17) paayayati (Kau;sS 4.2[26].18) haridraudanabhuktam ucchi.s.taan ucchi.s.tenaa prapadaat pralipya mantroktaan adhastalpe haritasuutre.na savyaja:nghaasu baddhvaavasnaapayati (Kau;sS 4.2[26].19) prapaadayati (Kau;sS 4.2[26].20) vadata upasthaapayati (Kau;sS 4.2[26].21) kro.dalomaani jatunaa sa.mdihya jaataruupe.naapidhaapya (Kau;sS 4.2[26].22) iti mantrokta.m ;sak.rdaa(see Caland, Kl.Schr., p. 59)_aalohita.m pragh.r.syaalimpati (Kau;sS 4.2[26].23) palitaani_aachidya (Kau;sS 4.2[26].24) maarutaani_apihita.h (Kau;sS 4.2[26].25) iti para;su.m japan_taapayati kvaathayati_avasi;ncati (Kau;sS 4.2[26].26) iti_udvijamaanasya ;suklaprasuunasya viiri.nasya catas.r.naam i.siikaa.naam ubhayata.h pratyu.s.ta.m badhnaati (Kau;sS 4.2[26].27) trividagdha.m kaa.n.dama.nim (Kau;sS 4.2[26].28) ulmuke svastyaadyam (Kau;sS 4.2[26].29) maat.rnaamno.h sarvasurabhicuur.naani_anvaktaani hutvaa ;se.se.na pralimpati (Kau;sS 4.2[26].30) catu.spathe ca ;sirasi darbhe.n.dve_a:ngaarakapaale_anvaktaani (Kau;sS 4.2[26].31) tita-uni pratiipa.m gaahamaano vapatiitaro_avasi;ncati pa;scaat (Kau;sS 4.2[26].32) aamapaatre_opyaasicya mau;nje tripaade vayonive;sane prabadhnaati (Kau;sS 4.2[26].33) <;sa.m no devii [2.25.1]> _ _iti (Kau;sS 4.2[26].34) upottamena palaa;sasya catura:ngulenaalimpati (Kau;sS 4.2[26].35) prathamena mantrokta.m badhnaati (Kau;sS 4.2[26].36) dvitiiyena mantroktasya sa.mpaatavataanulimpati [note Speijer Museum 9 250] (Kau;sS 4.2[26].37) t.rtiiyena mantrokta.m badhnaati (Kau;sS 4.2[26].38) caturthenaa;sayati (Kau;sS 4.2[26].39) pa;ncamena varu.nag.rhiitasya muurdhni sa.mpaataan aanayati (Kau;sS 4.2[26].40) uttamena ;saakalam (Kau;sS 4.2[26].41) _iti_aaplaavayati bahi.h (Kau;sS 4.2[26].42) _iti vyuchantyaam (Kau;sS 4.2[26].43) iti mantroktam aak.rtilo.s.tavalmiikau parilikhya jiivako.sa.nyaam utsiivya badhnaati (Kau;sS 4.3[27].1) _iti siirayogam adhi;siro_avasi;ncati (Kau;sS 4.3[27].2) _iti ;suunya;saalaayaam apsu sa.mpaataan aanayati (Kau;sS 4.3[27].3) uttara.m jaratkhaate sa;saalaat.r.ne (Kau;sS 4.3[27].4) tasminn aacamayati aaplaavayati (Kau;sS 4.3[27].5) _iti ;saakala.h (Kau;sS 4.3[27].6) da;sa suh.rdo japanto_abhim.r;santi (Kau;sS 4.3[27].7) _iti catu.spathe kaampiila;sakalai.h parvasu baddhvaa pi;njuuliibhir aaplaavayati (Kau;sS 4.3[27].8) avasi;ncati (Kau;sS 4.3[27].9) _iti_udyati p.r.s.thasa.mhitau_upave;sayati (Kau;sS 4.3[27].10) praa:nmukha.m vyaadhitam pratya:nmukham avyaadhita.m ;saakhaasuupave;sya vaitase camase_upamanthaniibhyaa.m t.r.s.naag.rhiitasya ;sirasi mantham upamathyaat.r.sitaaya prayachati (Kau;sS 4.3[27].11) tasmin_t.r.naa.m sa.mnayati (Kau;sS 4.3[27].12) uddh.rtam udakam paayayati (Kau;sS 4.3[27].13) _iti mantroktam (Kau;sS 4.3[27].14) _iti khalva:ngaan alaa.n.duun hananaan gh.rtami;sraan_juhoti (Kau;sS 4.3[27].15) baalaan kalmaa.se kaa.n.de savya.m parive.s.tya sa.mbhinatti (Kau;sS 4.3[27].16) pratapati (Kau;sS 4.3[27].17) aadadhaati (Kau;sS 4.3[27].18) savyena dak.si.naamukha.h paa.msuun upamathya parikirati (Kau;sS 4.3[27].19) sa.mm.rdnaati (Kau;sS 4.3[27].20) aadadhaati (Kau;sS 4.3[27].21) _iti_udyati gonaama_iti_aahaasau_iti (Kau;sS 4.3[27].22) suuktaante te hataa iti (Kau;sS 4.3[27].23) darbhair abhyasyati (Kau;sS 4.3[27].24) madhyandine ca (Kau;sS 4.3[27].25) pratiiciim aparaah.ne (Kau;sS 4.3[27].26) baalastukaam aachidya khalvaadiini (Kau;sS 4.3[27].27) _iti viibarham (Kau;sS 4.3[27].28) udapaatre.na sa.mpaatavataavasi;ncati (Kau;sS 4.3[27].29) _iti bandhanapaayanaacamana;sa:nkudhaanajvaalenaavanak.satre_avasi;ncati (Kau;sS 4.3[27].30) amitamaatraayaa.h sak.rdg.rhiitaan yavaan aavapati (Kau;sS 4.3[27].31) bhakta.m prayachati (Kau;sS 4.3[27].32) _iti graamye puuti;saphariibhir odanam (Kau;sS 4.3[27].33) ara.nye tila;sa.nagomaya;saantaajvaalenaavanak.satre_avasi;ncati (Kau;sS 4.3[27].34) m.rgaarair mu;nca_iti_aaplaavayati (Kau;sS 4.4[28].1) _iti tak.sakaayaa;njali.m k.rtvaa japann aacamayati_abhyuks.ati (Kau;sS 4.4[28].2) k.rmuka;sakala.m sa.mk.sudya duur;sajaradajinaavakarajvaalena (Kau;sS 4.4[28].3) sa.mpaatavati_udapaatre_uurdhvaphalaabhyaa.m digdhaabhyaa.m mantham upamathya rayidhaara.napi.n.daan anv.rca.m prakiirya chardayate (Kau;sS 4.4[28].4) haridraa.m sarpi.si paayayati (Kau;sS 4.4[28].5) _iti_avanak.satre_avasi;ncati (Kau;sS 4.4[28].6) p.r.saataka.m paayayati_abhyanakti (Kau;sS 4.4[28].7) _iti sada.mpu.spaama.ni.m badhnaati (Kau;sS 4.4[28].8) _iti sapta kaampiilapu.taan apaa.m puur.naan sa.mpaatavata.h k.rtvaa dak.si.nenaavasicya pa;scaad apavidhyati (Kau;sS 4.4[28].9) iti ko;sena ;samiicuur.naani bhakte (Kau;sS 4.4[28].10) ala.mkaare (Kau;sS 4.4[28].11) ;saalaa.m paritanoti (Kau;sS 4.4[28].12) iti_amatig.rhiitasya bhakta.m prayachati (Kau;sS 4.4[28].13) ku.s.thali:ngaabhir navaniitami;sre.naapratiihaara.m pralimpati (Kau;sS 4.4[28].14) laak.saali:ngaabhir dugdhe phaa.n.taan paayayati (Kau;sS 4.4[28].15) iti suutikaari.s.takau prapaadayati (Kau;sS 4.4[28].16) manthaacamana_upasthaanam aadityasya (Kau;sS 4.4[28].17) _ iti catura udapaatre sa.mpaataan aanayati (Kau;sS 4.4[28].18) dvau p.rthivyaam (Kau;sS 4.4[28].19) tau pratyaah.rtyaaplaavayati (Kau;sS 4.4[28].20) sayave ca_uttare.na yava.m badhnaati (Kau;sS 4.5[29].1) _iti tak.sakaaya_iti_uktam (Kau;sS 4.5[29].2) dvitiiyayaa graha.nii (Kau;sS 4.5[29].3) savya.m parikraamati (Kau;sS 4.5[29].4) ;sikhaasici stambaan udgrathnaati (Kau;sS 4.5[29].5) t.rtiiyayaa prasarjanii (Kau;sS 4.5[29].6) caturthyaa dak.si.nam _iti da.m;sma t.r.nai.h prakar.syaahim abhinirasyati (Kau;sS 4.5[29].7) yato da.s.ta.h (Kau;sS 4.5[29].8) pa;ncamyaa valiikapalalajvaalena (Kau;sS 4.5[29].9) .sa.s.thyaartniijyaapaa;sena (Kau;sS 4.5[29].10) dvaabhyaa.m madhuudvaapaan paayayati (Kau;sS 4.5[29].11) navamyaa ;svaavitpurii.sam (Kau;sS 4.5[29].12) tri.h;suklayaa maa.msa.m praa;sayati (Kau;sS 4.5[29].13) da;samyaalaabunaacamayati (Kau;sS 4.5[29].14) ekaada;syaa naabhi.m badhnaati (Kau;sS 4.5[29].15) madhulaav.r.sali:ngaabhi.h khalatulapar.nii.m sa.mk.sudya madhumanthe paayayati (Kau;sS 4.5[29].16) uttaraabhir bhu:nkte (Kau;sS 4.5[29].17) dvaara.m s.rjati (Kau;sS 4.5[29].18) iti laajaan paayayati (Kau;sS 4.5[29].19) daave lohitapaatre.na muurdhni sa.mpaataan aanayati (Kau;sS 4.5[29].20) _iti kariiramuula.m kaa.n.dena_ekade;sam (Kau;sS 4.5[29].21) graamaat paa.msuun (Kau;sS 4.5[29].22) pa;scaad agner maatur upasthe musalabudhnena navaniitaanvaktena tri.h pratiihaara.m taaluuni taapayati (Kau;sS 4.5[29].23) ;sigrubhir navaniitami;srai.h pradegdhi (Kau;sS 4.5[29].24) ekavi.m;satim u;siiraa.ni _iti mantroktam (Kau;sS 4.5[29].25) u;siiraa.ni prayachati (Kau;sS 4.5[29].26) ekavi.m;satyaa sahaaplaavayati (Kau;sS 4.5[29].27) _iti vayonive;sana;s.rta.m k.siiraudanam a;snaati (Kau;sS 4.5[29].28) _iti madhu;siibha.m paayayati (Kau;sS 4.5[29].29) japan_ca (Kau;sS 4.5[29].30) _iti ;sakalenaapsu_i.te sa.mpaatavataavasi;ncati (Kau;sS 4.6[30].1) iti saar.sapa.m tailasa.mpaata.m badhnaati (Kau;sS 4.6[30].2) kaa.n.da.m pralipya (Kau;sS 4.6[30].3) p.rkta.m ;saaka.m prayachati (Kau;sS 4.6[30].4) catvaari ;saakaphalaani prayachati (Kau;sS 4.6[30].5) k.siiraleham aa:nkte (Kau;sS 4.6[30].6) a;snaati (Kau;sS 4.6[30].7) _iti_ukta.m daave (Kau;sS 4.6[30].8) _iti v.rk.sabhuumau jaataajvaalenaavasi;ncati (Kau;sS 4.6[30].9) ;siir.saphaa.n.taak.sai.h (Kau;sS 4.6[30].10) nika.taabhyaam (Kau;sS 4.6[30].11) _iti_o.sadhyaabhi;scotayate (Kau;sS 4.6[30].12) maarutaanaam apyaya.h (Kau;sS 4.6[30].13) _iti +syandamaanaa [ed.: syandamaanaad; Caland, Kl. Schr., p. 59] anviipam aahaarya valiikai.h (Kau;sS 4.6[30].14) _iti pa;nca pa;ncaa;sata.m para;supar.naan kaa.s.thair aadiipayati (Kau;sS 4.6[30].15) kapaale pra;s.rta.m kaa.s.thenaalimpati (Kau;sS 4.6[30].16) ki.mstya;svajaambiilodakarak.sikaama;sakaadiibhyaa.m da.m;sayati (Kau;sS 4.6[30].17) ni;sy _iti tita-uni puulyaani_avasicyaapavidhya (Kau;sS 4.6[30].18) aparedyu.h sahasraak.saayaapsu baliin_triin puro.daa;sasa.mvartaan_catu.spathe_avak.sipyaavakirati (Kau;sS 4.7[31].1) _iti ;samiiluunapaapalak.sa.nayo.h ;samii;samyaakenaabhyudya vaapayati (Kau;sS 4.7[31].2) adhi;sira.h (Kau;sS 4.7[31].3) _iti samantam agne.h kar.svaam u.s.napuur.naayaa.m japan_tri.h parikramya puro.daa;sa.m juhoti (Kau;sS 4.7[31].4) _upadadhiita (Kau;sS 4.7[31].5) vai;svaanariibhyaa.m paayanaani (Kau;sS 4.7[31].6) ity apavaataayaa.h svaya.msrastena go;s.r:nge.na sa.mpaatavataa japan (Kau;sS 4.7[31].7) iti ;suuline ;suulam (Kau;sS 4.7[31].8) _iti ;samiibimba;siir.napar.nyau_adhi (or: -;siir.napar.nyaavadhi) (Kau;sS 4.7[31].9) ity abhyajyaavamaar.s.ti (Kau;sS 4.7[31].10) sthuu.naayaa.m nikar.sati (Kau;sS 4.7[31].11) ity ak.sata.m muutraphenenaabhyudya (Kau;sS 4.7[31].12) prak.sipati (Kau;sS 4.7[31].13) prak.saalayati (Kau;sS 4.7[31].14) dantarajasaavadegdhi (Kau;sS 4.7[31].15) stambarajasaa (Kau;sS 4.7[31].16) __iti ki.mstyaadiini (Kau;sS 4.7[31].17) lohitalava.na.m sa.mk.sudyaabhini.s.thiivati (Kau;sS 4.7[31].18) _iti pak.sahata.m mantrokta.m ca:nkramayaa (Kau;sS 4.7[31].19) kii.tena dhuupayati (Kau;sS 4.7[31].20) ity ak.satena (Kau;sS 4.7[31].21) ity aj;naataaru.h ;saantyudakena sa.mprok.sya manasaa sa.mpaatavataa (Kau;sS 4.7[31].22) _iti mantroktasya_o.sadhiibhir dhuupayati (Kau;sS 4.7[31].23) madhuuda;svit paayayati (Kau;sS 4.7[31].24) k.siiroda;svit (Kau;sS 4.7[31].25) ubhaya.m ca (Kau;sS 4.7[31].26) _iti valmiikena bandhanapaayanaacamanapradehanam u.s.ne.na (Kau;sS 4.7[31].27) __ity ari.s.tena (Kau;sS 4.7[31].28) _ iti mantroktaaphala.m jiivyalaakaabhyaam amaavaasyaayaa.m k.r.s.navasana.h k.r.s.nabhak.sa.h puraa kaakasa.mpaataad avanak.satre_avasi;ncati (Kau;sS 4.8[32].1) _iti jambhag.rhiitaaya stana.m prayachati (Kau;sS 4.8[32].2) priya:nguta.n.dulaan abhyavadugdhaan paayayati (Kau;sS 4.8[32].3) <;sumbhanii [7.112.1]> iti mau;njai.h parvasu baddhvaa pi;njuliibhir aaplaavayati (Kau;sS 4.8[32].4) avasi;ncati (Kau;sS 4.8[32].5) iti mantroktam (Kau;sS 4.8[32].6) aak.rtilo.s.tavalmiikau parilikhya (Kau;sS 4.8[32].7) paayanaani (Kau;sS 4.8[32].8) _iti vai.navena daarbhyuu.se.na k.r.s.nor.naajyena kaalabundai stukaagrair iti mantroktam (Kau;sS 4.8[32].9) caturthyaabhinidhaayaabhividhyati (Kau;sS 4.8[32].10) jyaastukaajvaalena (Kau;sS 4.8[32].11) _iti pi;siilavii.naatantrii.m badhnaati (Kau;sS 4.8[32].12) tantryaa k.sitikaa.m (Kau;sS 4.8[32].13) viiri.navadhrii.m svaya.mmlaana.m tri.h samasya (Kau;sS 4.8[32].14) _iti vahantyor madhye vimite pi;njuuliibhir aaplaavayati (Kau;sS 4.8[32].15) avasi;ncati (Kau;sS 4.8[32].16) u.s.naa.h sa.mpaatavatiir asa.mpaataa.h (Kau;sS 4.8[32].17) _iti ;sakuniinive.siikaa;njima.n.duuka.m niilalohitaabhyaa.m suutraabhyaa.m sakak.sa.m baddhvaa (Kau;sS 4.8[32].18) <;siir.sakti.m [9.8.1]>_ity abhim.r;sati (Kau;sS 4.8[32].19) uttamaabhyaam aadityam upati.s.thate (Kau;sS 4.8[32].20) _iti tak.sakaaya_ity uktam (Kau;sS 4.8[32].21) paidva.m prakar.sya dak.si.nenaa:ngu.s.thena dak.si.nasyaa.m nasta.h (Kau;sS 4.8[32].22) ahibhaye sici_avaguuhayati (Kau;sS 4.8[32].23) _ity aa prapadaat (Kau;sS 4.8[32].24) da.m;smottamayaa nitaapyaahim abhinirasyati (Kau;sS 4.8[32].25) yato da.s.ta.h (Kau;sS 4.8[32].26) o.sadhivanaspatiinaam anuuktaani_aprati.siddhaani bhai.sajyaanaam (Kau;sS 4.8[32].27) a.mholi:ngaabhi.h (Kau;sS 4.8[32].28) puurvasya putrakaamaavatokayor udakaante ;saantaa adhi;siro_avasi;ncati (Kau;sS 4.8[32].29) aavrajitaayai puro.daa;sapramandaala.mkaaraan sa.mpaatavata.h prayachati (Kau;sS 4.9[33].1) iti catura udapaatre sa.mpaataan aaniiya caturo mu;njaan muurdhni vib.rhati praaca.h (Kau;sS 4.9[33].2) pratiiciir i.siikaa.h (Kau;sS 4.9[33].3) chidyamaanaasu sa.m;saya.h (Kau;sS 4.9[33].4) u.s.nenaaplaavayati dak.si.naat ke;sastukaat (Kau;sS 4.9[33].5) ;saalaan granthiin vic.rtati (Kau;sS 4.9[33].6) ubhayata.h paa;sa.m yoktram aabadhnaati (Kau;sS 4.9[33].7) _ity ekavi.m;satyaa yavai.h sraja.m parikirati (Kau;sS 4.9[33].8) iti sa.mnayati (Kau;sS 4.9[33].9) ity astamite chattre.na vaantardhaaya [ed. caantar-, see Caland, Kl. Schr. p. 70] phaalena khanati (Kau;sS 4.9[33].10) ity agram avadadhaati (Kau;sS 4.9[33].11) _iti muulam upayachati (Kau;sS 4.9[33].12) ekasare_anupalii.dhe kumaara.h (Kau;sS 4.9[33].13) darbhe.na parive.s.tya ke;se.suupac.rtati (Kau;sS 4.9[33].14) eva.m ha vib.rha;saakav.r.se (Kau;sS 4.9[33].15) avapanne jaraayu.ni_upoddharanti (Kau;sS 4.9[33].16) srajena_o.sadhikhanana.m vyaakhyaatam (Kau;sS 4.9[33].17) catvaari_umaaphalaani paa.nau_adbhi.h ;scotayate (Kau;sS 4.9[33].18) sa.mvartamaane.su kumaara.h (Kau;sS 4.9[33].19) braahma.naayano_a:ngaani_abhim.r;sati (Kau;sS 4.9[33].20) pu.mnaamadheye kumaara.h (Kau;sS 4.10[34].1) _ity asyai ;si.m;sapaa;saakhaasuudakaante ;saantaa adhi;siro_avasi;ncati (Kau;sS 4.10[34].2) aavrajitaayai (Kau;sS 4.10[34].3) ity avatokaayai k.r.s.navasanaayai tri.su vimite.su praagdvaarapratyagdvaare.su_apsu sa.mpaataan aanayati (Kau;sS 4.10[34].4) palaa;se siise.suuttaraan (Kau;sS 4.10[34].5) siisaani_adhi.s.thaapyaaplaavayati (Kau;sS 4.10[34].6) nidhaaya k.r.s.na.m vrajati (Kau;sS 4.10[34].7) aadiipya brahmaa (Kau;sS 4.10[34].8) eva.m puurvayo.h p.rthaksa.mbhaarye (Kau;sS 4.10[34].9) ;saakhaasuuktam (Kau;sS 4.10[34].10) pa;scaad agner abhita.h kaa.n.de i.siike nidhaayaadhyadhi dhaayine audumbariir aadhaapayati (Kau;sS 4.10[34].11) uttamaavrajitaayai (Kau;sS 4.10[34].12) pativedanaani (Kau;sS 4.10[34].13) _ity aagamak.r;saram aa;sayati (Kau;sS 4.10[34].14) m.rgaakharaad vedyaa.m mantroktaani sa.mpaatavanti dvaare prayachati (Kau;sS 4.10[34].15) udaka.mse vriihiyavau jaamyai ni;si hutvaa dak.si.nena prakraamati (Kau;sS 4.10[34].16) pa;scaad agne.h prak.saalya sa.mdhaavya sa.mpaatavatii.m iti mantroktam (Kau;sS 4.10[34].17) saptadaamnyaa.m sa.mpaatavatyaa.m vatsaan pratyantaan +prac.rtantii +vahati [ed.: prac.rtanto vahanti; Caland, AZ, p. 113, n. 11] (Kau;sS 4.10[34].18) ahatena sa.mpaatavataa .r.sabha abhyasyati (Kau;sS 4.10[34].19) udardayati yaa.m di;sam (Kau;sS 4.10[34].20) jaamyai _ity aagamak.r;saram (Kau;sS 4.10[34].21) _iti svasre (Kau;sS 4.10[34].22) _iti puraa kaakasa.mpaataad aryam.ne juhoti (Kau;sS 4.10[34].23) anta.hsraakti.su baliin haranti (Kau;sS 4.10[34].24) aapatanti yata.h (Kau;sS 4.11[35].1) pu.msavanaani (Kau;sS 4.11[35].2) raja-udvaasaayaa.h pu.mnak.satre (Kau;sS 4.11[35].3) iti baa.na.m muurdhni vib.rhati badhnaati (Kau;sS 4.11[35].4) phaalacamase saruupavatsaayaa dudghe vriihiyavau_avadhaaya muurchayitvaadhya.n.de b.rhatiipalaa;savidaryau vaa pratiniiya paidvam iva (Kau;sS 4.11[35].5) _ity aagamak.r;saram aa;sayati (Kau;sS 4.11[35].6) yugatardmanaa sa.mpaatavanta.m dvitiiyam (Kau;sS 4.11[35].7) khe luunaan_ca palaa;satsaruun niv.rtte nigh.r.syaadhaaya ;si;sne graama.m pravi;sati (Kau;sS 4.11[35].8) <;samiim a;svattha [6.11.1]> iti mantrokte_agni.m mathitvaa pu.msyaa.h sarpi.si paidvam iva (Kau;sS 4.11[35].9) madhumanthe paayayati (Kau;sS 4.11[35].10) k.r.s.nor.naabhi.h parive.s.tyaa badhnaati (Kau;sS 4.11[35].11) _iti mantrokta.m badhnaati (Kau;sS 4.11[35].12) <.rdha:nmantro [5.1.1]>_ity ekaa __iti garbhad.r.mha.naani (Kau;sS 4.11[35].13) jambhag.rhiitaaya prathamaavarja.m jyaa.m trir udgrathya badhnaati (Kau;sS 4.11[35].14) lo.s.taan anv.rca.m praa;sayati (Kau;sS 4.11[35].15) ;syaamasikataabhi.h ;sayana.m parikirati (Kau;sS 4.11[35].16) yaam iched viira.m janayed iti +dhaat.rvyaabhir (ed.: dhaatar-; cf. Caland, Kl. Schr., p. 60) udaram abhimantrayate (Kau;sS 4.11[35].17) iti prajaakaamaayaa upasthe juhoti (Kau;sS 4.11[35].18) lohitaajaapi;sitaani_aa;sayati (Kau;sS 4.11[35].19) prapaantaani [ed. vrap-] (Kau;sS 4.11[35].20) _iti mantroktau badhnaati (Kau;sS 4.11[35].21) <+vaa;ncha me [6.9.1]> _iti sa.msp.r.s.tayor v.rk.salibujayo.h ;sakalaavantare.susthakaraa;njanaku.s.thamadughare.smamathitat.r.nam aajyena sa.mniiya sa.msp.r;sati (Kau;sS 4.11[35].22) _ity a:ngulyaa_upanudati (Kau;sS 4.11[35].23) ekavi.m;sati.m praaciinaka.n.takaan ala.mk.rtaan anuuktaan aadadhaati (Kau;sS 4.11[35].24) kuudiipraantaani sasuutraa.ni (Kau;sS 4.11[35].25) navaniitaanvakta.m ku.s.tha.m trir ahna.h pratapati triraatre (Kau;sS 4.11[35].26) diirghotpale_avag.rhya sa.mvi;sati (Kau;sS 4.11[35].27) u.s.nodaka.m tripaade patta.h +prabadhya_(ed.: prabaddhaa; Bloomfield, SBE 42, p. 358, n. 3]_a:ngu.s.thaabhyaam ardayan_;sete (ed. misprint: ardaya;n chate; see Caland, Kl. Schr., p. 51) (Kau;sS 4.11[35].28) pratik.rtim aavalekhanii.m daarbhyuu.se.na bhaa:ngajyena ka.n.taka;salyayaa_uluukapattrayaasitaalakaa.n.dayaa h.rdaye vidhyati (Kau;sS 4.12[36].1) _iti svaapanam (Kau;sS 4.12[36].2) udapaatre.na sa.mpaatavataa ;saalaa.m sa.mprok.syaaparasmin dvaarapak.se nyubjati (Kau;sS 4.12[36].3) eva.m nagna.h (Kau;sS 4.12[36].4) uluukhalam uttaraa.m srakti.m dak.si.na;sayanapaada.m tantuun abhimantrayate (Kau;sS 4.12[36].5) iti nive.s.tanam (Kau;sS 4.12[36].6) aave.s.tanena va.m;saagram avabadhya madhyamaayaa.m badhnaati (Kau;sS 4.12[36].7) ;sayanapaadam utpale ca (Kau;sS 4.12[36].8) aak.r.ste ca (Kau;sS 4.12[36].9) aakar.se.na tilaan_juhoti (Kau;sS 4.12[36].10) _iti ;sira.hkar.nam abhimantrayate (Kau;sS 4.12[36].11) ke;saan dhaarayati (Kau;sS 4.12[36].12) __iti sauvarcalam o.sadhivat_;suklaprasuuna.m ;sirasi_upac.rtya graama.m pravi;sati (Kau;sS 4.12[36].13) _iti maa.sasmaraan nivapati (Kau;sS 4.12[36].14) ;sarabh.r.s.tiir aadiiptaa.h pratidi;sam abhyasyati_arvaacyaa aavalekhanyaa.h (Kau;sS 4.12[36].15) iti maalaani.spramandadantadhaavanake;samii;saanahataayaa anustara.nyaa vaa ko;sam uluukhaladara.ne tri;sile nikhanati (Kau;sS 4.12[36].16) maalaam upamathyaanvaaha (Kau;sS 4.12[36].17) trii.ni ke;sama.n.dalaani k.r.s.nasuutrena vigrathya tri;sile_a;smottaraa.ni vyatyaasam (Kau;sS 4.12[36].18) athaasyai bhagam utkhanati _iti (Kau;sS 4.12[36].19) _iti baa.naapar.nii.m lohitaajaayaa drapsena sa.mniiya ;sayanam anuparikirati (Kau;sS 4.12[36].20) _ity adhastaat palaa;sam upac.rtati (Kau;sS 4.12[36].21) _ity upari_upaasyati (Kau;sS 4.12[36].22) kaama.m vine.syamaa.no_apaaghenaasa.mkhyaataa.h ;sarkaraa.h parikiran vrajati (Kau;sS 4.12[36].23) sa.mm.rdnan_japati (Kau;sS 4.12[36].24) asa.mm.rdnan (Kau;sS 4.12[36].25) _iti pratijaapa.h pradaanaabhimar;sanaani (Kau;sS 4.12[36].26) prathamena vak.sa.naasu mantroktam (Kau;sS 4.12[36].27) _iti para;suphaa.n.tam (Kau;sS 4.12[36].28) _iti d.r.s.tvaa;smaanam aadatte (Kau;sS 4.12[36].29) dvitiiyayaabhinidadhaati (Kau;sS 4.12[36].30) t.rtiiyayaabhini.s.thiivati (Kau;sS 4.12[36].31) chaayaayaa.m sajya.m karoti (Kau;sS 4.12[36].32) _ity o.sadhivat (Kau;sS 4.12[36].33) iti na viira.m janayet iti na vijaayeta_ity a;svatariimuutram a;smama.n.dalaabhyaa.m sa.mgh.r.sya bhakte_ala.mkaare (Kau;sS 