Audio samples of Hindi metre 2
Recited by Prof. Avadhesh Pradhan and Prof. Balraj Pandey
Recorded by Hiroko Nagasaki on 31 Jan. 2007 at Benares Hindu University

short vowel: a, i, u, ṛ.
long vewel: ā, ī, ū, e, ai, o, au.

Abbreviation
ma-gaṇa: ---
na-gaṇa: ◡◡◡
bha-gaṇa: -◡◡
ya-gaṇa: ◡--
ja-gaṇa: ◡-◡
ra-gaṇa: -◡-
sa-gaṇa: ◡◡-
ta-gaṇa: --◡
La: ◡
Ga: -

Mora Metre (Mātrik Chand)


CV:1 mora, CVX (X is either C or V): 2 morae. ex) ānanda --◡, hĩ ◡, hiṃ -.
CVC followed by a perfect participle in -yo/yau- is exceptionally ◡. ex) kahyo ◡-.
-e- and -o- in pronouns are ◡. ex) tehi ◡◡, mohi ◡◡.
If it is necessary for rhyming, -e-, -o-, -ai-, -au- can be counted as ◡.
-n- or -m- followed by -h- can be scanned as a single C. ex) tumhāre ◡--.
-h- following a consonant represents aspiration and not a consonant cluster. ex) rachu ◡◡.
As to a compound noun, of which the first syllable of the latter member begins with a consonant cluster, the mora of the final syllable of the first member can be counted in two ways. ex) muktiprade --◡-/-◡◡- (such as mukti prade).
Devanagari texts do not always distinguish vowel nasality (candrabindu) from a nasal consonant (anusvāra), but in this text they are distinguished for the convenience in scansion.
Irregular scansions are marked by italic.

Ardhasama (A=C, B=D)

Baravai    WAV 11k

Definition: 12 matras in AC pāda. 7 matras in BD pāda. The end rhyme is Ja-gaṇa.
Sample: vāma aṅga śiva śobhita, śivā udāra.
śarada suvārida meṃ janu, taṛita vihāra.

Dohā    WAV 11k

Definition: 13 matras in AC pāda. 11 matras in BD pāda. Ja-gaṇa is prohibited for the AC pāda. (The end rhyme of AC pāda is Sa-gaṇa or Ra-gaṇa or Na-gaṇa. The end rhyme of BD pāda is Ja-gaṇa or Ta-gaṇa. Ja-gaṇa is prohibited for the head rhyme of AC pāda.)
Sample: śrīraghuvara rājivanayana, ramāramaṇa bhagavāna.
dhanuṣa bāṇa dhāraṇa kiye, basahu su mama ura āna.

Soraṭhā    WAV 11k

Definition: 11 matras in AC pāda. 13 matras in BD pāda. (Ja-gaṇa is prohibited for the head rhyme of BD pāda.)
Sample: bhākhyo jākoṃ pīva, bheda na tāsoṃ nākhiye.
jo vaha māge jīva, tanameṃ neku na rākhiye.

Ullāla    WAV 11k

Definition: 15 matras in AC pāda. 13 matras in BD pāda.
Sample: kaha kavita kahā bina rucira mati, mati su kahā binahīṃ virati.
kaha viratiu lāla gupālake, caraṇani hoya ju prīti ati.

Sama (A=B=C=D)

Tomara    WAV 11k

Definition: 12 matras. The end rhyme is Ga-La.
Sample: taba cale bāna karāla. phuṅkarata janu bahu vyāla.
kopyo samara śrīrāma. cala viśikha niśita nikāma.

Sakhī    WAV 11k

Definition: 14 matras. The end rhyme is Ma-gaṇa or Ya-gaṇa.
Sample: saba ghara ghara kī brajanārī. dadhi gorasa becanahārī.
mili juttha mato ika kīnhā. jamunātaṭa māraga līnhā.

Caupaī    WAV 11k

Definition: 15 matras. The end rhyme is Ga-La.
Sample: rāma ramāpati tuma mama deva. nahĩ prabhu hota tumhārī seva.
dīna dayānidhi bheda abheva. mama diśi dekho yaha yaśa leva.

Paddhari    WAV 11k

Definition: 8 + 8 = 16 matras. The end rhyme is La-Ga-La.
Sample: śrīkṛṣṇacanda aravinda naina. dhari adhara bajāvata madhura baina.
gaṇa gvālasaṅga āge sudhaina. banatẽ braja āvata moda diana.

Caupāī    WAV 11k

Definition: 16 matras. Ja-gaṇa and Ta-gaṇa are prohibited for the end rhyme.
Sample: rāmabhajana binu sunahu khageśā. miṭai na jīvanakera kaleśā.
harisevakahiṃ na vyāpa avidhyā. prabhuprerita tihiṃ vyāpa suvidyā.

Śakti    WAV 11k

Definition: 3+3+4+3+5=18 matras. The end rhyme is Sa-gaṇa or Ra-gaṇa or Na-gaṇa. The head rhyme is La.
Sample: śivā śambhu ke pāṃva paṅkaja gahõ.
vināyaka sahāyaka sadā dina cahõ.
bhajauṃ rāma ānanda ke kanda ko.
diyā jina hukuma pauna ke nanda ko.

Sumerū    WAV 11k

Definition: 12+7=19 matras. The first, 8th and 15th matras are always La. The end rhyme is preferably Ya-gaṇa.
Sample: siyāke nāthako nita sīsa nāvo. padāratha cārahū yahi loka pāvo.
janama yoṃhīṃ (◡) sāro jāta bītā. bhajau re mīta abahūṃ rāma sītā.

Rādhikā    WAV 11k

Definition: 13+9=22 matras.
Sample: saba sudhi budhi gai kyoṃ bhūla, ga mati mārī. māyāko cero bhayo, bhūli asurārī.
kaṭi jaihaiṃ bhava ke phanda, pāpa nasi jāī. mana sadā bhajau śrīkṛṣṇa, rādhikā māī.

Kuṇḍala    WAV 11k

Definition: 12+(6+4)=22 matras. The end rhyme is Ga-Ga.
Sample: mere mana rāmanāma, dūsarā na koī.
santana ḍhiga baiṭhi-baiṭhi loka lāja khoī.
aba to bāta phaila gaī, jānata saba koī.
ãsuvana jala sīñci sīñci premabeli boī.

Rolā    WAV 11k

Definition: 11+13=24 matras. According to one poet the end rhyme is Ga-Ga but this rule is not always observed.
Sample: rāma kṛṣṇa govinda bhaje sukha hota ghanero.
ihāṃ pramoda lahanta anta baikuṇṭha basero.
mṛgatṛṣṇā se viṣaya tuccha ati bandhana jī ke.
tāte chāṃṛi kusaṅga gaho nita pada harihīke.

Digpāla    WAV 11k

Definition: 12+12=24 matras. The 5th and 17th matras are always La.
Sample: harināma eka sāñco, saba jhūṭha hai pasārā.
māī na bāpa koī, tuva saṅga jānahārā.
re māna bāta merī, māyāhi tyāgi dījai.
saba kāma chāṃṛi mītā, ika rāmanāma lījai.

Viṣṇupada    WAV 11k

Definition: 16+10=26 matras. End rhyme is Ga.
Sample: kimi prabhu kahauṃ sahasa surapatise, sigare dṛṣṭi parai.
dāsa śeṣa sata sahasa yoga kaha, abako kahata ḍarai.
kahyo likhyo cāhai anadekhe, tū nija ora takai.
hai yaha sahasa hajāra viṣṇupada, mahimā likhi na sakai.

Gītikā    WAV 11k

Definition: 14+12=26 matras. The end rhyme is La-Ga. The 3rd, the 10th, the 17th, and the 24th matras are always Laghu.
Sample: rahata jinake prema ghere, dhanya brajavāsī sabai.
brahma eka anīha avigata, gharana ghara jinake phabai.
dhanya śrīvasudeva devaki, putra kari nija pāiyo.
dhanya yaśumati nanda jina paya, pyāya goda khilāiyo.

Sarasī    WAV 11k

Definition:16+11=27 matras. The end rhyme is Ga-La. Another name of this chand is Sumandara.
Sample: mopara kṛpā karahu aba svāmī, antarajāmī āpa.
aiso hī mana māhĩ bicāro, kāṭo mere pāpa.
tuma bina āna dṛṣṭi nahĩ āvai, kījai jāko jāpa.
tumahĩ batāo dhyāūṃ jāko, jo jāre mama tāpa.

Sāra    WAV 11k

Definition: 16+12=28 matras. The end rhyme is Ga-Ga.
Sample: ura abhirāma rāma aru lachimana, madhura manohara jorī.
vārauṃ sakala viśva kī śobhā, jo kachu kahauṃ suthorī.
pīta cautanī dhare sīsa pai, pītāmbara mana māno.
pīta yajña upavīta virājai, mano basantī bāno.

Harigītikā    WAV 11k WAV 11k

Definition: 16+12=28 matras. The end rhyme is La-Ga. The 5th, 12th, 19th and 26th meters are always La.
Sample:ye dārikā paricārikā kari, pālivī karuṇāmayī.
aparādha chamiyo boli pathaye, bahuta hauṃ ḍīṭhī daī.
puni bhānukulabhūṣaṇa sakala sanamāna vidhi samadhī kiye.
kahi jāta nahĩ vinatī paraspara, prema paripūraṇa hiye.

Caupaiyā    WAV 11k

Definition: 10+8+12=30 matras. The end rhyme is Ga but is preferably Sa-gaṇa + Ga.
Sample: bhe pragaṭa kṛpālā, dīnadayālā, kauśilyā hitakārī.
harṣita mahatārī, munimanahārī, adbhuta rūpa nihārī.
locana abhirāmā, tanughanaśyāmā, nija āyudha bhuja cārī.
bhūṣaṇa banamālā, nayana viśālā, śobhāsindhu kharārī.

Tāṭaṅka    WAV 11k

Definition: 16+14=30 matras. The end rhyme is Ma-gaṇa.
Sample: dīnadayāla kṛpāla suno hari, dīnānātha kaṃsārī.
pūrana pāvana dāsa udhārana, mādhava yādava autārī.
muṣṭika mārana vipadā ṭārana, kabjā dāsī ko tārī.
maiṃ aghabhāgī tuma janapāgī, tāro merī hai bārī.

Śokahara/Śubhaṅgī    WAV 11k

Definition: 8+8+8+6=30 matras. The end rhyme is Ga.
Sample: maiṃ bahu dīnā, saba guṇahīnā, kariya adhīnā nija caraṇā.
mama mati bhorī kahauṃ bahorī, laghu mama orī jagataraṇā.
kleśa nasaiye, muhĩ apanaiye, aba na ghinaiye bhaya haraṇā.
namāmi śaṅkara, namāmi śaṅkara, namāmi śaṅkara, tava śaraṇā.

Bīra    WAV 11k

Definition: 8+8+15=31 matras. The end rhyme is Ga-La.
Sample: Sumiri bhavānī jagadambākā, śrīśāradā ke carana manāya.
ādi sarasvati tumakā dhyāvauṃ, mātā kaṇṭha virājau āya.
joti bakhānau jagadambā ke, jinakī kalā varani nā jāya.
śaradacanda sama ānana rājai, atichabi aṅga aṅga rahi chāya.

Tribhaṅgī    WAV 11k

Definition: 10+8+8+6=32 matras. Ja-gaṇa is prohibited. The end rhyme is Ga.
Sample: surakāja sãvārana adhamaudhārana, daityavidārana, ṭeka dhare.
pragate gokula meṃ, hari china china meṃ, nanda hiye meṃ, moda bhare.
dhina tāka dhinādhina, tāka dhinādhina, tāja dhinādhina tāka dhinā.
nācata jasudāko, lakhi mana chāko, tajata na tāko, eka chinā.

Durmila    WAV 11k

Definition: 10+8+14=32 matras. The end rhyme is Sa-gaṇa+Ga+Ga. Ja-gaṇa is prohibited for the end rhyme.
Sample: jai jaya raghunandana, asura vihaṃḍana, kulamaṃḍana yaśa ke dhārī.
janamanasukhakārī, vipinavihārī, nāri ahilyāhi so tārī.
śaranāgata āyo, tāhi bacāyo, rāja bibhīṣana ko dīnoṃ.
daśakandhavidārī, pantha sudhārī, kāja surana jana ko kīnoṃ.