4.12[36].34) siimantam anviik.sate (Kau;sS 4.12[36].35) _iti jaayaayai jaaram anvaaha (Kau;sS 4.12[36].36) kliibapade baadhaka.m dhanur v.r;scati (Kau;sS 4.12[36].37) aa;saye_a;smaana.m praharati (Kau;sS 4.12[36].38) _iti baa.naapar.niim (Kau;sS 4.12[36].39) _iti mantroktaani sa.msp.r;sati (Kau;sS 4.12[36].40) api caanvaahaapi caanvaaha (Kau;sS 4 Colophon) iti atharvavede kau;sikasuutre caturtho 'dhyaaya.h samaapta.h (Kau;sS 5.1[37].1) _iti k.siiraudana_utkucastambapaa.taavij;naanaani (Kau;sS 5.1[37].2) saa.mgraamika.m vedivij;naanam (Kau;sS 5.1[37].3) _iti pa;ncaparve.sukumbhakama.n.dalustambakaampiila;saakhaayuga_idhmaak.se.su paa.nyor ekavi.m;satyaa.m ;sarkaraasu_iik.sate (Kau;sS 5.1[37].4) kumbhamahatena parive.s.tyaadhaaya ;sayane vik.rte sa.mpaataan atinayati (Kau;sS 5.1[37].5) anatiikaa;sam avachaadyaarajovitte kumaaryau yena haretaa.m tato na.s.tam (Kau;sS 5.1[37].6) eva.m siire saak.se (Kau;sS 5.1[37].7) lo.s.taanaa.m kumaariim aaha yam ichasi tam aadatsva_iti (Kau;sS 5.1[37].8) aak.rtilo.s.tavalmiikau kalyaa.nam (Kau;sS 5.1[37].9) catu.spathaad bahucaari.nii (Kau;sS 5.1[37].10) ;sma;saanaat_na cira.m jiivati (Kau;sS 5.1[37].11) udakaa;njali.m ninaya_ity aaha (Kau;sS 5.1[37].12) praaciinam apak.sipantyaa.m kalyaa.nam (Kau;sS 5.2[38].1) _iti durdinam aayan pratyutti.s.thati (Kau;sS 5.2[38].2) anv.rcam udavajrai.h (Kau;sS 5.2[38].3) asi_ulmukaki.skuruun aadaaya (Kau;sS 5.2[38].4) nagno lalaa.tam unm.rjaana.h (Kau;sS 5.2[38].5) utsaadya baahyato_a:ngaarakapaale ;sigru;sarkaraa juhoti (Kau;sS 5.2[38].6) keraarkau_aadadhaati (Kau;sS 5.2[38].7) var.sapariita.h pratilomakar.sitas tri.h parikramya khadaayaam arka.m k.sipra.m sa.mvapati (Kau;sS 5.2[38].8) ity a;saniyuktam apaadaaya (Kau;sS 5.2[38].9) prathamasya somadarbhake;saaniiku.s.thalaak.saama;nji.s.thiibadaraharidra.m bhuurja;sakalena parive.s.tya mantha;sirasi_urvaraamadhye nikhanati (Kau;sS 5.2[38].10) dadhi navenaa;snaati_aa sa.mhara.naat (Kau;sS 5.2[38].11) aa;saapaaliiya.m t.rtiiyaavarja.m d.r.mha.naani (Kau;sS 5.2[38].12) bhaumasya d.rtikarmaa.ni (Kau;sS 5.2[38].13) puro.daa;saan a;smottaraan anta.hsrakti.su nidadhaati (Kau;sS 5.2[38].14) ubhayaan sa.mpaatavata.h (Kau;sS 5.2[38].15) sabhaabhaagadhaane.su ca (Kau;sS 5.2[38].16) asa.mtaape jyotiraayatanasya_ekato_anya.m ;sayaano bhauma.m japati (Kau;sS 5.2[38].17) _iti madugha.m khaadann aparaajitaat pari.sadam aavrajati (Kau;sS 5.2[38].18) _iti paa.taamuula.m pratipraa;sitam (Kau;sS 5.2[38].19) anvaaha (Kau;sS 5.2[38].20) badhnaati (Kau;sS 5.2[38].21) maalaa.m saptapalaa;sii.m dhaarayati (Kau;sS 5.2[38].22) _iti pari.sadi_ekabhaktam anviik.samaa.no bhu:nkte (Kau;sS 5.2[38].23) _ity adhyaayaan upaakari.syann abhivyaahaarayati (Kau;sS 5.2[38].24) praa;sam aakhyaasyan (Kau;sS 5.2[38].25) brahmodya.m vadi.syan (Kau;sS 5.2[38].26) _iti vibhu:nk.syamaa.na.h pramattarajju.m badhnaati (Kau;sS 5.2[38].27) _iti bhak.sayati (Kau;sS 5.2[38].28) sthuu.ne g.rh.naati_upati.s.thate (Kau;sS 5.2[38].29) _iti mantroktam (Kau;sS 5.2[38].30) _ity aparaajitaat pari.sadam aavrajati (Kau;sS 5.3[39].1) _iti sraaktya.m badhnaati (Kau;sS 5.3[39].2) purastaad agne.h pi;sa:nga.m gaa.m kaarayati (Kau;sS 5.3[39].3) pa;scaad agner lohitaajam (Kau;sS 5.3[39].4) yuu.sapi;sitaartham (Kau;sS 5.3[39].5) mantroktaa.h (Kau;sS 5.3[39].6) vaa;saakaampiilasitiivaarasada.mpu.spaa avadhaaya (Kau;sS 5.3[39].7) _ ___ _iti mahaa;saantim aavapate (Kau;sS 5.3[39].8) ni;si_avamucya_u.s.nii.sii_agrata.h prok.san vrajati (Kau;sS 5.3[39].9) yataayai yataayai ;saantaayai ;saantivaayai bhadraayai bhadraavati syonaayai ;sagmaayai ;sivaayai suma:ngali prajaavati su;siime [ed.: +susiime]_aha.m vaamaabhuur iti (Kau;sS 5.3[39].10) abhaavaad apavidhyati (Kau;sS 5.3[39].11) k.rtyayaamitracak.su.saa samiik.san [note Speijer Museum 9 251: conj. samak.sa.m] _ity avalipta.m k.rtyayaa vidhyati (Kau;sS 5.3[39].12) uktaavalekhaniim (Kau;sS 5.3[39].13) _iti darvyaa tri.h saaruupavatsenaapodakena mathitena gulphaan pari.si;ncati (Kau;sS 5.3[39].14) ;sakalenaavasicya yuu.sapi;sitaani_aa;sayati (Kau;sS 5.3[39].15) ya.s.tibhis_carma pinahya prai.sak.rt parikramya bandhaan mu;ncati sa.mda.m;sena (Kau;sS 5.3[39].16) anyatpaar;svii.m sa.mve;sayati (Kau;sS 5.3[39].17) ;sakalenoktam (Kau;sS 5.3[39].18) _iti navaniitena mantroktam (Kau;sS 5.3[39].19) darbharajjvaa sa.mnahya__ity utthaapayati (Kau;sS 5.3[39].20) savyena diipa.m dak.si.nena_udakaalaabu_aadaaya vaagyataa.h (Kau;sS 5.3[39].21) prai.sak.rd agrata.h (Kau;sS 5.3[39].22) anaav.rtam (Kau;sS 5.3[39].23) ago.spadam (Kau;sS 5.3[39].24) anudakakhaatam (Kau;sS 5.3[39].25) dak.si.naaprava.ne vaa svaya.mdiir.ne vaa svak.rte vaa_iri.ne_anyaa;saayaa.m vaa nidadhaati (Kau;sS 5.3[39].26) alaabunaa diipam avasicya _ity aav.rtyaavrajati (Kau;sS 5.3[39].27) ti.s.than_ti.s.thantii.m mahaa;saantim uccair abhinigadati (Kau;sS 5.3[39].28) marmaa.ni sa.mprok.sante (Kau;sS 5.3[39].29) k.r.s.nasiire.na kar.sati (Kau;sS 5.3[39].30) adhi siirebhyo da;sa dak.si.naa (Kau;sS 5.3[39].31) abhicaarade;saa mantre.su vij;naayante taani marmaa.ni (Kau;sS 5.4[40].1) iti yena_ichet_nadii pratipadyeta_iti prasi;ncan vrajati (Kau;sS 5.4[40].2) kaa;sadividhuvakavetasaan niminoti (Kau;sS 5.4[40].3) _iti hira.nyam adhidadhaati (Kau;sS 5.4[40].4) itii.siikaa;njima.n.duuka.m niilalohitaabhyaa.m sakak.sa.m baddhvaa (Kau;sS 5.4[40].5) ity avakayaa prachaadayati (Kau;sS 5.4[40].6) _iti ninayati (Kau;sS 5.4[40].7) maaruta.m k.siiraudana.m maaruta;s.rta.m maarutai.h paristiirya maarutena sruve.na maarutenaajyena varu.naaya trir juhoti (Kau;sS 5.4[40].8) uktam upamanthanam (Kau;sS 5.4[40].9) dadhimantha.m bali.m h.rtvaa sa.mprok.sa.niibhyaa.m prasi;ncan vrajati (Kau;sS 5.4[40].10) paa.ninaa vetre.na vaa pratyaahatya_upari nipadyate (Kau;sS 5.4[40].11) ity ara.nyor agni.m samaaropayati (Kau;sS 5.4[40].12) aatmani vaa (Kau;sS 5.4[40].13) _ity upaavarohayati (Kau;sS 5.4[40].14) _ity ucchu.smaaparivyaadhaavaayasena khanati (Kau;sS 5.4[40].15) dugdhe phaa.n.tau_+adhijyam upastha+ (ed.: adijyopastha; cf. Bloomfield, SBE 42, p. 369, n. 2) aadhaaya pibati (Kau;sS 5.4[40].16) mayuukhe musale vaasiino _ity ekaarkasuutram aarka.m badhnaati (Kau;sS 5.4[40].17) _ity asitaskandham asitavaalena (Kau;sS 5.4[40].18) _ity ubhayam apyeti (Kau;sS 5.5[41].1) _iti var.sakaamo dvaada;saraatram anu;su.syet (Kau;sS 5.5[41].2) sarvavrata upa;sraamyati (Kau;sS 5.5[41].3) maruto yajate yathaa varu.na.m juhoti (Kau;sS 5.5[41].4) o.sadhii.h sa.mpaatavatii.h prave;syaabhinyubjati (Kau;sS 5.5[41].5) viplaavayeta (Kau;sS 5.5[41].6) ;sva;sira-e.taka;sira.hke;sajaradupaanaho va.m;saagre prabadhya yodhayati (Kau;sS 5.5[41].7) udapaatre.na sa.mpaatavataa sa.mprok.syaamapaatra.m tripaade_a;smaanam avadhaayaapsu nidadhaati (Kau;sS 5.5[41].8) _ity artham utthaasyann upadadhiita (Kau;sS 5.5[41].9) japati (Kau;sS 5.5[41].10) puurvaasu_a.saa.dhaasu garta.m khanati (Kau;sS 5.5[41].11) uttaraasu sa.mcinoti (Kau;sS 5.5[41].12) aadevana.m sa.mstiirya (Kau;sS 5.5[41].13) _ _iti vaasitaan ak.saan nivapati (Kau;sS 5.5[41].14) _;sa.mbhumayobhuu [1.5, 1.6] _ _ <;sa.m ca no maya;s ca no [6.57.3]>_ ity abhivar.sa.naavasecanaanaam (Kau;sS 5.5[41].15) uttamena vaacaspatili:ngaabhir udyantam upati.s.thate (Kau;sS 5.5[41].16) snaato_ahatavasano niktvaahatam aachaadayati (Kau;sS 5.5[41].17) dadaati (Kau;sS 5.5[41].18) iti vacanam (Kau;sS 5.5[41].19) vatsa.m sa.mdhaavya gomuutre.naavasicya tri.h pari.niiya_upac.rtati (Kau;sS 5.5[41].20) ;sira.hkar.nam abhimantrayate (Kau;sS 5.5[41].21) iti snaate_a;sve sa.mpaataan abhyatinayati (Kau;sS 5.5[41].22) palaa;se cuur.ne.suuttaraan (Kau;sS 5.5[41].23) aacamayati (Kau;sS 5.5[41].24) aaplaavayati (Kau;sS 5.5[41].25) cuur.nair avakirati (Kau;sS 5.5[41].26) trir _iti (Kau;sS 5.6[42].1) _iti pravatsyann upadadhiita (Kau;sS 5.6[42].2) japati (Kau;sS 5.6[42].3) yaana.m sa.mprok.sya vimocayati (Kau;sS 5.6[42].4) dravya.m sa.mpaatavad utthaapayati (Kau;sS 5.6[42].5) nirm.rjya_upayachati (Kau;sS 5.6[42].6) ity aardrapaadaabhyaa.m saa.mmanasyam (Kau;sS 5.6[42].7) yaanena pratya;ncau graamaan pratipaadya prayachati (Kau;sS 5.6[42].8) aayaata.h samidha aadaaya_ ity asa.mkalpayann etya sak.rd aadadhaati (Kau;sS 5.6[42].9) <.rca.m saama [7.54.1]>_ity anupravacaniiyasya juhoti (Kau;sS 5.6[42].10) yuktaabhyaa.m t.rtiiyaam (Kau;sS 5.6[42].11) aanumatii.m caturthiim (Kau;sS 5.6[42].12) samaavartaniiyasamaapaniiyayos_ca_e.saa_ijyaa (Kau;sS 5.6[42].13) iti paryavetavrata udakaante ;saantyudakam abhimantrayate (Kau;sS 5.6[42].14) astamite samitpaa.nir etya t.rtiiyavarja.m samidha aadadhaati (Kau;sS 5.6[42].15) _iti vratavisarjanam aajya.m juhuyaat (Kau;sS 5.6[42].16) samidho_abhyaadadhyaat (Kau;sS 5.6[42].17) _iti vratasamaapaniir aadadhaati (Kau;sS 5.6[42].18) triraatram arasaa;sii snaatavrata.m carati (Kau;sS 5.6[42].19) _iti paapalak.sa.naayaa mukham uk.sati_anv.rca.m dak.si.naat ke;sastukaat (Kau;sS 5.6[42].20) palaa;sena phaliikara.naan hutvaa ;se.sa.m pratyaanayati (Kau;sS 5.6[42].21) phaliikara.natu.sabusaavatak.sa.naani savyaayaa.m paadapaar.s.nyaa.m nidadhaati (Kau;sS 5.6[42].22) apanodanaapaaghaabhyaam anviik.sa.m pratijapati (Kau;sS 5.6[42].23) _iti mantrokta.m badhnaati (Kau;sS 5.7[43].1) _iti pi;sa:ngasuutram araluda.n.da.m yad aayudham (Kau;sS 5.7[43].2) phaliikara.nair dhuupayati (Kau;sS 5.7[43].3) _ity avasaananive;sanaanucara.naatinayana+_ijyaa [ed.: cara.naani ninayannejyaa; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!] (Kau;sS 5.7[43].4) vaasto.spatiiyai.h kulijak.r.s.te dak.si.nato_agne.h sa.mbhaaram aaharati (Kau;sS 5.7[43].5) vaasto.spatyaadiini mahaa;saantim aavapate (Kau;sS 5.7[43].6) madhyame garte darbhe.su vriihiyavam aavapati (Kau;sS 5.7[43].7) ;saantyudaka;sa.spa;sarkaram anye.su (Kau;sS 5.7[43].8) _ity miiyamaanaam ucchriiyamaa.naam anumantrayate (Kau;sS 5.7[43].9) abhyajya_<.rtena [3.12.6]>_iti mantroktam (Kau;sS 5.7[43].10) _ity udakumbham agnim aadaaya prapadyante (Kau;sS 5.7[43].11) dhruvaabhyaa.m d.r.mhayati (Kau;sS 5.7[43].12) ;sa.mbhumayobhubhyaa.m vi.syandayati (Kau;sS 5.7[43].13) _iti vaasto.spataye k.siiraudanasya juhoti (Kau;sS 5.7[43].14) sarvaannaani braahma.naan bhojayati (Kau;sS 5.7[43].15) ma:ngalyaani (Kau;sS 5.7[43].16) _iti kravyaadanupahata iti palaa;sa.m badhnaati (Kau;sS 5.7[43].17) juhoti (Kau;sS 5.7[43].18) aadadhaati (Kau;sS 5.7[43].19) uda;ncanena_udapaatryaa.m yavaan adbhir aaniiya_ullopam (Kau;sS 5.7[43].20) _iti paalaa;syaa darvyaa mantham upamathya kaampiiliibhyaam upamanthaniibhyaam (Kau;sS 5.7[43].21) ;samana.m ca (Kau;sS 5.8[44].1) iti va;saa;samanam (Kau;sS 5.8[44].2) purastaad agne.h pratiicii.m dhaarayati (Kau;sS 5.8[44].3) pa;scaad agne.h praa:nmukha upavi;syaanvaarabdhaayai ;saantyudaka.m karoti (Kau;sS 5.8[44].4) tatra_etat suuktam anuyojayati (Kau;sS 5.8[44].5) tena_enaam aacaamayati ca sa.mprok.sati ca (Kau;sS 5.8[44].6) ti.s.than_ti.s.thantii.m mahaa;saantim uccair abhinigadati (Kau;sS 5.8[44].7) iti hutvaa va;saam anakti ;sirasi kakude jaghanade;se (Kau;sS 5.8[44].8) anyataraa.m svadhitidhaaraam anakti (Kau;sS 5.8[44].9) aktayaa vapaam utkhanati (Kau;sS 5.8[44].10) dak.si.ne paar;sve darbhaabhyaam adhik.sipati_amu.smai tvaa ju.s.tam iti yathaadevatam (Kau;sS 5.8[44].11) ity ulmukena tri.h prasavya.m pariharati_anabhipariharan aatmaanam (Kau;sS 5.8[44].12) darbhaabhyaam anvaarabhate (Kau;sS 5.8[44].13) pa;scaad uttarato_agne.h pratyak;siir.siim udakpaadii.m nividhyati (Kau;sS 5.8[44].14) _ity anyatara.m darbham avaasyati (Kau;sS 5.8[44].15) atha praa.naan aasthaapayati _iti (Kau;sS 5.8[44].16) dak.si.natas ti.s.than rak.soha.na.m japati (Kau;sS 5.8[44].17) sa.mj;naptaayaa.m juhoti _iti (Kau;sS 5.8[44].18) udapaatre.na patnii_abhivrajya mukhaadiini gaatraa.ni prak.saalayate (Kau;sS 5.8[44].19) mukha.m ;sundhasva devajyaayaa iti (Kau;sS 5.8[44].20) praa.naan iti naasike (Kau;sS 5.8[44].21) cak.sur iti cak.su.sii (Kau;sS 5.8[44].22) ;srotram iti kar.nau (Kau;sS 5.8[44].23) _iti samanta.m rajjudhaanam (Kau;sS 5.8[44].24) caritraa.niiti paadaat samaah.rtya (Kau;sS 5.8[44].25) naabhim iti naabhim (Kau;sS 5.8[44].26) me.dhram iti me.dhram (Kau;sS 5.8[44].27) paayum iti paayum (Kau;sS 5.8[44].28) _iti ava;si.s.taa.h paar;svade;se_avasicya yathaartha.m vrajati (Kau;sS 5.8[44].29) vapaa;srapa.nyau_aajya.m sruva.m svadhiti.m darbham aadaayaabhivrajya_uttaanaa.m +parivartyaanuloma.m (ed.: parivartmaa-; see Caland, Kl. Schr., p. 61) naabhide;se darbham aast.r.naati (Kau;sS 5.8[44].30) _iti ;sastra.m prayachati (Kau;sS 5.8[44].31) idam aham aamu.syaaya.nasyaamu.syaa.h putrasya praa.naapaanaav apak.rntaamiity apak.rtya (Kau;sS 5.8[44].32) adharapravraskena lohitasyaapahatya (Kau;sS 5.8[44].33) idam aham aamu.syaaya.nasyaamu.syaa.h putrasya praa.naapaanau nikhanaamiity aasye nikhanati (Kau;sS 5.8[44].34) iti vapaa;srapa.nyau vapayaa prachaadya (Kau;sS 5.8[44].35) svadhitinaa prak.rtya_utk.rtya (Kau;sS 5.8[44].36) aavraskam abhighaarya (Kau;sS 5.8[44].37) iti darbhaagra.m praasyati (Kau;sS 5.8[44].38) _iti carum a:ngaare nidadhaati (Kau;sS 5.8[44].39) _iti ;srapayati (Kau;sS 5.8[44].40) su;s.rtaa.m karoti (Kau;sS 5.9[45].1) yadi_a.s.taapadii syaad garbhama;njalau sahira.nya.m sayava.m vaa iti khadaayaa.m tryaratnau_agnau sak.rt_juhoti (Kau;sS 5.9[45].2) vi;sasya samavattaani_avadyet (Kau;sS 5.9[45].3) (Kau;sS 5.9[45].4) (Kau;sS 5.9[45].5) tad avadya praj;naataani ;srapayet (Kau;sS 5.9[45].6) ho.syan dvirdvir devataanaam avadyet (Kau;sS 5.9[45].7) sak.rtsak.rt sauvi.s.tak.rtaanaam (Kau;sS 5.9[45].8) vapaayaa.h __iti juhoti (Kau;sS 5.9[45].9) yuktaabhyaa.m t.rtiiyaam (Kau;sS 5.9[45].10) aanumatii.m caturthiim (Kau;sS 5.9[45].11) (Kau;sS 5.9[45].12) uurdhvanabhasa.m [em. Bloomfield GGA 1902 514 -- ed. uurdhva.m nabhasa.m] gachatam iti vapaa;srapa.nyau_anupraharati (Kau;sS 5.9[45].13) praaciim eka;s.r:ngaa.m pratiicii.m dvi;s.r:ngaam (Kau;sS 5.9[45].14) _iti vapaayaas trir juhoti (Kau;sS 5.9[45].15) samavattaanaam (Kau;sS 5.9[45].16) sthaaliipaakasya _iti juhoti (Kau;sS 5.9[45].17) __iti pratig.rh.naati (Kau;sS 5.9[45].18) uttamaa sarvakaamaa (Kau;sS 5.9[45].19) va;sayaa paakayaj;naa vyaakhyaataa.h (Kau;sS 5.10[46].1) _<;sivaas ta [7.43.1]> ity abhyaakhyaataaya prayachati (Kau;sS 5.10[46].2) drugha.na;siro rajjvaa badhnaati (Kau;sS 5.10[46].3) pratiruupa.m palaa;saayolohahira.nyaanaam (Kau;sS 5.10[46].4) _iti yaajayi.syan saaruupavatsam a;snaati (Kau;sS 5.10[46].5) nidhane yajate (Kau;sS 5.10[46].6) __iti yaaci.syan (Kau;sS 5.10[46].7) mantroktaani patitebhyo <.rcaa kapota.m [6.28.1]>__iti mahaa;saantim aavapate (Kau;sS 5.10[46].8) ity agni.m gaam aadaaya ni;si kaarayamaa.nas tri.h ;saalaa.m pari.nayati (Kau;sS 5.10[46].9) _iti svapna.m d.r.s.tvaa mukha.m vimaar.s.ti (Kau;sS 5.10[46].10) atighora.m d.r.s.tvaa mai;sradhaanya.m puro.daa;sam anyaa;saayaa.m vaa nidadhaati (Kau;sS 5.10[46].11) _iti paryaavartate (Kau;sS 5.10[46].12) _iti a;sitvaa viik.sate (Kau;sS 5.10[46].13) _iti sarve.saam apyaya.h (Kau;sS 5.10[46].14) _iti brahmacaarii_aacaaryasyaadahana upasamaadhaaya tri.h parikramya puro.daa;sa.m juhoti (Kau;sS 5.10[46].15) triraatram aparyaavartamaana.h ;sayiita (Kau;sS 5.10[46].16) na_upa;sayiita_iti kau;sika.h (Kau;sS 5.10[46].17) snaaniiyaabhi.h snaayaat (Kau;sS 5.10[46].18) aparyavetavrata.h pratyupeyaat (Kau;sS 5.10[46].19) avakiir.nine darbha;sulbam aasajya _iti aavapati (Kau;sS 5.10[46].20) eva.m sa.mpaatavataa_udapaatre.naavasicya (Kau;sS 5.10[46].21) mantrokta.m ;saantyudakena sa.mprok.sya (Kau;sS 5.10[46].22) iti svaya.mprajvalite_agnau (Kau;sS 5.10[46].23) _iti sedhantam (Kau;sS 5.10[46].24) _iti sa.mde;sam aparyaapya (Kau;sS 5.10[46].25) _iti paapanak.satre jaataaya muulena (Kau;sS 5.10[46].26) iti parivittiparivividaanau_udakaante mau;njai.h parvasu baddhvaa pi;njuuliibhir aaplaavayati (Kau;sS 5.10[46].27) avasi;ncati (Kau;sS 5.10[46].28) phene.suuttaraan paa;saan aadhaaya iti praplaavayati (Kau;sS 5.10[46].29) sarvais_ca pravi;syaapaa.m suuktai.h (Kau;sS 5.10[46].30) devahe.danena mantroktam (Kau;sS 5.10[46].31) aacaaryaaya (Kau;sS 5.10[46].32) upadadhiita (Kau;sS 5.10[46].33) khadaa;sayasyaavapate (Kau;sS 5.10[46].34) vaivasvata.m yajate (Kau;sS 5.10[46].35) catu.h;saraava.m dadaati (Kau;sS 5.10[46].36) uttamar.ne m.rte tadapatyaaya prayachati (Kau;sS 5.10[46].37) sagotraaya (Kau;sS 5.10[46].38) ;sma;saane nivapati (Kau;sS 5.10[46].39) catu.spathe ca (Kau;sS 5.10[46].40) kak.saan aadiipayati (Kau;sS 5.10[46].41) iti viidhrabinduun prak.saalayati (Kau;sS 5.10[46].42) mantroktai.h sp.r;sati (Kau;sS 5.10[46].43) yasya_uttamadantau puurvau jaayete ity aavapati (Kau;sS 5.10[46].44) mantroktaan da.m;sayati (Kau;sS 5.10[46].45) ;saantyudaka;s.rtam aadi.s.taanaam aa;sayati (Kau;sS 5.10[46].46) pitarau ca (Kau;sS 5.10[46].47) _iti k.r.s.na;sakuninaadhik.sipta.m prak.saalayati (Kau;sS 5.10[46].48) upam.r.s.ta.m paryagni karoti (Kau;sS 5.10[46].49) _ity apaamaargedhme_apamaargiir aadadhaati (Kau;sS 5.10[46].50) _ity aacaamati (Kau;sS 5.10[46].51) _iti vikhanati (Kau;sS 5.10[46].52) _iti sa.mvapati (Kau;sS 5.10[46].53) _iti kaapi;njalaani svastyayanaani bhavanti (Kau;sS 5.10[46].54) _iti kaapi;njalaani svastyayanaani bhavanti (Kau;sS 5.10[46].55) _ity abhyavakaa;se sa.mvi;sati_abhyavakaa;se sa.mvi;sati (Kau;sS 5 Colophon) iti atharvavede kau;sikasuutre pa;ncamo 'dhyaaya.h samaapta.h (Kau;sS 6.1[47].1) ubhayata.h parichinna.m ;saramaya.m barhir aabhicaarike.su (Kau;sS 6.1[47].2) dak.si.nata.h sa.mbhaaram aaharati_aa:ngirasam (Kau;sS 6.1[47].3) i:ngi.dam aajyam (Kau;sS 6.1[47].4) savyaani (Kau;sS 6.1[47].5) dak.si.naapavargaa.ni (Kau;sS 6.1[47].6) dak.si.naaprava.ne iri.ne dak.si.naamukha.h prayu:nkte (Kau;sS 6.1[47].7) saagniini (Kau;sS 6.1[47].8) _iti purastaaddhomaa.h (Kau;sS 6.1[47].9) _ity aajyabhaagau (Kau;sS 6.1[47].10) iti sa.msthitahomaa.h (Kau;sS 6.1[47].11) k.rttikaarokaarodhaavaapye.su (Kau;sS 6.1[47].12) bharadvaajapravraskenaa:ngirasa.m da.n.da.m v.r;scati (Kau;sS 6.1[47].13) _iti baadhakiim aadadhaati (Kau;sS 6.1[47].14) __iti dvigu.naam ekaviiraan sa.mnahya (sa.mvyuuhya? See Caland, AZ, a.l.) paa;saan nimu.s.tit.rtiiya.m da.n.da.m sa.mpaatavat (Kau;sS 6.1[47].15) puurvaabhir badhniite (Kau;sS 6.1[47].16) iti da.n.dam aadatte (Kau;sS 6.1[47].17) bhaktasyaahutena mekhalaayaa granthim aalimpati (Kau;sS 6.1[47].18) _iti baahyato da.n.dam uurdhvam avaagagra.m tis.rbhir anv.rca.m nihanti (Kau;sS 6.1[47].19) antar upasp.r;set (Kau;sS 6.1[47].20) _iti mantroktam (Kau;sS 6.1[47].21) yat paatram aahanti _iti (Kau;sS 6.1[47].22) idam aham aamu.syaaya.nasyaamu.syaa.h putrasya praa.naapaanaav apy