Kharārī    WAV 11k

Definition: 8+6+8+10=32 matras. There is no rule for the end rhyme.
Sample: śrīśaṅkara dina, rāta japai, dhyāna lagāī, saba kāma vihāī.
svai nāma japo, mitta sadā, citta lagāī, cāhau ju bhalāī.
saba pāpanako, jāro bhava, sindhu taraure, sikha mori gaho re.
śrīrāma bhajau, rāma bhajau, rāma bhajau re, śrīrāma bhajau re.

Karakhā    WAV 11k

Definition: 8+12+8+9=37 matras. The end rhyme is Ya-gaṇa.
Sample: namo narasiṃha, balavanta narasiṃha prabhu, santahita kāja, avatāra dhāro.
khambhate nikasi, bhū hiranakaśyapa paṭaka, jhaṭaka dai nakhanasõ ura vidāro.
brahma rudrādi, sira nāya jaya jaya kahata, bhakta prahlādako goda līno.
prītisoṃ cāṭi, dai rājasukha sāja saba, nārāyaṇa dāsako abhaya dīno.

Jhūlanā    WAV 11k

Definiton: 10+10+10+7=37 matras. The end rhyme is Ya-gaṇa.
Sample: jaiti himabālikā, asurakulaghālikā, kālikā mālikā surasa hetū.
chamukha herambakī, amba jagadambike, prāṇa priyavallabhā, vṛṣabha ketū.
siddhi aura ṛddhisukha, khāni dhana dhānyakī, dāni śubhagāṅganā sutaniketū.
bhukti muktiprade, vāṇimahārānī, praṇata īśvarī kahã śaraṇa de tū.

Madanahara    WAV 11k

Definition: 10+8+14+8=40 matras. The head rhyme is La and the end rhyme is Ga.
Sample: sakhi lakhi yadurāī, chabi adhikāī, bhāga bhalāī jāna parai, phala sukṛti karai.
atikānti sadana mukha, hotahi sanmukha, dāsa hiye sukha bhūri bharai, dukha dūri karai.
chabi morapakhanakī, pīta vasanakī, cāru bhujanakī citta arai, sudhi budhi bisarai.
nava nīla kalevara, sajala bhuvanadhara, vara indīvara chavi nidarai, mada madana harai.

Vijayā    WAV 11k

Definition: 10+10+10+10=40 matras. The end rhyme is Ra-gaṇa.
Sample: sita kamalavaṃśasī, śītakara aṃśasī, vimala vidhihaṃsasī, hīravara hārasī.
satyaguṇa satvasī, śāntarasa tatvasī, jñānagauratvasī, siddhivistārasī.
kundasī kāsasī, bhāratīvāsasī, kalpataruḍārasī, sudhārasasārasī.
gaṅgajaladhārasī, rajatake tārasī, kīrti tava vijayakī, śambhuāgārasī.

Haripriyā    WAV 11k

Definition:12+12+12+10=36 matras. The end rhyme is Ga.
Sample: sohane kṛpānidhāna, devadeva rāmacandra, bhūmiputrikā sameta devacitta mohaiṃ.
māno surataru sameta, kalpaveli chabiniketa, śobhā śṛṅgāra kidhauṃ rūpa dhare sohaiṃ.
lachamīpata lachamīyuta, devīyuta īśa kidhauṃ chāyāyuta paramaīśa, cāruveṣa rākhaiṃ.
vandauṃ jagamāta tāta, caraṇa jugula nīrajāta, jāko sura siddha vidya munijana abhilākhaiṃ.

Viṣama (A≠B≠C≠D)

Kuṇḍaliyā    WAV 11k

Definition: Dohā + Rolā = 6 pādas. 24 * 6 pāda = 144 matras. The head of the fisrt pāda and the end of the last pāda is same.
Sample: lāṭhī meṃ guṇa bahuta hai sadā rākhiye saṅga.
gahirau nada nārau parai turata bacāvai aṅga.
turata bacāvai aṅga jhapati kuttā ko māre.
duśmana dāvā vīra hove tā hūko jhāre.
kaha giradhara kavi rāya sunāho dhura ke vāthī.
yā mai guṇa hai bahuta sadā saṅga rakhiye lāṭhī.

Amṛtadhvani   

Definition: 24 * 6 pāda = 144 matras of which first two lines are Dohā. The Pun of 8 matras with staccato rhythm is repeated three times. Vīra-rasa is employed.  
Sample: prati bhaṭa udbhaṭa bikaṭa jahã larata laccha para laccha.
śrī jatateśa nareśa tahã acchacchabi parataccha.
acchacchavi paratacchacchaṭani bipacchacchaya kari.
svacchacchiti ati kitti sthira suamittimbhaya hari.
ujjhijjhahari samujjhijjhahari virujjhijjhaṭapaṭa.
kuppappragaṭa su suppappagani vilupyappratibhaṭa.

Chappaya   

Definition: Rolā + ullalā (26 or 28 matras) = 6 pādas. According to the order of Laghu Guru there are 71 variations of this chand.
Sample: ajaya vijaya bala karṇa bīra betāla bihaṅkara.
markaṭa hari hara brahma indra candana ju śubhaṅkara.
śvāna siṃha śārdūla kaccha kokila khara kuñjara.
madana matsya tāṭaṅka śeṣa sāraṅga payodhara.
śubha kamala kanda vārana śalabha bhavana ajaṅgama sara sarasa.
gaṇi samara su sārasa meru kahi makara alī siddhihi sarasa.

Syllabic Metre (Vārṇik Chand)
Sama

Pramāṇikā (8 syllables in each pāda)

Definition: Ja-Ra-La-Ga (◡-◡ -◡- ◡-)
Sample: namāmi bhaktavatsalaṃ. kṛpālu śīlakomalaṃ
bhajāmi te padāmbujaṃ. akāmināṃ svadhāmadam.

Vidyunmālā    WAV 11k

Definition: Ma-Ma-Ga-Ga (--- --- --)
Sample: mome gaṅgā thārī bhaktī. bāṛhai aisī dījai śaktī.
thārī vārī vīcījālā. dekhai lājai vidyunmālā.

Śloka Anuṣṭup    WAV 11k

Definition: the 5th syllable is light and the 6th syllable is heavy in all pādas. The 7th syllable is light in the BD pādas.
Sample: varṇānāmarthasaṅghānāṃ, rasāṃnā chandasāmapi.
maṅgalānāṃ ca kartārau, vande vāṇīvināyakau.

Maṇimadhya (9 syllables in each pāda)    WAV 11k

Definition: Bha-Ma-Sa (-◡◡ --- ◡◡-)
Sample: bhānu supūjā kāraja jū. prāta gaī sītā sarajū.
kaṇṭhamaṇī madhye sujalā. ṭūṭa parī khojaiṃ abalā.

Campakamālā (10 syllables in each pāda)    WAV 11k

Definition: Bha-Ma-Sa-Ga (-◡◡ --- ◡◡- -)
Sample: bhūmi sagī nā māna vṛthāhīṃ. kṛṣṇa sago hai yā jagamāhīṃ.
tāhi rijhaiye jyoṃ brajabālā. ḍāri gale meṃ campakamālā.

Sāravatī

Definition: Bha-Bha-Bha-Ga (-◡◡ -◡◡ -◡◡ -)    WAV 11k
Sample: bhāmi bhagī rãga ḍāri kahāṃ. yoṃ hari pūṃchata jāi tahāṃ.
dhāi dharī vaha gopalalī. sāravatī phaguvāi bhalī.

Kīrti

Definition: Sa-Sa-Sa-Ga (◡◡- ◡◡- ◡◡- -)    WAV 11k
Sample: sasisoṃ guniye mukha rādhā. sakhi sāṃcahi āvata bādhā.
śaśi hai sakalaṅka kharorī. akalaṅkita kīrtikiśorī.

Indravajrā (11 syllables in each pāda)    WAV 11k

Definition: ta-ta-ja-ga-ga (--◡ --◡ ◡-◡ --)
Sample: goṣṭe giriṃ savyakareṇa dhṛtvā. ruṣṭendravajrāhati muktavṛṣṭau.
yo gokulaṃ gopakulaṃ ca susthaṃ.cakre sa no rakṣa tu cakrapāṇiḥ.

Upendravajrā    WAV 11k

Definition: Ja-Ta-Ja-Ga-Ga (◡-◡ --◡ ◡-◡ --)
Sample: tvameva mātā ca pitā tvameva. tvameva bandhuśca sakhā tvameva.
tvameva vidyā draviṇa tvameva. rvameva sarva mama devadeva.

Rathoddhatā    WAV 11k

Definition: Ra-Na-Ra-La-Ga (-◡- ◡◡◡ -◡- ◡-)
Sample: Kauśalendrapadakañjamañjulī. komalāmbujamaheśavanditau.
jānakī kara saroja lālitau. cintakasya manabhṛṅgasaṅginau.

Anukūlā    WAV 11k

Definition: Bha-Ta-Na-Ga-Ga (-◡◡ --◡ ◡◡◡ --)
Sample: bhīti na gaṅgā jaga tuva dāyā. sevata tohīṃ mana vaca kāyā.
nāsahu vegī mama bhavaśūlā. hau tuma mātā jana-anukūlā.

Dodhaka    WAV 11k

Definition: Bha-Bha-Bha-Ga-Ga (-◡◡ -◡◡ -◡◡ --)
Sample: deva. sadodhakadambatalastha, śrīdhara. tāvakanāmapadaṃ me.
kaṇṭhatale suvinirgamakāle. svalpamapikṣaṇameṣyati yogam.

Svāgatā    WAV 11k

Definition: Ra-Na-Bha-Ga-Ga (-◡- ◡◡◡ -◡◡ --)
Sample: rāni bhogi gahi nātha kãhāī. sātha gopajana āvata dhāī.
svāgatārtha suni ātura mātā. dhāi dekhi muda sundara gātā.

Bhujaṅgī    WAV 11k

Definition: Ya-Ya-Ya-La-Ga (◡-- ◡-- ◡-- ◡-)
Sample: yacau anta meṃ gāna kai śaṅkarā. satīnātha soṃ nānukampākarā.
kareṃge kṛpā śīghra gaṅgādharā. bhujaṅgī kapālī triśūlādharā.

Vaṃśasthavilaṃ    WAV 11k

Definition: Ja-Ta-Ja-Ra (◡-◡ --◡ ◡-◡ -◡-)
Sample: prasannatāṃ yā na gatābhiṣekatas. tathā na mamle vanavāsaduḥkhataḥ.
mukhāmbujaṃ śrī raghunandanasya me. sadāstu sā mañjulamaṅgalapradā.

Toṭaka    WAV 11k

Definition: Sa-Sa-Sa-Sa (◡◡- ◡◡- ◡◡- ◡◡-)
Sample: jaya rāma sadā sukhadhāma hare. raghunāyaka sāyaka cāpadhare.
bhavavāraṇa dāruṇa siṃha prabho. guṇasāgara nāgara nāyavibho.

Sragviṇī    WAV 11k

Definition: Ra-Ra-Ra-Ra (-◡- -◡- -◡- -◡-)
Sample: rāra rī rādhikā śyāma soṃ kyoṃ karai. sīkha moṃ māna le māna kāhe dharai.
citta meṃ sundarī krodha nā āniye. sragviṇī mūrti ko kṛṣṇa ko dhāriye.

Bhujaṅgaprayāta    WAV 11k

Definition: Ya-Ya-Ya-Ya (◡-- ◡-- ◡-- ◡--)
Sample: namāmīśamīśānanirvāṇarūpaṃ. vibhuṃ vyāpakaṃ brahmavedasvarūpaṃ.
ajaṃ nirguṇaṃ nirvikalpaṇ nirīhaṃ. Vidākāśavāsaṇ bhajehaṃ.

Sundarī/Drutavilaṃvita    WAV 11k

Definition: Na-Bha-Bha-Ra (◡◡◡ -◡◡ -◡◡ -◡-)
Sample: nabha bharī bidhu mosana āgarī. sukhaprabhā bahubhūṣita nāgarī.
bhaja na jo sakhi bālamukunda rī. jaga na sohata yadyapi sundarī.