aayachaamiity aayachati (Kau;sS 6.1[47].23) _iti sa.mnahya siisacuur.naani bhakte_ala.mkaare (Kau;sS 6.1[47].24) paraabhuutave.nor ya.s.tyaa baahumaatryaala.mk.rtayaahanti (Kau;sS 6.1[47].25) iti para;supalaa;sena dak.si.naa dhaavata.h pada.m v.r;scati (Kau;sS 6.1[47].26) anvak tris tiryak tri.h (Kau;sS 6.1[47].27) ak.s.nayaa sa.msthaapya (Kau;sS 6.1[47].28) +aavraskaat paa.msuun+ (ed.: aavraskaanyaa.m;suun; see Caland, AZ, a.l.) palaa;sam upanahya bhra.s.tre_abhyasyati (Kau;sS 6.1[47].29) spho.tatsu st.rta.h (Kau;sS 6.1[47].30) pa;scaad agne.h kar.svaa.m kuudyupastiir.naayaa.m dvaada;saraatram aparyaavartamaana.h ;sayiita (Kau;sS 6.1[47].31) tata utthaaya trir ahna udavajraan praharati (Kau;sS 6.1[47].32) nadyaa anaamasa.mpannaayaa a;smaana.m praasyati (Kau;sS 6.1[47].33) u.s.ne_ak.satasaktuun anuupamathitaan anucchvasan pibati (Kau;sS 6.1[47].34) katha.m trii.mstriin kaa;siin_triraatram (Kau;sS 6.1[47].35) dvaudvau triraatram (Kau;sS 6.1[47].36) ekaika.m .sa.draatram (Kau;sS 6.1[47].37) dvaada;syaa.h praata.h k.siiraudana.m bhojayitvaa_ucchi.s.taan ucchi.s.ta.m bahumatsye prakirati (Kau;sS 6.1[47].38) sa.mdhaavatsu st.rta.h (Kau;sS 6.1[47].39) lohita;sirasa.m k.rkalaasam amuun hanmiiti hatvaa sadya.h kaaryo bhaa:nge ;sayane (Kau;sS 6.1[47].40) lohitaala.mk.rta.m k.r.s.navasanam anuukta.m dahati (Kau;sS 6.1[47].41) ekapadaabhir anyo_anuti.s.thati (Kau;sS 6.1[47].42) a:nga;sa.h sarvahutam anyam (Kau;sS 6.1[47].43) pa;scaad agne.h ;sarabh.r.s.tiir nidhaaya_udag vrajati_aa svedajananaat (Kau;sS 6.1[47].44) niv.rtya svedaala.mk.rtaa juhoti (Kau;sS 6.1[47].45) ko;sa ura.h;siro_avadhaaya padaat paa.msuun (Kau;sS 6.1[47].46) pa;scaad agner lava.nam.r.diiciis tisro_a;siitiir vikar.nii.h ;sarkaraa.naam (Kau;sS 6.1[47].47) vi.sa.m ;sirasi (Kau;sS 6.1[47].48) baadhakena avaagagre.na pra.nayann anvaaha (Kau;sS 6.1[47].49) iti ko;se granthiin udgrathnaati (Kau;sS 6.1[47].50) _ity aadatte (Kau;sS 6.1[47].51) marma.ni khaadire.na sruve.na garta.m khanati (Kau;sS 6.1[47].52) baahumaatram _iti ;sarair avajvaalayati (Kau;sS 6.1[47].53) avadhaaya sa.mcitya lo.s.ta.m sruve.na samopya (Kau;sS 6.1[47].54) amum unnai.sam ity uktaavalekhaniim (Kau;sS 6.1[47].55) chaayaa.m vaa (Kau;sS 6.1[47].56) upaninayate (Kau;sS 6.1[47].57) anvaaha (Kau;sS 6.2[48].1) _ity ara.nye sapatnak.saya.niir aadadhaati (Kau;sS 6.2[48].2) graamam etyaavapati (Kau;sS 6.2[48].3) _iti mantroktam abhihutaala.mk.rta.m badhnaati (Kau;sS 6.2[48].4) yaavanta.h sapatnaas taavata.h paa;saan i:ngi.daala.mk.rtaan sa.mpaatavato_anuuktaan sasuutraan_camvaa marma.ni nikhanati (Kau;sS 6.2[48].5) naavi _iti mantrokta.m ;saakhayaa pra.nudati (Kau;sS 6.2[48].6) _iti praplaavayati (Kau;sS 6.2[48].7) ity aayanta.m ;sapyamaanam anvaaha (Kau;sS 6.2[48].8) _iti mantroktam (Kau;sS 6.2[48].9) _iti saagniini (Kau;sS 6.2[48].10) de;sakapa.tu prak.si.naati (Kau;sS 6.2[48].11) _iti net..rr.naa.m pada.m v.r;scati (Kau;sS 6.2[48].12) anvaaha (Kau;sS 6.2[48].13) brahmagaviibhyaam anvaaha (Kau;sS 6.2[48].14) ce.s.taam (Kau;sS 6.2[48].15) vic.rtati (Kau;sS 6.2[48].16) uubadhye (Kau;sS 6.2[48].17) ;sma;saane (Kau;sS 6.2[48].18) trir amuun harasva_ity aaha (Kau;sS 6.2[48].19) dvitiiyayaa;smaanam uubadhyaguuhe [em. Caland, AZ p. 168 n. 9 -- ed.: uubadhye guuhayati] (Kau;sS 6.2[48].20) dvaa;saraatra.m sarvavrata upa;sraamyati (Kau;sS 6.2[48].21) dvir udite st.rta.h (Kau;sS 6.2[48].22) avaagagre.na nivartayati (Kau;sS 6.2[48].23) _iti ;sune pi.n.da.m paa.n.du.m prayachati (Kau;sS 6.2[48].24) taarcha.m badhnaati (Kau;sS 6.2[48].25) juhoti (Kau;sS 6.2[48].26) aadadhaati (Kau;sS 6.2[48].27) __ity aahitaagni.m pratinirvapati (Kau;sS 6.2[48].28) madhyamapalaa;sena phaliikara.naan_juhoti (Kau;sS 6.2[48].29) _ity a:ngu.s.thena trir anuprast.r.naati (Kau;sS 6.2[48].30) ;sara.m kadvinduko.s.thair anunirvapati (Kau;sS 6.2[48].31) lohitaa;svatthapalaa;sena vi.saavadhvasta.m juhoti (Kau;sS 6.2[48].32) _iti muutrapurii.sa.m vatsa;sepyaayaa.m kakucair apidhaapya sa.mpi.sya nikhanati (Kau;sS 6.2[48].33) ;sepyaana.de (Kau;sS 6.2[48].34) ;sepyaayaam (Kau;sS 6.2[48].35) _ity anvaaha (Kau;sS 6.2[48].36) uttarayaa yaan_taan pa;syati (Kau;sS 6.2[48].37) iti vaidyuddhatii.h (Kau;sS 6.2[48].38) ity uurdhva;su.sii.h (Kau;sS 6.2[48].39) ghra.msa;s.rta.m puro.daa;sam ghra.msaviliinena sarvahutam (Kau;sS 6.2[48].40) _itii.siikaa;njima.n.duuka.m niilalohitaabhyaa.m suutraabhyaa.m sakak.sa.m baddhvaa_u.s.nodake vyaadaaya pratyaahuti ma.n.duukam apanudati_abhinyubjati (Kau;sS 6.2[48].41) upadhaavantam _iti kaampiila.m sa.mnahya k.siirotsikte paayayati lohitaanaa.m caikka;sam (Kau;sS 6.2[48].42) a;si;si.so.h k.siiraudanam (Kau;sS 6.2[48].43) aamapaatram abhyavanenekti (Kau;sS 6.3[49].1) ity .r.sabha.m sa.mpaatavantam atis.rjati (Kau;sS 6.3[49].2) aa;svatthiir avapannaa.h (Kau;sS 6.3[49].3) svayam iti prak.saalayati (Kau;sS 6.3[49].4) _ity apo yunakti (Kau;sS 6.3[49].5) vaatasya ra.mhitasyaam.rtasya yonir iti pratig.rh.naati (Kau;sS 6.3[49].6) uttamaa.h prataapyaadharaa.h pradaaya_enam enaan adharaaca.h paraaco_avaacas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devaa.h pit.rbhi.h sa.mvidaana.h prajaapati.h prathamo devataanaam ity atis.rjati (Kau;sS 6.3[49].7) idam aha.m tasya_imau praa.naapaanau_apakraamaami brahma.naa (Kau;sS 6.3[49].8) dak.si.naayaa.h pratiicyaa udiicyaa dhruvaayaa vyadhvaaya uurdhvaayaa.h (Kau;sS 6.3[49].9) idam aham ity _iti (Kau;sS 6.3[49].10) evam abhi.s.thaanaapohananive.s.tanaani (see Caland, Kl. Schr., p. 50, on the reading and suutra division) (Kau;sS 6.3[49].11) sarvaa.ni khalu ;sa;svad bhuutaani (Kau;sS 6.3[49].12) braahma.naad vajram udyachamaanaat_;sa:nkante maa.m hani.syasi maa.m hani.syasiiti tebhyo_abhaya.m vadet_;sam agnaye ;sa.m p.rthivyai ;sam antarik.saaya ;sa.m vaayave ;sa.m dive ;sa.m suuryaaya ;sa.m candraaya ;sa.m nak.satrebhya.h ;sa.m gandharvaapsarobhya.h ;sa.m sarpetarajanebhya.h ;sivam mahyam iti (Kau;sS 6.3[49].13) __ity anv.rcam udavajraan (Kau;sS 6.3[49].14) _iti vi.s.nukramaan (Kau;sS 6.3[49].15) _iti b.rhaspati;sirasa.m p.r.saatakena_upasicyaabhimantrya_upanidadhaati (Kau;sS 6.3[49].16) pratijaanan naanuvyaaharet (Kau;sS 6.3[49].17) uttamena_upadra.s.taaram (Kau;sS 6.3[49].18) _ity ardharcena naava.m majjatiim (Kau;sS 6.3[49].19) _ _ity adhipaa;saan aadadhaati (Kau;sS 6.3[49].20) padepade paa;saan v.r;scati (Kau;sS 6.3[49].21) adhipaa;saan baadhakaan_;sa:nkuun_taan sa.mk.sudya sa.mnahya bhra.s.tre_adhyasyati (Kau;sS 6.3[49].22) a;si;si.so.h k.siiraudanaadiini trii.ni (Kau;sS 6.3[49].23) gartedhmau_antare.naavalekhanii.m sthaa.nau nibadhya dvaada;saraatra.m sa.mpaataan abhyatininayati (Kau;sS 6.3[49].24) .sa.s.thyaa_udavajraan praharati (Kau;sS 6.3[49].25) saptamyaacaamati (Kau;sS 6.3[49].26) _ity anvaaha (Kau;sS 6.3[49].27) iti sa.mdhaavyaabhim.r;sati (Kau;sS 6 Colophon) iti atharvavede kau;sikasuutre .sa.s.tho 'dhyaaya.h samaapta.h (Kau;sS 7.1[50].1) _ity adhvaana.m dak.si.nena prakraamati (Kau;sS 7.1[50].2) vyudasyati_asa.mkhyaataa.h ;sarkaraa.h (Kau;sS 7.1[50].3) t.r.naani chitvaa_upati.s.thate (Kau;sS 7.1[50].4) _ _ yad aayudha.m da.n.dena vyaakhyaatam (Kau;sS 7.1[50].5) di.s.tyaa mukha.m vimaaya sa.mvi;sati (Kau;sS 7.1[50].6) trii.ni padaani pramaaya_utti.s.thati (Kau;sS 7.1[50].7) tisro di.s.tii.h (Kau;sS 7.1[50].8) _ity +avasasya (ed.: ava;sasya; see Caland, Kl. Schr., p. 61) (Kau;sS 7.1[50].9) paayayati (Kau;sS 7.1[50].10) _iti trii.ni_opyaatikraamati (Kau;sS 7.1[50].11) iti ni;si_upati.s.thate (Kau;sS 7.1[50].12) _iti pa.nya.m sa.mpaatavad utthaapayati (Kau;sS 7.1[50].13) nim.rjya digyuktaabhyaa.m iti pa;nca__ _<;sakadhuuma.m [6.128.1]> _ity upadadhiita (Kau;sS 7.1[50].14) uttamena saaruupavatsasya rudraaya trir juhoti (Kau;sS 7.1[50].15) upa_uttamena suh.rdo braahma.nasya ;sak.rtpi.n.daan parvasu_aadhaaya ;sakadhuuma.m kim adyaahar iti p.rchati (Kau;sS 7.1[50].16) bhadra.m suma:ngalim iti pratipadyate (Kau;sS 7.1[50].17) yuktayor _iti ;sayana;saalaa_urvaraa.h parilikhati (Kau;sS 7.1[50].18) t.r.naani yugatardmanaa sa.mpaatavanti dvaare prac.rtati (Kau;sS 7.1[50].19) uubadhya.m sa.mbhinatti (Kau;sS 7.1[50].20) nikhanati (Kau;sS 7.1[50].21) aadadhaati (Kau;sS 7.1[50].22) apaamaargaprasuunaan kudriicii;saphaan pariiciinamuulaan (Kau;sS 7.2[51].1) _iti khaadira.m ;sa:nku.m sa.mpaatavantam udg.rh.nan nikhanan gaa anuvrajati (Kau;sS 7.2[51].2) ninayana.m samuhya caare saaruupavatsasya_indraaya trir juhoti (Kau;sS 7.2[51].3) di;syaan baliin harati (Kau;sS 7.2[51].4) pratidi;sam upati.s.thate (Kau;sS 7.2[51].5) madhye pa;ncamam anirdi.s.tam (Kau;sS 7.2[51].6) ;se.sa.m ninayati (Kau;sS 7.2[51].7) __ity aasannam ara.nye parvata.m yajate (Kau;sS 7.2[51].8) anyasmin bhava;sarvapa;supati_ugrarudramahaadeva_ii;saanaanaa.m p.rthag aahutii.h (Kau;sS 7.2[51].9) go.s.the ca dvitiiyam a;snaati (Kau;sS 7.2[51].10) darbhaan aadhaaya dhuupayati (Kau;sS 7.2[51].11) bhuutyai va.h pu.s.tyai va iti prathamajayor mithunayor mukham anakti (Kau;sS 7.2[51].12) tisro nalada;saakhaa vatsaan paayayati (Kau;sS 7.2[51].13) ;saakhayaa_udakadhaarayaa gaa.h parikraamati (Kau;sS 7.2[51].14) _iti .sa.d a;smana.h sa.mpaatavata.h +srakti.suupari_(ed.: srakti.su pary; see Caland, Kl. Schr., p. 61)_adhastaan nikhanati (Kau;sS 7.2[51].15) _ity aalabhe.sajam (Kau;sS 7.2[51].16) trii.ni silaa;njaalaagraa.ni_urvaraamadhye nikhanati (Kau;sS 7.2[51].17) _iti ayasaa siisa.m kar.sann urvaraa.m parikraamati (Kau;sS 7.2[51].18) a;smano_avakirati (Kau;sS 7.2[51].19) tardam ava;sirasa.m vadanaat ke;sena samuhya_urvaraamadhye nikhanati (Kau;sS 7.2[51].20) ukta.m caare (Kau;sS 7.2[51].21) baliin harati_aa;saayaa aa;saapataye_a;svibhyaa.m k.setrapataye (Kau;sS 7.2[51].22) yadaa_etebhya.h kurviita vaagyatas ti.s.thed aastamayaad (Kau;sS 7.3[52].1) _iti pariitya_upadadhiita (Kau;sS 7.3[52].2) prayachati (Kau;sS 7.3[52].3) ity unmocanapratiruupa.m sa.mpaatavanta.m karoti (Kau;sS 7.3[52].4) vaacaa baddhaaya bhuumiparilekham (Kau;sS 7.3[52].5) _iti ;samanam antaraa hrada.m karoti (Kau;sS 7.3[52].6) ;saale ca (Kau;sS 7.3[52].7) avakayaa ;saalaa.m paritanoti (Kau;sS 7.3[52].8) ;sapyamaanaaya prayachati (Kau;sS 7.3[52].9) nidagdha.m prak.saalayati (Kau;sS 7.3[52].10) _iti tara.naani_aalambhayati (Kau;sS 7.3[52].11) duuraat_naava.m sa.mpaatavatii.m naima.ni.m badhnaati (Kau;sS 7.3[52].12) _iti na.s.ta_e.si.naa.m prak.saalitaabhyaktapaa.nipaadaanaa.m dak.si.naan paa.niin nim.rjya_utthaapayati (Kau;sS 7.3[52].13) eva.m sa.mpaatavata.h (Kau;sS 7.3[52].14) nim.rjya_ekavi.m;sati.m ;sarkaraas_catu.spathe_avak.sipyaavakirati (Kau;sS 7.3[52].15) _iti mantroktam (Kau;sS 7.3[52].16) a.mholi:ngaanaam aapo bhojanahavii.m.si_abhimar;sana_upasthaanam aadityasya (Kau;sS 7.3[52].17) svaya.m havi.saa.m bhojanam (Kau;sS 7.3[52].18) _ity aayu.syaa.ni (Kau;sS 7.3[52].19) sthaaliipaake gh.rtapi.n.daan pratiniiyaa;snaati (Kau;sS 7.3[52].20) iti yugmak.r.s.nalam aadi.s.taanaa.m sthaaliipaake_aadhaaya badhnaati (Kau;sS 7.3[52].21) aa;sayati (Kau;sS 7.4[53].1) iti godaana.m kaarayi.syan sa.mbhaaraan sa.mbharati (Kau;sS 7.4[53].2) amamrim ojomaanii.m duurvaam akar.nam a;smama.n.dalam aana.duha;sak.rtpi.n.da.m .sa.d darbhapraantaani ka.msam ahate vasane ;suddham aajyam ;saantaa o.sadhiir navam udakumbham (Kau;sS 7.4[53].3) baahyata.h ;saantav.rk.sasya_idhma.m praa;ncam upasamaadhaaya (Kau;sS 7.4[53].4) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya paricara.nenaajya.m paricarya (Kau;sS 7.4[53].5) nityaan purastaaddhomaan hutvaajyabhaagau ca (Kau;sS 7.4[53].6) pa;scaad agne.h praa:nmukha upavi;syaanvaarabdhaaya ;saantyudaka.m karoti (Kau;sS 7.4[53].7) tatra_etat suuktam anuyojayati (Kau;sS 7.4[53].8) trir evaagni.m sa.mprok.sati tri.h paryuk.sati (Kau;sS 7.4[53].9) tri.h kaarayamaa.nam aacaamayati ca sa.mprok.sati ca (Kau;sS 7.4[53].10) ;sak.rtpi.n.dasya sthaalaruupa.m k.rtvaa suh.rde braahma.naaya prayachati (Kau;sS 7.4[53].11) tat suh.rd dak.si.nato_agner uda:nmukha aasiino dhaarayati (Kau;sS 7.4[53].12) athaasmai_anvaarabdhaaya karoti (Kau;sS 7.4[53].13) ity anena suuktenaajya.m juhvan muurdhni sa.mpaataan aanayati (Kau;sS 7.4[53].14) dak.si.ne paa.nau_a;smama.n.dale_udapaatre_uttarasa.mpaataan sthaalaruupa aanayati (Kau;sS 7.4[53].15) amamrim ojomaanii.m ca_udapaatre_avadhaaya (Kau;sS 7.4[53].16) sthaalaruupe duurvaa.m ;saantyudakam u.s.nodaka.m ca_ekadhaabhisamaasicya (Kau;sS 7.4[53].17) _ity udapaatram anumantrayate (Kau;sS 7.4[53].18) _ity undati (Kau;sS 7.4[53].19) _ity udakpattra.m k.suram adbhi ;scotya tri.h pramaar.s.ti (Kau;sS 7.4[53].20) _iti dak.si.nasya ke;sapak.sasya darbhapi;njulyaa ke;saan abhinidhaaya prachidya sthaalaruupe karoti (Kau;sS 7.4[53].21) evam eva dvitiiya.m karoti (Kau;sS 7.4[53].22) eva.m t.rtiiyam (Kau;sS 7.4[53].23) evam eva_uttarasya ke;sapak.sasya karoti (Kau;sS 7.5[54].1) atha naapita.m samaadi;sati_ak.sa.nvan vapa ke;sa;sma;srur oma parivapa nakhaani kuru_iti (Kau;sS 7.5[54].2) _iti trir nim.rjya (Kau;sS 7.5[54].3) tvayi mahimaana.m saadayaamiity antato yojayet (Kau;sS 7.5[54].4) atha_enam uptake;sa;sma;sru.m k.rtanakham (ed.: k.rttanakha.m; see Caland, Kl. Schr., p. 61) aaplaavayati (Kau;sS 7.5[54].5) _ity etena suuktena gandhapravaadaabhir ala.mk.rtya (Kau;sS 7.5[54].6) _ity aanakti (Kau;sS 7.5[54].7) atha_enam ahatena vasanena paridhaapayati _iti dvaabhyaam (Kau;sS 7.5[54].8) _iti dak.si.nena paadenaa;smama.n.dalam aasthaapya pradak.si.nam agnim anupari.niiya (Kau;sS 7.5[54].9) athaasya vaaso nirmu.s.naati _ity anayaa (Kau;sS 7.5[54].10) atha_enam apare.naahatena vasanenaachaadayati_ iti pa;ncabhi.h (Kau;sS 7.5[54].11) _ iti mahaavriihii.naa.m sthaaliipaaka.m ;srapayitvaa ;saantyudakena_upasicyaabhimantrya praa;sayati (Kau;sS 7.5[54].12) _ity upadadhiita (Kau;sS 7.5[54].13) _iti kumaara.m maataapitarau tri.h sa.mprayachete (Kau;sS 7.5[54].14) gh.rtapi.n.daaan aa;sayata.h (Kau;sS 7.5[54].15) cuu.daakara.nam ca godaanena vyaakhyaatam (Kau;sS 7.5[54].16) paridhaapanaa;smama.n.dalavarjam (Kau;sS 7.5[54].17) <;sive te staa.m [8.2.14]>_iti paridaanaantaani (Kau;sS 7.5[54].18) _iti catasra.h sarvaa.ni_apiyanti (Kau;sS 7.5[54].19) amamrim ojomaanii.m ca duurvaa.m ca ke;saan_ca ;sak.rtpi.n.da.m ca_ekadhaabdisamaah.rtya (Kau;sS 7.5[54].20) ;saantav.rk.sasya_upari_aadadhaati (Kau;sS 7.5[54].21) adhikara.na.m brahma.na.h ka.msavasana.m gaur dak.si.naa (Kau;sS 7.5[54].22) braahma.naan bhaktena_upepsanti (Kau;sS 7.6[55].1) upanayanam (Kau;sS 7.6[55].2) _iti mantroktam (Kau;sS 7.6[55].3) _ity uktam (Kau;sS 7.6[55].4) _iti ;sak.rd api;njuuli (Kau;sS 7.6[55].5) laukika.m ca samaanaam aa paridhaanaat (Kau;sS 7.6[55].6) upetapuurvasya niyata.m savaan daasyato_agniin aadhaasyamaanaparyavetavratadiik.si.syamaa.naanaam (ed.: aadhaasyamaana.h pary-; see Caland, Kl. Schr., p. 61) (Kau;sS 7.6[55].7) so.s.nodaka.m ;saantyudaka.m pradak.si.nam anupari.niiya purastaad agne.h pratya:nmukham avasthaapya (Kau;sS 7.6[55].8) aaha bruuhi (Kau;sS 7.6[55].9) brahmacaryam aagam upa maa nayasva_iti (Kau;sS 7.6[55].10) ko naamaasi ki.mgotra ity asau_iti yathaa naamagotre bhavatas tathaa prabruuhi (Kau;sS 7.6[55].11) aar.seya.m maa k.rtvaa bandhum antam upanaya (Kau;sS 7.6[55].12) aar.seya.m tvaa k.rtvaa bandhum antam upanayaamiiti (Kau;sS 7.6[55].13) o.m bhuur bhuva.h svar janad om ity a;njalau_udakam aasi;ncati (Kau;sS 7.6[55].14) uttaro 'asaani brahmacaaribhya ity uttama.m paa.nim anvaadadhaati (Kau;sS 7.6[55].15) e.sa ma aadityaputras tan me gopaayasva_ity aadityena samiik.sate (Kau;sS 7.6[55].16) ity ena.m baahug.rhiita.m praa;ncam avasthaapya dak.si.nena paa.ninaa naabhide;se_abhisa.mstabhya japati (Kau;sS 7.6[55].17) ___ __ ity abhimantrayate (Kau;sS 7.6[55].18) athaapi paritvaramaa.na _ity api khalu_etavataa_eva_upaniito bhavati (Kau;sS 7.6[55].19) prachaadya triin praa.naayaamaan k.rtvaavachaadya vatsatariim udapaatre samavek.sayet (Kau;sS 7.6[55].20) __iti dvaabhyaam uts.rjanti gaam (Kau;sS 7.7[56].1) <;sraddhaayaa duhitaa [6.133.4]>_iti dvaabhyaa.m bhaadramau;njii.m mekhalaa.m badhnaati (Kau;sS 7.7[56].2) mitraavaru.nayos tvaa hastaabhyaa.m prasuuta.h pra;si.saa prayachaamiiti paalaa;sa.m da.n.da.m prayachati (Kau;sS 7.7[56].3) mitraavaru.nayos tvaa hastaabhyaa.m prasuuta.h pra;si.saa pratig.rh.naami | su;srava.h su;sravasa.m maa kurv avakro 'vithuro 'ha.m bhuuyaasam iti pratig.rh.naati (Kau;sS 7.7[56].4) <;syeno 'si [6.48.1]>_iti ca (Kau;sS 7.7[56].5) atha_ena.m vrataadaaniiyaa.h samidha aadhaapayati (Kau;sS 7.7[56].6) (Kau;sS 7.7[56].7) (Kau;sS 7.7[56].13) atha_ena.m bhuutebhya.h paridadaati__iti _ity anug.rh.niiyaat (Kau;sS 7.7[56].15) naanupra.nudet (Kau;sS 7.7[56].16) _ity abhyaatmam aavartayati (Kau;sS 7.7[56].17) svaahaa_ity aacaarya.h samidham aadadhaati (Kau;sS 7.8[57].1) <;sraddhaayaa [ed. misprint: ;sraadhayaa; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhitaa [6.133.4]>_iti dvaabhyaa.m bhaadramau;njii.m mekhalaa.m braahma.naaya badhnaati (Kau;sS 7.8[57].2) maurvii.m k.satriyaaya dhanurjyaa.m vaa (Kau;sS 7.8[57].3) k.saumikii.m vai;syaaya (Kau;sS 7.8[57].4) mitraavaru.nayos tvaa hastaabhyaa.m prasuuta.h pra;si.saa prayachaamiiti paalaa;sa.m da.n.da.m braahma.naaya prayachati (Kau;sS 7.8[57].5) aa;svattha.m k.satriyaaya (Kau;sS 7.8[57].6) nyagrodhaavaroha.m vai;syaaya (Kau;sS 7.8[57].7) yadi_asya da.n.do bhajyeta _ity etayaalabhyaabhimantrayate (Kau;sS 7.8[57].8) sarvatra ;siir.ne bhinne na.s.te_anya.m k.rtvaa _ity aadadhiita (Kau;sS 7.8[57].9) atha vaasaa.msi (Kau;sS 7.8[57].10) ai.neyahaari.naani braahma.nasya (Kau;sS 7.8[57].11) rauravapaar.sataani k.satriyasya (Kau;sS 7.8[57].12) aajaavikaani vai;syasya (Kau;sS 7.8[57].13) sarve.saa.m k.sauma;saa.nakambalavastram (Kau;sS 7.8[57].14) kaa.saayaa.ni (Kau;sS 7.8[57].15) vastra.m caapi_akaa.saayam (Kau;sS 7.8[57].16) bhavati bhik.saa.m dehiiti braahma.na;s caret (Kau;sS 7.8[57].17) bhik.saa.m bhavatii dadaatv iti k.satriya.h (Kau;sS 7.8[57].18) dehi bhik.saa.m bhavatiit vai;sya.h (Kau;sS 7.8[57].19) sapta kulaani braahma.na;s caret trii.ni k.satriyo dve vai;sya.h (Kau;sS 7.8[57].20) sarva.m graama.m cared bhaik.sa.m stenapatitavarjam (Kau;sS 7.8[57].21) _iti pa;ncapra;snena juhoti (Kau;sS 7.8[57].22) _iti tri.h paryuk.sati (Kau;sS 7.8[57].23) _ iti dvaabhyaa.m parisamuuhayati (Kau;sS 7.8[57].24) _iti paa.nii praksaalayate (Kau;sS 7.8[57].25) _iti tri.h paryuk.sati (Kau;sS 7.8[57].26) _ity aadadhaati catasra.h (Kau;sS 7.8[57].27) _ity uu.smabhak.sa.m bhak.sayati_aa nidhanaat (Kau;sS 7.8[57].28) _ity upati.s.thate (Kau;sS 7.8[57].29) iti tis.rbhir bhaik.sasya juhoti (Kau;sS 7.8[57].30) aharaha.h samidha aah.rtya_eva.m saaya.mpraatar