Kusumavicitrā    WAV 11k

Definition: Na-Ya-Na-Ya (◡◡◡ ◡-- ◡◡◡ ◡--)
Sample: nayana yahī teṃ tuma badanāmā. harichabi dekho kina vasu jāmā.
anuja sametā janakadulārī. kusumavicitrā kara phulavārī.

Mālatī    WAV 11k

Definition: Na-Ja-Ja-Ra (◡◡◡ ◡-◡ ◡-◡ -◡-)
Sample: nija jara āphuhi mūṛha kāṭahīṃ. vimukha prabhū rahi janma nāsahīṃ.
adhara amī cakha kuñja rājatī. kahi kahi lāgata chanda mālatī.

Modaka    WAV 11k

Definition: Bha-Bha-Bha-Bha (-◡◡ -◡◡ -◡◡ -◡◡)
Sample: bhā cahu pāra ju bhonidhi rāvana. tau gahu rāmapadai ati pāvana.
āya gharai prabhulai caraṇodaka. bhūkha bhagai na bhakhe manamodaka.

Navamālinī    WAV 11k

Definition: Na-Ja-Bha-Ya (◡◡◡ ◡-◡ -◡◡ ◡--)
Sample: nija bhaya chāṃṛi cīnha hanu lījai. ahi mahinātha āju bali dījai.
kimi hanu to praveśa ihĩ kālā. prabhu navamālinī sumanamālā.

Candrikā    WAV 11k

Definition: Na-Na-Ta-Ta-Ga (◡◡◡ ◡◡◡ --◡ --◡ -)
Sample: na nita tagi kahūṃ ānako dhāva re. bhajahu hara gharī rāmako bāvare.
lakhana juta bhajo mātu sītā satī. vadana duti lakhi candrikā lājatī.

Kanda    WAV 11k

Definition: Ya-Ya-Ya-Ya-La (◡-- ◡-- ◡-- ◡-- ◡)
Sample: yacauṃ lāikai citta ānandakandāhĩ. subhaktī nijā nātha dījai anāthahĩ.
hare rāma! he rāma! he rāma! he rāma! basau mohiye nityake āpano dhāma.

Rāga    WAV 11k

Definition: Ra-Ja-Ra-Ja-Ga (-◡- ◡-◡ -◡- ◡-◡ -)
Sample: re jarā jagau na nīnda gāṛha sou re. pāya deha mānuṣī na janma khou re.
hvai ananda rāga jāsu mukti pāu re. rāma rāma rāma rāma rāma gāu re.

Vasantatilakā    WAV 11k

Definition: Ta-Bha-Ja-Ja-Ga-Ga (--◡ -◡◡ ◡-◡ ◡-◡ --)
Sample: nānāpurāṇanigamāgamasammataṃ yadrāmāyaṇe nigaditaṃ kvacidanyato'pi.
svāntassukhāya tulasī raghunāthagāthāṃ bhāshānibandhamatimañjulamātanoti.

Vāsantī    WAV 11k

Definition: Ma-Ta-Na-Ma-Ga-Ga (--- --◡ ◡◡◡ --- --)
Sample: mātā! nau maiṃ gaṅga! caraṇa tore traikālā.
nāsau vegī duḥkha vipula aurau jañjālā.
jāke tīrā rāma pahira bhurjākī chālā.
bhūkanyāko deta sumana vāsantī mālā.

Induvadatā    WAV 11k

Definition: Bha-Ja-Sa-Na-Ga-Ga (-◡◡ ◡-◡ ◡◡- ◡◡◡ --)
Sample: bhauji! sunu gāgari na paihahu utārī. bandhu mama nāma jaba tāĩ na ucārī.
induvadanā vadata jāũ balihārī. jāna muhi de gharahi satvara bihārī.

Ananda    WAV 11k

Definition: Ja-Ra-Ja-Ra-La-Ga (◡-◡ -◡- ◡-◡ -◡- ◡-)
Sample: jarā jarā lagāya citta mitta nittahīṃ.
siyāpatī bhajau ajau vicāra hittahīṃ.
manai lagā satai na jhāṃṛi gā sabai gharī.
sadā lahau ananda vandi pāda śrīharī.

Mālinī    WAV 11k

Definition: Na-Na-Ma-Ya-Ya (◡◡◡ ◡◡◡ --- ◡-- ◡--)
Sample: atulitabaladhāmaṃ svarṇaśailābhadehaṃ. danujavanakṛśānuṃ jñānināmagragaṇyaṃ.
sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ. raghupativaradūtaṃ vātajātaṃ namāmi.

Cāmara    WAV 11k

Definition: Ra-Ja-Ra-Ja-Ra (-◡- ◡-◡ -◡- ◡-◡ -◡-)
Sample: roja roja rādhikā sakhīna saṅga āikai.
khela rāsa kāṃha saṅga citta harṣa lāikai.
vāṃsurī samāna bola sapta gvāla gāikai.
kṛṣṇahī rijhāvahīṃ sucāmarai ḍulāikai.

Sītā    WAV 11k

Definition: Ra-Ta-Ma-Ya-Ra (-◡- --◡ --- ◡-- -◡-)
Sample: re tu māyā raṅcahūṃ jānī na sītārāmakī.
hāya kyoṃ bhūlo phirai nā sīkha merī kāna kī.
janma bītā jagāta mītā anta rītā bāvare.
rāma sītā rāma sītā rāma sītā gāvare.

Cañcalā    WAV 11k

Definition: Ra-Ja-Ra-Ja-Ra-La (-◡- ◡-◡ -◡- ◡-◡ -◡- ◡)
Sample: rī jarā jurī lakho kahāṃ gayo hameṃ bihāya.
kuñja bīca mohĩ tīya gvāla bāṃsurī bajāya.
dekhi gopikā kahaiṃ parī ju ṭūṭi puṣpamāla.
cañcalā sakhī gaī livāya āju nandalāla.

Pañcacāmara    WAV 11k

Definition: Ja-Ra-Ja-Ra-Ja-Ga (◡-◡ -◡- ◡-◡ -◡- ◡-◡ -)
Sample1: ju roja roja gopa tīya kṛṣṇa saṅga dhāvatīṃ.
sugīta nātha pāṃvasoṃ lagāya citta gāvatīṃ.
kabauṃ khavāya ḍūdha au dahī harī rijhāvatīṃ.
sudhanya chāṃṛi lāja pañca cāmarai ḍulāvatīṃ.

Sample2: jaṭāṭavīgalajjalapravāhapāvitasthale, gale'valaṃvya lambitāṃ bhujaṅgatuṅgamālikām. ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ, cakāra caṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam.

Acaladhṛti    WAV 11k

Definition: Na-Na-Na-Na-Na-La (◡◡◡ ◡◡◡ ◡◡◡ ◡◡◡ ◡◡◡ ◡)
Sample: na śivavadana lakhi ḍara himagiripura.
nara aru yuvati acala ḍhṛti jihĩ phura.
nirakhi bhayada chabi śiva pura baṭu kaha
dhana dhana vara lakhi nija vapu jiu raha.

Śikharaṇī    WAV 11k

Definition: Ya-Ma-Na-Sa-Bha-La-Ga (◡-- --- ◡◡◡ ◡◡- -◡◡ ◡-)
Sample1: kie jāne se bhī, phira phira sadā praśna tumase.
nahīṃ hote jī meṃ, kupita tuma he grantha, hamase.
tathā śikṣā dete, tuma nita binā tāṛana hameṃ.
ataḥ ho kyoṃ pyāre, phira tuma hamāre na jaga meṃ.

Sample2: yamī nā so bholā, gunata ju piye moha madirā.
mahāpāpī pāveṃ, adhama gati jānau śrutigirā.
yamī ko śambhūso, jina madana jītyo bhaṭa mahā.
jabai kīnhaiṃ dhyānā, giriśikhara nīke vaṭa chahāṃ.

Mandakrāntā    WAV 11k

Definition: Ma-Bha-Na-Ta-Ta-Ga-Ga (--- -◡◡ ◡◡◡ --◡ --◡ --)
Sample: tāre ḍūbe, tama ṭala gayā, chā gaī vyoma-lālī.
pañchī bole, tamacura jage, jyoti phailī diśā meṃ.
śākhā ḍolī, sakala-taru kī, kañja phūle saroṃ meṃ.
dhīre-dhīre, dinakara kaṛhe, tāmasī rāta bītī.

Cañcarī    WAV 11k

Definition: Ra-Sa-Ja-Ja-Bha-Ra (-◡- ◡◡- ◡-◡ ◡-◡ -◡◡ -◡-)
Sample: rī sajai ju bharī harī guṇa se rahai nita vāṇi tū.
au sadā lahamāna santasamājameṃ jagamāhĩ tū.
bhūlike ju bisāri rāmahĩ ānako guṇa gāihai.
campakai sama nā harījana, cañcarī mana bhāi hai.

Śārdūlavikrīḍita    WAV 11k

Definition: Ma-Sa-Ja-Sa-Ta-Ta-Ga (--- ◡◡- ◡-◡ ◡◡- --◡ --◡ -)
Sample1: mūlaṃ dharmatarorvivekajaladhau, pūrṇendumānandadaṃ.
vairāgyāmbujabhāskaraṃ aghaharaṃ dhvāntāpahaṃ tāpahaṃ.
mohāmbhodharapuñjapāṭanavidhau svaḥsambhavaṃ śaṅkaram.
vande brahmakulaṃ kalaṃkaśamanaṃ śrīrāma bhūpapriyam.

Sample2: prātaḥkāla apūrva yāna mãgavā, au sātha le sārathī.
ūdho gokula ko cale sadaya ho, snehāmbu se bhīgate.
ve āe jisa kāla kānta vraja meṃ, dekhā mahā mugdha ho.
śrīvṛndāvana kī manojña madhurā, śyāmāyamānā mahī.    WAV 11k

Gītikā    WAV 11k

Definition: Sa-Ja-Ja-Bha-Ra-Sa-La-Ga (◡◡- ◡-◡ ◡-◡ -◡◡ -◡- ◡◡- ◡-)
Sample: saja jībha rī! su lagai muhīṃ suna mo kahā cita lāyake.
naya kāla lakṣmaṇa jānakī saha rāmako nita gāyake.
pada! mo śarīrahĩ rāmake śuci dhāmako laya dhāvahū.
kara bīna lai ati dīna hvai nita gīti kāna sunāvahū.

Sragdharā    WAV 11k

Definition: Ma-Ra-Bha-Na-Ya-Ya-Ya (--- -◡- -◡◡ ◡◡◡ ◡-- ◡-- ◡--)
Sample: rāmaṃ kāmārisevyaṃ bhavabhayaharaṇaṃ kālamattebhasiṃhaṃ.
yogīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāraṃ.
māyātītaṃ sureśaṃ khalavadhanirataṃ brahmavṛndraikadevaṃ.
vande kundāvadātaṃ sarasijanayanaṃ devamurvīśarūpaṃ.

Ahi    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Ma (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ ---)
Sample: bhora samaiṃ hari genda ju khelata saṅgu sakhā yamunā tīrā.
genda girī yamunā daha meṃ jhaṭa kūdi pare dharike dhīrā.
gvāla pukāra karī taba rovata nanda yaśomati hū dhāye.
dāu rahe samajhāya itai ahi nāthi utai dahateṃ āye.

Savaiyā of Vārṇika Sama

Madirā    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Bha-Ga (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -)
Sample: sindhu taryo unako banarā tuma pai dhanu-rekha gaī na tarī.
bāṃdhara bāṃdhata so na bãdhyo una bāridhi bāṃdhi kai bāṭa karī.
śrīraghunātha-pratāpa bāta tumhaiṃ dasakaṇṭha na jāni parī.
telahu tūlahu pūṃchi jarī na jarī jari laṅka jarāya-rajī.

Cakora    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Bha-Ga-La (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡)
Sample: bhāsata gvāla sakhī ganameṃ hari rājata tāranameṃ jimi canda.
nitya nayo raci rāsa mudā brajameṃ hari khelata ānãdakanda.
yā chabikāja bhaye brajavāsi cakora punīta lakheṃ nãdanandana.
dhanya vahī nara nāri sarāhata yā chabi kāṭata jo bhavaphanda.