abhyaadadhyaat (Kau;sS 7.8[57].31) medhaajanana aayu.syair juhuyaat (Kau;sS 7.8[57].32) yathaakaama.m dvaada;saraatram arasaa;sii bhavati (Kau;sS 7.9[58].1) _iti kar.na.m kro;santam anumantrayate (Kau;sS 7.9[58].2) ak.si vaa sphurat (Kau;sS 7.9[58].3) _ __ _ity abhimantrayate (Kau;sS 7.9[58].4) braahma.noktam .r.sihasta;s ca (Kau;sS 7.9[58].5) iti paa.nii prak.saalya (Kau;sS 7.9[58].6) iti sa.mdhaavya (Kau;sS 7.9[58].7) <;suddhaa na aapas [12.1.30]>_iti ni.s.thiivya jiivaabhir aacamya (Kau;sS 7.9[58].8) _ity aa;njanama.ni.m badhnaati (Kau;sS 7.9[58].9) _iti k.r;sanam (Kau;sS 7.9[58].10) iti mantroktam (Kau;sS 7.9[58].11) <.rtubhi.s .tvaa [5.28.13]> [cf. PS 2.59.10-12] _ __ _ity abhimantrayate (Kau;sS 7.9[58].12) iti sarvasurabhicuur.nair ara.nye_apratiihaara.m pralimpati (Kau;sS 7.9[58].13) atha naamakara.nam (Kau;sS 7.9[58].14) ity avichinnaam udakadhaaraam aalambhayati (Kau;sS 7.9[58].15) puutudaaru.m badhnaati (Kau;sS 7.9[58].16) paayayati (Kau;sS 7.9[58].17) _ity ahatena_uttarasicaa prachaadayati (Kau;sS 7.9[58].18) <;sive te staa.m [8.2.14]>_iti kumaara.m prathama.m nir.nayati (Kau;sS 7.9[58].19) <;sivau te staa.m [8.2.18]>_iti vriihiyavau praa;sayati (Kau;sS 7.9[58].20) _ity ahoraatraabhyaa.m paridadaati (Kau;sS 7.9[58].21) <;sarade tvaa [8.2.22]>_ity .rtubhya.h (Kau;sS 7.9[58].22) ity udyantam upati.s.thate (Kau;sS 7.9[58].23) madhya.mdine_asta.m yanta.m sak.rt paryaayaabhyaam (Kau;sS 7.9[58].24) a.mholi:ngaanaam aapo bhojanahavii.m.si_uktaani (Kau;sS 7.9[58].25) uttamaasu iti sarvaasaa.m dvitiiyaa (Kau;sS 7.10[59].1) iti vi;svaan aayu.skaamo yajate (Kau;sS 7.10[59].2) upati.s.thate (Kau;sS 7.10[59].3) iti dyaavaap.rthivyai pu.s.tikaama.h (Kau;sS 7.10[59].4) sa.mpatkaama.h (Kau;sS 7.10[59].5) _itiindra.m balakaama.h (Kau;sS 7.10[59].6) _iti pa.nyakaama.h (Kau;sS 7.10[59].7) _iti graamakaama.h (Kau;sS 7.10[59].8) graamasaa.mpadaanaam apyaya.h (Kau;sS 7.10[59].9) _iti ya;saskaama.h (Kau;sS 7.10[59].10) _iti vyacaskaama.h (Kau;sS 7.10[59].11) iti jaayaakaama.h (Kau;sS 7.10[59].12) _iti v.r.sakaama.h (Kau;sS 7.10[59].13) iti dhrauvyakaama.h (Kau;sS 7.10[59].14) iti svastyayanakaama.h (Kau;sS 7.10[59].15) __ity agni.m sa.mpatkaama.h (Kau;sS 7.10[59].16) iti mantroktam (Kau;sS 7.10[59].17) _itiindraagnii (Kau;sS 7.10[59].18) __ _ ity abhyudita.m brahmacaari.na.m bodhayati (Kau;sS 7.10[59].19) _ _ _ __ _iti prajaapatim (Kau;sS 7.10[59].20) _iti mantroktaan sarvakaama.h (Kau;sS 7.10[59].21) _itiindraagnii lokakaama.h (Kau;sS 7.10[59].22) anna.m dadaati prathamam (Kau;sS 7.10[59].23) pa;suupaakara.nam uttamam (Kau;sS 7.10[59].24) savapurastaaddhomaa yujyante (Kau;sS 7.10[59].25) _ity atharvaa.na.m samaav.rtyaa;snaati (Kau;sS 7.10[59].26) <;syeno 'si [6.48.1]>_iti pratidi;sa.m saptar.siin abhayakaama.h (Kau;sS 7.10[59].27) uttare.na diik.sitasya vaa brahmacaari.no vaa da.n.dapradaana.m (Kau;sS 7.10[59].28) iti dyaavaap.rthivyai viri.syati (Kau;sS 7.10[59].29) _iti rudraan svastyayanakaama.h svastyayanakaama.h (Kau;sS 7 Colophon) iti atharvavede kau;sikasuutre saptamo 'dhyaaya.h samaapta.h (Kau;sS 8.1[60].1) agniin aadhaasyamaana.h savaan vaa daasyan sa.mvatsara.m brahmaudanikam agni.m diipayati (Kau;sS 8.1[60].2) ahoraatrau vaa (Kau;sS 8.1[60].3) yaathaakaamii vaa (Kau;sS 8.1[60].4) sa.mvatsara.m tu pra;sastam (Kau;sS 8.1[60].5) savaagnisenaagnii taadarthikau nirmathyau vaa bhavata.h (Kau;sS 8.1[60].6) aupaasanau ca_ubhau hi vij;naayete (Kau;sS 8.1[60].7) tasmin devahe.danenaajya.m juhuyaat (Kau;sS 8.1[60].8) samidho_abhyaadadhyaat (Kau;sS 8.1[60].9) ;sakalaan vaa (Kau;sS 8.1[60].10) tasmin yathaakaama.m savaan dadaati_eka.m dvau sarvaan vaa (Kau;sS 8.1[60].11) api vaa_ekaikam aatmaa;si.so daataara.m vaacayati (Kau;sS 8.1[60].12) paraa;si.so_anumantra.nam anirdi.s.taa;si.sa;s ca (Kau;sS 8.1[60].13) daataarau karmaa.ni kuruta.h (Kau;sS 8.1[60].14) tau yathaali:ngam anumantrayate (Kau;sS 8.1[60].15) ubhayali:ngair ubhau pu.mli:ngair daataara.m striili:ngai.h patniim (Kau;sS 8.1[60].16) udah.rtsa.mprai.savarjam (Kau;sS 8.1[60].17) atha devayajanam (Kau;sS 8.1[60].18) tad yat sama.m samuulam avidagdha.m prati.s.thita.m praagudakprava.nam aak.rtilo.s.tavalmiikenaastiirya darbhai;s ca lomabhi.h pa;suunaam (Kau;sS 8.1[60].19) _iti manthantau_anumantrayate (Kau;sS 8.1[60].20) patnii mantra.m sa.mnamayati (Kau;sS 8.1[60].21) yajamaana;s ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514] (Kau;sS 8.1[60].22) _iti dhuumam (Kau;sS 8.1[60].23) iti jaatam (Kau;sS 8.1[60].24) _iti samidhyamaanam (Kau;sS 8.1[60].25) _ity udah.rta.m sa.mpre.syati_anuguptaam ala.mk.rtaam (Kau;sS 8.1[60].26) ity aayatiim anumantrayate (Kau;sS 8.1[60].27) _iti patnii.m sa.mpre.syati (Kau;sS 8.1[60].28) _iti pratig.rh.naati (Kau;sS 8.1[60].29) _iti nidadhaati (Kau;sS 8.1[60].30) _iti carmaast.r.naati praaggriivam uttaraloma (Kau;sS 8.1[60].31) _iti carmaarohayati (Kau;sS 8.1[60].32) patnii hvayamaanam (Kau;sS 8.1[60].33) t.rtiiyasyaam apatyam anvaahvayati (Kau;sS 8.1[60].34) <.r.sipra;si.s.taa [11.1.15b]>_ity udapaatra.m carma.ni nidadhaati (Kau;sS 8.1[60].35) tad _iti saapatyau_anunipadyete (Kau;sS 8.2[61].1) _iti mantroktam (Kau;sS 8.2[61].2) catas.rbhir udapaatram anupariyanti (Kau;sS 8.2[61].3) pratidi;sa.m _ity upati.s.thante (Kau;sS 8.2[61].4) ity avarohya bhuumi.m tena_udakaarthaan kurvanti (Kau;sS 8.2[61].5) pavitrai.h sa.mprok.sante (Kau;sS 8.2[61].6) darbhaagraabhyaa.m carmahavi.h sa.mprok.sati (Kau;sS 8.2[61].7) aadi.s.taanaa.m saanajaanatyai prayachati (Kau;sS 8.2[61].8) taan__iti vriihir aa;si.su nidadhaati (Kau;sS 8.2[61].9) te.saa.m ya.h pit..rr.naa.m ta.m ;sraaddha.m karoti (Kau;sS 8.2[61].10) yo manu.syaa.naa.m ta.m braahma.naan bhojayati (Kau;sS 8.2[61].11) yo devaanaa.m tam iti dak.si.na.m jaanu_aacyaaparaajitaabhimukha.h prahvo vaa mu.s.tipras.rtaa;njalibhi.h kumbhyaa.m nirvapati (Kau;sS 8.2[61].12) kumbhyaa vaa catu.h (Kau;sS 8.2[61].13) taan iti saapatyau_abhim.r;sata.h (Kau;sS 8.2[61].14) iti mantroktam (Kau;sS 8.2[61].15) iti triin varaan v.r.nii.sva_iti (Kau;sS 8.2[61].16) anena karma.naa dhruvaan iti prathama.m v.r.niite (Kau;sS 8.2[61].17) yau_aparau tau_eva patnii (Kau;sS 8.2[61].18) __ity uluukhalamusala.m ;suurpa.m prak.saalita.m carma.ni_aadhaaya (Kau;sS 8.2[61].19) _ity ubhaya.m g.rh.naati (Kau;sS 8.2[61].20) _iti vriihiin uluukhala aavapati (Kau;sS 8.2[61].21) _iti musalam ucchrayati (Kau;sS 8.2[61].22) ity avahanti (Kau;sS 8.2[61].23) iti ;suurpa.m g.rh.naati (Kau;sS 8.2[61].24) _ ity uduuhantiim (Kau;sS 8.2[61].25) iti ni.spunatiim (Kau;sS 8.2[61].26) _ity avak.si.natiim (Kau;sS 8.2[61].27) _ity avak.sii.naan abhim.r;sata.h (Kau;sS 8.2[61].28) ity udvapati (Kau;sS 8.2[61].29) _ity apavevekti (Kau;sS 8.2[61].30) iti kumbhiim aalimpati (Kau;sS 8.2[61].31) _ity adhi;srayati (Kau;sS 8.2[61].32) _iti paryaadadhaati (Kau;sS 8.2[61].33) <.r.sipra;si.s.taa [11.1.15b]>_ity udakam apakar.sati (Kau;sS 8.2[61].34) <;suddhaa.h puutaa.h [11.1.17]> _iti pavitre antardhaaya (Kau;sS 8.2[61].35) udakam aasi;ncati (Kau;sS 8.2[61].36) _ity aapas taasu niktvaa ta.n.dulaan aavapati (Kau;sS 8.2[61].37) _ ;srapayati (Kau;sS 8.2[61].38) _iti darbhaahaaraaya daatra.m prayachati (Kau;sS 8.2[61].39) _ity upari parva.naa.m lunaati (Kau;sS 8.2[61].40) iti barhi st.r.naati (Kau;sS 8.2[61].41) _ity udvaasayati (Kau;sS 8.2[61].42) _iti kumbhii.m pradak.si.nam aavartayati (Kau;sS 8.2[61].43) iti barhi.si paatrii.m nidadhaati (Kau;sS 8.2[61].44) _ity upadadhaati (Kau;sS 8.2[61].45) _ity aajyena_upast.r.naati (Kau;sS 8.2[61].46) ity upastiir.naam anumantrayate (Kau;sS 8.3[62].1) iti mantroktam (Kau;sS 8.3[62].2) tata udakam aadaaya paatryaam aanayati (Kau;sS 8.3[62].3) darvyaa kumbhyaa.m (Kau;sS 8.3[62].4) darvik.rte tatra_eva pratyaanayati (Kau;sS 8.3[62].5) darvyaa_uttamam apaadaaya tatsuh.rd dak.si.nato_agner uda:nmukha aasiino dhaarayati (Kau;sS 8.3[62].6) atha_uddharati (Kau;sS 8.3[62].7) uddh.rte yad apaadaaya dhaarayati tat uttaraardha aadadhaati (Kau;sS 8.3[62].8) anuttaraadharataayaa odanasya yad uttara.m tad uttaram odana eva_odana.h (Kau;sS 8.3[62].9) <.sa.s.thyaa.m ;saratsu [12.3.34]>_iti pa;scaad agner upasaadayati (Kau;sS 8.3[62].10) iti trii.ni kaa.n.daani karoti (Kau;sS 8.3[62].11) _iti mantroktam (Kau;sS 8.3[62].12) saa patyau_anvaarabhate (Kau;sS 8.3[62].13) anvaarabdhe.su_ata uurdhva.m karoti (Kau;sS 8.3[62].14) _iti paryagni karoti (Kau;sS 8.3[62].15) ity upari_aapaana.m karoti (Kau;sS 8.3[62].16) iti bruuyaad anadhvaryum (Kau;sS 8.3[62].17) _ iti sarpi.saa vi.syandayati (Kau;sS 8.3[62].18) _iti rasair upasi;ncati (Kau;sS 8.3[62].19) _ity uttarato_agner dhenvaadiini_anumantrayate (Kau;sS 8.3[62].20) taam _iti yathokta.m dohayitvaa_upasi;ncati (Kau;sS 8.3[62].21) iti (Kau;sS 8.3[62].22) __iti hira.nyam adhidadhaati (Kau;sS 8.3[62].23) _ity amaa_uuta.m vaaso_agrata.h sahira.nya.m nidadhaati (Kau;sS 8.4[63].1) _iti samaanavasanau bhavata.h (Kau;sS 8.4[63].2) dvitiiya.m tat paapacaila.m bhavati tan manu.syaandhamaaya dadyaad ity eke (Kau;sS 8.4[63].3) <;s.rta.m tvaa havyam [11.1.25]> iti vatura aar.seyaan bh.rgva:ngirovid upasaadayati (Kau;sS 8.4[63].4) <;suddhaa.h puutaa [11.1.27]> iti mantroktam (Kau;sS 8.4[63].5) __ity apakar.sati (Kau;sS 8.4[63].6) iti tu.saan aavapati (Kau;sS 8.4[63].7) iti savyena paadena phaliikara.naan apohati (Kau;sS 8.4[63].8) _ity anyaan aavapati (Kau;sS 8.4[63].9) __ity aajya.m juhuyaat (Kau;sS 8.4[63].10) _itiprabh.rtibhir vaa suuktenaabhimantryaabhinigadya dadyaad daataa vaacyamaana.h (Kau;sS 8.4[63].21) anuvaakena_uttara.m sa.mpaatavanta.m karoti (Kau;sS 8.4[63].22) _itiprabh.rtibhir vaanuvaakenaabhimantryaabhinigadya dadyaad daataa vaacyamaana.h (Kau;sS 8.4[63].23) yathaasavam anyaan p.rthag vaa_iti prak.rti.h (Kau;sS 8.4[63].24) sarve yathotpattyaacaaryaa.naa.m pa;ncaudanavarjam (Kau;sS 8.4[63].25) prayuktaanaa.m punar aprayogam (Kau;sS 8.4[63].26) eke sahira.nyaa.m dhenu.m dak.si.naa.m (Kau;sS 8.4[63].27) godak.si.naa.m vaa kaurupathi.h (Kau;sS 8.4[63].28) sa.mpaatavato_abhimantryaabhinigadya dadyaad daataa vaacyamaana.h (Kau;sS 8.4[63].29) ___iti sa.msthitahomaa.h (Kau;sS 8.4[63].30) aavapate (Kau;sS 8.4[63].31) anumantra.na.m ca (Kau;sS 8.5[64].1) iti catu.h;saraavam (Kau;sS 8.5[64].2) _ity avek.sati (Kau;sS 8.5[64].3) padasnaatasya p.rthakpaade.su_apuupaan nidadhaati (Kau;sS 8.5[64].4) naabhyaa.m pa;ncamam (Kau;sS 8.5[64].5) unnahyan vasanena sahira.nya.m sa.mpaatavantam (Kau;sS 8.5[64].6) ity aparaajitaad ajamaaniiyamaanam anumantrayate (Kau;sS 8.5[64].7) _iti agni.m pari.niiyamaanam (Kau;sS 8.5[64].8) _iti sa.mj;napyamaanam (Kau;sS 8.5[64].9) _iti pada.h prak.saalayantam (Kau;sS 8.5[64].10) _iti yathaaparu vi;santam (Kau;sS 8.5[64].11) <.rcaa kumbhiim [9.5.5]> ity adhi;srayantam (Kau;sS 8.5[64].12) _ity aasi;ncantam (Kau;sS 8.5[64].13) _ity avadadhatam (Kau;sS 8.5[64].14) _iti paryaadadhatam (Kau;sS 8.5[64].15) <;s.rto gachatu [9.5.5d]>_ity udvaasayantam (Kau;sS 8.5[64].16) _iti pa;scaad agner darbhe.suuddharantam (Kau;sS 8.5[64].17) uddh.rtam _ity aajyenaanakti (Kau;sS 8.5[64].18) _iti mantroktam (Kau;sS 8.5[64].19) odanaan p.rthakpaade.su nidadhaati (Kau;sS 8.5[64].20) madhye pa;ncamam (Kau;sS 8.5[64].21) dak.si.na.m pa;scaardha.m yuupena_upasicya (Kau;sS 8.5[64].22) <;s.rtam aja.m [4.14.9]>_ity anubaddha;sira.hpaada.m tu_etasya carma (Kau;sS 8.5[64].23) _iti suuktena sa.mpaatavanta.m yathoktam (Kau;sS 8.5[64].24) _iti mantroktam (Kau;sS 8.5[64].26) dhenvaadiini_uttarata.h sopadhaanam aastara.nam vaaso hira.nya.m ca (Kau;sS 8.5[64].27) iti suuktena sa.mpaatavantam (Kau;sS 8.5[64].28) aa;njanaanta.m ;sataudanaayaa.h pa;ncaudena vyaakhyaatam (Kau;sS 8.6[65].1) ity atra mukham apinahyamaanam anumantrayate (Kau;sS 8.6[65].2) __iti nipatantam (Kau;sS 8.6[65].3) _iti mantroktam aast.r.naati (Kau;sS 8.6[65].4) vi.m;satyodanaasu ;sraya.nii.su ;satam avadaanaani vadhriisa.mnaddhaani p.rthagodane.suupary aadadhati (Kau;sS 8.6[65].5) madhyamaayaa.h prathame randhri.nyaamik.saa.m da;same_abhita.h saptasaptaapuupaan pari;srayati (Kau;sS 8.6[65].6) pa;ncada;se puro.daa;sau (Kau;sS 8.6[65].7) agre hira.nyam (Kau;sS 8.6[65].8) _ity agrata udakumbhaan (Kau;sS 8.6[65].9) _iti suuktena sa.mpaatavatiim (Kau;sS 8.6[65].10) pradak.si.nam agnim anupari.niiya_upave;sanaprak.saalanaacamanam uktam (Kau;sS 8.6[65].11) paa.nau_udakam aaniiya (Kau;sS 8.6[65].12) athaamu.sya_odanasyaavadaanaanaa.m ca madhyaat puurvaardhaat_ca dvir avadaaya_upari.s.taad udakenaabhighaarya juhoti _iti (Kau;sS 8.6[65].13) atha praa;snaati (Kau;sS 8.6[65].14) iti praa;sitam anumantrayate (Kau;sS 8.6[65].15) iti daataara.m vaacayati (Kau;sS 8.6[65].16) viik.sa.naantam ;sataudanaayaa.h praatarjapena vyaakhyaatam (Kau;sS 8.7[66].1) _iti mantroktaani_abhimantrayate (Kau;sS 8.7[66].2) _iti pratimantrayate (Kau;sS 8.7[66].3) pratimantrite vyavadaayaa;snanti (Kau;sS 8.7[66].4) ;sataudanaayaa.m dvaada;sa.m ;sata.m dak.si.naa.h (Kau;sS 8.7[66].5) adhika.m dadata.h kaamapra.m sa.mpadyate (Kau;sS 8.7[66].6) _ity odane hradaan pratidi;sa.m karoti (Kau;sS 8.7[66].7) upari_aapaanam (Kau;sS 8.7[66].8) tadabhita;s catasro di;syaa.h kulyaa.h (Kau;sS 8.7[66].9) taa rasai.h puurayati (Kau;sS 8.7[66].10) p.rthivyaa.m surayaadbhir aa.n.diikaadivanti mantroktaani pratidi;sa.m nidhaaya (Kau;sS 8.7[66].11) _ity atim.rtyum (Kau;sS 8.7[66].12) ity ana.dvaaham (Kau;sS 8.7[66].13) iti karkii.m saanuubandhyaa.m dadaati (Kau;sS 8.7[66].14) iti p.r;snim gaam (Kau;sS 8.7[66].15) iti pauna.h;sila.m madhumanta.m sahira.nya.m sa.mpaatavantam (Kau;sS 8.7[66].16) _iti pavitra.m k.r;saram (Kau;sS 8.7[66].17) _ity urvaraam (Kau;sS 8.7[66].18) _ity .r.sabham (Kau;sS 8.7[66].19) _ity ana.dvaaham (Kau;sS 8.7[66].20) _iti va;saam udapaatre.na sa.mpaatavataa sa.mprok.syaabhimantryaabhinigadya dadyaad daataa vaacyamaana.h (Kau;sS 8.7[66].21) _ity enaa.m pratig.rh.naati (Kau;sS 8.7[66].22) _iti yat_;saalayaa saha daasyan bhavati tad antar bhavati_apihitam (Kau;sS 8.7[66].23) mantrokta.m tu pra;sastam (Kau;sS 8.7[66].24) _iti dvaaram avasaarayati (Kau;sS 8.7[66].25) _ity udapaatram agnim aadaaya prapadyante (Kau;sS 8.7[66].26) tad antar eva suuktena sa.mpaatavat karoti (Kau;sS 8.7[66].27) udapaatre.na sa.mpaatavataa ;saalaa.m sa.mprok.syaabhimantryaabhinigadya dadyaad daataa vaacyamaana.h (Kau;sS 8.7[66].28) _ity enaa.m pratig.rh.naati (Kau;sS 8.7[66].29) _iti mantroktaani prac.rtati (Kau;sS 8.7[66].30) _ity abhimantrya dhaarayati (Kau;sS 8.7[66].31) _iti yathoktam (Kau;sS 8.7[66].32) _ity adbhi.h puur.ne garte pravidhya sa.mvapati (Kau;sS 8.7[66].33) ;sataudanaa.m ca (Kau;sS 8.8[67].1) sa.mbh.rte.su saavike.su sa.mbhaare.su braahma.nam .rtvija.m v.r.niita (Kau;sS 8.8[67].2) .r.sim aar.seya.m sudhaatudak.si.nam anaimittikam (Kau;sS 8.8[67].3) e.sa ha vaa .r.sir aar.seya.h sudhaatudak.si.no yasya tryavaraardhyaa.h puurvapuru.saa vidyaacara.nav.rtta;siilasa.mpannaa.h (Kau;sS 8.8[67].4) udagayana ity eke (Kau;sS 8.8[67].5) athaata odanasavaanaam upaacaarakalpa.m vyaakhyaasyaama.h (Kau;sS 8.8[67].6) savaan dattvaagniin aadadhiita (Kau;sS 8.8[67].7) saarvavaidika ity eke (Kau;sS 8.8[67].8) sarve vedaa dvikalpaa.h (Kau;sS 8.8[67].9) maasaparaardhyaa diik.saa dvaada;saraatro vaa (Kau;sS 8.8[67].10) triraatra ity eke (Kau;sS 8.8[67].11) havi.syabhak.saa syur brahmacaari.na.h (Kau;sS 8.8[67].12) adha.h ;sayiiran (Kau;sS 8.8[67].13) kart.rdaataarau_aa samaapanaat kaama.m na bhu;njiiran sa.mtataa;s cet syu.h (Kau;sS 8.8[67].14) ahani samaaptam ity eke (Kau;sS 8.8[67].15) yaatraartha.m daataarau vaa daataa ke;sa;sma;sruromanakhaani vaapayiita (Kau;sS 8.8[67].16) ke;savarja.m patnii (Kau;sS 8.8[67].17) snaataavahatavasanau surabhi.nau vratavantau karma.nyau_upavasata.h (Kau;sS 8.8[67].18) ;svo bhuute yaj;nopaviitii ;saantyudaka.m k.rtvaa yaj;navaastu ca sa.mprok.sya brahmaudanikam agni.m mathitvaa (Kau;sS 8.8[67].19) <'pamityam apratiitta.m [6.117.1]>_ity etais tribhi.h suuktair anvaarabdhe daatari puur.nahoma.m juhuyaat (Kau;sS 8.8[67].20) puurvaah.ne baahyata.h ;saantav.rk.sasya_idhma.m praa;ncam upasamaadhaaya (Kau;sS 8.8[67].21) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya paricara.nenaajya.m paricarya (Kau;sS 8.8[67].22) nityaan purastaaddhomaan hutvaajyabhaagau ca (Kau;sS 8.8[67].23) pa;scaad agne.h palpuulitavihitam auk.sa.m vaana.duham vaa rohita.m carma praaggriivam uttaraloma paristiirya (Kau;sS 8.8[67].24) pavitre kurute (Kau;sS 8.8[67].25) darbhau_aprachinnapraantau prak.saalyaanulomam anumaar.s.ti (Kau;sS 8.8[67].26) dak.si.na.m jaanu_aacyaaparaajitaabhimukha.h prahvo vaa mu.s.tinaa pras.rtinaa;njalinaa yasyaa.m ;srapayi.syan syaat tayaa caturtham (Kau;sS 8.8[67].27) ;saraave.na catu.h;saraava.m _<.r.sibhyas tvaar.seyebhyas tvaikar.saye tvaa ju.s.ta.m nirvapaami [cf. PS 16.70.2]> (Kau;sS 8.9[68].1) iti daataara.m vaacayati (Kau;sS 8.9[68].2) iti daataara.m vaacayati (Kau;sS 8.9[68].3) nirupta.m suuktenaabhim.r;sati (Kau;sS 8.9[68].4) svargabrahmaudanau tantram (Kau;sS 8.9[68].5) sa.mnipaate brahmaudanamitam udakam aasecayed dvibhaagam (Kau;sS 8.9[68].6) yaavantas ta.n.dulaa.h syur naavasi;ncet_na prati.si;ncet (Kau;sS 8.9[68].7) yadi_avasi;ncet__iti brahmaa yajamaana.m vaacayati (Kau;sS 8.9[68].8) atha prati.si;ncet (Kau;sS 8.9[68].9) _iti dvaabhyaa.m prati.si;ncet (Kau;sS 8.9[68].10) _iti (Kau;sS 8.9[68].11) tatra ced upaadhimaatraayaa.m nakhena na lava.nasya kuryaat tena_evaasya tad v.rthaanna.m sa.mpadyate (Kau;sS 8.9[68].12) ahata.m vaaso dak.si.nata upa;sete (Kau;sS 8.9[68].13) tat sahira.nyam (Kau;sS 8.9[68].14) tatra dve udapaatre nihite bhavata.h (Kau;sS 8.9[68].15) dak.si.nam anyad antaram anyat (Kau;sS 8.9[68].16) antara.m yato_adhicari.syan bhavati (Kau;sS 8.9[68].17) baahya.m jaa:nmaayanam (Kau;sS 8.9[68].18) tata udakam aadaaya paatryaam aanayati (Kau;sS 8.9[68].19) darvyaa kumbhyaam (Kau;sS 8.9[68].20) darvik.rte tatra_eva pratyaanayati (Kau;sS 8.9[68].21) darvyaa_uttamam apaadaaya tatsuh.rd dak.si.nato_agner uda:nmukha aasiino dhaarayati (Kau;sS 8.9[68].22) atha_uddharati (Kau;sS 8.9[68].23) uddh.rte yad apaadaaya dhaarayati tad uttaraardha aadhaaya rasair upasicya pratigrahiitre daataa_upavahati (Kau;sS 8.9[68].24) tasminn anvaarabdha.m daataara.m vaacayati (Kau;sS 8.9[68].25) tantra.m suukta.m paccha.h snaatena (Kau;sS 8.9[68].26) (Kau;sS 8.9[68].27) __ ___iti tisra.h _iti saardham etayaa (Kau;sS 8.9[68].28) ata uurdhva.m vaacite hute sa.msthite_amuu.m te dadaamiiti naamagraaham upasp.r;set (Kau;sS 8.9[68].29) sadak.si.na.m ity uktam (Kau;sS 8.9[68].30) _iti purastaaddhomaa.h (Kau;sS 8.9[68].31) _ity aajyabhaagau (Kau;sS 