Mattagayanda    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Bha-Ga-Ga (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ --)
Sample1: bhāsata saṅga na to sama āna kahūṃ jagameṃ mama pāpa haraiyā.
baiṭhi rahe manu deva sabai, taji topara tārana bhārahĩ maiyā.
yā kali meṃ ika tūhi sadā janakī bhavapāra lagāvati naiyā.
hai tu arī! jaga keharisī agha mattagayandahi nāsa karaiyā.

Sample2: motina kaisi manohara māla guhai tuka acchara jori banāvai.
prema ko pantha kathā hari nāma ki bāta anūṭhī banāi sunāvai.
ṭhākura so kabi bhāvata mohĩ jo rājasabhā meṃ baṛappana pāvai.
paṇḍita aura prabīnana ko joi citta harai so kabitta kahāvai.   WAV 11k

Sumukhī    WAV 11k

Definition: Ja-Ja-Ja-Ja-Ja-Ja-Ja-La-Ga (◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-)
Sample: ju loka lagaiṃ siyarāmahi sātha calaiṃ vanamāhĩ phiraiṃ na cahaiṃ.
hamaiṃ prabhu āyasu dehu calaiṃ, raure sãga yoṃ kara jori kahaiṃ.
calaiṃ kachu dūri namaiṃ paga dhūri, bhale phala janma aneka lahaiṃ.
siyā sumukhī hari pheri tĩheṃ, bahu bhāntinate samujhāi kahaiṃ.

Gaṅgodaka    WAV 11k

Definition: Ra-Ra-Ra-Ra-Ra-Ra-Ra-Ra (-◡- -◡- -◡- -◡- -◡- -◡- -◡- -◡-)
Sample: re basauṃ dhāikai anta kāsīhi ke, dhāma niścitta gaṅgodakai pānakai.
koṭi bādhaiṃ kaṭaiṃ pāpa sāre ghaṭaiṃ, śambhu śambhū raṭaiṃ nātha jo mānakai.
janma bītā sabai ceta mītā abai, kījiye kā tabai kāla le ānakai.
muṇḍamālā garai sīsa gaṅgā dharai āṭha yāmai harai dhyāya le gānakai.

Kirīṭa    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Bha-Bha (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡)
Sample: Bāli balī na bacyau para-khorahi kyoṃ bacihau tuma āpani khorahi.
jā lagi chīra-samudra mathyo kahi kaise na bāṅghihai bāridhi thorahi.
śrīraghunātha ganau asamartha na dekhi binā ratha hāthina ghorahi.
thoryo sarāsana saṅkara ko jehi so'ba kahā tuva laṅka na torahi.

Muktaharā    WAV 11k

Definition: Ja-Ja-Ja-Ja-Ja-Ja-Ja-Ja (◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡)
Sample: ju āṭhahũ yāma bhajaiṃ śiva ko nita chāṃṛi sabai chalachidra sujāna.
suhaiṃ dhana yā jagamāhĩ lahaiṃ phala janma liye kara santa samāna.
prasanna sadā śiva hoṃ turataiṃ janapai saba bhāṣata veda purāna.
karaiṃ nita bhaktana ko bhava mukta haraiṃ janake saba kleśa mahāna.

Durmila    WAV 11k

Definition: Sa-Sa-Sa-Sa-Sa-Sa-Sa-Sa (◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡-)
Sample: tana kī duti syāma-saroruha-locana kañja mañjulatāi haraiṃ.
ati sundara sohata dhūri bhare, chabi bhūri anaṅga dūri dharaiṃ.
damakaiṃ datiyāṃ duti-dāmini jyoṃ, kilakaiṃ kala bāla-binoda karaiṃ.
avadhesa ke bālaka cāri sadā, tulasī-mana-mandira meṃ biharaiṃ.

Vāma    WAV 11k

Definition: Ja-Ja-Ja-Ja-Ja-Ja-Ja-Ya (◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡-◡ ◡--)
Sample: [◡]antaradhyāna birodha bhayo, hiya sānta subhāya ne raṅga jamāyo.
[◡]aiṇṭha na jānai gaī kita koṃ, aru namra ne ati mohi navāyo.
[◡]darsana soṃ inake jhaṭa hī, yaha jāni parai basa kāu ke āyo.
[◡]sāñcu hi tīratha ko so prabhāva anūpama aisenu meṃ biramāyo

Ābhāra    WAV 11k

Definition: Ta-Ta-Ta-Ta-Ta-Ta-Ta-Ta (--◡ --◡ --◡ --◡ --◡ --◡ --◡ --◡)
Sample: tū aṣṭa jāme japai rāmako nāma se śiṣya! de tyāgi sāre vṛthā kāma.
terī phalai kāmanā hīyakī au binā dāma tū anta pāve harīdhāma.
bolyo tabai śiṣya ābhāra tero gurū jī na bhūloṃ japauṃ āṭhahū yāma.
śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma śrīrāma.

Arasāta    WAV 11k

Definition: Bha-Bha-Bha-Bha-Bha-Bha-Bha-Ra (-◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡◡ -◡-)
Sample: lāja dharau sivajū larau saba saiyada sekha paṭhāna paṭhāya kai.
bhūṣaṇa hyāṃ gaṛha-koṭana hāre, uhāṃ tuma kyoṃ maṭha tore risāya kai.
hinduna ke pati soṃ na bisāta satāvata hindu garīvana pāya kai.
jai kalaṅka na dilli ke bālama ālama ālamagīra kahāya kai.

Sundarī/Mallī/Sukhadānī

Definition: Sa-Sa-Sa-Sa-Sa-Sa-Sa-Sa-Ga (◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- -)
Sample: sabasoṃ gahi pāṇi mile raghunandana, bheṇṭi kiyo sabako sukhabhāgī.
jabahīṃ prabhu pāṃva dharo nagaro mahã, tā chinateṃ vipadā saba bhāgī.
lakhi kai vidhu pūraṇa ānana mātu, lahyo muda jauṃ mṛta sovata jāgī.
tihĩ ausarakī hara sundari-mūrati, rākhi japaiṃ hiya meṃ anurāgī.

Sukha

Definition: Sa-Sa-Sa-Sa-Sa-Sa-Sa-Sa-La-La (◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡- ◡◡)
Sample: sabasoṃ laluvā milike rahiye mama jīvana mūri! suno manamohana.
imi bodhi khavāya pivāya sakhā sãga jāhu kahaiṃ lalanā! bana johana.
dhari mātu rajāyasu śīsa harī nita yāmuna kaccha phiraiṃ saha gopana.
ihĩ bhānti harī yasudā upadeśahĩ bhāṣata neha lahaiṃ sukhasodha na.

Aśokapuṣpamañjarī    WAV 11k

Definition: The number of Syllables is more than 28 which is the same in all pādas. The repetation of Ga-La is required.
Sample: satya dharma nitya dhāri vyartha kāma sarba ḍāri bhūlikai karau kadā na nidya kāma.
dharma artha kāma mokṣa prāpta hohĩ mīta tohi satya satya anta pāo rāmadhāma.
janma bāra bāra mānuṣī na pāiye japau lagāya citta aṣṭa yāma satya nāma.
rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma.

Anaṅgaśekhara or Dvivarācikā or Mahānārāca    WAV 11k

Definition: The repetation of La-Ga is required.
Sample: garajji siṃha bādaloṃ nināda meghanāda vīra, kruddhamāna sānasoṃ kṛśānubāna chaṇḍiyaṃ.
lakhī apāra tejadhāra lakkhanau kumāra vāri, bānasoṃ apāra dhāra var̉hi jvāla khaṇḍiyaṃ.
uṛāya meghamālako utāla racchapāla bāla, paunavāna atra ghāla kīsajāla daṇḍiyeṃ.
bhayo na hota hoyago na jyoṃ amāna indrajīta, rāmacandra bandhu so karāla yuddha maṇḍiyaṃ.

Daṇḍaka of Syllabic Metre (Vārṇika Chand) (Muktaka)

Manahara or Kavitta or Ghanākṣarī    WAV 11k

Definition: 16+15=31 syllables. The final syllables of each pāda are Ga.
Sample:ānanda ke kanda jaga jyāvana jagata vanda, daśarathananda ke nibāheī nibahiye.
kahaiṃ padamākara pavitrapana pālibeko, cora cakrapāṇike caritranako cahiye.
avadhavihārīke vinodana meṃ bīdhi bīdhi, gīdha guha gīdheke guṇānuvāda gahiye.
raina dina āṭhoṃ jāma rāma rāma rāma rāma, sītārāma sītārāma sītārāma kahiye.

Rūpaghanākṣarī    WAV 11k

Definition: 16+16=32 syllables. The final syllable of each pāda is La.
Sample: prabhu-rukha pāi kai bolāi bāla-gharinihi, bandi kai carana cahūṃ disi baiṭhe gheri-gheri.
choṭo-so kaṭhautā bhari āni pāni gaṅgājū ko dhoi pāṃya pīyata punīta bāri pheri-pheri.
tulasī sarāhaiṃ tāko bhāga sānurāga sura, baraṣaiṃ sumana jaya-jaya kahaiṃ ṭeri-ṭeri.
bibudha-saneha-sānī bānī asayānī suni, haṃse rādho jānakī-lakhana-tana heri-heri.   recitation WAV 11k

Jalaharaṇa    WAV 11k

Definition: 8+8+9+7=32 syllables. The end of pāda is La-La.
Sample: bharata sadāhī pūje pādukā utai sanema, itai rāma sīya bandhu sahita sidhāre bana.
sūpanakhākai kurūpa māre khala jhuṇḍa ghane, harī dasa sīsa sītā rāghava vikalamana.
mile hanumāna tyoṃ sukaṇṭhaso mitāī ṭhāni, bāli hati dīnhoṃ rāja sugrovahiṃ jāni jana.
rashikavihārī kesarī kumārasindhu nāṅghi, laṅka jāri siya sudhi lāyo moda bāṛho tana.

Kṛpāṇa or Kirapāna    WAV 11k

Definition: 8+8+8+8=32 syllables. The end of pāda is Ga-La.
Sample: calī hvai kai vikarāla, mahākālahūkī kāla, kiye doū dṛga lāla, dhāī rana samuhāna.
jahāṃ kruddha hvai mahāna, yuddha kari ghamasāna, lotha lothapai ladāna, taṛapī jyoṃ taṛitāna.
jahāṃ jvāla koṭi bhāna, ke samāna darasāna, jīvajantu akulāna, bhūmi lāgī thaharāna.
tahāṃ lāge laharāna, niśicarahū parāna, vahāṃ kālikā risāna jhuki jhārī kirapāna.

Vijayā    WAV 11k

Definition: 8+8+8+8=32 syllables. The end of pāda is La-Ga or Na.
Sample: śrīrāma nāma dhyāibo paramadhāma pāibo, mānuṣadehī pāikai janama na gavāṃibo.
sukīrati sunāibo kahata na aghāibo, kaṭhina bhavajālahīṃ chinaka meṃ nasāibo.
śrīrāmagīta gāibo sakala agha ghāibo, so pāya aisī ausara na phera pachatāibo.
śrīrāmahiṃ rijhāibo rāmaiso neha lāibo, na china bisarāibo na aura dvāra jāibo.

Ardhasama of Syllabic Metre

Puṣpitāgrā    WAV 11k

Definition: Na-Na-Ra-Ya (◡◡◡ ◡◡◡ -◡- ◡--). Na-Ja-Ja-Ra-Ga (◡◡◡ ◡-◡ ◡-◡ -◡- -).
Sample: prabhu sama nahĩ anya koi dātā. sughana ju gyāvata tīna lokatrātā.
sakala asata kāmanā vihāī. hari nita sevahu mitta citta lāī.

Viṣama of Syllabic Metre

Udgatā    WAV 11k

Definition: Sa-Ja-Sa-La (◡◡- ◡-◡ ◡◡- ◡). Na-Sa-Ja-Ga (◡◡◡ ◡◡- ◡-◡ -). Bha-Na-Ja-La-Ga (-◡◡ ◡◡◡ ◡-◡ ◡-). Sa-Ja-Sa-Ja-Ga (◡◡- ◡-◡ ◡◡- ◡-◡ -).
Sample: saba tyāgiye asata kāma. śaraṇa gahiye sadā harī.
duḥkha bhavajanita jāya ṭarī. bhajiye aho niśi harī harī harī.