8.9[68].32) paa.nau_udakam aaniiya_ity uktam (Kau;sS 8.9[68].33) pratimantra.naantam (Kau;sS 8.9[68].34) pratimantrite vyavadaayaa;snanti (Kau;sS 8.9[68].35) _iti vratavisarjanam aajya.m juhuyaat (Kau;sS 8.9[68].36) samidho_abhyaadhyaat (Kau;sS 8.9[68].37) tatra ;slokau | yaju.saa mathite agnau yaju.sopasamaahite | savaan dattvaa savaagnes tu katham utsarjana.m bhavet || vaacayitvaa savaan sarvaan pratig.rhya yathaavidhi | hutvaa sa.mnatibhis tatrotsarga.m kau;siko 'braviit (Kau;sS 8.9[68].38) praa;nco_aparaajitaa.m vaa di;sam avabh.rthaaya vrajanti (Kau;sS 8.9[68].39) apaa.m suuktair aaplutya pradak.si.nam aav.rtyaapa upasp.r;syaanavek.samaa.naa.h pratyudaavrajanti (Kau;sS 8.9[68].40) braahma.naan bhaktena_upepsanti (Kau;sS 8.9[68].41) yathoktaa dak.si.naa yathoktaa dak.si.naa (Kau;sS 8 Colophon) iti atharvavede kau;sikasuutre '.s.tamo 'dhyaaya.h samaapta.h (Kau;sS 9.1[69].1) pitryam agni.m ;samayi.sya;n jye.s.thasya caavibhaktina ekaagnim aadhaasyan (Kau;sS 9.1[69].2) amaavaasyaaya.m puurvasminn upa;saale gaa.m dvihaayanii.m rohi.niim ekaruupaa.m bandhayati (Kau;sS 9.1[69].3) ni;si ;saamuulaparihito jye.s.tho_anvaalabhate (Kau;sS 9.1[69].4) patnii_ahatavasanaa jye.s.tham (Kau;sS 9.1[69].5) patniim anva;nca itare (Kau;sS 9.1[69].6) atha_enaan abhivyaahaarayati_ iti tri.h (Kau;sS 9.1[69].7) _ity anuvaaka.m mahaa;saanti.m ca ;saantyudaka aavapate (Kau;sS 9.1[69].8) iti bhra.s.taad diipa.m dhaarayati (Kau;sS 9.1[69].9) bhuume;s ca_upadagdha.m samutkhaaya (Kau;sS 9.1[69].10) aak.rtilo.s.tavalmiikenaastiirya (Kau;sS 9.1[69].11) ;sak.rtpi.n.denaabhilipya (Kau;sS 9.1[69].12) sikataabhi.h prakiiryaabhyuk.sya (Kau;sS 9.1[69].13) lak.sa.na.m k.rtvaa (Kau;sS 9.1[69].14) punar abhyuk.sya (Kau;sS 9.1[69].15) pa;scaal lak.sa.nasyaabhimanthana.m nidhaaya (Kau;sS 9.1[69].16) go';svaajaaviinaa.m pu.msaa.m lomabhir aastiirya vriihiyavai;s ca ;sak.rtpi.n.dam abhivim.rjya praa;ncau darbhau nidadhaati (Kau;sS 9.1[69].17) _ity abhipaa.nyaara.nyau (Kau;sS 9.1[69].18) tayor upari_adharaara.nim (Kau;sS 9.1[69].19) dak.si.nato muulaan (Kau;sS 9.1[69].20) pa;scaat prajananaam _ity _iti (Kau;sS 9.1[69].21) muulata uttaraara.nim upasa.mdhaaya (Kau;sS 9.1[69].22) _ity aahuuya (Kau;sS 9.1[69].23) abhidak.si.na.m jye.s.thas trir abhimanthati_ iti (Kau;sS 9.1[69].24) ata uurdhva.m yathaakaama.m (Kau;sS 9.2[70].1) _iti (Kau;sS 9.2[70].2) prathamayaa manthati (Kau;sS 9.2[70].3) dvitiiyayaa jaatam anumantrayate (Kau;sS 9.2[70].4) t.rtiiyayaa_uddiipayati (Kau;sS 9.2[70].5) caturthyaa_upasamaadadhaati (Kau;sS 9.2[70].6) _iti ca_ ity | iti (Kau;sS 9.2[70].7) lak.sa.ne prati.s.thaapya_upotthaaya (Kau;sS 9.2[70].8) atha_upati.s.thate (Kau;sS 9.2[70].9) _iti (Kau;sS 9.2[70].10) _iti gaarhapatyakravyaadau samiik.sate (Kau;sS 9.2[70].11) ;saantam aajya.m gaarhapatyaaya_upanidadhaati (Kau;sS 9.2[70].12) maa.samantha.m kravyaadam (Kau;sS 9.2[70].13) _iti puro'nuvaakyaa (Kau;sS 9.2[70].14) _iti puur.naahuti.m juhoti (Kau;sS 9.2[70].15) _iti saha kartraa h.rdayaani_abhim.r;sante (Kau;sS 9.3[71].1) _iti vibhaaga.m japati (Kau;sS 9.3[71].2) _iti dak.si.nena gaarhapatye samidham aadadhaati (Kau;sS 9.3[71].3) iti savyena na.damayii.m kravyaadi (Kau;sS 9.3[71].4) _iti mantrokta.m baahyato nidhaaya (Kau;sS 9.3[71].5) ___ity upasamaadadhaati (Kau;sS 9.3[71].6) __ iti ;suktyaa maa.sapi.s.taani juhoti (Kau;sS 9.3[71].7) siisa.m darvyaam avadhaaya_udgrathya mantha.m juhvan_;samayet (Kau;sS 9.3[71].8) _iti catasro_ _ _iti ;samayati (Kau;sS 9.3[71].9) dak.si.nato jaratko.s.the ;siita.m bhasmaabhiviharati (Kau;sS 9.3[71].10) ;saantyudakena su;saanta.m k.rtvaavadagdha.m samutkhaaya (Kau;sS 9.3[71].11) ity utthaapayati (Kau;sS 9.3[71].12) iti tis.rbhir hriiyamaa.nam anumantrayate (Kau;sS 9.3[71].13) diipaadi_aabhinigadanaat pratihara.nena vyaakhyaatam (Kau;sS 9.3[71].14) _iti nidadhaati (Kau;sS 9.3[71].15) uttamavarja.m jye.s.thasyaa;njalau siisaani (Kau;sS 9.3[71].16) _ity abhyavanejayati (Kau;sS 9.3[71].17) k.r.s.nor.nayaa paa.nipaadaan nim.rjya (Kau;sS 9.3[71].18) _iti mantroktam (Kau;sS 9.3[71].19) _iti kuudyaa padaani lopayitvaa [ed. yopayitvaa -- corrigenda ed. p. 424] nadiibhya.h (Kau;sS 9.3[71].20) _iti dvitiiyayaa naava.h (Kau;sS 9.3[71].21) iti praagdak.si.nam kuudii.m pravidhya (Kau;sS 9.3[71].22) sapta nadiiruupaa.ni kaarayitvaa_udakena puurayitvaa (Kau;sS 9.3[71].23) _iti sahira.nyaa.m sayavaa.m naavam aarohayati (Kau;sS 9.3[71].24) __ity udiicas taarayati (Kau;sS 9.4[72].1) uttarato garta udakprasrava.ne_a;smaana nidadhaaty anta;schinnam (Kau;sS 9.4[72].2) _ity a;smaanam atikraamati (Kau;sS 9.4[72].3) ity anumantrayate (Kau;sS 9.4[72].4) iti ;saalaanive;sana.m sa.mprok.sya (Kau;sS 9.4[72].5) iti prapaadayati (Kau;sS 9.4[72].6) _iti vatsatariim aalambhayati (Kau;sS 9.4[72].7) ity v.r.sam (Kau;sS 9.4[72].8) iti talpam aalambhayati (Kau;sS 9.4[72].9) ity aarohati (Kau;sS 9.4[72].10) ity aasiinaam anumantrayate (Kau;sS 9.4[72].11) pi;njuuliir aa;njana.m sarpi.si paryasya_ iti striibhya.h prayachati (Kau;sS 9.4[72].12) iti pu.mbhya eka_ekasmai tisrastisras taa adhyadhy udadhaana.m paric.rtya prayachati (Kau;sS 9.4[72].13) ___ _ _iti (Kau;sS 9.4[72].14) (Kau;sS 9.4[72].15) ;sarkaraan svayamaat.r.naan_;sa.narajjubhyaa.m vibadhya dhaarayati (Kau;sS 9.4[72].16) samayaa khena juhoti (Kau;sS 9.4[72].17) iti dvaare nidadhaati (Kau;sS 9.4[72].18) juhoti_etayaa_.rcaa | _iti (Kau;sS 9.4[72].19) .sa.tsa.mpaata.m maataa putraan aa;sayate (Kau;sS 9.4[72].20) ucchi.s.ta.m jaayaam (Kau;sS 9.4[72].21) sa.mvatsaram agni.m na_udvaayaat_na haret_naahareyu.h (Kau;sS 9.4[72].22) dvaasa;saraatra ity eke (Kau;sS 9.4[72].23) da;sa dak.si.naa (Kau;sS 9.4[72].24) pa;scaad agner vaagyata.h sa.mvi;sati (Kau;sS 9.4[72].25) aparedyur ca_indraagnii ca yajeta (Kau;sS 9.4[72].26) sthaaliipaakaabhyaam agni.m caagni.somau ca paur.namaasyaam (Kau;sS 9.4[72].27) saaya.mpraatar vriihiin aavaped yavaan vaa__iti saayam [suutra-division with Caland, Kl. Schr., p. 30] (Kau;sS 9.4[72].28) _iti praata.h [suutra-division with Caland, Kl. Schr., p. 30] (Kau;sS 9.4[72].29) dvaada;saraatre_agni.m pa;sunaa yajeta (Kau;sS 9.4[72].30) sthaaliipaakena vaa_ubhayor viri.syati (Kau;sS 9.4[72].31) sa.mvatsaratamyaa.m ;saantyudaka.m k.rtvaa (Kau;sS 9.4[72].32) _iti catura udapaatre sa.mpaataan aaniiya (Kau;sS 9.4[72].33) taan +ullupya [ed.: ullapya] (Kau;sS 9.4[72].34) purastaad agne.h pratya:n aasiino juhoti | _iti (Kau;sS 9.4[72].35) yady udvaayaad bhasmanaara.ni.m sa.msp.r;sya tuu.s.nii.m mathitvaa_uddiipya (Kau;sS 9.4[72].36) puur.nahoma.m hutvaa (Kau;sS 9.4[72].37) sa.mnatibhir aajya.m juhuyaad vyaah.rtibhir vaa (Kau;sS 9.4[72].38) sa.ms.r.s.te caiva.m juhuyaat (Kau;sS 9.4[72].39) agnau_anugate jaayamaane (Kau;sS 9.4[72].40) aana.duhena ;sak.rtpi.n.denaagnyaayataani parilipya (Kau;sS 9.4[72].41) homyam upasaadya (Kau;sS 9.4[72].42) _ity aatmani_eva juhuyaat (Kau;sS 9.4[72].43) atha praatar utthaayaagni.m nirmathya yathaasthaana.m pra.niiya yathaapuram agnihotra.m juhuyaat (Kau;sS 9.4[72].44) saayaamaa;sapraatraa;sau yaj;nau_.rtvijau (Kau;sS 9.5[73].1) (Kau;sS 9.5[73].2) (Kau;sS 9.5[73].3) (Kau;sS 9.5[73].4) (Kau;sS 9.5[73].5) _iti praaciina.m tad udaka.m niniiyate (Kau;sS 9.5[73].6) _iti dak.si.nata.h (Kau;sS 9.5[73].7) iti pa;scaat (Kau;sS 9.5[73].8) _iti uttarata.h (Kau;sS 9.5[73].9) (Kau;sS 9.5[73].10) (Kau;sS 9.5[73].11) (Kau;sS 9.5[73].12) (Kau;sS 9.5[73].13) (Kau;sS 9.5[73].14) yathaa;sakti yathaabala.m [suutra division emended!] (Kau;sS 9.5[73].15) (Kau;sS 9.5[73].16) (Kau;sS 9.5[73].17) (Kau;sS 9.5[73].18) (Kau;sS 9.5[73].19) (Kau;sS 9.6[74].1) tayor balihara.nam (Kau;sS 9.6[74].2) _iti hutvaa (Kau;sS 9.6[74].3) ni.skramya bahi.h praciina.m _iti bahu;so bali.m haret (Kau;sS 9.6[74].4) dvi.h prok.san pradak.si.nam aav.rtyaantarupaatiitya dvaare (Kau;sS 9.6[74].5) dvaaryayor (Kau;sS 9.6[74].6) udadhaane dhanvantaraye iti (Kau;sS 9.6[74].7) sthuu.naava.m;sayor _iti (Kau;sS 9.6[74].8) srakti.su iti (Kau;sS 9.6[74].9) samantam agner _iti (Kau;sS 9.6[74].10) praaciina.m agne.h _iti (Kau;sS 9.6[74].11) bhuuyo_abhyuddh.rtya braahma.naan bhojayet (Kau;sS 9.6[74].12) tad api ;sloko vadati | _iti (Kau;sS 9.6[74].13) aagraya.ne ;saantyudaka.m k.rtvaa yathartu ta.n.dulaan upasaadya (Kau;sS 9.6[74].14) apsu sthaaliipaaka.m ;srapayitvaa payasi vaa (Kau;sS 9.6[74].15) _ity ekahavir vaa syaat_naanaahavii.m.si vaa (Kau;sS 9.6[74].16) saumya.m tanvat_;syaamaaka.m ;saradi (Kau;sS 9.6[74].17) atha yajamaana.h praa;sitra.m g.rh.niite (Kau;sS 9.6[74].18) _iti (Kau;sS 9.6[74].19) atha praa;snaati | _iti (Kau;sS 9.6[74].20) praa;sitam anumantrayate | iti (Kau;sS 9.6[74].21) vatsa.h prathamajo grii.sme vaasa.h ;saradi dak.si.naa (Kau;sS 9.6[74].22) ;saktyaa vaa dak.si.naa.m dadyaat (Kau;sS 9.6[74].23) naati;saktir vidhiiyate naati;saktir vidhiiyata iti (Kau;sS 9 Colophon) iti atharvavede kau;sikasuutre navamo 'dhyaaya.h samaapta.h (Kau;sS 10.1[75].1) atha vivaaha.h (Kau;sS 10.1[75].2) uurdhva.m kaarttikyaa aa vai;saakhyaa.h (Kau;sS 10.1[75].3) yaathaakaamii vaa (Kau;sS 10.1[75].4) citraapak.sa.m tu varjayet (Kau;sS 10.1[75].5) _iti vij;naayate ma:ngala.m ca (Kau;sS 10.1[75].6) _ity upadadhiita (Kau;sS 10.1[75].7) pativedana.m ca (Kau;sS 10.1[75].8) _iti sa.mbhala.m saanucara.m prahi.noti (Kau;sS 10.1[75].9) _iti pa;ncabhi.h sak.rt puulyaani_aavaapayati (Kau;sS 10.1[75].12) iti kumaariipaala.m prahi.noti (Kau;sS 10.1[75].13) udaahaarasya pratihite.sur agrato jaghanato brahmaa (Kau;sS 10.1[75].14) _ity apsu loga.m pravidhyati (Kau;sS 10.1[75].15) _ity apohya (Kau;sS 10.1[75].16) _ity anviipam udacya (Kau;sS 10.1[75].17) _iti prayachati (Kau;sS 10.1[75].18) aavrajataam agrato brahmaa jaghanato_adhijyadhanvaa (Kau;sS 10.1[75].19) baahyata.h plak.sodumbarasya_uttarato_agne.h ;saakhaayaam aasajati (Kau;sS 10.1[75].20) tena_udakaarthaan kurvanti (Kau;sS 10.1[75].21) tata;s caanvaasecanam anyena (Kau;sS 10.1[75].22) antarupaatiitya__iti juhoti (Kau;sS 10.1[75].23) _iti ve.s.ta.m vic.rtati (Kau;sS 10.1[75].24) _ity etayaa trir aadhaapayati (Kau;sS 10.1[75].25) saptabhir u.s.naa.h sa.mpaatavatii.h karoti (Kau;sS 10.1[75].26) iti puurvayor uttarasyaa.m sraktyaa.m ti.s.thantiim aaplaavayati (Kau;sS 10.1[75].27) ity utkraantaam anyenaavasi;ncati (Kau;sS 10.2[76].1) _iti vaasasaa:ngaani pram.rjya kumaariipaalaaya prayachati (Kau;sS 10.2[76].2) tumbarada.n.dena pratipaadya nirvrajet (Kau;sS 10.2[76].3) tad vana aasajati (Kau;sS 10.2[76].4) _ity ahatenaachaayati (Kau;sS 10.2[76].5) _iti ;satadataa_i.siike.na ka:nkatena sak.rt pralikhya (Kau;sS 10.2[76].6) k.rtayaamam ity avas.rjati (Kau;sS 10.2[76].7) ity ubhayata.h paa;sena yoktre.na (ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51) sa.mnahyati (Kau;sS 10.2[76].8) iti madughama.ni.m laak.saaraktena suutre.na vigrathyaanaamikaayaa.m badhnaati (Kau;sS 10.2[76].9) antato ha ma.nir bhavati baahyo granthi.h (Kau;sS 10.2[76].10) _iti hasteg.rhya nir.nayati (Kau;sS 10.2[76].11) ;saakhaayaa.m yugam aadhaaya dak.si.nato_anyo dhaarayati (Kau;sS 10.2[76].12) dak.si.nasyaa.m yugadhuri_uttarasmin yugatardmani darbhe.na vigrathya <;sa.m te [14.1.40]>_iti lalaa.te hira.nya.m sa.mstabhya japati (Kau;sS 10.2[76].13) tardma samayaavasi;ncati (Kau;sS 10.2[76].14) upag.rhya_uttarato_agner iti ninayati (Kau;sS 10.2[76].15) _iti ;sak.rtpi.n.de_a;smaana.m nidadhaati (Kau;sS 10.2[76].16) _ity aasthaapya (Kau;sS 10.2[76].17) _iti dhruvaa.m ti.s.thantii.m puulyaani_aavaapayati (Kau;sS 10.2[76].18) trir avichindatii.m caturthii.m kaamaaya (Kau;sS 10.2[76].19) iti paa.ni.m graahayati (Kau;sS 10.2[76].20) _ity agni.m tri.h pari.nayati (Kau;sS 10.2[76].21) _ity uttarato_agne.h sapta lekhaa likhati praacya.h (Kau;sS 10.2[76].22) taasu padaani_utkraamayati (Kau;sS 10.2[76].23) i.se tvaa suma:ngali prajaavati su;siima [ed.: +susiima] iti prathamam (Kau;sS 10.2[76].24) uurje tvaa raayaspo.saaya tvaa saubhaagyaaya tvaa saamraajyaaya tvaa sa.mpade tvaa jiivaatave tvaa suma:ngali prajaavati su;siima [ed.: +susiima] iti saptama.m sakhaa saptapadii bhava_iti (Kau;sS 10.2[76].25) _iti talpa upave;sayati (Kau;sS 10.2[76].26) upavi.s.taayaa.h suh.rtpaadau prak.saalayati (Kau;sS 10.2[76].27) prak.saalyamaanau_anumantrayate | iti (Kau;sS 10.2[76].28) _iti yoktra.m vic.rtati (Kau;sS 10.2[76].29) aparasmin bh.rtyaa.h sa.mrabhante (Kau;sS 10.2[76].30) ye jayanti te baliiyaa.msa eva manyante (Kau;sS 10.2[76].31) _iti sarvasurabhicuur.naani_.rcarcaa kaampiilapalaa;sena muurdhni_aavapati (Kau;sS 10.2[76].32) ___ity eka_ekayaa_utthaapayati (Kau;sS 10.2[76].33) _iti prati.s.thaapayati (Kau;sS 10.3[77].1) _iti yaanam aarohayati (Kau;sS 10.3[77].2) __ity agrato brahmaa prapadyate (Kau;sS 10.3[77].3) adhvaanam ity uktam (Kau;sS 10.3[77].4) _iti tenaanyasyaam uu.dhaayaa.m vaadhuuyasya da;saa.m catu.spathe dak.si.nair abhiti.s.thati (Kau;sS 10.3[77].5) sa ced ubhayo.h ;subhakaamo bhavati _ity etaam .rca.m japati (Kau;sS 10.3[77].6) _iti yaana.m sa.mprok.sya vini.skaarayati (Kau;sS 10.3[77].8) _iti tiirthe loga.m pravidhyati (Kau;sS 10.3[77].9) _iti mahaav.rk.se.su japati (Kau;sS 10.3[77].10) iti vadhviik.sii.h prati japati (Kau;sS 10.3[77].11) _iti mantrokte.su (Kau;sS 10.3[77].12) _iti ;sma;saane.su (Kau;sS 10.3[77].13) _iti suptaa.m prabodhayet (Kau;sS 10.3[77].14) _iti g.rhasa.mkaa;se japati (Kau;sS 10.3[77].15) _iti yaana.m sa.mprok.sya vimocayati (Kau;sS 10.3[77].16) _iti patnii ;saalaa.m sa.mprok.sati (Kau;sS 10.3[77].17) _iti dak.si.nato valiikaanaa.m ;sak.rtpi.n.de_a;smaana.m nidadhaati (Kau;sS 10.3[77].18) tasya_upari madhyamapalaa;se sarpi.si catvaari duurvaagraa.ni (Kau;sS 10.3[77].19) _ity aasthaapya (Kau;sS 10.3[77].20) _ _iti praty.rca.m prapaadayati (Kau;sS 10.3[77].21) suh.rtpuur.naka.msena pratipaadayati (Kau;sS 10.3[77].22) ity agni.m tri.h pari.nayati (Kau;sS 10.3[77].23) __iti mantroktebhyo namaskurvatiim anumantrayate (Kau;sS 10.4[78].1) <;sarma varma [14.2.21]>_iti rohitacarmaaharantam (Kau;sS 10.4[78].2) _ity upast.r.nantam (Kau;sS 10.4[78].3) _iti balbaja.m nyasyantam (Kau;sS 10.4[78].4) _ity upast.r.nantam (Kau;sS 10.4[78].5) _ity aarohayati (Kau;sS 10.4[78].6) _ity upave;sayati (Kau;sS 10.4[78].7) dak.si.nottaram upastha.m kurute (Kau;sS 10.4[78].8) _iti kalyaa.nanaamaana.m braahma.naayanam upastha upave;sayati (Kau;sS 10.4[78].9) _iti pramadana.m pramaaya_utthaapayati (Kau;sS 10.4[78].10) <;sumbhanii [14.2.45]> _iti [ed. ity aagachata.h: aagachata.h moved to next suutra after Bloomfield GGA 1902 514] (Kau;sS 10.4[78].11) iti muurdhno.h sa.mpaataan aanayati [pratiika of 6.82.1 prefixed after Bloomfield GGA 1902 514] (Kau;sS 10.4[78].12) udapaatra uttaraan (Kau;sS 10.4[78].13) ;sumbhanyaa;njalyor ninayati (Kau;sS 10.4[78].14) _iti sama;sanam (Kau;sS 10.4[78].15) rasaan aa;sayati sthaaliipaaka.m ca (Kau;sS 10.4[78].16) yavaanaam aajyami;sraa.naa.m puur.naa;njali.m juhoti (Kau;sS 10.5[79].1) _iti tis.r.naa.m praatar aavapate (Kau;sS 10.5[79].2) _iti samaa;njaate (Kau;sS 10.5[79].3) _iti talpam aalambhayati (Kau;sS 10.5[79].4) _ity aarohayati (Kau;sS 10.5[79].5) _ity upave;sayati (Kau;sS 10.5[79].6) _iti sa.mve;sayati (Kau;sS 10.5[79].7) _ity abhichaadayati (Kau;sS 10.5[79].8) iti samaave;sayati (Kau;sS 10.5[79].9) iti tri.h sa.mnudati (Kau;sS 10.5[79].10) madughama.nim auk.se_apaniiya_ iti sa.msp.r;sata.h (Kau;sS 10.5[79].11) _ity a:ngu.s.thena vyacaskaroti (Kau;sS 10.5[79].12) ity utthaapayati (Kau;sS 10.5[79].13) paridhaapaniiyaabhyaam ahatenaachaadayati (Kau;sS 10.5[79].14) _iti ;sa.spe.naabhighaarya vriihiyavaabhyaam abhinidhaaya darbhapi;njulyaa siimanta.m vic.rtati (Kau;sS 10.5[79].15) ;sa.na;sakalena parive.s.tya tisro raatrii.h prati suptaaste (Kau;sS 10.5[79].16) anuvaakaabhyaam anvaarabdhaabhyaam upadadhiita (Kau;sS 10.5[79].17) _ity etayaa ;sulkam apaak.rtya (Kau;sS 10.5[79].18) dvaabhyaa.m nivartayatiiha mama raadhyataam atra tava_iti (Kau;sS 10.5[79].19) yathaa vaa manyante (Kau;sS 10.5[79].20) _iti vaadhuuya.m dadatam anumantrayate (Kau;sS 10.5[79].21) _iti pratig.rh.naati (Kau;sS 10.5[79].22) iti sthaa.nau_aasajati (Kau;sS 10.5[79].23) iti vrajet (Kau;sS 10.5[79].24) _iti v.rk.sa.m pratichaadayati (Kau;sS 10.5[79].25) ;sumbhanyaaplutya (Kau;sS 10.5[79].26) ity aachaadayati (Kau;sS 10.5[79].27) _ity aavrajati (Kau;sS 10.5[79].28) yatra naadhigached _iti kuryaat (Kau;sS 10.5[79].29) gaur dak.si.naa pratiivaaha.h (Kau;sS 10.5[79].30) _iti juhoti (Kau;sS 10.5[79].31) e.sa sauryo vivaaha.h (Kau;sS 10.5[79].32) _iti braahmya.h (Kau;sS 10.5[79].33) aav.rta.h praajaapatyaa.h praajaapatyaa.h (Kau;sS 10 Colophon) iti atharvavede kau;sikasuutre da;samo 'dhyaaya.h samaapta.h (Kau;sS 11.1[80].1) atha pit.rmedha.m vyaakhyaasyaama.h (Kau;sS 11.1[80].2) dahananidhaanade;se pariv.rk.saa.ni nidhaanakaala iti braahma.noktam (Kau;sS 11.1[80].3) durbaliibhavanta.m ;saalaat.r.ne.su darbhaan aastiirya _ity avarohayati (Kau;sS 11.1[80].4) mantroktau_anumantrayate (Kau;sS 11.1[80].5) _ity avadiipayati (Kau;sS 11.1[80].6) aahitaagnau prete sa.mbhaaraan sa.mbharati (Kau;sS 11.1[80].7) aajya.m ca p.r.sadaajya.m caaja.m ca gaa.m ca (Kau;sS 11.1[80].8) vasana.m pa;ncamam (Kau;sS 11.1[80].9) hira.nya.m .sa.s.tham (Kau;sS 11.1[80].10) ;sariira.m naanvaalabhate (Kau;sS 11.1[80].11) anya.m ce.s.tantam anumantrayate (Kau;sS 11.1[80].12) ;saantyudaka.m karoti_asakala.m caatanaanaa.m caanvaavapate (Kau;sS 11.1[80].13) ;saantyudakodakena ke;sa;sma;sruromanakhaani sa.mhaarayanti (Kau;sS 11.1[80].14) aaplaavayanti (Kau;sS 11.1[80].15) anulimpanti (Kau;sS 11.1[80].16) srajo_abhiharanti (Kau;sS 11.1[80].17) eva.msnaatam ala.mk.rtam ahatenaavaagda;sena vasanena prachaadayati__ iti (Kau;sS 11.1[80].18) _ity agni.su juhoti (Kau;sS 11.1[80].19) ukhaa.h kurvanti (Kau;sS 11.1[80].20) taa.h ;sak.rdaabhyantara.m limpanti ;su.ske.na vaa puurayanti (Kau;sS 11.1[80].21) taa.h p.rthag agnibhi.h sa.mtaapayanti_aa ;sak.rdaadiipanaat (Kau;sS 11.1[80].22) te.saa.m hara.naanupuurvam aahavaniiya.m prathama.m tato dak.si.naagni.m tato gaarhapatyam (Kau;sS 11.1[80].23) atha vide;se pretasya__iti p.rthag ara.nii.su_agniin samaaropayanti (Kau;sS 11.1[80].24) te.su yathokta.m karoti (Kau;sS 11.1[80].25) apivaanyavatsaayaa vaa sa.mdhiniik.siire.na_eka;salaakena vaa manthenaagnihotra.m juhoti_aa dahanaat (Kau;sS 11.1[80].26) dar;sapuur.namaasayo.h k.r.s.nakata.n.dulaanaa.m tasyaa aajyena naanta.m na bahi.h (Kau;sS 11.1[80].27) palaalaani barhi.h (Kau;sS 11.1[80].28) tilpi;njyaa idhmaa.h (Kau;sS 11.1[80].29) grahaan aajyabhaagau purastaaddhomasa.msthitahomaan uddh.rtya (Kau;sS 11.1[80].30) praa.naapaanau_+avarudhyo.mnidhanaabhir (ed.: avarudhyai nidhanaabhir; see Caland, Kl. Schr., p. 45) juhuyaat (Kau;sS 11.1[80].31) atha_ubhayor _ity utthaapayati (Kau;sS 11.1[80].32) _iti tri.h sa.mhaapayati yaavatk.rtva;s ca_utthaapayati (Kau;sS 11.1[80].33) evam eva kuudii.m jaghane nibadhya (Kau;sS 11.1[80].34) _iti gaavau yunakti puru.sau vaa (Kau;sS 11.1[80].35) ____ iti hari.niibhir hareyur _ity a.s.tabhi.h (Kau;sS 11.1[80].36) ity agnim agrata.h (Kau;sS 11.1[80].37) _ity +jaghanyaa.m (ed.: jaghanya.m; see Caland, Kl. Schr., p. 4) gaam edham agni.m pari.niiya (Kau;sS 11.1[80].38) _ity uttarato_agne.h ;sariira.m nidadhaati (Kau;sS 11.1[80].39) adhvaryava i.s.ti.m nirvapanti (Kau;sS 11.1[80].40) tasyaa.m yathaadevata.m purastaaddhomasa.msthitahomaan uddh.rtya (Kau;sS 11.1[80].41) praa.naapaanau_+avarudhyo.mnidhanaabhir (see suutra 80.30) juhuyaat (Kau;sS 11.1[80].42) atha_ubhayor _ity ;saantyudaka.m k.rtvaa sa.mprok.sa.niibhyaa.m kaampiila;saakhaayaa dahana.m sa.mprok.sya (Kau;sS 11.1[80].43) ity +uddhatya (ed.: uddh.rtya)_abhyuk.sya lak.sa.na.m k.rtvaa punar abhyuk.sya praagdak.si.nam edha;s cinvanti (Kau;sS 11.1[80].44) _iti patniim upasa.mve;sayati (Kau;sS 11.1[80].45) _ity utthaapayati (Kau;sS 11.1[80].46) yad ddhira.nya.m bibharti tad dak.si.ne paa.nau_+aadhaaya (ed.: aadaaya)_aajyenaabhighaarya jye.s.thena putre.naadaapayati__iti (Kau;sS 11.1[80].47) _iti dak.si.na.m hasta.m nirmaarjayati (Kau;sS 11.1[80].48) iti mantrokta.m braahma.nasyaadaapayati (Kau;sS 11.1[80].49) iti k.satriyasya (Kau;sS 11.1[80].50) iti vai;syasya (Kau;sS 11.1[80].51) _iti darbhaan edhaan st.r.naati (Kau;sS 11.1[80].52) tatra_enam uttaanam aadadhiita__iti (Kau;sS 11.1[80].53) _iti pratidi;sam (Kau;sS 11.1[80].54) na_ity uparibabhrava.h (Kau;sS 11.1[80].55) anumantrayate (Kau;sS 11.1[80].56) athaasya saptasu praa.ne.su sapta hira.nya;sakalaani_avaasyati__iti (Kau;sS 11.2[81].1) athaahitaagner darbhe.su k.r.s.naajinam antarlomaastiirya (Kau;sS 11.2[81].2) tatra_enam uttaanam aadhaaya (Kau;sS 11.2[81].3) athaasya yaj;napaatraa.ni p.r.sadaajyena puurayitvaanuruupa.m nidadhati (Kau;sS 11.2[81].4) dak.si.ne haste juhuum (Kau;sS 11.2[81].5) savya upabh.rtam (Kau;sS 11.2[81].6) ka.n.the dhruvaa.m mukhe_agnihotrahavanii.m naasikayo.h sruvam (Kau;sS 11.2[81].7) taani_anumantrayate __iti (Kau;sS 11.2[81].8) lalaa.te praa;sitrahara.nam (Kau;sS 11.2[81].9) _iti ;sirasii.daacamasam (Kau;sS 11.2[81].10) ity urasi puro.daa;sam (Kau;sS 11.2[81].11) dak.si.ne paar;sve sphya.m savya upave.sam (Kau;sS 11.2[81].12) udare paatrii.m (Kau;sS 11.2[81].13) a.s.thiivator uluukhalamusalam (Kau;sS 11.2[81].14) ;sro.nyo.h ;saka.tam (Kau;sS 11.2[81].15) antare.na_uuruu anyaani yaj;napaatraani (Kau;sS 11.2[81].16) paadayo.h ;suurpam (Kau;sS 11.2[81].17) apo m.rnmayaani_upaharanti (Kau;sS 11.2[81].18) ayasmayaani nidadhati (Kau;sS 11.2[81].19) amaa +putrasya (ed.: putraa ca; see Caland, Kl. Schr., p. 4) d.r.sat (Kau;sS 11.2[81].20) atha_ubhayor _iti jaghanyaa.m gaa.m prasavya.m pari.niiyamaanaam anumantrayate (Kau;sS 11.2[81].21) taa.m nair.rtena jaghanataaghnanta upave;sayanti (Kau;sS 11.2[81].22) tasyaa.h p.r.s.thato v.rkkau_uddhaarya paa.nyor asyaadadhati__iti (Kau;sS 11.2[81].23) dak.si.ne dak.si.na.m savye savyam (Kau;sS 11.2[81].24) h.rdaye h.rdayam (Kau;sS 11.2[81].25) _iti vapayaa saptachidrayaa mukha.m prachaadayanti (Kau;sS 11.2[81].26) yathaagaatra.m gaatraa.ni (Kau;sS 11.2[81].27) dak.si.nair dak.si.naani savyai.h savyaani (Kau;sS 11.2[81].28) anubaddha;sira.hpaadena go;saalaa.m carma.naavachaadya (Kau;sS 11.2[81].29) __iti dak.si.nato_aja.m badhnaati (Kau;sS 11.2[81].30) _ity urasi g.rhe juhoti (Kau;sS 11.2[81].31) tathaagni.su juhoti__iti (Kau;sS 11.2[81].32) dak.si.naagnau_ity eke (Kau;sS 11.2[81].33) <;sa.m tapa [18.2.36]> _iti kani.s.tha aadiipayati (Kau;sS 11.2[81].34) aadiipte sruve.na yaamaan homaan_juhoti (Kau;sS 11.2[81].35) iti dve prathame (Kau;sS 11.2[81].36) iti sa.mhitaa.h sapta (Kau;sS 11.2[81].37) ity ekaada;sa (Kau;sS 11.2[81].38) atha saarasvataa.h (Kau;sS 11.2[81].39) __ iti (Kau;sS 11.2[81].40) dak.si.nato_anyasminn anu.s.thaataa juhoti (Kau;sS 11.2[81].41) sarvair upati.s.thanti trii.ni prabh.rtir vaa (Kau;sS 11.2[81].42) api vaanu.s.thaaniibhi.h (Kau;sS 11.2[81].43) etaa anu.s.thaanya.h (Kau;sS 11.2[81].44) _itiprabh.rti__iti varjayitvaa _ity aata.h (Kau;sS 11.2[81].45) _iti pa;ncada;sabhir aahitaagnim (Kau;sS 11.2[81].46) iti paa.nii prak.saalayate (Kau;sS 11.2[81].47) _ity aacaamati (Kau;sS 11.2[81].48) _ity uttarato_anyasminn anu.s.thaataa juhoti (Kau;sS 11.3[82].1) yaviiya.hprathamaani karmaa.ni praa:nmukhaanaa.m yaj;nopaviitinaa.m dak.si.naav.rtam (Kau;sS 11.3[82].2) atha_e.saa.m saptasapta ;sarkaraa.h paa.ni.su_+aavapati (ed.: aavapate; thus Caland, Kl. Schr., p. 47) (Kau;sS 11.3[82].3) taasaam eka_ekaa.m savyenaavaaciinahastenaavakiranto_anavek.samaa.naa vrajanti (Kau;sS 11.3[82].4) apaaghenaanumantrayate (Kau;sS 11.3[82].5) sarve_agrato brahma.no vrajanti (Kau;sS 11.3[82].6) _iti japanta udakaante +vyaghaapaghe japati+ (ed.: vyapaadye japanti; see Caland, Kl. Schr., p. 71-72) (Kau;sS 11.3[82].7) pa;scaad avasi;ncati (Kau;sS 11.3[82].8) _iti jye.s.tha.h (Kau;sS 11.3[82].9) iti brahmaa_||_uktaa.h pi;njuuliir aavapati (Kau;sS 11.3[82].10) ;saantyudakenaacamyaabhyuk.sya__iti nadii.m taarayate (Kau;sS 11.3[82].11) nak.satra.m d.r.s.tvaa_upati.s.thate iti (Kau;sS 11.3[82].12) ;saamyaakii.h samidha +aadaaya (ed.: aadhaaya; see Caland, Kl. Schr., p. 47)_agrato brahmaa japati (Kau;sS 11.3[82].13) _iti ;saantyudakenaacamyaabhyuk.sya (Kau;sS 11.3[82].14) iti ;saalaanive;sana.m sa.mprok.sya (Kau;sS 11.3[82].15) iti prapaadayati (Kau;sS 11.3[82].16) nadiim aalambhayati gaam agnim a;smaana.m ca (Kau;sS 11.3[82].17) iti yavaan (Kau;sS 11.3[82].18) _iti khalvaan khalakulaan_ca (Kau;sS 11.3[82].19) +vyaghaapaghaabhyaa.m (ed.: vyapaadyaabhyaa.m; Caland, Kl. Schr., p. 71-72) ;saamyaakiir aadhaapayati (Kau;sS 11.3[82].20) taasaa.m dhuuma.m bhak.sayanti (Kau;sS 11.3[82].21) yadyat kravyaad g.rhyed yadi kravyaadaa naante 'paredyu.h | ity agnau sthaaliipaaka.m nip.r.naati (Kau;sS 11.3[82].22) aadahane caapivaanyavatsaa.m dohayitvaa tasyaa.h p.r.s.the juhoti _iti (Kau;sS 11.3[82].23) tasyaa.h payasi (Kau;sS 11.3[82].24) sthaaliipaka ity eke (Kau;sS 11.3[82].25) _iti paalaa;syaa darvyaa mantham upamathya kaampiiliibhyaam upamanthaniibhyaa.m t.rtiiyasyaam asthiini_abhijuhoti (Kau;sS 11.3[82].26) _<;sa.m te niihaaro [18.3.60]>_iti mantroktaani_avadaaya (Kau;sS 11.3[82].27) k.siirotsiktena braahma.nasyaavasi;ncati madhuutsiktena k.satriyasya_udakena vai;syasya (Kau;sS 11.3[82].28) _ity anumantrayate (Kau;sS 11.3[82].29) iti sa.mcinoti (emended text + suutra-division [29-30-31] acc. to Caland, Kl. Schr., p. 47) (Kau;sS 11.3[82].30) +patta.h (thus Caland; ed.: paccha.h) prathama.m ;siir.sakapaalaani pa;scaat (Kau;sS 11.3[82].31) kala;se samopya sarvasurabhicuur.nair avakiirya_utthaapaniibhir utthaapya hari.niibhir hareyu.h (Kau;sS 11.3[82].32) _iti v.rk.samuule nidadhaati (Kau;sS 11.3[82].33) _iti bhuumau triraatram arasaa;sina.h karmaa.ni kurvate (Kau;sS 11.3[82].34) da;saraatra ity eke (Kau;sS 11.3[82].35) yathaakuladharma.m vaa (Kau;sS 11.3[82].36) uurdhva.m t.rtiiyasyaa vaivasvata.m sthaaliipaaka.m ;srapayitvaa _iti juhoti (Kau;sS 11.3[82].37) yuktaabhyaa.m t.rtiiyaam (Kau;sS 11.3[82].38) aanumatii.m caturthiim (Kau;sS 11.3[82].39) ;se.sa.m ;saantyudakena_upasicyaabhimantrya praa;sayati (Kau;sS 11.3[82].40) iti gaavau_upayachati (Kau;sS 11.3[82].41) iti da;sagavaavaraardhyaa dak.si.naa (Kau;sS 11.3[82].42) dvaada;saraatra.m kartaa yamavrata.m caret (Kau;sS 11.3[82].43) ekacailas tricailo caa (Kau;sS 11.3[82].44) havi.syabhak.sa.h (Kau;sS 11.3[82].45) saaya.mpraatar upasp.r;set (Kau;sS 11.3[82].46) brahmacaarii vratii_adha.h ;sayiita (Kau;sS 11.3[82].47) svastyayanaani prayu;njiita (Kau;sS 11.4[83].1) pit..rrn nidhaasyan sa.mbhaaraan sa.mbharati (Kau;sS 11.4[83].2) ekaada;sa +caruun acakrak.rtaan+ (ed.: caruu;n cakrak.rtaan; see Caland, Gebraeuche, p. 134, n. 493) kaarayati (Kau;sS 11.4[83].3) ;sataat.r.n.nasahasraat.r.n.nau ca paa;siim uu.sam sikataa.h ;sa:nkha.m ;saaluuka.m sarvasurabhi;samiicuur.nak.rta.m ;saantav.rk.sasya naava.m tripaadakam (Kau;sS 11.4[83].4) dve ni.h;siiyamaane niilalohite suutre savyarajju.m ;saantav.rk.sasya catura.h ;sa:nkuun_catura.h paridhiin vaara.na.m ;saamiilam audumbara.m paalaa;sa.m v.rk.sasya ;saantau.sadhii.h (Kau;sS 11.4[83].5) maaghe nidadhyaat_maagha.m bhuud iti (Kau;sS 11.4[83].6) ;saradi nidadhyaat_;saamyatv agham iti (Kau;sS 11.4[83].7) nidaaghe nidadhyaat_nidahyataam agham iti (Kau;sS 11.4[83].8) amaavaasyaayaa.m nidadhyaad amaa hi pitaro bhavanti (Kau;sS 11.4[83].9) athaavasaanam (Kau;sS 11.4[83].10) tad yat sama.m samuulam avidagdha.m prati.s.thita.m praagudakprava.nam (Kau;sS 11.4[83].11) yatraaka.n.takaa v.rk.saa;s ca_o.sadhaya;s ca (Kau;sS 11.4[83].12) unnata.m svargakaama;s ca (Kau;sS 11.4[83].13) ;svo 'maavaasyaa_iti gaa.m kaarayate (Kau;sS 11.4[83].14) tasyaa.h savya.m caapaghana.m prapaaka.m ca nidhaaya (Kau;sS 11.4[83].15) bhik.saa.m kaarayati (Kau;sS 11.4[83].16) graame yaamasaarasvataan homaan hutvaa (Kau;sS 11.4[83].17) sa.mprok.sa.niibhyaa.m kaampiila;saakhayaa nive;sanam anucarya (Kau;sS 11.4[83].18) praagdak.si.na.m ;saakhaa.m pravidhya siire.na kar.sayitvaa ;saakhaabhi.h parivaarya (Kau;sS 11.4[83].19) _iti v.rk.samuulaad aadatte (Kau;sS 11.4[83].20) _iti bhuumer vasane samopya sarvasurabhicuur.nair avakiirya_utthaapaniibhir utthaapya hari.niibhir hareyu.h (Kau;sS 11.4[83].21) avidanto de;saat paa.msuun (Kau;sS 11.4[83].22) api vaa_udakaante vasanam aastiiryaasau_iti hvayet (Kau;sS 11.4[83].23) tatra yo jantur nipatet tam utthaapaniibhir utthaapya hari.niibhir hareyu.h (Kau;sS 11.4[83].24) api vaa trii.ni .sa.s.ti;sataani palaa;satsaruu.naam (Kau;sS 11.4[83].25) graame dak.si.nodagdvaara.m vimita.m darbhair aastaarayati (Kau;sS 11.4[83].26) uttara.m jiivasa.mcaro dak.si.na.m pit.rsa.mcara.h (Kau;sS 11.4[83].27) anastamite__ity aayaapayati (Kau;sS 11.4[83].28) _ity upave;sayati (Kau;sS 11.4[83].29) iti sa.mve;sayati (Kau;sS 11.4[83].30) iti trii.ny udaka.msaan ninayati (Kau;sS 11.4[83].31) triin snaataanuliptaan braahma.naan madhumantha.m paayayati (Kau;sS 11.4[83].32) brahma.ne madhuparkam aahaarayati (Kau;sS 11.4[83].33) gaa.m vedayante (Kau;sS 11.4[83].34) kuruta_ity aaha (Kau;sS 11.4[83].35) tasyaa dak.si.nam ardha.m braahma.naan bhojayati savya.m pit..rrn (Kau;sS 11.5[84].1) _iti vapaayaas trir juhoti (Kau;sS 11.5[84].2) _iti yamaaya caturthiim (Kau;sS 11.5[84].3) ekavi.m;satyaa yavai.h k.r;sara.m randhayati yutam anyat prapaaka.m ca (Kau;sS 11.5[84].4) sayavasya jiivaa.h praa;snanti (Kau;sS 11.5[84].5) atha_itarasya pi.n.da.m nip.r.naati (Kau;sS 11.5[84].6) _iti mantrokta.m vimite nip.r.naati (Kau;sS 11.5[84].7) tad udgato.sma hartaaro [ed. -o.smahart-, Caland Ahnencult p. 264] daasaa bhu;njate (Kau;sS 11.5[84].8) vii.naa vadantu_ity aaha (Kau;sS 11.5[84].9) mahayata pit..rrn iti riktakumbha.m vimitamadhye nidhaaya ta.m jaradupaanahaaghnanti (Kau;sS 11.5[84].10) iti tri.h prasavya.m prakiir.nake;sya.h pariyanti dak.si.naan uuruun aghnaanaa.h (Kau;sS 11.5[84].11) eva.m madhyaraatre_aparaatre ca (Kau;sS 11.5[84].12) puraa vivaahaat samaa.msa.h pi.n.dapit.ryaj;na.h (Kau;sS 11.5[84].13) utthaapaniibhir utthaapya hari.niibhir hareyu.h (Kau;sS 11.5[84].14) atha__iti pa;scaat puurvak.rtebhya.h puurvaa.ni puurvebhyo_aparaa.ni yaviiyasaam (Kau;sS 11.5[84].15) praagdak.si.naa.m di;sam abhy uttaraam aparaa.m di;sam abhiti.s.thanti (Kau;sS 11.5[84].16) yathaa citi.m tathaa ;sma;saana.m dak.si.naaparaa.m di;sam abhi prava.nam (Kau;sS 11.6[85].1) atha maanaani (Kau;sS 11.6[85].2) di.s.tikudi.s.tivitastinimu.s.tyaratnipadaprakramaa.h (Kau;sS 11.6[85].3) praade;sena dhanu.saa ca__iti (Kau;sS 11.6[85].4) sapta dak.si.nato mimiite sapta_uttarata.h pa;nca purastaat trii.ni pa;scaat (Kau;sS 11.6[85].5) nava dak.si.nato mimiite nava_uttarata.h sapta purastaat pa;nca pa;scaat (Kau;sS 11.6[85].6) ekaada;sa dak.si.nato mimiita ekaada;sa_uttarato nava purastaat sapta pa;scaat (Kau;sS 11.6[85].7) ekaada;sabhir devadar;sinaam (Kau;sS 11.6[85].8) ayugmamaanaani parima.n.dalaani caturasraa.ni vaa ;saunakinaam (Kau;sS 11.6[85].9) tathaa hi d.r;syante (Kau;sS 11.6[85].10) yaavaan puru.sa uurdhvanaahus taavaan agni;s cita.h (Kau;sS 11.6[85].11) savyaani dak.si.naadvaaraa.ni_ayugma;silaani_ayugme.s.tikaani ca (Kau;sS 11.6[85].12) _iti dak.si.nata.h savyarajju.m miitvaa (Kau;sS 11.6[85].13) vaarayataam agham iti vaara.na.m paridhi.m paridadhaati ;sa:nku.m ca nic.rtati (Kau;sS 11.6[85].14) purastaan miitvaa ;sam ebhyo astv agham iti ;saamiila.m paridhi.m paridadhaati ;sa:nku.m ca nic.rtati (Kau;sS 11.6[85].15) uttarato miitvaa ;saamyatv agham ity audumbara.m paridhi.m paridadhaati ;sa:nku.m ca nic.rtati (Kau;sS 11.6[85].16) pa;scaan miitvaa ;saantam agham iti paalaa;sa.m paridhi.m paridadhaati ;sa:nku.m ca nic.rtati (Kau;sS 11.6[85].17) _ity anumantrayate (Kau;sS 11.6[85].18) ak.s.nayaa lohitasuutre.na nibadhya (Kau;sS 11.6[85].19) _iti madhye garta.m khaatvaa paa;sisikataa_uu.sa_udumbara;sa:nkha;saaluukasarvasurabhi;samiicuur.naani nivapati (Kau;sS 11.6[85].20) ni.h;siiyataam agham iti ni.h;siiyamaanam aast.r.naati (Kau;sS 11.6[85].21) asa.mpraty agham (Kau;sS 11.6[85].22) vi lumpataam agham iti pari caila.m duur;sa.m vilumpati (Kau;sS 11.6[85].23) ukto homo dak.si.nata stara.na.m ca (Kau;sS 11.6[85].24) _iti kani.s.tho nivapati (Kau;sS 11.6[85].25) iti sthitasuunur yathaaparu sa.mcinoti (Kau;sS 11.6[85].26) _ ity aato_anumantrayate (Kau;sS 11.6[85].27) dhaanaa.h sali:ngaabhir aavapati (Kau;sS 11.7[86].1) _iti sajaataan avek.sayati (Kau;sS 11.7[86].2) iti sarpirmadhubhyaa.m caru.m puurayitvaa ;siir.sade;se nidadhaati (Kau;sS 11.7[86].3) iti mantrokta.m dik.su_a.s.tamade;se.su nidadhaati (Kau;sS 11.7[86].4) madhye pacantam (Kau;sS 11.7[86].5) ity adbhir abhivi.syandya (Kau;sS 11.7[86].6) _iti madhyamapalaa;sair abhinidadhaati (Kau;sS 11.7[86].7) _ity a;smabhi.h (Kau;sS 11.7[86].8) _iti logaan yathaaparu (Kau;sS 11.7[86].9) ni.h;siiyataam agham iti ni.h;siiyamaanenaavachaadya darbhair avastiirya (Kau;sS 11.7[86].10) __ iti cinvanti (Kau;sS 11.7[86].11) _iti sa.m;sritya (Kau;sS 11.7[86].12) ;s.r.naatv agham ity upari;sira stambam aadadhaati (Kau;sS 11.7[86].13) prati.siddham eke.saam (Kau;sS 11.7[86].14) akalmaa.saa.naa.m kaa.n.daanaam a.s.taa:ngulii.m tejaniim antarhitam agham iti graamade;saad ucchrayati (Kau;sS 11.7[86].15) prasavya.m pari.sicya kumbhaan bhindanti (Kau;sS 11.7[86].16) _iti aparasyaa.m ;sma;saanasraktyaa.m dhruvanaani_ upayachante (Kau;sS 11.7[86].17) pa;scaad uttarato_agner _ity aata.h (Kau;sS 11.7[86].18) _iti pa;scaat sa.mkasukam uddiipayati (Kau;sS 11.7[86].19) _ity abhyavanejayati (Kau;sS 11.7[86].20) k.r.s.nor.nayaa paa.nipaadaan nim.rjya (Kau;sS 11.7[86].21) _iti mantroktam (Kau;sS 11.7[86].22) _iti kuudyaa padaani lopayitvaa [ed. yopayitvaa -- corrigenda ed. p. 424] ;sma;saanaat (Kau;sS 11.7[86].23) _iti dvitiiyayaa naava.h (Kau;sS 11.7[86].24) iti praagdak.si.nam kuudii.m pravidhya (Kau;sS 11.7[86].25) sapta nadiiruupaa.ni kaarayitvaa_udakena puurayitvaa (Kau;sS 11.7[86].26) _iti sahira.nyaa.m sayavaa.m naavam aarohayati (Kau;sS 11.7[86].27) __ity udiicas taarayati (Kau;sS 11.7[86].28) ;sarkaraadi_aa samidaadhaanaat (Kau;sS 11.7[86].29) vaivasvataadi samaanam (Kau;sS 11.7[86].30) praapya g.rhaan samaana.h pi.n.dapit.ryaj;na.h (Kau;sS 11.8[87].1) atha pi.n.dapit.ryaj;na.h (Kau;sS 11.8[87].2) amaavaasyaayaa.m saaya.m nyahne_ahani vij;naayate [cf. 18.4.65?] (Kau;sS 11.8[87].3) iti paa.nii prak.saalayate (Kau;sS 11.8[87].4) _ity aacaamati (Kau;sS 11.8[87].5) puna.h savyenaacamanaad apasavya.m k.rtvaa prai.sak.rta.m samaadi;sati (Kau;sS 11.8[87].6) uluukhalamusala.m ;suurpa.m caru.m ka.msa.m prak.saalaya barhir udakumbham aa hara_iti (Kau;sS 11.8[87].7) yaj;nopaviitii dak.si.napuurvam antarde;sam abhimukha.h ;suurpa ekapavitraantarhitaan havi.syaan nirvapati (Kau;sS 11.8[87].8) idam _itiida.m _itiida.m _iti triin avaaciinakaa;siin nirvapati (Kau;sS 11.8[87].9) uluukhala opya trir avahanti__iti (Kau;sS 11.8[87].10) yathaa havis tathaa paricarati (Kau;sS 11.8[87].11) havir hi_eva pit.ryaj;na.h (Kau;sS 11.8[87].12) prai.sak.rta.m samaadi;santi caru.m prak.saalayaadhi;srayaapa opya ta.n.dulaan aavapasva nek.sa.nena yodhayann aasva maa ;siro grahii.h (Kau;sS 11.8[87].13) ;sirograha.m paricak.sate (Kau;sS 11.8[87].14) baahyena_upani.skramya yaj;nopaviitii dak.si.napuurvam antarde;sam abhimukha iti kar.suu.m khanati praade;samaatrii.m tiryaga:ngurim (Kau;sS 11.8[87].15) avaaga:nguri.m parvamaatriim ity eke (Kau;sS 11.8[87].16) _iti praagdak.si.na.m paa.msuun uduuhati (Kau;sS 11.8[87].17) kar.suu.m ca paa.nii ca prak.saalya_ iti kar.suum udakena puurayitvaa (Kau;sS 11.8[87].18) antarupaatiitya mastunaa navaniitena vaa pratiniiya dak.si.naa;ncam udvaasya (Kau;sS 11.8[87].19) dve kaa.s.the g.rhiitvaa__ity aadiipayati (Kau;sS 11.8[87].20) aadiiptayor eka.m pratinidadhaati (Kau;sS 11.8[87].21) ity eka.m h.rtvaa (Kau;sS 11.8[87].22) paa.msu.su_aadhaaya_upasamaadadhaati _iti (Kau;sS 11.8[87].23) sa.mbhaaraan upasaadayati (Kau;sS 11.8[87].24) paryuk.sa.nii.m barhir udakumbha.m ka.msa.m darvim aajyam aayavana.m caru.m vaasaa.msy aa;njanam abhya;njanam iti (Kau;sS 11.8[87].25) yad atra_upasamaahaarya.m bhavati tad upasamaah.rtya (Kau;sS 11.8[87].26) ato yaj;nopaviitii pitryupaviitii barhir g.rhiitvaa vic.rtya sa.mnahana.m dak.si.naaparam a.s.tamade;sam abhyavaasyet (Kau;sS 11.8[87].27) barhir udakena sa.mprok.sya _ _iti prast.r.naati (Kau;sS 11.8[87].28) aayaapanaadiini trii.ni (Kau;sS 11.8[87].29) iti tis.rbhir udapaatraa.ni_anv.rca.m ninayet (Kau;sS 11.8[87].30) ata.h pitryupaviitii yaj;nopaviitii _ity ubhayata aadiiptam ulmuka.m tri.h prasavya.m parih.rtya nirasyati (Kau;sS 11.8[87].31) paryuk.sya (Kau;sS 11.9[88].1) _iti hutvaa kumbhiipaakam abhighaarayati (Kau;sS 11.9[88].2) _iti juhoti (Kau;sS 11.9[88].3) yathaanirupta.m dvitiiyaam (Kau;sS 11.9[88].4) iti t.rtiiyaam (Kau;sS 11.9[88].5) iti saayavanaan_ta.n.dulaan (Kau;sS 11.9[88].6) iti sadarbhaan_ta.n.dulaan paryuk.sya (Kau;sS 11.9[88].7) ato yaj;nopaviitii pitryupaviitii darvyaa_uddharati (Kau;sS 11.9[88].8) dyaur darvir ak.sitaaparimitaanupadastaa saa yathaa dyaur darvir ak.sitaaparimitaanupadastaa_evaa [read _eva.m? ;Srautako;sa I Eng. I p. 488] pratataamahasya_iya.m darvir ak.sitaaparimitaanupadastaa (Kau;sS 11.9[88].9) antarik.sa.m darvir ak.sitaaparimitaanupadastaa saa yathaantarik.sam darvir ak.sitaaparimitaanupadastaa_evaa [read _eva.m? ;Srautako;sa I Eng. I p. 488] tataamahasya_iya.m darvir ak.sitaaparimitaanupadastaa (Kau;sS 11.9[88].10) p.rthivii darvir ak.sitaaparimitaanupadastaa saa yathaa p.rthivii darvir ak.sitaaparimitaanupadastaa_evaa [read _eva.m? ;Srautako;sa I Eng. I p. 488] tatasya_iya.m darvir ak.sitaaparimitaanupadastaa_iti (Kau;sS 11.9[88].11) uddh.rtyaajyena sa.mniiya triin pi.n.daan sa.mhataan nidadhaati__iti (Kau;sS 11.9[88].12) dak.si.nata.h patniibhya.h__iti (Kau;sS 11.9[88].13) idam aa;sa.msuunaam idam aa;sa.msamaanaanaa.m strii.naa.m pu.msaa.m prakiir.naava;siir.naanaa.m _iti tri.h prasavya.m ta.n.dulai.h parikirati (Kau;sS 11.9[88].14) pi;njuuliir aa;njana.m sarpi.si paryasya__iti nyasyati (Kau;sS 11.9[88].15) _iti suutraa.ni (Kau;sS 11.9[88].16) _ity abhya;njanam (Kau;sS 11.9[88].17) aajyenaavichinna.m pi.n.daan abhighaarayati iti (Kau;sS 11.9[88].18) iti (Kau;sS 11.9[88].19) iti (Kau;sS 11.9[88].20) yo_asau_antaragnir bhavati ta.m pradak.si.nam avek.sya tisras taamiis taamyati (Kau;sS 11.9[88].21) pratiparyaav.rtya__iti (Kau;sS 11.9[88].22) _iti (Kau;sS 11.9[88].23) _ity adbhir agnim avasicya (Kau;sS 11.9[88].24) ity _iti prasavya.m pari.sicya (Kau;sS 11.9[88].25) pit..rrn viiraan yaacati (Kau;sS 11.9[88].26) ity upati.s.thate (Kau;sS 11.9[88].27) ity uttarasicam avadhuuya (Kau;sS 11.9[88].28) _iti paraayaapayati (Kau;sS 11.9[88].29) ata.h pitryupaviitii yaj;nopaviitii _iti mana upaahvayati (Kau;sS 11.10[89].1) || _iti (Kau;sS 11.10[89].2) yat_carusthaalyaam odanaava;si.s.ta.m bhavati tasya_uu.smabhak.sa.m bhak.sayitvaa braahma.naaya dadyaat (Kau;sS 11.10[89].3) yadi braahma.no na labhyetaapsu_abhyavaharet (Kau;sS 11.10[89].4) nijaaya daasaaya_ity eke (Kau;sS 11.10[89].5) madhyamapi.n.da.m patnyai putrakaamaayai prayachati (Kau;sS 11.10[89].6) _iti (Kau;sS 11.10[89].7) yadi_anyaa dvitiiyaa bhavati_apara.m tasyai (Kau;sS 11.10[89].8) praagratama.m ;srotriyaaya (Kau;sS 11.10[89].9) atha yasya bhaaryaa daasii vaa pradraavi.nii bhavati ye_amii ta.n.dulaa.h prasavya.m parikiir.naa bhavanti taan_tasyai prayachati (Kau;sS 11.10[89].10) _iti (Kau;sS 11.10[89].11) paryuk.sa.nii.m samidha;s caadaaya _ity aavrajya_ iti g.rhaan upati.s.thate (Kau;sS 11.10[89].12) _iti (Kau;sS 11.10[89].13) antarupaatiitya samidho 'bhyaadadhaati | __iti (Kau;sS 11.10[89].14) _ity agni.m pratyaanayati (Kau;sS 11.10[89].15) yadi sarva.h pra.niita.h syaad dak.si.naagnau tu_etad aahitaagne.h (Kau;sS 11.10[89].16) g.rhye +'pi_anaahitaagne.h [ed. g.rhye.sv, cf. Caland Ahnencult p. 15] (Kau;sS 11.10[89].17) _iti (Kau;sS 11.10[89].18) yo ha yajate ta.m devaa vidur yo dadaati ta.m manu.syaa ya.h ;sraaddhaani kurute ta.m pitaras ta.m pitara.h (Kau;sS 11 Colophon) iti atharvavede kau;sikasuutre ekaada;so 'dhyaaya.h samaapta.h (Kau;sS 12.1[90].1) madhuparkam aahaarayi.syan darbhaan aahaarayati (Kau;sS 12.1[90].2) atha vi.s.taraan kaarayati (Kau;sS 12.1[90].3) sa khalu_eka;saakham eva prathama.m paadya.m dvi;saakham aasana.m tri;saakha.m madhuparkaaya (Kau;sS 12.1[90].4) sa yaavato manyeta taavata upaadaaya vivicya sa.mparyaapya muulaani ca praantaani ca yathaavistiir.na iva syaad ity upotk.r.sya madhyade;se_abhisa.mnahyati (Kau;sS 12.1[90].5) <.rtena tvaa satyena tvaa tapasaa tvaa karma.naa tvaa>_iti sa.mnahyati (Kau;sS 12.1[90].6) atha ha s.rjati_ (Kau;sS 12.1[90].7) asya ca daatur iti daataaram iik.sate (Kau;sS 12.1[90].8) atha_udakam aahaarayati paadya.m bho iti (Kau;sS 12.1[90].9) hira.nyavar.naabhi.h pratimantrya dak.si.na.m paada.m prathama.m prakar.sati | mayi brahma ca tapa;s ca dhaarayaa.niiti (Kau;sS 12.1[90].10) dak.si.ne prak.saalite savya.m prakar.sati | mayi k.satra.m ca vi;sas ca dhaarayaa.niiti (Kau;sS 12.1[90].11) prak.saalitau_anumantrayate | (Kau;sS 12.1[90].12) asya ca daatur iti daataaram iik.sate (Kau;sS 12.1[90].13) athaasanam aahaarayati | savi.s.taram aasanam bho iti (Kau;sS 12.1[90].14) tasmin pratya:nmukha upavi;sati (Kau;sS 12.1[90].15) ity etayaa vi.s.tare paadau prati.s.thaapya_ (Kau;sS 12.1[90].16) asya ca daatur iti daataaram iik.sate (Kau;sS 12.1[90].17) atha_udakam aahaarayati_arghya.m bho iti (Kau;sS 12.1[90].18) tat pratimantrayate | iti (Kau;sS 12.1[90].19) tuu.s.niim adhyaatma.m ninayati (Kau;sS 12.1[90].20) _iti lalaa.tam aalabhate (Kau;sS 12.1[90].21) atha_udakam aahaarayati_aacamaniiya.m bho iti (Kau;sS 12.1[90].22) jiivaabhir aacamya (Kau;sS 12.1[90].23) athaasmai madhuparka.m vedayante dvyanucaro madhuparko bho iti (Kau;sS 12.1[90].24) dvaabhyaa.m ;saakhaabhyaam adhastaad ekayaa_upari.s.taad saapidhaanam (Kau;sS 12.1[90].25) _ity etaabhir evaabhimantra.nam (Kau;sS 12.1[90].26) tathaa pratimantra.nam (Kau;sS 12.2[91].1) (Kau;sS 12.2[91].2) iti pratiik.sate (Kau;sS 12.2[91].3) _iti pratig.rhya puromukha.m praagda.n.da.m nidadhaati (Kau;sS 12.2[91].4) _iti bhuumau prati.s.thaapya (Kau;sS 12.2[91].5) dvaabhyaam a:ngulibhyaa.m pradak.si.nam aacaalyaanaamikayaa:ngulyaa:ngu.s.thena ca sa.mg.rhya praa;snaati (Kau;sS 12.2[91].6) _iti prathamam (Kau;sS 12.2[91].7) _iti dvitiiyam (Kau;sS 12.2[91].8) _iti t.rtiiyam (Kau;sS 12.2[91].9) _iti caturtham (Kau;sS 12.2[91].10) _iti pa;ncamam (Kau;sS 12.2[91].11) _iti .sa.s.tham (Kau;sS 12.2[91].12) _ity a.s.tamam (Kau;sS 12.2[91].14) _iti navamam (Kau;sS 12.2[91].15) <;sa.m svaahaa>_iti da;samam (Kau;sS 12.2[91].16) iti ekaada;sam (Kau;sS 12.2[91].17) tuu.s.nii.m dvaada;sam (Kau;sS 12.2[91].18) tasya bhuuyomaatram iva bhuktvaa braahma.naaya ;srotriyaaya prayachet (Kau;sS 12.2[91].19) ;srotriyaalaabhe v.r.salaaya prayachet (Kau;sS 12.2[91].20) athaapy aya.m nigamo bhavati | _iti (Kau;sS 12.3[92].1) dadhi ca madhu braahmo madhuparka.h (Kau;sS 12.3[92].2) paayasa aindro madhuparka.h (Kau;sS 12.3[92].3) madhu caajya.m ca saumyo madhuparka.h (Kau;sS 12.3[92].4) mantha;s caajya.m ca pau.s.no madhuparka.h (Kau;sS 12.3[92].5) k.siira.m caajya.m ca saarasvato madhuparka.h (Kau;sS 12.3[92].6) suraa caajya.m ca mausalo madhuparka.h (Kau;sS 12.3[92].7) sa khalu_e.sa dvaye bhavati sautraama.nyaa.m ca raajasuuye ca (Kau;sS 12.3[92].8) udaka.m caajya.m ca vaaru.no madhuparka.h (Kau;sS 12.3[92].9) taila.m caajya.m ca ;sraava.no madhuparka.h (Kau;sS 12.3[92].10) taila;s ca pi.n.da;s ca paarivraajako madhuparka.h (Kau;sS 12.3[92].11) iti khalu_e.sa navavidho madhuparko bhavati (Kau;sS 12.3[92].12) athaasmai gaa.m vedayante gaur bho iti (Kau;sS 12.3[92].13) taan pratimantrayate | iti (Kau;sS 12.3[92].14) atis.rjati | o.m t.r.naani gaur attv iti aaha (Kau;sS 12.3[92].15) iti prati.s.thamaanaam anumantrayate (Kau;sS 12.3[92].16) naalohito madhuparko bhavati (Kau;sS 12.3[92].17) naanuj;naanam adhiimahe_iti kuruta_ity eva bruuyaat (Kau;sS 12.3[92].18) _iti ;sastra.m prayachati (Kau;sS 12.3[92].19) paapmaana.m me 'pa jahiiti kartaaram anumantrayate (Kau;sS 12.3[92].20) aagneyii.m vapaa.m kuryu.h (Kau;sS 12.3[92].21) api vaa braahma.na eva praa;sniiyaat tad devata.m hi tad dhavir bhavati (Kau;sS 12.3[92].22) athaasmai snaanam anulepana.m maalaabhya;njanam iti (Kau;sS 12.3[92].23) yad atra_upasamaahaarya.m bhavati tad upasamaah.rtya (Kau;sS 12.3[92].24) atha_upaasakaa.h praaya_upaasakaa.h smo bho iti vedayante (Kau;sS 12.3[92].25) taan pratimantrayate | (Kau;sS 12.3[92].26) asya ca daatur iti daataaram iik.sate (Kau;sS 12.3[92].27) athaannaahaaraa.h praapyaannaahaaraa.h smo bho iti vedayante (Kau;sS 12.3[92].28) taan pratimantrayate | (Kau;sS 12.3[92].29) asya ca daatur iti daataaram iik.sate (Kau;sS 12.3[92].30) aah.rte_anne juhoti ity etayaa (Kau;sS 12.3[92].31) _iti (Kau;sS 12.3[92].32) e.sa aacaaryakalpa e.sa .rtvikkalpa e.sa sa.myuktakalpa e.sa vivaahakalpa e.so_atithikalpa e.so 'tithikalpa.h (Kau;sS 12 Colophon) iti atharvavede kau;sikasuutre dvaada;so 'dhyaaya.h samaapta.h (Kau;sS 13.1[93].1) athaadbhutaani (Kau;sS 13.1[93].2) var.se (Kau;sS 13.1[93].3) yak.se.su (Kau;sS 13.1[93].4) gomaayuvadane (Kau;sS 13.1[93].5) kule kalahini (Kau;sS 13.1[93].6) bhuumicale (Kau;sS 13.1[93].7) aadityopaplave (Kau;sS 13.1[93].8) candramasa;s ca (Kau;sS 13.1[93].9) au.sasyaam anudyatyaam (Kau;sS 13.1[93].10) samaayaa.m daaru.naayaam (Kau;sS 13.1[93].11) upataaraka;sa:nkaayaam (Kau;sS 13.1[93].12) braahma.ne.su_aayudhi.su (Kau;sS 13.1[93].13) daivate.su n.rtyatsu cyodatsu hasatsu gaayatsu (Kau;sS 13.1[93].14) laa:ngalayo.h sa.msarge (Kau;sS 13.1[93].15) rajjvos tanvo;s ca (Kau;sS 13.1[93].16) agnisa.msarge (Kau;sS 13.1[93].17) yamavatsaayaa.m havi (Kau;sS 13.1[93].18) va.davaagardabhyor maanu.syaa.m ca (Kau;sS 13.1[93].19) yatra dhenavo lohita.m duhate (Kau;sS 13.1[93].20) ana.duhi dhenu.m dhayati (Kau;sS 13.1[93].21) dhenau dhenu.m dhayantyaam (Kau;sS 13.1[93].22) aakaa;saphene (Kau;sS 13.1[93].23) pipiilikaanaacaare (Kau;sS 13.1[93].24) niilamak.saanaacaare (Kau;sS 13.1[93].25) madhumak.saanaacaare (Kau;sS 13.1[93].26) anaaj;naate (Kau;sS 13.1[93].27) avadiir.ne (Kau;sS 13.1[93].28) anudaka udakonmiile (Kau;sS 13.1[93].29) tile.su samataile.su (Kau;sS 13.1[93].30) havi.h.su_abhim.r.s.te.su (Kau;sS 13.1[93].31) prasavye.su_aavarte.su (Kau;sS 13.1[93].32) yuupe virohati (Kau;sS 13.1[93].33) ulkaayaam (Kau;sS 13.1[93].34) dhuumaketau saptar.siin upadhuupayati (Kau;sS 13.1[93].35) nak.satre.su pataapate.su (Kau;sS 13.1[93].36) maa.msamukhe nipatati (Kau;sS 13.1[93].37) anagnau_avabhaase (Kau;sS 13.1[93].38) agnau ;svasati (Kau;sS 13.1[93].39) sarpi.si taile madhuni ca vi.syande (Kau;sS 13.1[93].40) graamye_agnau ;saalaa.m dahati (Kau;sS 13.1[93].41) aagantau ca (Kau;sS 13.1[93].42) va.m;se spho.tati (Kau;sS 13.1[93].43) kumbhodadhaane vikasati_ukhaayaa.m saktudhaanyaa.m ca (Kau;sS 13.2[94].1) atha yatra_etaani var.saa.ni var.santi gh.rta.m maa.msa.m madhu ca yad dhira.nya.m yaani caapi_anyaani ghoraa.ni var.saa.ni var.santi tat paraabhavati kula.m vaa graamo vaa janapado vaa (Kau;sS 13.2[94].2) tatra raajaa bhuumipatir vidvaa.msa.m brahmaa.nam ichet (Kau;sS 13.2[94].3) e.sa ha vai vidvaan yad bh.rgva:ngirovit (Kau;sS 13.2[94].4) ete ha vaa asya sarvasya ;samayitaara.h paalayitaaro yad bh.rgva:ngirasa.h (Kau;sS 13.2[94].5) sa aaha_upakalpayadhvam iti (Kau;sS 13.2[94].6) tad upakalpayante ka.msamahate vasane ;suddham aajya.m ;saantaa o.sadhiir navam udakumbham (Kau;sS 13.2[94].7) trii.ni parvaa.ni karma.na.h paur.namaasyamaavaasye pu.nya.m nak.satram (Kau;sS 13.2[94].8) api ced eva yadaa kadaa aartaaya kuryaat (Kau;sS 13.2[94].9) snaato_ahatavasana.h surabhir vratavaan karma.nya upavasati_ekaraatra.m triraatra.m .sa.draatra.m dvaada;saraatra.m vaa (Kau;sS 13.2[94].10) dvaada;syaa.h praatar yatra_evaada.h patita.m bhavati tata uttaram agnim upasamaadhaaya (Kau;sS 13.2[94].11) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya paricara.nenaajya.m paricarya (Kau;sS 13.2[94].12) nityaan purastaaddhomaan hutvaajyabhaagau ca (Kau;sS 13.2[94].13) atha juhoti (Kau;sS 13.2[94].14) _iti hutvaa (Kau;sS 13.2[94].15) _iti maat.rnaamabhir juhuyaat (Kau;sS 13.2[94].16) varam ana.dvaaham braahma.na.h kartre dadyaat (Kau;sS 13.2[94].17) siira.m vai;syo_a;sva.m praade;siko graamavara.m raajaa (Kau;sS 13.2[94].18) saa tatra praaya;scitti.h (Kau;sS 13.3[95].1) atha yatra_etaani yak.saa.ni d.r;syante tad yathaa_etat_marka.ta.h ;svaapado vaayasa.h puru.saruupam iti tad evam aa;sa:nkyam eva bhavati (Kau;sS 13.3[95].2) tatra juhuyaat (Kau;sS 13.3[95].3) _iti hutvaa (Kau;sS 13.3[95].4) _iti maat.rnaamabhir juhuyaat (Kau;sS 13.3[95].5) saa tatra praaya;scitti.h (Kau;sS 13.4[96].1) atha ha gomaayuu naama ma.n.duukau yatra vadatas tad yat_manyante maa.m prati vadato maa.m prati vadata iti tad evam aa;sa:nkyam eva bhavati (Kau;sS 13.4[96].2) tatra juhuyaat (Kau;sS 13.4[96].3) _iti hutvaa (Kau;sS 13.4[96].4) _iti maat.rnaamabhir juhuyaat (Kau;sS 13.4[96].5) saa tatra praaya;scitti.h (Kau;sS 13.5[97].1) atha yatra_etat kula.m kalahi bhavati tan nir.rtig.rhiitam ity aacak.sate (Kau;sS 13.5[97].2) tatra juhuyaat (Kau;sS 13.5[97].3) iti dve (Kau;sS 13.5[97].4) || _ity agnau hutvaa (Kau;sS 13.5[97].5) tatra_eva_etaan homaa;n juhuyaat (Kau;sS 13.5[97].6) _iti hutvaa (Kau;sS 13.5[97].7) ity anena suuktena juhuyaat (Kau;sS 13.5[97].8) (Kau;sS 13.5[97].9) varam ana.dvaaham iti samaanam (Kau;sS 13.6[98].1) atha yatra_etad bhuumicalo bhavati tatra juhuyaat (Kau;sS 13.6[98].2) _iti hutvaa (Kau;sS 13.6[98].3) __ ity etenaanuvaakena juhuyaat (Kau;sS 13.6[98].4) saa tatra praaya;scitti.h (Kau;sS 13.7[99].1) atha yatra_etad aaditya.m tamo g.rh.naati tatra juhuyaat (Kau;sS 13.7[99].2) _iti hutvaa (Kau;sS 13.7[99].3) _ity anena suuktena juhuyaat (Kau;sS 13.7[99].4) rohitair upati.s.thate (Kau;sS 13.7[99].5) saa tatra praaya;scitti.h (Kau;sS 13.8[100].1) atha yatra_etat_candramasam upaplavati tatra juhuyaat (Kau;sS 13.8[100].2) _iti hutvaa (Kau;sS 13.8[100].3) <;sakadhuuma.m nak.satraa.ni [6.128.1]>_ity etena suuktena juhuyaat (Kau;sS 13.8[100].4) saa tatra praaya;scitti.h (Kau;sS 13.9[101].1) atha yatra_etad au.sasii na_udeti tatra juhuyaat (Kau;sS 13.9[101].2) _iti hutvaa (Kau;sS 13.9[101].3) _iti maat.rnaamabhir juhuyaat (Kau;sS 13.9[101].4) saa tatra praaya;scitti.h (Kau;sS 13.10[102].1) atha yatra_etat samaa daaru.naa bhavati tatra juhuyaat (Kau;sS 13.10[102].2) iti bruuyaat (Kau;sS 13.10[102].3) <;sivenaasmaaka.m same ;saantyaa sahaayu.saa samaayai svaahaa [-]>_iti hutvaa (Kau;sS 13.10[102].4) _ity etena suuktena juhuyaat (Kau;sS 13.10[102].5) saa tatra praaya;scitti.h (Kau;sS 13.11[103].1) atha yatra_etad upataarakaa.h ;sa:nkante tatra juhuyaat (Kau;sS 13.11[103].2) _iti hutvaa (Kau;sS 13.11[103].3) _iti var.siir juhuyaat (Kau;sS 13.11[103].4) saa tatra praaya;scitti.h (Kau;sS 13.12[104].1) atha yatra_etad braahma.naa aayudhino bhavanti tatra juhuyaat (Kau;sS 13.12[104].2) _iti hutvaa (Kau;sS 13.12[104].3) _iti etaabhyaa.m suuktaabhyaa.m juhuyaat (Kau;sS 13.12[104].4) saa tatra praaya;scitti.h (Kau;sS 13.13[105].1) atha yatra_etad daivataani n.rtyanti cyotanti hasanti gaayanti vaanyaani vaa ruupaa.ni kurvanti _iti abhayair juhuyaat (Kau;sS 13.13[105].2) saa tatra praaya;scitti.h (Kau;sS 13.14[106].1) atha yatra_etat_laa:ngale sa.ms.rjata.h puro.daa;sa.m ;srapayitvaa (Kau;sS 13.14[106].2) ara.nyasyaardham abhivrajya (Kau;sS 13.14[106].3) praacii.m siitaa.m sthaapayitvaa (Kau;sS 13.14[106].4) siitaayaa madhye praa;ncam idhmam upasamaadhaaya (Kau;sS 13.14[106].5) parisamuhya paryuk.sya paristiirya barhi.h ;samyaa.h paridhiin k.rtvaa (Kau;sS 13.14[106].6) atha juhoti | (Kau;sS 13.14[106].7) (Kau;sS 13.14[106].8) atra ;suunaasiiraa.ni_anuyojayet (Kau;sS 13.14[106].9) varam ana.dvaaham iti samaanam (Kau;sS 13.15[107].1) atha yatra_etat s.rjantyor vaa k.rtantyor vaa naanaa tantuu sa.ms.rjato _ity etena suuktena juhuyaat (Kau;sS 13.15[107].2) (Kau;sS 13.15[107].3) vaasa.h kartre dadyaat (Kau;sS 13.15[107].4) saa tatra praaya;scitti.h (Kau;sS 13.16[108].1) atha yatra_etad agninaagni.h sa.ms.rjyate ity etena suuktena juhuyaat (Kau;sS 13.16[108].2) (Kau;sS 13.16[108].3) rukma.m kartre dadyaat (Kau;sS 13.16[108].4) saa tatra praaya;scitti.h (Kau;sS 13.17[109].1) atha yatra_etad ayamasuur yamau janayati taa.m ;saantyudakenaabhyuk.sya dohayitvaa (Kau;sS 13.17[109].2) tasyaa eva gor dugdhe sthaaliipaaka.m ;srapayitvaa (Kau;sS 13.17[109].3) praa;ncam idhmam upasamaadhaaya (Kau;sS 13.17[109].4) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya (Kau;sS 13.17[109].5) ity etena suuktenaajya.m juhvan (Kau;sS 13.17[109].6) udapaatre sa.mpaataan aanayati (Kau;sS 13.17[109].7) uttama.m sa.mpaatam odane pratyaanayati (Kau;sS 13.17[109].8) tato gaa.m ca praa;sayati vatsau ca_udapaatraad enaan aacaamayati ca sa.mprok.sati ca (Kau;sS 13.17[109].9) taa.m tasya_eva dadyaat (Kau;sS 13.17[109].10) saa tatra praaya;scitti.h (Kau;sS 13.18[110].1) atha ced va.davaa vaa gardabhii vaa syaad evam eva praa;ncam idhmam upasamaadhaaya (Kau;sS 13.18[110].2) eva.m paristiirya (Kau;sS 13.18[110].3) evam upasaadya (Kau;sS 13.18[110].4) etena_eva suuktenaajya.m juhvan (Kau;sS 13.18[110].5) udapaatre sa.mpaataan aanayati (Kau;sS 13.18[110].6) udapaatraad enaan aacaamayati ca sa.mprok.sati ca (Kau;sS 13.18[110].7) taa.m tasya_eva dadyaat (Kau;sS 13.18[110].8) saa tatra praaya;scitti.h (Kau;sS 13.19[111].1) atha ced_maanu.sii syaad evam eva praa;ncam idhmam upasamaadhaaya (Kau;sS 13.19[111].2) eva.m paristiirya (Kau;sS 13.19[111].3) evam upasaadya (Kau;sS 13.19[111].4) upasthe jaatakau_aadhaaya (Kau;sS 13.19[111].5) etena_eva suuktenaajya.m juhvan (Kau;sS 13.19[111].6) amii.saa.m muurdhni sa maatu.h putrayor ity anupuurva.m sa.mpaataan aanayati (Kau;sS 13.19[111].7) udapaatra uttaraan sa.mpaataan (Kau;sS 13.19[111].8) udapaatraad enaan aacaamayati ca sa.mprok.sati ca (Kau;sS 13.19[111].9) taa.m tasya_eva dadyaat (Kau;sS 13.19[111].10) saa tatra praaya;scitti.h (Kau;sS 13.19[111].11) tasyaa ni.skrayo yathaarha.m yathaasa.mpad vaa (Kau;sS 13.20[112].1) atha yatra_etad dhenavo lohita.m duhate ity etaabhi;s catas.rbhir juhuyaat (Kau;sS 13.20[112].2) varaa.m dhenu.m kartre dadyaat (Kau;sS 13.20[112].3) saa tatra praaya;scitti.h (Kau;sS 13.21[113].1) atha yatra_etad ana.dvaan dhenu.m dhayati tatra juhuyaat (Kau;sS 13.21[113].2) _iti hutvaa (Kau;sS 13.21[113].3) _iti etaabhyaa.m suuktaabhyaa.m juhuyaat (Kau;sS 13.21[113].4) saa tatra praaya;scitti.h (Kau;sS 13.22[114].1) atha yatra_etad dhenur dhenu.m dhayati tatra juhuyaat (Kau;sS 13.22[114].2) _iti hutvaa (Kau;sS 13.22[114].3) _iti maat.rnaamabhir juhuyaat (Kau;sS 13.22[114].4) saa tatra praaya;scitti.h (Kau;sS 13.23[115].1) atha yatra_etad gaur vaa;svo vaa;svataro vaa puru.so vaakaa;saphenam avagandhayati tatra juhuyaat (Kau;sS 13.23[115].2) ity etena suuktena juhuyaat (Kau;sS 13.23[115].3) saa tatra praaya;scitti.h (Kau;sS 13.24[116].1) atha yatra_etat pipiilikaa anaacaararuupaa d.r;syante tatra juhuyaat (Kau;sS 13.24[116].2) (Kau;sS 13.24[116].3) (Kau;sS 13.24[116].4) taa;s ced etaavataa na ;saamyeyus tata uttaram agnim upasamaadhaaya (Kau;sS 13.24[116].5) ;saramaya.m barhir ubhayata.h parichinna.m prasavya.m paristiirya (Kau;sS 13.24[116].6) vi.saavadhvastam i:ngi.dam aajya.m ;saakapalaa;sena_utpuuta.m baadhakena sruve.na juhoti (Kau;sS 13.24[116].7) _iti (Kau;sS 13.24[116].8) _iti (Kau;sS 13.25[117].1) atha yatra_etat_niilamak.saa anaacaararuupaa d.r;syante tatra juhuyaat (Kau;sS 13.25[117].2) _iti hutvaa (Kau;sS 13.25[117].3) _ity etena suuktena juhuyaat (Kau;sS 13.25[117].4) _ity etena suuktena juhuyaat (Kau;sS 13.25[117].5) saa tatra praaya;scitti.h (Kau;sS 13.26[118].1) atha yatra_etat_madhumak.sikaa anaacaararuupaa d.r;syante ity etena suuktena juhuyaat (Kau;sS 13.26[118].2) saa tatra praaya;scitti.h (Kau;sS 13.27[119].1) atha yatra_etad anaaj;naatam adbhuta.m d.r;syate tatra juhuyaat (Kau;sS 13.27[119].2) (Kau;sS 13.27[119].3) _iti ca (Kau;sS 13.27[119].4) (Kau;sS 13.27[119].5) _iti ca (Kau;sS 13.28[120].1) atha yatra_etad graame vaavasaane vaagni;sara.ne samajyaayaa.m vaavadiiryeta catasro dhenava upak.lptaa bhavanti ;svetaa k.r.s.naa rohi.nii suruupaa caturthii (Kau;sS 13.28[120].2) taasaam etad dvaada;saraatra.m sa.mdugdha.m navaniita.m nidadhaati (Kau;sS 13.28[120].3) dvaada;syaa.h praatar yatra_evaado_avadiir.na.m bhavati tata uttaram agnim upasamaadhaaya (Kau;sS 13.28[120].4) parisamuhya paryuk.sya paristiirya barhi.h ;svetaayaa aajyena sa.mniiya (Kau;sS 13.28[120].5) iti tis.rbhir abhimantryaalabhya (Kau;sS 13.28[120].6) atha juhuyaat (Kau;sS 13.28[120].7) tathaa dak.si.naardhe (Kau;sS 13.28[120].8) tathaa pa;scaardhe (Kau;sS 13.28[120].9) uttaraardhe sa.msthaapya vaasto.spatyair juhuyaat (Kau;sS 13.28[120].10) avadiir.ne sa.mpaataan aaniiya sa.msthaapya homaan (Kau;sS 13.28[120].11) avadiir.na.m ;saantyudakena sa.mprok.sya (Kau;sS 13.28[120].12) taa eva braahma.no dadyaat (Kau;sS 13.28[120].13) siira.m vai;syo_a;sva.m praade;siko graamavara.m raajaa (Kau;sS 13.28[120].14) saa tatra praaya;scitti.h (Kau;sS 13.29[121].1) atha yatra_etad anudaka udakonmiilo bhavati _ity apaa.m suuktair juhuyaat (Kau;sS 13.29[121].2) saa tatra praaya;scitti.h (Kau;sS 13.30[122].1) atha yatra_etat tilaa.h samatailaa bhavanti tatra juhuyaat (Kau;sS 13.30[122].2) (Kau;sS 13.30[122].3) sa ya.m dvi.syaat tasyaa;saayaa.m _iti dak.si.naamukha.h prasi;ncet (Kau;sS 13.31[123].1) atha yatra_etad vapaa.m vaa havii.m.si vaa vayaa.msi dvipadacatu.spada.m vaabhim.r;syaavagacheyur _ity etaabhyaa.m suuktaabhyaa.m juhuyaat (Kau;sS 13.31[123].2) saa tatra praaya;scitti.h (Kau;sS 13.32[124].1) atha yatra_etat kumaarasya kumaaryaa vaa dvau_aavartau muurdhanyau bhavata.h savyaav.rd eko de;saavartas tatra juhuyaat (Kau;sS 13.32[124].2) (Kau;sS 13.32[124].3) (Kau;sS 13.32[124].4) (Kau;sS 13.32[124].5) _iti hutvaa (Kau;sS 13.32[124].6) _ity etena suuktena juhuyaat (Kau;sS 13.32[124].7) saa tatra praaya;scitti.h (Kau;sS 13.33[125].1) atha yatra_etad yuupo virohati tatra juhuyaat (Kau;sS 13.33[125].2) _iti hutvaa (Kau;sS 13.33[125].3) iti juhuyaat (Kau;sS 13.33[125].4) saa tatra praaya;scitti.h (Kau;sS 13.34[126].1) atha yatra_etad divolkaa patati tad ayogak.semaa;sa:nka.m bhavati_av.r.s.tyaa;sa:nka.m vaa (Kau;sS 13.34[126].2) tatra raajaa bhuumipatir vidvaa.msa.m brahmaa.na.m v.r.niiyaat (Kau;sS 13.34[126].3) sa v.rto_ara.nyasyaardham abhivrajya tatra dvaada;saraatram anu;su.syet (Kau;sS 13.34[126].4) sa khalu puurva.m navaraatram aara.nya;saakamuulaphalabhak.sa;s caatha_uttara.m triraatra.m naanyad udakaat (Kau;sS 13.34[126].5) ;svo bhuute sapta dhenava upak.lptaa bhavanti ;svetaa k.r.s.naa rohi.nii niilaa paa.talaa suruupaa bahuruupaa saptamii (Kau;sS 13.34[126].6) taasaam etad dvaada;saraatra.m sa.mdugdha.m navaniita.m nidadhaati (Kau;sS 13.34[126].7) dvaada;syaa.h praatar yatra_evaasau patitaa bhavati tata uttaram agnim upasamaadhaaya (Kau;sS 13.34[126].8) parisamuuhya paryuk.sya paristiirya barhi.h (Kau;sS 13.34[126].9) athaamu.m navaniita.m sauvar.ne paatre vilaapya sauvar.nena sruve.na rak.soghnai;s ca suuktair _etena suuktenaajya.m juhvan (Kau;sS 13.34[126].10) avapatite sa.mpaataan aaniiya sa.msthaapya homaan (Kau;sS 13.34[126].11) avapatita.m ;saantyudakena sa.mprok.sya (Kau;sS 13.34[126].12) taa eva braahma.no dadyaat (Kau;sS 13.34[126].13) siira.m vai;syo_a;sva.m praade;siko graamavara.m raajaa (Kau;sS 13.34[126].14) saa tatra praaya;scitti.h (Kau;sS 13.35[127].1) atha yatra_etad dhuumaketu.h saptar.siin upadhuupayati tad ayogak.semaa;sa:nkam ity uktam (Kau;sS 13.35[127].2) pa;nca pa;savas taayante vaaru.na.h k.r.s.no gaur vaajo vaavir vaa harir vaayavyo bahuruupo di;syo maarutii me.syaagneya.h praajaapatya;s ca k.siiraudano_apaa.m naptra udra.h (Kau;sS 13.35[127].3) iti trir varu.nam abhi.s.tuuya (Kau;sS 13.35[127].4) iti catas.rbhir vaaru.nasya juhuyaat (Kau;sS 13.35[127].5) _iti vaayavyasya (Kau;sS 13.35[127].6) iti di;syasya (Kau;sS 13.35[127].7) _iti maarutasya (Kau;sS 13.35[127].8) _ity aagneyasya (Kau;sS 13.35[127].9) _iti praajaapatyasya (Kau;sS 13.35[127].10) apaa.m suuktair hira.nya;sakalena saha_udram apsu prave;sayet (Kau;sS 13.35[127].11) pra haiva var.sati (Kau;sS 13.35[127].12) sarvasva.m tatra dak.si.naa (Kau;sS 13.35[127].13) tasya ni.skrayo yathaarha.m yathaasa.mpad vaa (Kau;sS 13.36[128].1) atha yatra_etat_nak.satraa.ni pataapataaniiva bhavanti tatra juhuyaat (Kau;sS 13.36[128].2) _iti hutvaa (Kau;sS 13.36[128].3) _ity etena suuktena juhuyaat (Kau;sS 13.36[128].4) (Kau;sS 13.36[128].5) rukma.m kartre dadyaat (Kau;sS 13.36[128].6) saa tatra praaya;scitti.h (Kau;sS 13.37[129].1) atha yatra_etat_maa.msamukho nipatati tatra juhuyaat (Kau;sS 13.37[129].2) _iti hutvaa (Kau;sS 13.37[129].3) _ity etena suuktena juhuyaat (Kau;sS 13.37[129].4) saa tatra praaya;scitti.h (Kau;sS 13.38[130].1) atha yatra_etad anagnau_avabhaaso bhavati tatra juhuyaat (Kau;sS 13.38[130].2) _iti hutvaa (Kau;sS 13.38[130].3) _iti praaya;scitti.h (Kau;sS 13.39[131].1) atha yatra_etad agni.h ;svasatiiva tatra juhuyaat (Kau;sS 13.39[131].2) <;svetaa k.r.s.naa rohi.nii jaatavedo yaas te tanuus tira;sciinaa nirdahantii.h ;svasantii.h | rak.saa.msi taabhir daha jaatavedo yaa na.h prajaa.m manu.syaa.m sa.ms.rjante || agnaye svaahaa [-]>_iti hutvaa (Kau;sS 13.39[131].3) _iti praaya;scitti.h (Kau;sS 13.40[132].1) atha yatra_etat sarpir vaa taila.m vaa madhu vaa vi.syandati _ity etena suuktena juhuyaat (Kau;sS 13.40[132].2) saa tatra praaya;scitti.h (Kau;sS 13.41[133].1) atha yatra_etad graamyo_agni.h ;saalaa.m dahati__ity etais tribhi.h suuktair mai;sradhaanyasya puur.naa;njali.m hutvaa (Kau;sS 13.41[133].2) _ity etaabhyaa.m suuktaabhyaa.m juhuyaat (Kau;sS 13.41[133].3) _iti (Kau;sS 13.41[133].4) ara.nii prataapya stha.n.dila.m parim.rjya (Kau;sS 13.41[133].5) athaagni.m janayet (Kau;sS 13.41[133].6) iti janitvaa (Kau;sS 13.41[133].7) ity etena suuktena juhuyaat (Kau;sS 13.41[133].8) saa tatra praaya;scitti.h (Kau;sS 13.42[134].1) atha ced aagantur dahati_evam eva kuryaat (Kau;sS 13.42[134].2) saa tatra praaya;scitti.h (Kau;sS 13.43[135].1) atha yatra_etad va.m;sa spho.tati kapaale_a:ngaaraa bhavanti_udapaatra.m barhir aajya.m tad aadaaya (Kau;sS 13.43[135].2) ;saalaayaa.h p.r.s.tham upasarpati (Kau;sS 13.43[135].3) tatraa:ngaaraan vaa kapaala.m vaa_upanidadhaati_aa sa.mtapanaat (Kau;sS 13.43[135].4) praa;ncam idhmam upasamaadhaaya (Kau;sS 13.43[135].5) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya (Kau;sS 13.43[135].6) paricara.nenaajya.m paricarya (Kau;sS 13.43[135].7) nityaan purastaaddhomaan hutvaajyabhaagau ca (Kau;sS 13.43[135].8) atha juhoti (Kau;sS 13.43[135].9) _iti hutvaa (Kau;sS 13.43[135].10) _ity atra_udapaatra.m ninayati (Kau;sS 13.43[135].11) kapaale_agni.m caadaaya_upasarpati (Kau;sS 13.43[135].12) saa tatra praaya;scitti.h (Kau;sS 13.44[136].1) atha yatra_etat kumbhodadhaana.h saktudhaanii vaa_ukhaa vaani:ngitaa vikasati tatra juhuyaat (Kau;sS 13.44[136].2) iti (Kau;sS 13.44[136].3) sadasi san me bhuuyaad iti saktuun aavapate (Kau;sS 13.44[136].4) atha ced odanasya_ iti tri.h praa;sya (Kau;sS 13.44[136].5) atha yathaakaama.m praa;sniiyaat (Kau;sS 13.44[136].6) atha ced udadhaana.h syaat _ity etaabhyaam abhimantrya (Kau;sS 13.44[136].7) anya.m k.rtvaa dhruvaabhyaa.m d.r.mhayitvaa (Kau;sS 13.44[136].8) tatra _ity udakam aasecayet (Kau;sS 13.44[136].9) sa khalu_ete.su karmasu sarvatra ;saantyudaka.m k.rtvaa sarvatra caatanaani_anuyojayet_maat.rnaamaani ca (Kau;sS 13.44[136].10) sarvatra varaa.m dhenu.m kartre dadyaat (Kau;sS 13.44[136].11) sarvatra ka.msavasana.m gaur dak.si.naa (Kau;sS 13.44[136].12) braahma.naan bhaktena_upepsanti (Kau;sS 13.44[136].13) yathoddi.s.ta.m caadi.s.taasu_iti praaya;scitti.h praaya;scitti.h (Kau;sS 13 Colophon) iti atharvavede kau;sikasuutre trayoda;so 'dhyaaya.h samaapta.h (Kau;sS 14.1[137].1) yathaavitaana.m yaj;navaastu_adhyavaset (Kau;sS 14.1[137].2) vedir yaj;nasyaagner uttaravedi.h (Kau;sS 14.1[137].3) ubhe praagaayate ki.mcidprathiiyasyau pa;scaad udyatatare (Kau;sS 14.1[137].4) ap.rthusa.mmitaa.m vedi.m vidadhyaat (Kau;sS 14.1[137].5) .sa.t;samii.m praagaayataa.m catu.h;samii.m ;sro.nyaam (Kau;sS 14.1[137].6) triin madhye ardhacaturthaan agrata.h (Kau;sS 14.1[137].7) trayaa.naa.m purastaad uttaravedi.m vidadhyaat (Kau;sS 14.1[137].8) dvi.h;samii.m praagaayataam .rjviim adhyardha;samii.m ;sro.nyaam (Kau;sS 14.1[137].9) _ity upasthaaya (Kau;sS 14.1[137].10) _iti mimaanam anumantrayate (Kau;sS 14.1[137].11) _iti parig.rh.naati (Kau;sS 14.1[137].12) _iti vikhanati (Kau;sS 14.1[137].13) _iti sa.mvapati (Kau;sS 14.1[137].14) iti tatah paa.msuun anyatodaahaarya [-udaahaarya] (Kau;sS 14.1[137].15) _iti uttaravedim opyamaanaa.n parig.rh.naati (Kau;sS 14.1[137].16) _iti prathayati (Kau;sS 14.1[137].17) iti caturasraa.m karoti (Kau;sS 14.1[137].18) _iti lekhanam aadaaya yatraagni.m nidhaasyan bhavati tatra lak.sa.na.m karoti (Kau;sS 14.1[137].19) _iti dak.si.nata aarabhya_uttara aalikhati (Kau;sS 14.1[137].20) praaciim aav.rtya dak.si.nata.h praaciim (Kau;sS 14.1[137].21) aparaas tisro madhye (Kau;sS 14.1[137].22) tasyaa.m vriihiyavau_opya (Kau;sS 14.1[137].23) _ity adbhi.h sa.mprok.sya (Kau;sS 14.1[137].24) _iti bhuumi.m namask.rtya (Kau;sS 14.1[137].25) athaagni.m pra.nayet | _iti (Kau;sS 14.1[137].26) bhadra;sreya.hsvastyaa vaa (Kau;sS 14.1[137].27) _iti vaa (Kau;sS 14.1[137].28) _iti lak.sa.ne prati.s.thaapya (Kau;sS 14.1[137].29) atha_idhmam upasamaadadhaati (Kau;sS 14.1[137].30) __iti pa;ncabhi stara.nam (Kau;sS 14.1[137].31) ata uurdhva.m barhi.sa.h (Kau;sS 14.1[137].32) _iti darbhaan sa.mprok.sya (Kau;sS 14.1[137].33) <.r.sii.naa.m prastaro 'si [16.2.6]>_iti dak.si.nato_agner brahmaasana.m nidadhaati (Kau;sS 14.1[137].34) purastaad agner udak sa.mst.r.naati (Kau;sS 14.1[137].35) tathaa pratyak (Kau;sS 14.1[137].36) pradak.si.na.m barhi.saa.m muulaani chaadayantottarasyaa [-uttarasyaa] vedi;sro.ne.h puurvottarata.h sa.msthaapya (Kau;sS 14.1[137].37) _iti brahmaasanam anviik.sate (Kau;sS 14.1[137].38) _iti dak.si.naa t.r.na.m nirasyati (cf. Kau;sS 3.5ff.) (Kau;sS 14.1[137].39) tad anvaalabhya japati_ (Kau;sS 14.1[137].40) _ity upavi;syaasaniiya.m brahmajapa.m japati (Kau;sS 14.1[137].41) iti dyaavaap.rthivyau samiik.sate (Kau;sS 14.1[137].42) iti karma.nikarma.ni_abhito_abhyaataanair aajya.m juhuyaat (Kau;sS 14.1[137].43) vyaakhyaata.m sarvapaakayaj;niya.m tantram (Kau;sS 14.2[138].1) a.s.takaayaam a.s.takaahomaa;n juhuyaat (Kau;sS 14.2[138].2) tasyaa havii.m.si dhaanaa.h karambha.h ;sa.skulya.h puro.daa;sa udaudana.h k.siraudanas tilaudano yathopapaadipa;su.h (Kau;sS 14.2[138].3) sarve.saa.m havi.saa.m samuddh.rtya (Kau;sS 14.2[138].4) darvyaa juhuyaat _iti pa;ncabhi.h (Kau;sS 14.2[138].5) _iti catas.rbhir vij;naayate (Kau;sS 14.2[138].6) <.rtubhyas tvaa [3.10.10]>_iti vigraaham a.s.tau (Kau;sS 14.2[138].7) ity a.s.taada;siim (Kau;sS 14.2[138].8) _ity uunavi.m;siim (Kau;sS 14.2[138].9) pa;sau_upapadyamaane dak.si.na.m baahu.m nirloma.m sacarma.m sakhura.m prak.saalya (Kau;sS 14.2[138].10) _iti dvaabhyaa.m vi.m;siim (Kau;sS 14.2[138].11) anupadyamaana aajya.m juhuyaat (Kau;sS 14.2[138].12) havi.saa.m darvi.m puurayitvaa _iti sadarviim ekavi.m;siim (Kau;sS 14.2[138].13) ekavi.m;satisa.mstho yaj;no vij;naayate [cf. GB 1.1.12] (Kau;sS 14.2[138].14) sarvaa eva yaj;natanuur avarunddhe sarvaa evaasya yaj;natanuu.h pitaram upajiivanti ya evam a.s.takaam upaiti (Kau;sS 14.2[138].15) na darvihome na hastahome na puur.nahome tantra.m kriyeta_ity eke (Kau;sS 14.2[138].16) a.s.takaayaa.m kriyeta_itii.suphaalimaa.tharau (Kau;sS 14.3[139].1) abhijiti ;si.syaan upaniiya ;svo bhuute sa.mbhaaraan sa.mbharati (Kau;sS 14.3[139].2) dadhisaktuun paalaa;sa.m da.n.dam ahate vasane ;suddham aajya.m ;saantaa o.sadhiir navam udakumbham (Kau;sS 14.3[139].3) baahyata.h ;saantav.rk.sasya_idhma.m praa;ncam upasamaadhaaya (Kau;sS 14.3[139].4) parisamuhya paryuk.sya paristiirya barhir udapaatram upasaadya paricara.nenaajya.m paricarya (Kau;sS 14.3[139].5) nityaan purastaaddhomaan hutvaajyabhaagau ca (Kau;sS 14.3[139].6) pa;scaad agner dadhisaktuu;n juhoti_agnaye brahmaprajaapatibhyaa.m bh.rgva:ngirobhya u;sanase kaavyaaya (Kau;sS 14.3[139].7) tato_abhayair aparaajitair ga.nakarmabhir vi;svakarmabhir aayu.syai.h svastyayanair aajya.m juhuyaat (Kau;sS 14.3[139].8) __ _ iti sa.msthaapya homaan (Kau;sS 14.3[139].9) prati.s.thaapya sruva.m dadhisaktuun praa;syaacamya_udakam upasamaarabhante (Kau;sS 14.3[139].10) _iti japitvaa saavitrii.m _ity ekaa.m tri.saptiiya.m ca paccho vaacayet (Kau;sS 14.3[139].11) ;se.sam anuvaakasya japanti (Kau;sS 14.3[139].12) yoyo bhoga.h kartavyo bhavati ta.mta.m kurvate (Kau;sS 14.3[139].13) sa khalu_eta.m pak.sam apak.siiyamaa.na.h pak.sam adhiiyaana upa;sraamyetaa dar;saat (Kau;sS 14.3[139].14) d.r.s.te candramasi phalgunii.su dvayaan rasaan upasaadayati (Kau;sS 14.3[139].15) _ _svaahaa_ity agnau hutvaa (Kau;sS 14.3[139].16) rase.su sa.mpaataan aaniiya sa.msthaapya homaan (Kau;sS 14.3[139].17) tata etaan praa;sayati rasaan madhu gh.rtaan_;si.syaan (Kau;sS 14.3[139].18) yoyo bhoga.h kartavyo bhavati ta.ta.m kurvate (Kau;sS 14.3[139].19) naanyata aagataan_;si.syaan parig.rh.niiyaat parasa.mdiik.sitatvaat (Kau;sS 14.3[139].20) triraatronaan_caturo maasaan_;si.syebhya.h prabruuyaad ardhapa;ncamaan vaa (Kau;sS 14.3[139].21) paada.m puurvaraatre_adhiiyaana.h paadam apararaatre madhyaraatre svapan (Kau;sS 14.3[139].22) abhuktvaa puurvaraatre_adhiiyaana ity eke (Kau;sS 14.3[139].23) yathaa;saktyapararaatre du.sparimaa.no ha paada.h (Kau;sS 14.3[139].24) pau.sasyaaparapak.se triraatra.m naadhiiyiita (Kau;sS 14.3[139].25) t.rtiiyasyaa.h praata.h samaasa.m sa.mdi;sya ity anta.h (Kau;sS 14.3[139].26) _iti (Kau;sS 14.3[139].27) yoyo bhoga.h kartavyo bhavati ta.mta.m kurvate (Kau;sS 14.3[139].28) ye parimok.sa.m kaamayante te parimucyante (Kau;sS 14.4[140].1) atha raaj;naam indramahasya_upaacaarakalpa.m vyaakhyaasyaama.h (Kau;sS 14.4[140].2) pro.s.thapade ;suklapak.se_a;svayuje vaa.s.tamyaa.m prave;sa.h (Kau;sS 14.4[140].3) ;srava.nena_utthaapanam (Kau;sS 14.4[140].4) sa.mbh.rte.su sa.mbhaare.su brahmaa raajaa ca_ubhau snaatau_ahatavasanau surabhi.nau vratavantau karma.nyau_upavasata.h (Kau;sS 14.4[140].5) ;svo bhuute ;sa.m no devyaa.h paadair ardharcaabhyaam .rcaa .sa.tk.rtvaa_udakam aacaamata.h (Kau;sS 14.4[140].6) _ _ity aajya.m hutvaa (Kau;sS 14.4[140].7) atha_indram utthaapayanti (Kau;sS 14.4[140].8) _ _iti sarvato_apramattaa dhaarayeran (Kau;sS 14.4[140].9) adbhuta.m hi vimaanotthitam upati.s.thante (Kau;sS 14.4[140].10) _ity etais tribhi.h suuktair anvaarabdhe raajani puur.nahoma.m juhuyaat (Kau;sS 14.4[140].11) atha pa;suunaam upaacaaram (Kau;sS 14.4[140].12) indradevataa.h syu.h (Kau;sS 14.4[140].13) ye raaj;no bh.rtyaa.h syu.h sarve diik.sitaa brahmacaari.na.h syu.h (Kau;sS 14.4[140].14) indra.m ca_upasadya yajeran_triraatra.m pa;ncaraatra.m vaa (Kau;sS 14.4[140].15) trir ayanam ahnaam upati.s.thante havi.saa ca yajante (Kau;sS 14.4[140].16) aav.rta _iti (Kau;sS 14.4[140].17) iti havi.so hutvaa braahma.naan paricareyu.h (Kau;sS 14.4[140].18) na sa.msthitahomaa;n juhuyaad ity aahur aacaaryaa.h (Kau;sS 14.4[140].19) indrasyaavabh.rthaad indram avabh.rthaaya vrajanti (Kau;sS 14.4[140].20) apaa.m suuktair aaplutya pradak.si.nam aav.rtyaapa upasp.r;syaanavek.samaa.naa.h pratyudaavrajanti (Kau;sS 14.4[140].21) braahma.naan bhaktena_upepsanti (Kau;sS 14.4[140].22) ;sva.h;svo_asya raa.s.tra.m jyaayo bhavati_eko_asyaa.m p.rthivyaa.m raajaa bhavati na puraa jarasa.h pramiiyate ya eva.n veda ya;s ca_eva.m vidvaan indramahe.na carati (Kau;sS 14.5[141].1) atha vedasyaadhyayanavidhi.m vak.syaama.h (Kau;sS 14.5[141].2) ;sraava.nyaa.m prau.s.thapadyaa.m vaa_upaak.rtyaardhapa;ncamaan maasaan adhiiyiiran (Kau;sS 14.5[141].3) eva.m chandaa.msi (Kau;sS 14.5[141].4) lomnaa.m caanivartanam (Kau;sS 14.5[141].5) (Kau;sS 14.5[141].6) athaanadhyaayaan vak.syaama.h (Kau;sS 14.5[141].7) brahmajye.su nivartate (Kau;sS 14.5[141].8) ;sraaddhe (Kau;sS 14.5[141].9) suutakotthaanachardane.su tri.su cara.nam (Kau;sS 14.5[141].10) aacaaryaastamite vaa ye.saa.m ca maanu.sii yoni.h (Kau;sS 14.5[141].11) yathaa;sraaddha.m tathaa_eva te.su (Kau;sS 14.5[141].12) sarva.m ca ;sraaddhika.m dravyamadasaahavyapeta.m pratig.rhyaanadhyaaya.h (Kau;sS 14.5[141].13) praa.ni caapraa.ni ca (Kau;sS 14.5[141].14) dantadhaavane (Kau;sS 14.5[141].15) k.surasa.mspar;se (Kau;sS 14.5[141].16) praadu.sk.rte.su_agni.su (Kau;sS 14.5[141].17) vidyutaardharaatre stanite (Kau;sS 14.5[141].18) saptak.rtvo var.se.na virata aa praataraa;sam (Kau;sS 14.5[141].19) v.r.s.te (Kau;sS 14.5[141].20) nirghaate (Kau;sS 14.5[141].21) bhuumicalane (Kau;sS 14.5[141].22) jyoti.saa_upasarjana .rtau_api_aa kaalam (Kau;sS 14.5[141].23) vi.same na prav.rtti.h (Kau;sS 14.5[141].24) atha pramaa.na.m vak.syaama.h samaana.m vidyudulkayo.h | maarga;siir.sapau.samaaghaaparapak.se.su tisro_a.s.takaa.h (Kau;sS 14.5[141].25) amaavaasyaayaa.m ca (Kau;sS 14.5[141].26) trii.ni caanadhyaani (Kau;sS 14.5[141].27) (Kau;sS 14.5[141].28) suutake tu_eko naadhiiyiita triraatram upaadhyaaya.m varjayet (Kau;sS 14.5[141].29) aacaaryaputrabhaaryaa;s ca (Kau;sS 14.5[141].30) atha ;si.sya.m sahaadhyaayinam apradhaanaguru.m ca_upasannam ahoraatra.m varjayet (Kau;sS 14.5[141].31) tathaa sabrahmacaari.na.m raajaana.m ca (Kau;sS 14.5[141].32) apartudaivam aa kaalam (Kau;sS 14.5[141].33) (Kau;sS 14.5[141].34) <.rtaav adhyaaya;s chaandasa.h kaalpya aapartuka.h sm.rta.h | .rtaav uurdhva.m praataraa;saad yas tu ka;s cid anadhyaaya.h | sa.mdhyaa.m praapnoti pa;scimaam [-]> (Kau;sS 14.5[141].35) sarve.na prado.so lupyate (Kau;sS 14.5[141].36) ni;si nigadaayaa.m ca vidyuti ;si.s.ta.m naadhiiyiita (Kau;sS 14.5[141].37) (Kau;sS 14.5[141].38) (Kau;sS 14.5[141].39) (Kau;sS 14.5[141].40) (Kau;sS 14.5[141].41) (Kau;sS 14.5[141].42) pau.sii pramaa.nam abhre.su_aapartu ced adhiiyaanaam (Kau;sS 14.5[141].43) var.sa.m vidyut stanayitnur vaa vipadyate (Kau;sS 14.5[141].44) triraatra.m sthaanaasana.m brahmacaryam arasaa;sa.m ca_upayeyu.h (Kau;sS 14.5[141].45) saa tatra praaya;scitti.h saa tatra praaya;scitti.h (Kau;sS 14 Colophon) iti atharvavede kau;sikasuutre caturda;so 'dhyaaya.h samaapta.h (Kau;sS Post Colophon) iti kau;sikasuutra.m samaaptam